________________
अथ द्वितीय वैतालीयाख्यं अध्ययनम् अथ द्वितीयाध्ययनमारभ्यते. तत्रेयमादिगाथाथा संबुज्झह किं न बुज्झही, संबोही खलु पेञ्च दुल्लहा। णो हु उवणमंतिराईओ, नो सुलहं पुणराविजीवियं | व्याख्या-भगवनादितीर्थकरो भरततिरस्कारागतसंवेगान् स्वपुत्रानुद्दिश्येदमाह, पदि वा सुरासुरनरोरगतिरश्वान् | समादिश्य प्रोवाच, यथा-सम्बुध्यध्वं यूयं-ज्ञानदर्शनचारित्रलक्षणे धर्मे बोधं कुरुत, यतः-पुनरेवंविधोऽवसरो दुरापः, किं न पुष्यध्वमित्यवश्यमेवंविधसामन्यवाप्तौ सत्या सकर्णेन X तुच्छान् भोगान् परित्यज्य सद्धमें बोधो विधेय इति भावः । योऽस्मिन् भये धर्म न करिष्यति तस्य परभवे बोधिप्रातिदुर्लभा +, यतोऽतिक्रान्ता रात्रिः पुन याति " जा जा बच्चइ रयणी, न सा पडिनियत्तई।" इति वचनात् । एवमतिक्रान्त यौवनायपि न वलति, संथमजीवितव्यमपि न सुलममिति गाथार्थः ॥१॥ ___ अथ सर्वजन्तूनामायुरनित्यमिति दर्शयतिडहरा बुड्ढा य पासह, गब्भत्था वि चयति माणवा। सेणे जह वद्वयंहरे, एवं आउखयम्मि तुट्टई ॥२॥
* "तत्र प्रञ्चमाध्ययने परसमयदोषाः स्वसमयगुणाश्चोक्ताः, सोश्च ज्ञात्वा यथा कर्म विदार्यते तथा बोधो विधेय इत्यनेन सम्बन्धेनागतस्यास्योदेशकत्रयं, नत्र प्रथमोशिकस्येदमादिसुत्र-" इति हर्षकुलमणिः।
x प्राणिमा । + " स्खलु शब्दस्यावधारणार्थत्वात्सुदुले भैव" इति . . । या या प्रजन्ति रजन्यो न ताः प्रतिनिवर्तन्ते ।