________________
-
3
अथ द्वितीयोदेशकः ।
--- - --- उस प्रथमोदेशका, अथ द्वितीयः समारम्यने
अहावरं सासयदुक्खधम्म, तं भे पवक्खामि जहातहणं ।
बाला जहा दुक्कडकम्मकारी, वेदंति कम्माई पुरे कडाइं ॥१॥ व्याख्या-अथाऽनन्तरं शाश्वतखधम्म-अक्षिनिमेषमपि काले अघिद्यमानसुखलेश याबदापुस्ताबहुम्खमेमास्ति, | तदई 'याथावभ्येन ' यथा व्यवस्थितं सथा पक्ष्ये 'माला' परमार्थ म जानानाः पथा कखानि पुरा कृतानि तुकवानि वेव वेदन्ति-अनुभवन्ति । तथैव कथपामीति गाथार्थः ॥ १।। तदेवाह--
हत्थेहि पादहि य बंधिऊणं, उदरं विकतंति खुरासियहिं ।
गिदिनु बालस्स बिहनु देहं, वद्धं थिरं पिद्वितो उद्धरंति ॥ २॥ | व्याख्याते परमाशामिका: नाकान् हस्तपादेषु बद्धा क्षुरप्रासिमिन नाविषेरापुषविशेषर्विदारयन्त्युदरम् । तथा
बालस्त्र' अफिशित्करस्याऽपरस्य लकटादिभिर्विविध हत्या व गृहीत्वा च पृष्ठिदेशे 'धं' पर्म 'उदरन्ति' विकर्चयन्ति || वामवो दक्षिणमा पृष्ठितोऽग्रतश्च भरीरस्थं चर्म पातपन्तीति गाथार्थः ॥ २ ॥
1