SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ अय प्रयोदशं याथातथ्यमध्ययनम् । अपानन्तरं प्रयोदशमारम्यते याथातथ्यालय, तस्यमादिगाथाआहातहियं तु पवेयइस्सं, नाणप्पकारं पुरिसस्स जातं । सओ य धम्म असतो असीलं, संतिं असंति करिस्सामि पाउं ॥१॥ व्याख्या-'पापातथ्य ' तन, तब परमार्थचिन्तायो सम्पम्पानादिक-शानदर्शनचारित्ररूप, एतत्पुरुषस्य-जन्तो. यशासं-उत्प, तदई प्रषेदयिष्यामि' कथयिष्यामि । ' तु दो विशेषणे । वितथाचारिणस्तदोषों बाविर्मापयि. प्यामि । तथा नानाप्रकारं वा विचित्रं पुरुषस्य स्वभावमुच्चावचं-प्रनस्ताप्रशस्तरूपं प्रवेदयिष्यामि । तथा 'सतः ' सत्पुरु| पस्य धर्म श्रुत चारित्रास्यं तथा 'शीलं 'उद्याविहारिणे, तथा शान्ति-मशेषकर्मक्षयलक्षणां प्रादुम्करिष्ये-प्रकटरिष्यामि । तथा ' असत' अशोभनम्प परवीषिकस्य गृहस्यस्य पार्श्वस्थस्य वा 'अधील 'कृत्सितशील अशान्तिमनिर्वाणरूपो संसति प्रादुर्भावयिष्यामीति गाशार्थः ॥ १॥ अहो य राओ य समुट्टिएहि, तहागपहिं पडिलन्भ धम्म । समाहिमाघातमजोसयंता, सत्यारमेवं फरुसं वयंति ॥ २ ॥
SR No.090484
Book TitleSutrakrutangsutra Dipika
Original Sutra AuthorHarshkulgani
Author
PublisherZZZ Unknown
Publication Year
Total Pages413
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & agam_sutrakritang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy