________________
एवं ण से होइ समाहिपत्ते, जे पन्नवं भिक्खु विउकासेज्जा ।
अहवा वि जे लाभमयावलिचे, अन्नं जणं खिंसति बालपन्ने ॥ १४ ॥ ध्यारूपा-एवमात्मोत्कर्ष कुर्वापरानवगणयन् समस्तवासार्थविशारदोऽपि तम्बास्मिादप्रज्ञोऽपि ' समाधि' मोक्षमागे शानदर्शनचारित्रहपं न प्राप्तो भति, परमावरुपयेव पुरते । के एवम्भूतो भवतीति दर्शयति-'जे पन्नध मिक्खा | विउमसेज' चि, यो सपिदितपरमार्थतया आत्मानमेव प्रतिमावन्तं मन्यमानः स्त्रप्रनया भिक्षुः 'उत्कर्षे ' गर्व कुर्याद, | नासौ समाधिपात भाति । अधमा यो सान्तसयो सांघमानात्मकठे परस्मै घोपकरणादिकसत्पादयितुं समर्थः स तुच्छस्वभाषतया मदं कुर्वन् न समाधिग्राम कथ्यते । स चान्य जन फर्मोदयादलब्धिमन्तं 'खिसह ति निन्दति पराभवति, पक्ति च-न मतुरपः मर्वसाधारणग्यासंस्तारकापकरणोत्पादकोऽस्ति, किमन्यैः । स्त्रोदरमरणव्यग्रतया डाकप्रायः कृत्वमस्तीत्येवं बालप्रमो' मूर्खप्रायोऽपरजनापत्राद विध्यादिति गाथार्थः ॥ १४ ॥ एवं मदे कत्ते पालमशेर्पयते, असो मदं न विदष्यादित्याह--
पपणामयं चैव तवोमयं च, निनामए गोयमयं च भिक्खू ।
आजीवर्ग चेव चउत्थमाहु, से पंडिप उत्तमपुग्गले से ॥ १५ ॥ व्याख्या-प्रज्ञामदं तपोमदं प न कुर्यात् अमेव [पचाषिषशास्त्रार्थस्य वेचा, तथाऽहमेप] चिकृष्टतयोविधायी, नाई