Book Title: Thanangsuttam and Samvayangsuttam Part 3 Tika
Author(s): Abhaydevsuri, Jambuvijay
Publisher: Mahavir Jain Vidyalay
Catalog link: https://jainqq.org/explore/001147/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ JAINA - AGAMA-SERIES NO. 3 THANAMGASUTTAN AND SAMAVAYANGASUTTAM Sthanangasutram and Samavayangasutram महावीर न मुंबई VAL d 17 SHRI MAHAVIRA JAINA VIDYALAYA MUMBAI - 36 Page #2 -------------------------------------------------------------------------- ________________ जैन-आगम-ग्रन्थमाला ग्रन्थाङ्क 3 Page #3 -------------------------------------------------------------------------- ________________ Page #4 -------------------------------------------------------------------------- ________________ jaina - Agama - ग्रन्थमाला : ग्रन्थाङ्क 3 पंचमगणहर भयवंसिरिसुहम्मसामिविरइयं तैयं चउत्थं च अंगं ठाणंग सुत्तं समवायंगसुत्तं च [स्थानाङ्गसूत्रं समवायाङ्गसूत्रं च ] सम्पादक : पूज्यपादाचार्यमहाराज श्रीमद्विजयसिद्धिसूरीश्वरपट्टालङ्कारपूज्यपादाचार्य महाराजश्रीमद्विजयमेघसूरीश्वरशिष्यपूज्यपादमुनिराज श्री भुवनविजयान्तेवासी मुनि जम्बूविजय : सहायक : मुनि धर्मचन्द्र विजय : महावीर जैन विद्यालय मुंबइ श्री महावीर जैन विद्यालय बम्बई 400 036 Page #5 -------------------------------------------------------------------------- ________________ प्रथम संस्करण वीर saM0 2511/विक्रम saM0 2041/I0 sa0 1985 सर्व हक्क प्रकाशकाधीन मूल्य 120 रुपया प्रकाशक जयंतीलाल रतनचंद शाह जगजीवन पोपटलाल शाह रमणलाल चीमनलाल शाह मानद मंत्रीओ श्री महावीर जैन विद्यालय ओण्गस्ट क्रान्ति मार्ग, बम्बई-400036 मुद्रक प्र. पु. भागवत मौज प्रिन्टिंग ब्यूरो खटाववाडी, मुंबई-400 004 Page #6 -------------------------------------------------------------------------- ________________ Jaina-Agama-Series No. 3 THANAMGASUTTAM And SAMAVAYAMGASUTTAM Sthanangasutram and Samavayangasutram Editor MUNI JAMBUVIJAYA The disciple of H. HOLINESS MUNIRAJA SHRI BHUVANAVIJAYAJI MAHARAJA chisla Eigna LE na UNH SHRI MAHAVIRA JAINA VIDYALAYA BOMBAY 400 036 Page #7 -------------------------------------------------------------------------- ________________ First published : 1985 1985 by the Publishers Price: Rs. 120/ Published by Jayantilal Ratanchand Shah Jagjivan Popatlal Shah Ramanlal Chimanlal Shah Hon. Secretaries Shri Mahavira Jaina Vidyalaya August Kranti Marg Bombay 400 036. Printed in India by P. P. Bhagwat Mouj Printing Bureau Khatau Wadi Bombay 400 004. Page #8 -------------------------------------------------------------------------- ________________ ग्रन्थानुक्रमः पृष्ठाङ्क प्रकाशकीय निवेदन 15-42 43-52 53-66 67-70 . 71-72 ऋणस्वीकार जिनसाय (गुजराती प्रस्तावना) आमुखम् FOREWORD सम्पादनोपयुक्तग्रन्थसूचिः संक्षिप्तं सङ्केतविवरणम् विषयानुक्रमः (1) स्थानाङ्गसूत्रस्य विषयानुक्रमः (2) समवायाङ्गसूत्रस्य विषयानुक्रमः ठाणंगसुत्तं (स्थानाङ्गसूत्रम्) समवायंगसुत्तं (समवायाङ्गसूत्रम्) अष्टौ परिशिष्टानि प्रथमं परिशिष्टं 'स्थानाङ्गसूत्रान्तर्गतविशिष्टशब्दसूचिः' द्वितीयं परिशिष्टं 'स्थानाङ्गसूत्रान्तर्गतानां गाथार्धानामकारादिक्रमः' तृतीयं परिशिष्टं 'स्थानाङ्गसमवायाङ्गसूत्राणां परस्परं तुला' चतुर्थ परिशिष्टं 'बौद्धपालित्रिपिटकतुला' / पञ्चमं परिशिष्टं श्रीसमवायाङ्गसूत्रान्तर्गतविशिष्टशब्दसूचिः' षष्ठं परिशिष्टं समवायाङ्गसूत्रान्तर्गतानां गाथार्धानामकारादिक्रमः' सप्तमं परिशिष्टं स्थानाङ्ग-समवायाङ्गसूत्राणां परस्परम् आगमादि कतिपयशास्त्रान्तरैश्च तुला [1] स्थानाङ्गसूत्राणां तुला [2] समवायाङ्गसूत्राणां तुला अष्टमं परिशिष्टं कतिपयानि विशिष्टानि टिप्पणानि पाठान्तराणां वृद्धिपत्रकम् zuddhipatrakam 73-81 82-83 1-322 323-480 481-776 481-581 582-586 587-589 646-705 706-710 711-732 732-749 750-775 776-783 784-723 Page #9 -------------------------------------------------------------------------- ________________ Page #10 -------------------------------------------------------------------------- ________________ प्रकाशकीय निवेदन शासनदेवनी असीम कृपाथी अमारी जैन-आगम-ग्रंथमालामां क्रमे क्रमे आपणुं पूज्य आगमग्रंथोनां महत्वपूर्ण शास्त्रीय पद्धतिए संशोधित प्रकाशनो करवानुं सद्भाग्य अमने प्राप्त थयुं छे. आ कार्यमां सहायक थवा माटे उपदेश आपनार पूज्यपाद मुनिभगवंतोनो तथा परमपूज्य साध्वीजी महाराजेनो, एवं तदनुसारी धर्मनिष्ठ गृहस्थ महानुभावोनो, अनेक श्रीसंघोनो अने संस्थाओनो प्रसंगे प्रसंगे अमने सहकार मळतो रह्यो छे, जेथी अमे आ अतिउपयोगी खर्चाळ कार्य करी शकीए छीए, ए पण अमारुं सविशेष सौभाग्य छे. समग्र जैन आगमोना संशोधन-प्रकाशन विषे तथा अमारी जैन-आगम-प्रकाशन योजनाना उदेश्यादि विषे अमे, आ पहेलां प्रकाशित करेला ग्रंथोमां पूज्यपाद आगमोद्धारक आचार्य भगवंत श्री सागरानंदसूरीश्वरजी तथा पूज्यपाद आगमप्रभाकरजी मुनिभगवंत श्री पुण्यविज्यजी महाराज साहेबना संबंधमां विगतवार माहिती आपेली छे, ते जोवा माटे भारपूर्वक भलामण करीए छीए. आ बने पूज्य विभूतिओए आपेली जैन-आगम-प्रकाशननी देनथी अभ्यासी वर्ग तथा मृतभक्त वर्ग तेमनो सदाने माटे RNI छे अने रहेशे. * अमारी ग्रंथमाळाना त्रीजा ग्रंथांकरूपे प्रसिद्ध थता आ ग्रंथमां फाइवमुत्त अने समवायंकुत्ते नामनां बे आगमसूत्रो छे. आ बन्ने सूत्रोनां प्रकाशनो अनेक संस्थाओए कर्यो छे. आम छतां आ पूर्वेनां, मूर्तिपूजक, स्थानकवासी अने तेरापंथी पूज्य मुनिओ द्वारा संपादित-प्रकाशित थयेलां आ बे सूत्रोमां जे मौलिक क्षतिओ एकसूत्ररूपे थयेली छे, तेनो उदाहरण पूरतो निर्देश अमारा प्रस्तुत ग्रंथनी प्रस्तावनामां पूज्यपाद मुनिभगवंत श्री भुवनविज्यजी महाराजना शिष्य, भारतीय दर्शन अने आगमसूत्रोना ज्ञाता परमपूज्य विद्वरेण्य पूज्यपाद मुनिभगवंत श्री जंबुविज्यजी महाराजे कर्यो छे, ते जेवाथी अमारी जैन-आगम-प्रकाशन ग्रंथमाळाना