SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ " नाणरस होइ भागी, थिरयरओ दंसणे चरिते य । धना आवक हाईं, गुरुकुलवासं न मुंचति ॥ १ ॥ "9 "पावं काऊण पुणो, अप्पाणं सुद्धमेव वाहरइ | १४२ दुगुणं करेइ पावं, बीयं बालस्स मंदत्वं ॥ १ ॥ ११ " ब्राह्मणं डोडमिति ब्रूयात्" तथा " वणिजं किराट " मिति १४२ " ज्ञानक्रियाभ्यां मोक्षः " १४४ " अन्यैः स्वेच्छारचिता- नर्थविशेषान् क्र[अ] मेण विज्ञाय । कृत्स्नं वाङ्गमयमित इति, खादत्यङ्गानि दर्पेण ॥ १ ॥ १४५ एकः प्रकुरुते कर्म, भुनक्तम्येकश्च तत्फलम् । 66 ," १४६ जायते म्रियते चैक, एको याति भवान्तरम् ॥ १ ॥ " नहि भवति निर्विगोपक- मनुपासितगुरुकुलस्य विज्ञानम् । प्रकटितपाश्चाद्भागं पश्यत नृत्यं मयूरस्य ॥ १ ॥ " १५० " सो अत्थो वत्तव्वो, जो भन्नइ अक्खरेहिं थोवेहिं । जो पुण बहुअक्खरेहिं सो होइ निस्सारो ॥ १ ॥ १३९ १५५ 66 दग्धे बीजे यथाऽत्यन्तं [ प्रादुर्भवति नाङ्कुरः । कर्मबीजे तथा दग्धे, न रोहति भवाङ्कुरः ॥ १ ॥ ' पत्र पृष्ठ ४ २ १ ५७ १ ९५ ९५ २ ९८ १ १०४ १ १११ १ ११५ १ १० सामान्य शुद्धिपत्रकम् । पंक्ति १ ९ १३ २ ११ १२ ६ ७ ७ ४ अशुद्ध मेगेत्ति चाणं आको ●णाइणि 'नादी नि लवण विहूणा सिखंति "लसिणाणं उस्सूयमाणे शुद्ध मेगेति चाणं अक्कोस नाई १६१ नादीनां sarfar सिक्खति "लं सिणा रसुयमाणे
SR No.090484
Book TitleSutrakrutangsutra Dipika
Original Sutra AuthorHarshkulgani
Author
PublisherZZZ Unknown
Publication Year
Total Pages413
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & agam_sutrakritang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy