________________
व्याख्या - कुर्वन् काश्यंश्व आत्मा न भवति, आत्मनो व्यापकत्वादमूर्त्तत्याच कर्तृत्वानुपपत्तिः । तत एवं कारयितृत्व मध्यात्मनो न युक्तं, एकच 'एवं' शब्दोऽतीतानागत कर्तृनिषेधको द्वितीयः समुचयार्थः । कर्तृत्व- कारयितृत्व निषेधादन्यापि क्रिया तस्य नास्तीत्याह स ति सच्ची परिस्पन्दादिकां देशदेशान्तरप्राप्तिरूपां कियां कुर्वन् आत्मा न विद्यते, सर्वव्यापित्वेनामूर्त्तत्वेन चाकाशस्येवात्मनो निष्क्रियत्वं साङ्ख्यमते, एवं ' ते उ 'त्ति एवमुक्तप्रकारेण ते साङ्ख्याः प्रगमिताः प्रागल्भ्यवन्तो धार्श्वयन्तो विद्यन्ते || १३ ||
साम्प्रतं तञ्जीव तच्छरीराकारकवादिनोर्मतं निराकुर्वन्नाह-जे ते उ वाइणो०
x X X ( सू० ) ।। १४ ।।
व्याख्या - ये तात्रच्छरीरा व्यतिरिक्तात्मावादिनः ' एवं ' पूर्वोकयुक्या भूताव्यतिरिक्त मारमन मम्युपगतवन्तस्ते निशक्रियन्ते, तेषां लोकश्चतुर्गतिभवरूपः सुभगर्भरूपरूपेश्वरद शिव्यादिगत्या जगद्वैचित्र्परूपः कुतः स्यात् है, आत्मानङ्गीकारे पुण्यपापाभावे कथं विवचित्ररूपमित्यर्थः । ते च नास्तिकाप्तमयोऽज्ञानरूपात् तमो यान्ति, ज्ञानावरणावृताः पुनर्ज्ञानावरणरूपं तमः प्रविशन्ति अथवा सद्विवेकांत्रसत्वात्तमो दुःखं तस्मात्तमो - महादुःखं यान्ति यतस्ते मन्दा जडाः परलोकनिरपेक्षत्वाचारम्भनिश्रिताः । अयमेव लोकोऽकारकवादिमतमाश्रित्य किञ्चिद्विव्रियते-ये वादिनोऽकारका :सादूङ्ख्याः सन्ति तेषां लोको जरामरणशोकहर्षादिरू नहरकविर्यगादिरूपो निष्क्रिये सत्यात्मनि ' कुतः कस्माद्धेतोः स्यात् । न स्यादित्यर्थः । तव दृष्टेष्टवावारूपाचमसोऽज्ञानाचे ' दनो' वेदनास्थानं यान्ति । यतो मन्दा आरम्भनित्रि
,