________________
अगारमावसंता वि० x x x (सू०) ॥ १९ ॥ ___ व्याख्या-'अगारं' गृहमावसन्तस्तिष्ठन्तो गृहस्था, आरग्या वा तापपादया, प्रजिताश्व शाक्यादया, अपि सम्मारने, इदं ते सम्भावयन्ति, यथा-इदमस्मदीयं 'दर्शन' मतमापमा-आश्रिताः सर्वदुःखेभ्यो जीरा विमुच्यन्त इति ते बदन्ति ॥१९॥ अथ तेषां निष्फलत्वमाहतेणावि संधि० x x x (सू०)॥२०॥।॥ २१॥ ॥ २२॥ ॥ २३ ।। ।। २४॥ ॥ २५ ॥
व्याख्या-ते पञ्च पश्चभूतवाद्याद्याः सन्धि ज्ञानावरणादि कर्मविवररूपं नापि नैव ज्ञावा, असावा इत्ययः। णं वाक्या ! लङ्कारे यथा जीवकर्मणोः सन्धिभिन्नत्वं भवति तथाऽज्ञात्वा मोवार्थ प्रवृत्ता इत्यर्थः । सन्विििवधः द्रव्यमन्धिः कुल्यादेः भावसन्धिः कर्मविवररूपस्तं उत्तरोत्तरपदार्थपरिज्ञान वा सन्धिस्तं अज्ञात्वा प्रवृत्ताः । ते किं भूना ? इत्याह-'न ते 'नि, ते जना-लोका न सम्यग धर्मविदः, ये तु ते एवंविधवादिनस्ते 'ओयो' भवौधः, संसारात गशीला न आख्वाना जिनः । अग्रेतनाः पञ्च श्लोकाः एवमेव व्यायाः । परं संसार १, गर्भ २, जन्म ३, दुःख ४, मार ५, पारमा च भवन्तीति शेयम् ॥ २० ॥ २१ ॥ २२ ॥ २३ ॥ २४ ॥ २५ ।। ते यत् प्राप्नुवन्ति तदाह
नाणाविहाई० x x x (सू०)॥ २६ ॥
।