________________
व्याख्या - इत्येतामिः पूर्वोक्ता मिटमिवैस्त्रे वादिनः सातगौरवनिश्रिताः इदमस्मरणमिति मन्यमाना नराः पापमेव सेवन्ते कुर्वन्ति ॥ ३० ॥ अत्रार्थे दृष्टान्तमाह-
जहा अस्साविणि०
X X X ( सू० ) ॥ ३१ ॥
व्याख्या -' आश्राविर्णी ' सच्छिद्रां नावं यथा जात्पन्नः समारुन परिमापन्तुमिच्छति स नशे नावो जलस्वात् ' अन्तरा ' मध्ये एव विषीदति जले निमज्जति ॥ ३१ ॥ दार्शन्तिकमर्थमाह
एवं तु समणा० X X X ( सू० ) ॥ ३२ ॥ त्तित्रेमि ॥ व्याख्या---एवं नौदृष्टान्तेन एके श्रमणाः शापादयो मिध्यादृष्टयोनार्याः स्वमतानुसारेण संसारपारकायिणोऽपि संसारमेवानु पर्यटन्ति, संसार एवानन्तकाले भ्रमन्ति ॥ ३२ ॥ इति बीमीति पूर्ववत् ॥ इति श्री सूत्रकृताने प्रथमाध्ययने द्वितीयोदेशकः समाप्तः ॥ द्वितीयोदेश के स्वान्यममयप्ररूपणा कृता, तृतीयेऽपि सैवोच्यते इति तस्येदमादिसूत्रम् - जंकिंचि वि० X X X ( सू० ) ॥ १ ॥
व्याख्याय
- यत्किञ्चिदाहारजातं स्वयं घनं वा पूतिकृत-माघाकर्मादि मिथेनापि युकं 'सद्धि 'ति' श्रद्धावता भक्तिमतान्येनारागन्तुकान् उद्दिश्य ' ईहितं तं तत्साहस्रान्तस्तिमपि यो भुञ्जीत [] पक्षं गृहस्थपक्षं प्रब्रजितप
'