________________
T
तावेति साङ्ख्यमतं निरस्तम् ॥ १४ ॥ अथात्मानमाह
संति पंच० X X X X ( सू० ) ।। १५ ।।
व्याख्या - सन्ति पञ्च महाभूतानि इद्दास्मिन् संसारे ' एकेषां ' आत्मपष्टवादिनां सालानां वैशेषिकाणां च एतदाख्यातं भूतान्याख्यातानि वा । ते पुनर्वादिन एवमाहुः यद्भूतानि आत्मषष्ठानि - आत्मा पो येणं वान्यात्मानि पाश्चिद्वादिनामनित्यानि भूतान्यात्मा च न तथा एपामित्याह-आत्मा लोकश्च पृथिष्यादिरूपः शाश्वतो नित्यः ।। १५ ।। शाश्वतत्वमेवाह
दुहतो ते ०
x
X ( सू० ) ॥ १६ ॥
व्याख्या- 'ते' भूपदार्थ आनपष्ठा उभयतो ' निर्हेतुकसहेतुकविनाशाभ्यां न विनश्यन्ति बौद्धानां नते घटादिवस्तु हेतुं विनाऽपि क्षणे क्षणे विनश्यति, वैशेषिकाणां तु लकुटादियोगेन घटादीनां विनाशः तेन द्विविधेनापि विनाशेन लोकात्मनोर्न विनाश इति तात्पर्यार्थः । यदिवा द्विरूपाचेतनाचेतनस्वभावान विनश्यन्ति, आत्मा चेतनस्व मात्रा विनश्यति, पृथिष्याद्या लोकाचावेतनस्वभावान्न विनश्यतीति न चोत्पद्यतेऽसत्-अविद्यमानं सर्वेऽपि महत्राः सर्वथा नियतिमात्र नित्यत्वमागताः - प्राप्ताः || १६ || अथ बौद्ध मतमाह -
पंचखंधे०
X X
X
•
X ( सू० ) ॥ १७ ॥