________________
1
·
22 66
बाया - एकान्ते योषिता सामनगारमेकदा उट्टा ज्ञातीनां सुहृदां च मनसि अप्रिय म
मेकान्तेन स्थेयं । किंबहुना या 'दास्पः कर्मकर्यस्ताभिः सह संसर्ग परिहरेत् । महतीमध्वीमिर्मा कुमारीभिः सह सम्पर्क खोडनगारी न पत्र " मात्रा स्वस्त्रा दुहित्रा वा न विविकासनो भवेत्। बलवानिन्द्रियग्रामः पण्डितोऽप्यत्र मुह्यति ॥ १ ॥ वि न से वयभंगो, लहवि कुसंगाओ होइ अपवाओ। दोलfarmerasur, ess पायं कणो जेण ॥ २ ॥ " तेन तत्संसर्ग । सर्वथा त्याज्य एवेति गाथार्थः ।। १३ ।। अाइच सुहीणं वा अप्पियं दट्टु एगता होंति । गिद्धा सत्ता कामेहिं, रक्खण पोसणे मनुस्सोलि १॥१४] ती मालनांशुको भिक्षाभोज्यप्यनया मह नितिति "सुण्डं शिरो वदनमेतदनिष्टगन्धं, भिक्षाटन भरणं च हतोवरस्य । गात्रं मलेन मलिनं गतसर्षशोमं चित्रं तथापि मनसो मदनेऽस्ति वाँछा || १॥" ततब तं मिळं योषिदनावलोकनासकं चट्टा एवं भान्से - भो मी! स्वमस्याः खियो [रणपोषणे ] मनुष्योऽमि पतिरसि ? मन साई विद्वताम्य पापारस्ति से एषापि त्वया सार्द्धमेकाकिन्पहर्निशं परित्यक्तसर्वव्यापारस विहति । एवं लोकनिन्दा स्पादिति गाथार्थः ॥ १४ ॥ किमन्यत्समपि दद्भुदासीणं, तस्थ वि तात्र पगे कृप्पंति । अदुवा भोषणेहिं पारथेोहिं, इत्थीदोस संकिणो होति ॥१५ व्याख्या - भ्रमणं उदासीनमपि - रामद्वेष विगमान्य ध्यस्थमपि [ रहसि ] खिया सहाला कुर्वाणं दृट्टा एके तापत् १ यद्यपि न तस्य तमङ्गस्तथापि कुसङ्गा व अपवादः । शेषनिभालननिपुणः सर्वः प्रायो बनो यस्मात् ॥ १ ॥