________________
पुदीत
कर्मनिर्जरा इत्येवंरूपं किपाबाई स एव भाषितुमईति नापर इति । अत्र च लोकद्वयेन नवापि पदार्थाः सीता इति विस्तार्थिना बृहद्वतिरनुमरणीयेति गाथार्थः ॥ २१ ॥ साम्प्रतमध्यमार्थमुपखिदीर्षुः सम्यग्वादफलपदर्शयति
सदेसु रूवेसु असज्ज माणो, गंधेसु रस्तेसु अदुस्समाणो ।
णो जीवितं णो मरणेऽद्दिकंस्त्री, आयाणगुप्ते वलया विमुक्ते चि बेमि ॥ २२ ॥
•
व्याख्या' शब्देषु श्रुतिसुखदेषु रूपेषु' नयनानन्दकारिषु ' सङ्गमकुर्वन् गार्धमकर्षास्तथा गन्धेष्वमनोज्ञेषु रखेषु च अन्तप्रान्तेषु ' अनुष्यमाणो ' द्वेषमकुर्वन् जीवित-मसंयम जीवितं नाभिका क्षेत् नापि परीपोसौरभितो मरणमभिकारक्षेत्, जीवितमपणेऽनभिलाषी संथममनुपालयेत् । तथा 'आवाने 'संयमे 'गुढी' रक्षपालः तथा ' बलपा विमुके ति भावल - माया, तथा विप्रमुक्तः संयममनुपालयेदितिः परिसमाप्त्यर्थे ब्रवीमीति पूर्वषदिति गाथार्थः ।। २२ ।।
इति श्री परमसुविदितस्तरतरगच्छ विभूपण - भीमस्सा घुगणिवरगुम्फितायां श्रीसूत्रकृताङ्गदीपिका समाझं समवसरणाख्यं द्वादशमध्ययनम् ।
STE