________________
39
देवासुरमनुष्याणा - मृद्धयश्च सुखानि च ॥ १ ॥
" धर्म एको हि शाश्वतः ।
46
" कषाया यस्य नो छिन्ना, यस्य नात्मवशं मनः । इन्द्रियाणि न गुप्तानि प्रव्रज्या तस्य जीवनम् ॥ १ ॥ " १०८ कंसेसु कंसपाएसु, कुंडमोसु वा पुणो ।
ܕܕ
66
भुंजतो असणपाणाई, आयारा परिभस्सइ ॥ १ ॥
११३
" गंभीरविजया एए, [ पाणा दुप्पडिलेहगा | Xxx] ११३
64
गोपविट्टो उ, न निसीएज कत्थइ ।
कहं च न पबंधेज्जा, चिट्ठित्ता ण व संजय ॥ १ ॥
"
तिण्हमन्नयरागस्स, निसेज्जा जस्स कपई ।
जराए अभिभूयस्स, वाहियस्स तवसिणो ॥
जीवेण भंते ! इसमाणे वा उस्सुयमाणे वा कइ कम्म
पगडीओ बंधइ ?, गोयमा ! सत्तविहबंधए वा
१०५
१०५
१ ॥
ܕܕ
११३
११४
अट्ठधि वा " ११५
39
" जेण परो दूमिज्जइ, अवराहो होइ जेण भणिएन । अप्पा पडइ किलेसे, तं न हु जंपति गीयत्था ॥ १ ॥ " एगो मे सासओ अप्पा, नाणदंसणसंजुओ ।
""
सेसा मे बाहिरा भावा, सव्वे संजोगलक्खणा ॥१॥ " अकर्त्ता निर्गुणो भोक्ता, आत्मा का पिलदर्शने । "क्रियैव फलदा पुंसां, न ज्ञानं फलदं स्मृतम् ।
यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्सुखितो भवेत् ॥१॥ १२१
66 अजरामरवद्वाल, क्लिश्यते धनकाम्यया ।
शाश्वतं जीवितं चैव मन्यमानो धनानि च ॥ १ ॥ 19 १२१ सामन्नमणुचरंतरस, कसाया जस्स उक्कडा हुंति ।
66
११९
११९
१२१
मन्नामि उच्छुपुष्कं व निष्फलं तस्स चारिचं ॥१॥" १३० " पढमं नाणं तओ दया, एवं चिट्ठइ सव्वसंजए । अनाणी कि काही ?, किं वा नाही ? छेयपावगं ॥१॥” १३६