________________
-
।
STS
हन्यन्ते गरादिभिरत्यन्त पिशा अपि प्रमूर्पयोऽपि न नियन्ते, अपितु पारदरन्मिलनीति गाशार्थः ॥ ९ ॥ अपि प
तिषखाहिं सूलाहिभितावयंति, वसोवगं सावययं व लर्छ ।
से सुलविद्धा कलणं थणंति, एगंतदुक्खं दुहओ गिलाणा ॥ १० ॥ व्याख्या-ते नरकपाला: दुष्कतकारिणं नारकं ताक्षणाभिरयोमयीभिः शूलामिरमितापयन्ति, पचा व्यापार भापद कालपष्ठसकरादिकं स्वयं कृत्वा दर्थयन्ति, तथा तेऽपि दर्थयन्गि, शूमिनि निको पेन करुणं 'स्तनन्ति' आफन्दन्नि । मथा एकान्नेनाऽन्न हिश्श ग्लाना:-अपगतप्रमोदाः सदा दुःखमनुमवन्तीति गाथार्थः ||१०||
सदा जलं नाम निहं महंत, जैसी जलंतो अगणी अकट्ठो ।
चिट्ठति पद्धा यहुकूरकम्मा, अरहस्सरा केइ चिरद्वितीया ॥ ११ ॥ व्यापा-तन्त्र नरके x नि'मापातम्थान विद्यते, यत्र कर्मवग्रगाः प्राणिनी हन्यन्नं । तत्कचम्भूतं १ सदा 'जबलइ' 11 देवीप्यमान उष्ण, महद्विस्तीर्ण, यत्रागिनर काष्ठः प्रचलमस्ति । तत्रविये स्थाने पहुकूरकर्माणो अरहास्वराः ' पदाकन्दम्दाविरस्थितिका:-प्रभूव कालन्धितपस्विष्ठन्तीनि गाथाः ।। ११ ।।
चिया महंतीउ समारभित्ता, छुब्भंति ते तं कल्लुणं रसंत । - " नियन्ते प्राणिनो यस्मिन् * इति इ० ।