________________
[ः अन्यको नष्टाः सन्तः 'सणकरहिं 'ति सिंहव्याघ्रादिभिर्भक्ष्यन्त इति गाधार्थः ॥ ७ ॥ किञ्च -
समूसियं नाम विधूमठाणं, जं सोयतचा कलुणं धर्णति ।
I
अहोसिरं कडु विगतिऊणं, अयं व सत्येहिं समोसवैति ॥ ८ ॥
व्याख्या- 'समुच्छ्रित' चिताकृतिः त्रिधूमाऽग्निस्थानं, एविधानि नरकेषु यातनास्थानानि विद्यन्ते तत्र ते नारकाः शोकचियताः सन्तः पतिताः करुणं स्तनन्ति तथा अधःशिरः कृत्वा देई विकृत्य शखेष, अयोषलोहवत् स्वष्टः खण्डयन्तीति गाथार्थः ॥ ८ ॥ अपि च-
समूसिया तस्थ विसूणियंगा, पक्खीहिं सनांत अओमुहेहिं ।
संजीविणी नाम चिरद्वितीया, जंसी पया हम्मइ पावचेया ॥ ९ ॥
व्याख्या--तत्र नरके नारका ऊर्ध्वदावोऽधः शिश्मा तम्मादौ परसाऽधार्मिकम्पन्ते, सौनिकैः पञ्चष ष लम्बिता । सन्तो विणियंग 'वि उत्क्रामा - अपगतस्वचः कृताः सन्तः पचिभिरयो मिर्भक्ष्यन्ते । एवं कदमाना अपि न म्रियन्ते । अतो नरकभूमिः सञ्जीवनी - जीवितदाश्री नरकभूमिस्तत्र गतः खण्डोऽपि न म्रियते, स्वापुषि सतीति सा च सञ्जीवनीभूमिरिस्थितिका, उत्कृष्टतम सिरसागरोपमाणि यावत् 'प्रजा: ' सरथाः प्राणिनः पाश्चेवसो