SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ S - भिक्षुर्जिनराहितो मार्गः सम्पगदर्शनशानचारित्रात्मकस्त 'चरे ' अनुतिष्ठेदिति गाथार्थः ॥ ६ ॥ अपि चचिया वित्तं च पुते य, णाईओ य परिग्गहं । चिच्चा अंतगं सोय, निरषेश्खो परिवए ॥ ७॥ व्याख्या-त्यक्त्वा विचं पुत्रान् जामीस्तचा परिग्रहं च सर्व ममतारूप स्यक्त्वा, णकारो बास्पालङ्कारे, अन्तं गछ तीति अन्तगो-दुष्परित्यज इत्यर्थः। मन्तको वारिनाशकारीत्यर्थः । आत्मनि पा गच्छतीसि आत्मगा, आन्तर इत्यर्थः । एवम्भूतं चोकं 'त्यक्त्वा' परित्यज्य, श्रोतो पा-मिथ्यावाविरतिप्रमादकषायात्मक, अनन्तर्ग अपारं वा परित्यज्य 'निरपेक्षा ' सर्वेममतास्नेहसमन्धशून्या सन् मोक्षाय परिवजेत् , संयमानुष्ठाने तिष्ठन् । य एवं संयमानुष्ठाने पतते स साघुर्तितेय इति गाथार्थः ॥ ७॥ स एवं साधुरहिंसाविषु बतेषु प्रयतेत, तत्राहिंसाप्रसिमर्थमाहपुढची आऊ अगणी वाऊ, तणरुक्खसबीयगा। अंडया पोयजराऊ-रससंसतउब्भिया ॥८॥ व्याख्या- पृथिवीमापिका पक्ष्मपादरपर्याप्तकापर्याप्तकमेदेन भिमाः, तथा अपकाय-अग्निकाय-वायुकायिका४|| चम्भूता, एवं वनस्पतिकायिकालेशतः समेानाह-तृणानि कृनादीनि, पक्षाभूताशोकादिका, सबीना-चीजसहिता, । बीजानि शालिगोधूमादीनि, एते एकेन्द्रियाः । पञ्चेन्द्रियानाह-अमजा:-प्रनिगृहकोकिलसरीपादयः, पोतजाः-इस्ति नास्स्येतविहान्सर्गतो इत्तिपाठा पुन्मपत्तनीयमप्तितिकेऽपि ।
SR No.090484
Book TitleSutrakrutangsutra Dipika
Original Sutra AuthorHarshkulgani
Author
PublisherZZZ Unknown
Publication Year
Total Pages413
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & agam_sutrakritang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy