________________
--
-
भाषितं + सपरिमाणं क्षेत्रतः कालत्तश्च तत्पश्यति धीरः, तथाहि-ते ब्रुवते दिव्यं वर्षसहस्रं ब्रह्मा स्वपिति, तस्यामवस्थायां न पश्यत्यसो, तावन्मानं च कालं जागर्ति, तत्र च पश्यत्यसाविति ।। ७ ।। . तदेवम्भूतो पहा लोकवादः अहम योगदाला इ.... जे केइ तसा पाणा, चिटुंति अदु थावरा । परियाए अस्थि से [१ अंजू, जेणं ते तसथावरा ॥८॥ ___व्याख्या-ये केचन त्रसाः द्वीन्द्रियादयः ४ स्थावराः पृथिव्यादयः [ते], यद्ययं लोकवादः सत्यो भवेद्यथा-यो | | यादृगस्मिञ्जन्मनि मनुष्यादिः सोऽन्यस्मिन्नपि जन्मनि तादृगेव भवतीति, यदीयं वाचोयुक्तिः सत्या तदा दानाध्ययन
जपनियमतपोऽनुष्ठानादिकाः क्रियाः सर्वा निरर्थकाः स्युः, न चैवं, तस्माद्ये केचन प्रसाः स्थावरास्तेषां स्वकर्मपरिणत्याऽयं | पर्यायो जाति प्रगणो-ऽव्यभिचारी, त्रसाः स्थावस्पर्यायं लभन्ते स्थावराश्च सत्वं. पर ये प्रसाः सा एवं स्थावराः स्थावरा एव नायं नियमः, परं ये वदन्ति-यो यादृगिह जन्मनि स परमवेऽपि ताहगेव तन्मिभ्येति गाथार्थः ॥८॥
अस्मिन्नेवार्थ दृष्टान्ताभिधित्सया आह-- उरालं जगतो जोग, विवज्जासं पलियंति य । सबे अकंतदुक्खा य, अओ सत्वे अहिंसिया ॥ ९॥
+ तथा [ सर्वत्र-] सर्वक्षेत्रमाश्रित्य कालं वा परिच्छेद्यं कर्मतापनमाश्रित्य सह परिमाणेन[ वर्तत इति] सपरिमाणं-सपरिच्छेद, धी-बुद्धिस्तया राजत इति धीर इत्येचमसावतीव पश्यतीत्यविपश्यति, तथाहि-." इति बृहद्वत्ती।
"प्राणा:-प्राणिनः सत्त्वाः तिष्ठन्ति' सत्वमनुभवन्ति, अथवा" इति वृहदची॥