________________
बाला बला भूमिमणुकमंता, पथिजलं लोइपदं व तत्तं ।
सोऽभिपनाया, पेसे य दंडोऐं पुरा करति ॥ ५ ॥
व्याख्या— ते 'बालाः' निर्विवेकिनः प्रज्वलितलोहपथमिव तां भुवं 'पबिजले 'ति रुधिरयादिना पिच्छिलो बलादनिसोऽपि प्रेर्यमाणाः विरसमारसन्ति । तथाभिदुम् मार्गे प्रेर्यमाणाः न सम्यगच्छन्ति ततस्ते नरकपालाः 'प्रेम्यानिव' फर्मफशनित्र क्लीनर्दानिय वास्यिास्मिनः कुन्ति । न ते स्वेच्छया गन्तुं स्थातुं वा लभन्ते वराका इति गाथार्थः ॥ ५ ॥ ते संपगासि पत्रजमाणा, सिलाहि हम्मंतिऽभिपातिणीहिं ।
संताविणी नाम विरद्वितीया, संतप्पती जत्थ असा हुकम्मा ॥ ६ ॥
व्याख्याते नारकाः 'मम्प्रगाढे' बहुवंदनाऽक्रान्ते नरके मार्गे वा वहन्तः असुरैः सम्मुखपातिनीभिः शिलाभिरभिइन्यन्ते । तथा सन्तापिनी--कुम्भी, सा च चिरस्थितिका, त पतितो जन्तुर्न हुवेदनाग्रस्त आस्तं यत्र च पीच्यतेऽसाधुकर्म्मा, जन्मान्तरकृयामानुष्ठानवादिति गाथार्थः ॥ ६ ।।
केंद्रसु पखिष्प पर्यंसि बालं, ततो विदड्डा पुण उपयंति ।
से उड़काएहिं पखजमाणा, अवरेहिं खज्वंति सकहिं ॥ ७ ॥
ब्याख्यातं मालं नारकं ' कन्दुषु भ्राष्ट्रेषु प्रक्षिप्य चपकत्रत्वचन्ति । ते पच्यमाना ऊर्ध्वमुखलन्ति । तव ऊर्ध्व