________________
कविरसहाय धर्ममेकं त्रिढाथ, एतद्विगणय्य संयम [स्तेन तत् ] प्रधानं वा ब्रूयादिति गाथार्थः ॥ १८ ॥ किथ सयं समिचा अदुवा वि सोचा, भासेज धम्मं हितयं पयाणं ।
जे गरहिया सणियाणप्यओगा, ण ताणि सेवंति सुधीरधम्मा ॥ १९ ॥ व्याख्या- 'स्वयं' आत्मना परोपदेशमन्तरेण संसारकारणानि मिध्यात्वादितिप्रमादकपाय योगरूपापि 'समेत्य' ज्ञात्वा तथा मोक्षं तत्कारणानि च सम्यग्ज्ञानदर्शन वारित्राणि, एतत्सर्वं स्वत एवं ज्ञात्वा अन्यस्माद्वाऽचार्यादेः सकाशान्ता अन्य भाषेत किम्भूतं प्रजानां स्थावरजङ्गमाना जन्तूनां हितं धर्म श्रूयादिति उपादेयं प्रदर्ष हेयं प्रदर्शयति गहिंसा' जुगुप्सिता मिध्यात्वादयः कर्मष-बहसबा, सनिदाना: ' प्रयोगा' व्यापारा ममास्मात्सकाशात् किञ्चित्पूजाला सरकारादिकं भविष्यतीत्येवम्भूतनिनाशंसारूपास्तच चारित्रविप्रभूतान् महर्षयः सुवीरधर्माणो 'न सेवन्ते ' नानुतिष्ठन्ति न वदन्तीति गाधार्थः ॥ १९ ॥ किव
▸
hrift साइ अझ भावं, खुद्दपि गच्छेजा असददाणे |
आउस कलाइयारं बघाए, लखाणुमाणे य परस्स अट्ठे ॥ २० ॥
व्याख्या - फेष चिन्मिध्यादृष्टीनां कृतीर्थिक मावितानां तर्कया' वितर्केण दुष्टाभिप्रायं अमुद्धा कवित्साधुः श्रावको या स्वधर्मस्थापनेच्छा तीर्थिक तिरस्कारप्रायं बचो श्रूयात् [ स च ] तीर्थिकस्चन मथघालोऽतिफ कर भाषयन्