________________
एवं तक्काइ० x x x (स.)॥ २२ ।। व्याख्या-एवं पूर्वोक्तन्यायेन तर्कया' स्वकल्पनया 'माघपन्तो' वदन्तो धर्माधर्मयोरकोविदाः दुक्खं ते नातिबोटयन्ति न अतिशयेनापन यन्ति, यथा शनिः पञ्जर-पनी पञ्जरस्थो यथा पञ्जरं बोटायितुं बन्धनादात्मानं मोचवितुं न साथ, एवमपावपि संसारपञ्जरादात्मानं मोचयितुं नालम् ॥ २२ ॥ अथ एकान्तवादिपतं यत्राह
सयं सयं० x x x (सू०) ॥ २३ ॥ __ व्याख्या-स्वकं स्वकमान्मीयमात्मीय मतं प्रशंसन्तः । परकीयां वावं गईन्तो निन्दन्ता, यया साङ्ख्या नित्यवादिनी बौद्धं क्षणिकवादिनं निन्दन्ति, तेऽपि मापान , एवमन्यऽपि लेयाः, एवं एकान्तवादिनो ये 'तु' सधारणे, तत्र | नेष्वेव स्वमतेषु विद्वस्यन्ते ' विद्वांस वाचरन्ति । ते संपारं व्युच्छ्रिताः, विविधमने प्रकारमुत्पावल्येन श्रिताः संसारे | सम्बद्धा उषिताः स्युः ।। २३ ।। अथ क्रियावादिमतमाह
अहावरं० x x x (सू०)॥ २४ ॥ व्याख्या-अथाऽपरं 'पूर्वमाख्यातं' पूर्वचितं कियात्रादिदर्शनं, किम्भूताः क्रियावादिन ? इत्याह-कम्मचिंत'चि कर्मणि ज्ञानावरणादिके चिन्ता कर्मवित्ता, ततः 'प्रणष्टा' अपगता, यतस्ते चतुर्विध कर्मबन्ध नेच्छन्ति, ततः कर्मचिन्ता. प्रणष्टास्तेषामिदं मतं संसारस्य प्रवर्द्धनं स्यात् ॥ २४ ।। कर्मचिन्तानप्टत्वमेवाह