SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ । 要川 मृतार्थः तथाष्टम् अवगत यथावस्थित धर्मस्वरूपः एवंविधो भिक्षुः कचिदवसरे प्रामनगरादिषु भिक्षार्थं प्रविश्य एपणामनेषणां च जानन् अमस्य पानकस्य वा कृते तत्र ' अ[ननु ] गृद्धोऽलोलुपः सन् सम्यग्विहरेत् । आहारादाचमूर्च्छितः सम्पक् शुद्धां मिक्षां गृह्णीयादिति गाथार्थः ॥ १७ ॥ विस्य साधोः कदाचित्संयमे रतिररतिश्र प्राशुयात् सा चापनेमध्ये स्येतदाह अरई रहूं व अभिभूय भिक्खु, बहुजणे वा तह युगचारी । एगंतमोणेण वियागरेज्जा, एगस्स जंतो गतिरागती य ॥ १८ ॥ व्याख्या – महामुनेरप्यस्नानतया मलाविलस्यान्तप्रान्तलचणकादिभोजिनः कदाचित्कर्मोदयादरतिः संयमे स स्वद्येत तां चारविस्पभामभिभवेद् निराकुर्यात् तथा रतिं चासंयमे अनामिवाम्यासादुत्प चाभिभवेत्, अभिभूय य यो भवेत् । पुनः साधुमेव विशिनष्टि- बहवो 'जना: ' साधो गच्छवासिता संगमसाया यस्य स बहुजनः, तथाएक एव च [ती] एकचारी, मच बहुजन एकाकी वा केनचित्पृष्टोऽपुष्टो वा 'एकान्नमनेन 'संयमेन 'ब्यागुणीयात् ' धर्मकामरे संगमावावया किर्मिसम्बद्धं ब्रूयात् । किमसौ ब्रूयादित्याह एकस्य जन्तोः शुभामसहायस्य मतिर परलोके गमनं मयति, तथा आगति-रागमनं भावान्तरादुपजायते मामकर्मसहायस्य, पता एक कर्म मुनषत्येकश्च तत् फलम् । जापसे क्रियते चैक, एको याति भवान्तरम् ॥ १।" इत्यादि । ततः संसारे परमार्थतो 4 P
SR No.090484
Book TitleSutrakrutangsutra Dipika
Original Sutra AuthorHarshkulgani
Author
PublisherZZZ Unknown
Publication Year
Total Pages413
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & agam_sutrakritang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy