________________
कुप्यन्ति किं पुनः फराविकारमिति, अथवा मनस्याशङ्कामानयन्ति नानाविधैर्मो जनैर्न्यस्ते :- साध्वर्थमुपकल्पितैरियमेन पचरति, तेनायं मिक्षुः सावापावि एषापि न सुशीला, या एनं विविधाद्वारे पोषयति एषाप्यनेन स्वायचीकृतास्ति, एन् । अथवा श्ररादीनां अर्द्धपरिशेषिते मोच्ये साध्यागमने सा वधूः समाकुली भूताऽन्यस्मिन् दातव्येऽल्पपरिक्षेषयति तथापि श्रीदोपाशङ्किनो भवन्ति यथेयं दृशीलेति गाथाः ॥ १५ ॥ किश्व-कृति संथ ताहि, पहिजो
अहिता सनिसेज्जाओ १६ पापा- श्रीसंसर्ग कुर्वन्ति ये ते भ्रमणाः समाधि योगेभ्यः] - शुद्धमाती प्रभ्रष्टाः, एतावता श्रीसंसकारिणः समाधियोगे एवं एवं शाखा भ्रमणः आत्महिताय किया सह निषधा-आसनादिपरिचयं न करोतीति गाथार्थः । १६ ।। गिद्दा अव, मिस्सीभावं पत्थुया एगे । धुत्रमग्गमेव पश्यंती, वायाश्रीरियं कुसीलाणं ॥१७॥
ल्याच्या— बहुशे मनुष्याः गृहं त्यक्त्रा चारित्रं प्रतिपद्म मोहोदयात् पुनरपि मिश्रीभावं प्रपद्यन्ते, द्रव्य लिङ्गिनो भवन्ति, न गृहिणोन वा प्राजिता इति तदेषम्भूता अपि एवं मापन्ते यथाऽयमे स्मदान्धो मध्यमः पन्था एत्र श्रेयान् अस्मिन् पथि प्रवृत्तानां प्रव्रज्या सुखेन निर्वहति । तथाहि देािरिणो वाकमात्रेणैव वयं प्रवजिता ' इति लुषये, न
1
X " या कंपाविध्वा श्राममध्यम घनदप्रेक्षणगत लिया पतिपरयो भोजनार्थमुपविष्टयोस्तण्डुला इति कृत्वा शकाः संस्कृताः । तचासी शुरेणोपलक्षिता पाषा ब्रेन वासान्यगवचितेत्याशय गुहानिर्वादिवेति" हर्ष० ।