SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ बाहूं पकति समूलतो से, मुह(थूलं) वियासं मुहे आदइति । रहसि जुत्तं सरपंति धालं, आरुस्स बिधति तुदेण पिढें ॥३॥ व्याख्या-ते परमाध्यामिकास्तिसृषु नाकपृथिवी नारकाणां मूलत आरम्प पाहन प्रकर्मयन्ति । अपरासु पतसषु | | परमाऽधार्मिकामाषामारका एक नाराणो माइन् छिन्दन्ति । नथा-अनिरुतोऽपि नारकस्य ४ सुखं बिका बापमा. ऽयोमोलं असावपि मुखे प्रक्षिपन्ति आममन्तान्ति | तथा-रथेऽग्निवणे योजयन्ति । प्राग्जन्मक इम्कतं स्मारपन्ति । प्रघुपानावसरे त्वं मद्यपधासी, स्वमालामणविमरे नब मोममतोय प्रयासोर कमिति सति सारसीति । 'आरुष्प' कोपं कृत्वा प्रतोदेन विवेशे विध्यन्तीति गाथार्थः ॥ ३॥ ___ अयं व तत्तं जलियं सजोध, तऊवमं भूमिमणुकर्मता । ते डझमाणा कल्लणं थणति, उसुबोइया तत्तजुगेसु जुत्ता ॥ ४ ॥ व्याख्या-तमाश्योगालकमी ज्वलिता ज्योतिर्भूतां तत्रपमा वा भूमी गच्छन्तस्ते दामानाः फरुप ' स्तनन्सि' भारदन्ति तथा तसेषु युगेषु युक्तावमितुमशका गलिमलीवा इषेषणा-प्रतोदादिना प्रेरिताः विष्यन्तः करुगमास्टन्तीति गाथार्यः ॥ ॥ x x एतचिन्हावर्गपारपाने " मुखे विकाशं कत्या 'स्थल बृहसप्तायोगोलादिक प्रक्षिपन्त" एवमस्ति हो ।
SR No.090484
Book TitleSutrakrutangsutra Dipika
Original Sutra AuthorHarshkulgani
Author
PublisherZZZ Unknown
Publication Year
Total Pages413
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & agam_sutrakritang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy