________________
S
या सदन्ति पुननिमित, अथा-सबर्द्धनमेकं पुत्रं समुत्पाय व पच्ने, समापि ते मिर्धा 'द्रव्यं पक्तियोग्य "मास्थित Hए संयमोस्वामेन न लमन्ते-न शक्नुवन्ति प्रवज्यातो भ्रंशयितुं नापि संस्थापयितु-गृहस्थमाये, न इम्पलिशासपात्रपितमिति गावाः ॥ १७ ॥ अपि -
जह वि[य] कामेहि लाविया, जइ णेजाहि णं पंधिउं घरं ।
जति जीवति नावकंखए, नो लम्भंति न संठवित्तष ॥१८॥ रूपारूपा-पपपि से साधु कामभोगोभयन्ति यदिवा पपा गृह नयन्ति, एवमनुकूलपतिकूलोषप्तगी पीडितोऽपि । जीविखं न पाछति, किन्तु मरणमाद्रियते, पर नासंयमे प्रवर्धने, तथापि से स्वजनास्तं साधु 'नो सम्मति' न लभन्तेन प्राप्नुकत्यास्मसास्क नापि गृहस्थभावेन संस्थापयितुमलमिति गाथार्थः ॥ १८ ॥ किश्व
सेइंति य णं ममाइणो, माया पिया य सुया य भारिया।
पोसाहिणे पासओ तुम, लोग परं पि जहासि पोसणे ॥ १९ ॥ ज्यास्या-पपि ते मातापित्रादयः ममाइणो' ति ममत्वयन्तः-स्नेहालयः पमित्यलारे 'सेहंति सिं || विक्षयन्ति । कथं विधयन्ती त्याह-यथावस्थिवार्थदशी स्वं 'पश्यका वक्ष्मदर्शी सश्रुतिकः पश्य नो-ऽस्मान अपनवदुखितान्
पोपकामना न ना 'पोषय ' पालय, अन्यथा इहलोकपरलोकं अहासि-हलोकपरलोको भविष्यसि, अस्मत्पालनेन