________________
फतस्य समवसरणादेपभोगास्कथमसौ सत्संयमवान् ? उच्यते 'अणामए न विद्यते 'आशा' अभिप्रायो यस्यासाय. नराठया, दिया पूज्यतो पिंधमान समयसरणादिक भावतोऽनास्वादको, गाउमाचात् । सत्यप्यूपभोगे ' यता' प्रपत: संयमबानेच । संचा' दान्त' इन्द्रिय-नोइन्द्रियाम्पा दान्तः, तथा 'व' स. परीमहोपसगैरप्पयोभ्यस्तथा 'आरतमैथुनो' निासमैथुनाभिप्राय इति गाथार्थः ॥ ११ ॥ नीवारे ष ण लीएज्जा, छिन्नसोप अणाविले । अणात्रिले सया दंते, संधि पत्ते अणेलिसं ॥ १२ ॥ ___ पारूपा---'नीषारः' भूकरादीनां वभ्यस्थानप्रवेशमोपागभूतो भक्ष्यविशेषस्तत्समेतन्मधुन, ययाऽसौ करो नीपारादिना प्रलोभ्य वध्यस्थानमानीय बहुविधा बेदनाः प्राप्यते, एनम सामप्यमानीवारकल्पेन श्रीप्रसझेन वशीकतो बहुप्रकारा यातनाः प्रामोति, अत्तो नीमारप्राये मैषुने न धावतत्त्वो लीयेत | यम्भूतः साधुः ? 'छिमश्रोता:' छिलावद्वार| तथा' अनाषिलो' मकरहितो, रागद्वेषामात । तथा अना(चिल:)कलः, विषयनिवृत्तवात स्वस्थचेताः। तथा सिदा। | वान्त-इन्द्रिय-नोइन्द्रि पदमनात् । ईशस्त भावसन्धि कर्मविवरलक्षणमनीश-मनन्यातुल्यं प्राप्तो भवतीति गाघार्थः ॥१२॥ अणेलिसस्त खेयने, न विरुज्झेज केणई । मणसा वयसा चेव, कायसा चेव चक्खुमं ॥ १३ ॥ १ __ व्याख्या--'अनीशा' अनन्यसरशः संपमस्तस्मिन् ' खेदशो' निपुणः साधुः फेनचित्साई न विरोध कुति, सर्वेषु . | प्राणिषु मैत्री भारपेद, कर्ष ? मनसा वाचा फायेन, इष्टिपूतपादचारी मन् परमार्थतयशुष्मान् भवतीति गाधार्थः ॥ १३ ॥