SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ तपसा निगच्छामि एवं तपोमदं न कुर्यात् । तथा गोत्रमदं निर्नामये दवनयेत उः कुलसम्भूतोऽहमित्येवं महं न विदध्यादिति । तथा आजीवो दर्धनिचयस्तस्य मदं न कुर्यात् । एवमन्यानपि मविशेषान् स्वजन् साधुः पण्डित-स्वध भवति । तथाsस समस्तमदस्थानपरित्यागा- 'जल' ततश्चायमर्थ:- ] उत्तमोत्तमो-महतोऽपि महीयान् भवतीति गाथाः ॥ १५ ॥ अथ मदस्थानमुपसंजिहीर्षुराह - पताई भाई विर्गिच धीरे, नेयाणि सेवंति सुधीरधमा । ते सव्वगोता गया महेसी, उयं अगोत्तं च गतिं वयांत ॥ १६ ॥ उपाख्या - एतानि मदस्थानानि संसारकारणानि विश्वाय 'बीरो' विदितत वार्थः । विचिइ 'ति आत्मनः पृथक्कुर्यात् - स्वजेदिति भायः । सुधीरषम्र्माणो नैतानि मदस्यानानि सेवन्ते ये परित्यक्तसर्वमदस्थाना महर्षयस्तपः शोषित करमपाः सर्वस्मादुगादेरपगताः सन्तः, 'उच्च' मोक्षाख्यां सर्वोचमां गतिं प्रजन्ति । शब्दान्महाविमानेषु कल्पादीयेषु वा व्रजन्ति मच्छन्तीति गाथार्थः ॥ १६ ॥ भिक्खू सुचे तह दिधम्मे, गामं च नगरं च अणुप्पविस्सा | से पसणं जाणमणेसणं व, अनस्त पाणस्स अणाणुगिन् ॥ १७ ॥ व्याख्या - स एवम्भूतो मदस्थानरहितो भिक्षुः स्नानविलेपनादिसँस्कारा भाषान्मृता [व] ] 'अर्था' तनुः शरीरं पश्य स
SR No.090484
Book TitleSutrakrutangsutra Dipika
Original Sutra AuthorHarshkulgani
Author
PublisherZZZ Unknown
Publication Year
Total Pages413
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & agam_sutrakritang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy