________________
| अंधो अंधं पहं नितो, दूरमाणुगच्छई । आवजे उप्पहं जंतू, अदुवा पंथाणुगामिए ॥ १९ ॥
व्याख्या-यथा स्वयमन्धः अपरं अन्धं पन्थानं नयन् विवक्षितादध्वनः परतरं पन्थानं गच्छति तथोत्पथमापद्यते | [अथवा परं पन्थानमनुगच्छति ४] इति गाथार्थः ॥ १९ ॥ 2 एवमेगे नियागट्ठी, धम्ममाराहगा वयं । अदुवा अहम्ममावजे, ण ते सबज्जुयं वदे ॥२०॥ ___व्याख्या-एवमेके भावमूढाः भावान्धाश्च नियागही, नियागो-मोक्षः सद्धर्मों वा, तदर्थिनः सन्तः किल वयं सद्धर्माराधका इत्येवं सम्प्रधार्य प्रव्रज्यायामुद्यताः सन्तः षट्कायोपमर्दैन पचनपाचनादिक्रियासु प्रवृत्ताः सन्तस्तत्स्वयमनुतिष्ठन्ति अन्येषां चोपदिशन्ति, येन मोक्षावाप्तेश्यन्ति, अथवा अधर्ममापोरन् , ततोऽज्ञानवादप्रवृत्ताः सर्वैः प्रकारैः 'ऋजुः' प्रगुणो-मोक्षगमनं प्रत्यकुटिलः सर्व :-संयमः सुधर्मो वा, तं सर्वर्जुकं मागं न बजेयु-न प्राप्नुयुरिति गाथार्थः ॥ २० ॥ एवमेगे वियकाहि, नो अन्नं पज्जुवासिया। अप्पणो य वियकाहिं, अयमंजू हि दुम्मई ॥ २१ ॥
व्याख्या एवमेके अज्ञानवादिनो 'वितर्काभि'युक्तिभिः स्वोत्प्रेक्षिताभिरसत्कल्पिताभिः 'नो अन्नं पज्जुवासिय'त्ति नोऽपरं-अन्यं आईतादिकं ज्ञानवादिनं पर्युपासते, को भावः १ ते ह्यज्ञानवादिनः स्वावलेपास्ता एवं मन्यन्ते-वयमेव तत्त्व| ज्ञानाभिज्ञाः, नापरः कश्चिद्विद्यतेऽस्मिन् विश्वेऽस्मत्समः, तेनाभिमानिनः सन्तो नापरं पर्युपासते। तथा 'अप्पणो य विय.
x बृहद्बतौ