SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ - 3 अथ द्वितीयोदेशकः । --- - --- उस प्रथमोदेशका, अथ द्वितीयः समारम्यने अहावरं सासयदुक्खधम्म, तं भे पवक्खामि जहातहणं । बाला जहा दुक्कडकम्मकारी, वेदंति कम्माई पुरे कडाइं ॥१॥ व्याख्या-अथाऽनन्तरं शाश्वतखधम्म-अक्षिनिमेषमपि काले अघिद्यमानसुखलेश याबदापुस्ताबहुम्खमेमास्ति, | तदई 'याथावभ्येन ' यथा व्यवस्थितं सथा पक्ष्ये 'माला' परमार्थ म जानानाः पथा कखानि पुरा कृतानि तुकवानि वेव वेदन्ति-अनुभवन्ति । तथैव कथपामीति गाथार्थः ॥ १।। तदेवाह-- हत्थेहि पादहि य बंधिऊणं, उदरं विकतंति खुरासियहिं । गिदिनु बालस्स बिहनु देहं, वद्धं थिरं पिद्वितो उद्धरंति ॥ २॥ | व्याख्याते परमाशामिका: नाकान् हस्तपादेषु बद्धा क्षुरप्रासिमिन नाविषेरापुषविशेषर्विदारयन्त्युदरम् । तथा बालस्त्र' अफिशित्करस्याऽपरस्य लकटादिभिर्विविध हत्या व गृहीत्वा च पृष्ठिदेशे 'धं' पर्म 'उदरन्ति' विकर्चयन्ति || वामवो दक्षिणमा पृष्ठितोऽग्रतश्च भरीरस्थं चर्म पातपन्तीति गाथार्थः ॥ २ ॥ 1
SR No.090484
Book TitleSutrakrutangsutra Dipika
Original Sutra AuthorHarshkulgani
Author
PublisherZZZ Unknown
Publication Year
Total Pages413
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & agam_sutrakritang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy