________________
व्याख्या-पके बौद्धाः पञ्च स्कन्धान बदन्ति । रूपस्कन्धः १, वेदनाकन्धः २, विज्ञानस्कन्धः३, सज्ञास्कन्धः ४, संस्कारस्कन्धः ५। तत्र रूपन्धः प्रथिवीस्वादयो रूपादयश्च१. बेदनाकन्धः सखटाखा अदाखा विज्ञानस्कन्धो रूपविज्ञानं रसविज्ञानमित्यादि ३, मज्ञास्कन्धः सञ्चा' निमित्तोद्ग्रहणात्मका प्रत्ययः, सविकल्पकं | | ज्ञानमित्यर्थः ४, संस्कारस्कन्धः पुण्यापुण्यादि धर्मसमुदायः ५, न चैतेम्पोऽन्यः कश्चिद्वात्मारूयो पदार्थोऽस्तीति ' बाला' मूर्खास्ते, ते स्कन्धाः किंभूताः ? क्षणयोगिनः, क्षणे क्षणे बिन बरा इत्यर्थः । पूर्ववादिभ्यो व्यतिकमाह । 'अण्णो 'त्ति यथा साङख्यादयो भूनेभ्योऽयमात्मानम श्री कनयन्तः, यथा च चार्वाकाः भूनेभ्योऽन्यमभिनमात्मानमिष्टवन्त तथा बौद्धा नेवाहु!क्तवन्तः नशा देतृभ्यो नातो हेक:--दामामारपरिणत गुननिष्पादितः, तथाऽहेतुको नित्य, इन्त्रं तमात्मानं बौद्धा नाङ्गीकृतवन्त इति ।। १७॥ तथाऽन्ये चतुर्धातुकं जगद्धौद्धा वदन्ती त्याह
पुढवी आऊ० x x x (सू०) ॥ १८॥ व्याख्या-पृथिवी धातुः 'आपो' जलं धातुः, तथा ते जोरायुश्चेति धातवः एते चत्वारोऽपि धातवो यदा 'एका उचि एकाकारपरिणतास्तदाकारतया जीवारूपां लभन्ते, एवमाहु 'निकाः' पण्डितंमन्या बौद्धाः ' एवमाहंसु आवरे' इति कचित्पाठः तत्र ' आवरे 'चि अपरे बौद्धा इत्यर्थः ।। १८ ॥
अथ पूर्वोक्तं सर्व दुर्मतीनामफलत्वं स्वदर्शनाङ्गीकारं च दर्शयबाह