________________
| कर्मम्प आत्मानं मोचयितुं नासमिति गाथार्थः ॥ ३॥ किश्वाऽन्यत्To आघायकिश्चमाइये, नाइओ विसएसिणो। अन्ने हरति तं वित्त, कम्मी कम्महि किच्चती ॥४॥
व्यापा-पत्र वविधाः प्राणिनां प्राणा:-आइन्पन्त स 'आपातो' मरणं, तत्र कृत्यमग्निसंस्कारजलालिप्रदानादि कृत्वा पश्चात् बानया-पुत्रकलपादयो विषषिण, सन्तः स्थानिमा - तहि तुष्मजात गोत्रिणः स्वीकृर्षन्ति । सो भाषः ! यो मृत्वा गतस्तस्याग्निसंस्कारादिकं कृत्वा पाश्चात्या पुत्रादयस्तदार्जितं द्रव्यं यथेष्टमपनक्षन्ते, स तु द्रष्पो. पार्जका सावधाऽनुष्ठानवान् पापी स्वतः कर्मभिः संसारे 'कस्यते' छिपते ।।४।।
स्वजनाच तथ्योपजीबिनस्तत्राणाय न मवन्तीति दर्शयितुमाह| माया पियाण्डसाभाया, भजा पुत्वा य ओरसा। नालं ते तब ताणाए, लप्पंतस्स सकम्मुणा ॥५॥ ____ व्याख्या-रते सर्वेऽपि मातापितादया, अन्ये श्वशुरादयोऽपि 'ते' तम संसारचक्रपाले स्वकर्मभिर्विलप्यमानस्प प्राणाय नालं-न समर्षा भवन्ति । इहापि वावते प्राणाप, किमुत परलोके इति गाथार्थः ॥ ५ ॥ एयमटुं सपेहाए, परमट्ठाणुगामियं । निम्ममो निरहंकारो, चरे भिक्खू जिणाहियं ॥६॥ ____ पारूया-धर्मरहिताना स्वतकर्मविलुप्यमानानामिहलोके परलोके न कषिप्राणाय, इत्येवं पूर्वोकमर्थ 'सम्प्रेक्ष्य पर्यालोच्य परायों' मोधा संपमो चा, तमनुगच्छति, संयममार्गाराधको मवेत् । तथा निमें मो निरहकार सदस