SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ 1. पायो मायावी परेण 'आविष्टः' शिक्षितः सन् 'वालो' मृदः आत्मानं साघमानोऽकार्यमपलपति, पदति च पथा-नाहमी समका करिये, इत्येवं धात्प्रिकत्यते । तथा पुनरपि केनापि हितेन प्रोक-मो महाभाग ! 'याणुवीइ' चि वेद: पुंवेदोवयस्तस्पानुवीचिरामुल्य मैघुनामिला मा काििरति, एवं केनापि शिविते 'ग्लायति' ग्लानिमुपयाति, ४ भूणोत्यपि धन, मर्मपियो चा सखेदमिष मापते इति गाथार्थः ॥ १९ ॥ | सिया वि इत्थिपोसेसु, पुरिसा इस्थिवेदखेदना । पन्नासमानिया धेगे, नारीणं वसं उवकसति ॥२०॥ से मारपी- पुसा पोपकानुनविशेष उपेता धक्तमोगिनोऽपि त्रीवेदखेदमाः जीवेदो मायाप्रधान, लियो । हि मायापस्य अप्रधानभूता, एवं जानन्तोऽपि 'प्रवासमन्विता' बुदिषन्तोऽपि [एके ] पुरुषा मोहोदयात् बीमा यो | वर्चन्ते । किनकं भवति । पके पुरुषाः बहुमो भुक्तमोगा अपि 'खियो हि संसारतिषः कारण परमं ' एवं जानन्तोऽपि | मोहोदयात्पुनरपि बीणा बशे पतम्ति. ताः यस्फथयन्ति नव किरा इस इवन्ति इति गाथार्थः ॥ २०॥ महलोकेऽपि बीसम्बन्धविपार्फ दर्शपितमाहअपि हस्थपायछेदाय, अदुवा वरमंसउक्कत्ते। अवितेपसाऽभितावणाई, तच्छियखारसिंचणाई व ॥२१॥ ध्यारूपा-नीलिनः पुरुषाः हस्तपादच्छदादिकं प्राप्नुवन्ति, अथषा चर्ममांसोत्कर्तनमपि तेजसा-ऽपिनाऽभितापनानिx अचमभुतं विधत्त इति भावः, का।
SR No.090484
Book TitleSutrakrutangsutra Dipika
Original Sutra AuthorHarshkulgani
Author
PublisherZZZ Unknown
Publication Year
Total Pages413
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & agam_sutrakritang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy