________________
अंधो अंध
x X
X ( सू० ) ।। १९ ।।
व्याख्या – यथाऽन्धः स्वयमन्यसन्धं पन्थानं नयन् 'दूरमध्वानं वाञ्छितमार्गादन्यं दूरं मार्ग गच्छति । तथा 'उत्पथं' उन्मार्गमापद्यते 'जन्तुः' प्राणी अन्धः । अथवा परं पन्थानमनुगच्छे वाञ्छितम् ॥ १९ ॥ दार्शन्तिकमर्थ पादX X X ( सू० ) ॥ २० ॥
एत्रमेगे०
व्याख्या -' एवं ' पूर्वोक्तार्थेन एके भावमूढा 'नियागो' मोक्ष सद्धर्मो वा तदर्थनस्ते किल वयं घर्माषका इति जानन्तो अधर्म पापमेव ' आपयेरन् ' प्राप्नुवन्ति । तथा तेऽमनुवाना आजीविकादयो गोपालक मतानुपारिणोऽज्ञानवादप्रवृत्ताः । सर्वथा ऋजुः सर्वर्जुः प्राप्नुवन्तीत्यर्थः । अथवा 'सर्जुक
4
"
न
सत्यं अज्ञानान्वा न वदेयुः || २० || दूषणान्तरमाह -
एवमेगे०
*
X X X ( सू० ) ॥ २१ ॥
याख्या -' एवं ' पूर्वोक्तनीत्या 'एकेऽज्ञानवादिनी 'वितर्कामि' मनसाभिः स्वमविकल्पनाभिः परमन्यं जैनादिकं न पर्युपासते न सेवन्ते, स्वमतमेत्र श्रेय इति ज्ञात्वा तदेव सेवन्ते, नान्यं ज्ञानादिवादिनं, तथा 'अपणो'ति आत्मीयैर्वितः सविचारैश्यमस्मदीयो मार्गो' मञ्जु' निर्दोषत्वाद् व्यक्तः स्पष्टः ऋजुर्वा प्रगुणोऽकुटिलः दिर्यस्माचे दुर्मतयस्तव एत्रमाहुः ।। २१ ।। पुनस्तेषामेव दोषमाह -