________________
-
म्याख्या-ये पुनरेवं प्ररूपयन्ति-अज्ञानमेव श्रेयस्ते अज्ञानवादिनस्तेषामयमुपदेशः-यावान् [ यावान् ] ज्ञानाभ्युपगमस्तावत्तावद्गुरुतरदोषसम्भवः, तथाहि-योऽवगच्छन् पादेन कस्यचिच्छिरः स्पृशति तस्य महानपराधो भवति, यस्त्वनाभोगेन स्पृशति तस्मै न कश्चिदपराध्यति, इत्येवं चाज्ञानमेव प्राधान्यभावमनुभवति, न तु ज्ञानं । अथ ये अज्ञानवादिनस्तेषां या 'वीमंसा' ज्ञातुमिच्छा सा ज्ञानविषये न प्रभवति, न निश्चयेन यच्छति-नावतरति । कोऽयमज्ञानवादिनां विमर्शः १ तथाहिकिमेतज्ज्ञानं सत्यं ? उतासत्यमिति ? किञ्च-अज्ञानमेव श्रेयो, यथा यथा च ज्ञानातिशयस्तथा तथा दोषाधिक्यं, सोऽयमेवम्भूतो विमर्शस्तेषां न बुध्य[ते], एवम्भूतस्य पर्यालोचनस्य ज्ञानरूपत्वादिति । तथा ते अज्ञानवादिनः आत्मनोऽपि 'परं' प्रधानमज्ञानवादमुपदेष्टुं 'नालं' न समर्थाः, अज्ञानपक्षाश्रयणादिति । कुतः पुनस्ते व यमज्ञाः सन्तोऽन्येषां शिष्यत्वेनोपगतानां अज्ञानवादमुपदेष्टु-समर्था भवेयुरिति गाथार्थः ॥ १७॥ ___ तदेवं ते तपस्विनो अज्ञानिनः आत्मनः परेषां च शासने कर्तव्ये यथा न समर्थास्तथा दृष्टान्तेन दर्शयतिवणे मूढे जहा जंतू, मूढे नेयाणुगामिए । दोवि एए अकोविया, तिव्वं सोयं नियच्छई ॥१८॥
___ व्याख्या-यथा वने कश्चिन्मूढो जन्तुः-दिक्परिज्ञाने असमर्थः कमपि मूढमेवाग्रेसरं विधाय तमनुगच्छति ततस्तौ द्वावपि १ सम्यग्मार्यानभिज्ञौ तीव्र भोतो-गहनं निपच्छत-निश्चयेन गच्छतः, अज्ञानावृतत्वात्तौ द्वावपि कापि गहनं पततः, एवमज्ञानN वादिनः आत्मीयमेव शोभनं मागं मन्यमानाः परकीयं चाशोभनं जानन्तः स्वयं मूढाः परानपि मोहयन्तीति गाथार्थः ॥१८॥
अस्मिन्नेवार्थे दृष्टान्तान्तरमाह