________________
..
__ उपाख्या-सन्ति पश्चमहाभूतानि इहास्मिल्लोंके 'एकेषां' भूतादिनामाख्यातानि-तवार्थकुनानि, नैर्वा भूतादि- 11 भिर्नास्तिकैराख्यावानि स्वयमङ्गीकृतानि परेको च प्रतिपादितानि, चामूनि 'पुढत्री त्यादि पृथ्वी १ अपो-जलं २ तेजोअग्निः ३ वायुः ४ आकाशं ५१नमे येषां तानि । ननु माइख्यादिभिरपि भूतानि मन्यन्त एव तत्कथं चार्वाकमतापेक्षयेव भूतोपन्यास इति चेदच्यते-पाङ्ख्यादिभिईि प्रधानाहकारादिकं तथा कालदिगात्मादिकं चान्यदपि वस्तुजातमङ्गीक्रियते, चाकिस्तु भूतव्यतिरिक्तं नात्मादि किञ्चिन्मन्यते इति तन्मताश्रयेणैवायं सूत्रोपन्यास इति ||७|| पाकिमनाङ्गीकास्मेवाह
एते पंच x x x (सू०) ॥ ८॥ व्याख्या-एतानि पश्च महाभूतानि 'तेभ्यो' भृतेभ्यः कायाकारपरिणतेभ्य एका कश्चिचिद्रपो भूताऽव्यतिरिक्त त्मा भवति, न तु कश्चिदपर: परलोकयायी जीवारूप: पदार्थोऽस्तीत्येवमाख्यातवन्तस्ते | नु यदि भूतेभ्योऽन्यः कश्चि-|| दात्मा नास्ति कथं तर्हि मृत इति व्यपदेश इत्याशङ्कायामाह-' अह तेसिं 'ति, अथ तेषां भूतानां विनाशेऽपगमे देहिनो। देवदत्तादेविनाशो भवति, ततश्च मृत इत्युच्यते, न पुन जीवापगम इति । अत्रैतन्मतनिर्लोठनयुक्तयो वृत्तितोऽवलेयाः ॥ ८॥ अथ एकात्माद्वैतवादमुद्दिश्याह--
जहा य० x x x (सू०) ॥९॥ व्याख्या-यथा, च शब्दोऽपि शब्दार्थे, स च भिन्नः पृथिव्याः स्तूपः पृथिव्येव वा स्तूपः पृथिवीमहाताख्योऽ- 3
L
-1
.