________________
सेना शहारिणां सनुष्ठान दानबिना मोक्षःसंयमो |रा अस्मदीयादेव माग्ात् इति कुशलान भाषा कुतं वीर्यं नानुष्ठानमिति गाथार्थः ॥ १७ ॥
सुखं व परिसाए, अइ रहस्संमि बुक्कडं करेति । जाणंति य णं लद्दा दिया, मायले महासतेऽयं ति ॥१८
यारण्यासः कुशीखः पर्वन्मध्ये आस्मानं शुद्धं 'रौति' मापदे, अथ रहस्येकान्ते 'दुष्कर्त' अनाचारं करोति । तस्य तदनाचारं गोपायतोऽपि जानन्ति [तथाविदाः] 'कोविदाः' इङ्गिताकारला निपुणाः, स प्रच्हाकार्यकारी स्वेषं जानासि - न म कोsपि देति, रामान्ध एवं मन्यसे । एतदुक्तं भवति-पद्यप्यपरः कश्चिदर्चव्यं न वैचि प्रच्छमकृतत्वात् तचापि सर्व विदन्ति । असौ मायावी महाशठसायं इति सर्वशास्वत्कतमकर्त्तव्यं च प्रन्डमकमपि जानन्तीति । अथवा आत्म
मनाचारमात्मा जानाति यन्मयैतदकर्त्तव्यं कृतमिति । अथ च ज्ञानिनो वा सवै विदन्ति, [ तथा चोकं ] ने य लोणं लोणिज्जई, ण य तुम्हि वयं व निलं षा किह सको बंचे, अत्ता अणुहयकलाणो ॥ १ ॥ " इवि वचनात् । प्रच्छन कृतमकार्य कास्मैव जानाति सर्वलो बेति गाधार्थः ॥ १८ ॥ किन्पत्
सर्व दुध च न वदति, आइट्ठो वि पकत्थती बाले । वेयाणुवीइ मा काली, चोइज्जतो गिलाइ से मुज्जो ॥१९ म्यारा-सा कार्यकारी अपरेणाऽऽचार्यादिना वा पूष्टो न वदति यथैतवकल्पं मया कृतमिति । स च प्रच्छमकृत
नणं णीयते न च श्रपसे घृतं वा तैलं वा । कथं शक्यो ? वनयितुं नात्मानुभूता कल्याणः ॥ १
3