________________
1
व्यतिरिक्तः कश्चिदात्माख्यः पदार्थोऽध्यक्षेणाध्यवसीयते, तदन्यभिचारिलिङ्गग्रहणाभावान्नाप्यनुमानेन, न च प्रत्यक्षानुमानव्यतिरिक्तमर्थाविसंवादि प्रमाणान्तरमस्तस्यैवं बाला इव बालाः - यथावस्थितार्थापरिज्ञानात् इत्येवं बौद्धाः प्रतिपा दयन्ति तथा च स्कन्धाः क्षणयोगिनः - क्षणमात्रावस्थायिन इत्यर्थः । पूर्ववादिभ्योऽसावन्यथा प्ररूपयति, तमेव श्लोकपचार्द्धेन दर्शयति-' अन्नो अणन्नो ' इत्यादि, ते हि बौद्धा यथाऽऽत्मपष्ठवादिनः साङ्ख्यादयो भूतव्यतिरिक्तमात्मानमम्युपगतवन्तः, यथा च चार्वाकाः भूतान्यतिरिक्तं चैतन्याख्यमात्मानमिष्टवन्तः, तथा बौद्धा नैवाहु-न चोक्तवन्तः । तथा 'हेयं च अहेयं' तथा हेतुभ्यो जातो हेतुकः- कायाकारपरिणत भूत निष्पादित इति, तथा अहेतुकोऽनाद्यपर्यवसितत्वान्नित्य यदुक्तं- ' यत्सत्तत्क्षणिकं यथा जलधरः सन्तश्च भावा इमे, सत्ताशक्तिरिहार्थकर्मणि मितेः सिद्धेषु सिद्धा च सा । नाप्येकैवविधाऽन्यदाऽपि परकृन्नैव क्रिया वा भवेद्, द्वेधाऽपि क्षणभङ्गसङ्गतिरतः साध्ये च विश्राम्यति ॥ १ ॥ ' इति विज्ञानम् " । ( षड्द० )
४–“ संज्ञास्कन्धः-संज्ञानिमित्तोद्ग्रहणात्मकः प्रत्ययः । " ( बृहद्वृत्तिः ), " संज्ञेति संज्ञा-नाम, कोऽर्थः ? सर्वमिदं सांसारिकं सचेतनाचेतनस्वरूपव्यवहरणं संज्ञामात्रं - नाममात्रं, नात्र कलत्रपुत्रमित्रभ्रात्रादिसम्बन्धो घटपटादिपदार्थसार्थो वा पारमार्थिकः । तथा च तत्सूत्रं - ' तानीमानि भिक्षवः ! संज्ञामात्रं - व्यवहारमात्रं कल्पनामात्रं संवृतिमात्रमतीतोऽध्वाऽनागतोऽध्वा सहेतुको विनाशः आकाशं पुद्गला ' इति । " ( षड्दर्शन ० ) ।
५-" संस्कारस्कन्धः पुण्यापुण्यधर्मसमुदाय इति । ” ( बृहद्वृत्तिः ) । " संस्कार इति, इहपरभवविषय सन्तान पदार्थनिरीक्षणप्रबुद्धपूर्व भावानुरूप संस्कारस्य प्रमातुः स एवायं देवदत्तः सैवेयं दीपकलिकेत्याद्याकारेण ज्ञानोत्पत्तिः संस्कारः । " ( षड्दर्शन ० ) ।