________________
आवडती तत्थ असा हुकम्मा, सन्धी जहा पडियं जोइमं
व्याख्या--तत्र परमधार्मिकाः अग्निमय महर्ती चियाँ निष्पाद्य महाशटिशब्दं कुर्वाणं चिताय प्रक्षिपन्ति । ततस्ते नारकाः बराकार त्रिलोयन्ति तामाकोनाचारिणो नामकाः पथा सर्पिः- धूनं अमि मध्ये पति स एव विली पत्ते, सर्वधा विलयं याति । परं नारका न प्रयन्त एष पारवत्पुनः सम्मिलन्तीति गाथार्थः ॥ १२५ अथ पुनरन्यदुःस्वप्रकारं दर्शयति
सदा कसिणं पुण घम्मटाणं, गाढोवणीयं अइदुक्खधम्मं ।
हत्थेहिं पाएहि य बंधिऊणं, सत्तुं व दंडेहि समारभंति ।। १३ ।।
या — खत्र गादोपनीतं कर्मभिरेवंविधं धर्मस्थानमस्ति । नत्र ते नरकपालाः नारकान् हस्तपादेषु प्रदूषक्षा शत्रुभित्र दण्डेाजयन्तीति गाथार्थः ॥ १३ ॥
भजति बालस्स वद्देण पुट्टी, सीसंधि भिर्दिति अओघणेहिं ।
ते भिन्नदेहा फल व तट्ठा, तत्ताहिं आराहिं नियोजयति ॥ १४ ॥
पारूयते परमधार्मिकाः 'बालरूप' अमानिनो नारकस्य दण्डादिभिः पृष्ठि मञ्जन्ति । शिरोऽप्ययोमयेन बनेन भिन्दन्ति - चूर्ण पन्ति । ततस्ते नारकाः भिन्नदेश - शूर्णिताङ्गोपाङ्गाः फलकमिव उमाम्यां पार्श्वाभ्यां तठिताः कृताः
॥
१२ ॥
कुर्वन्तमपि नारकमग्नि