उद्देशनी सार्थकताने जिज्ञासु वर्ग सहजभावे जाणी शकशे. आ ग्रंथनी प्रस्तावनामां जणावेल अन्य उपयोगी माहितीने पण जिज्ञासु वर्ग जाणी शकशे. आ प्रकाशननो संपूर्ण परिचय तो आ विषयना अभ्यासी परमपूज्य मुनिभगवंतो अने अधिकारी विद्वाने ज जाणुं-कही शके. अभ्यासी विद्वानोने ग्रंथनी प्रस्तावना अने अनेकविध हकीकतो जणावतां विविध श्रमसाध्य परिशिष्टो जोवानी अमे भारपूर्वक भलामण करीए छीए. प्रस्तुत ग्रंथना मुद्रण साथे अमारी जैन-आगम-ग्रंथमाळाना उद्देश्यरूप पवित्र पिस्तालीस आगमसूत्रो पैकीनां कुल 21 आगमसूत्रोनुं प्रकाशन थयुं छे. आथी अमे धन्यता अने गौरव अनुभवीए छीए. सूचित प्रकाशित आगमसूत्रो आ प्रमाणे छे 2. नंतिसुरं-2. मजुमोदारारूं र (एक ग्रंथमां), रू. गोग्वासुत्त मा 2-2, 4. वायासत्त, 6. सुहंसत्त, 6. तवेथानिं -7. उत्तरस्सारुं-8, मावसरस = (एक ग्रंथमां). 1. विपत्तिकुत्ते मा -2-3, 20-21ग्ग्ग्यसुत्तारूं मा 2 (A ग्रंथमां आवेल वीस पैकीनां दस प्रकीर्णक आगमसूत्रो जाणवां), 20. सासुरं-22- समवयंगसुत्त (एक ग्रंथमां). पूज्यपाद आगमप्रभाकर श्रुत-शीलवारिधि मुनिभगवंत श्री पुण्यविज्यजी महाराजना देहावसान पछी श्री संघना एवुं अमारा पुण्योदयथी अमारी जैनआगम-प्रकाशन ग्रंथमाळाना Page #11 -------------------------------------------------------------------------- ________________ प्रकाशकीय निवेदन संपादनोनी जेमणे महान जवाबदारी स्वीकारीने अमने उपकृत कर्या छे ते पुण्यनामधेय पूज्यपाद मुनिभगवंत श्री जंबुविज्यजी महाराज साहेबनो अति संक्षिप्त परिचय अमे आपीए छीए. पूज्यपाद मु. श्री जंबूविज्यजी महाराज, दिवंगत संस्थविर पूज्यपाद आचार्यभगवंत श्री विजयसिद्धिसूरीश्वरजी महाराज साहेबनी पट्टपरंपराना छे. तेओश्री आपणी प्राचीन अर्धमागधी, प्राकृत अने संस्कृत भाषाना मर्मज्ञ विद्वान to che ja, उपरांत अंग्रेजी तेम ज इतर केटलीक परदेशी भाषाओना तथा गुजराती भाषा उपरांत भारतनी महाराष्ट्री जेवी कोईक प्रादेशिक भाषाना पण सारा अभ्यासी छे. भारतीय दर्शनोना अने जैन आगमोना प्रकांड अभ्यासी विभूतिस्वरूप आ मुनिराज, तेमना संशोधन आदि कार्यो निरंतर सारी रीते थई शके ते माटे मोट शहेरी के महानगरोमां न रहेतां, नाना गामोमां (गामडांमां) रहेवानुं पसंद kare che-rahe che. Ama होवा छतां तेमना द्वारा संपादित अने प्रकाशित थयेला ग्रंथो अने तेनी प्रस्तावना वांचीने अनेक परदेशी विद्वानोए तेमनो परिचय मेळव्यो छे. एटलुं ज नहीं परंतु अनेक परदेशी विद्वानो तेमनी पासे नाना गामडामां रहीने अभ्यासनी दृष्टिए अनेकविध माहिती मेळवी गया छे तथा उत्तरोत्तर मेळवी रह्या छे. तेओश्रीनी आ विश्वख्याति ते, तेओश्रीनी निर्भेळ अने अप्रमत्त ज्ञानोपासनानी सिद्धि छे. आथी आपणे सविशेष गौरव अनुभवीए छीए. श्री शंखेश्वरछतीर्थनी यात्राए जनार महानुभावो माटे साक्षात ज्ञान-क्रियाना समन्वय स्वरूप आ मुनिवरनां दर्शन-वंदन करवानो पण एक महान धर्मल्हावो छे. तेओश्री शंखेश्वरछ के तेनी आसपासनां गामडांमां ज प्राय: विचरे छे. अहीं जणावेली तेमनी ज्ञानोपासना उपरांत ध्यान, तप अने धर्मक्रियाओनी आराधना, आपणा माटे अनेकविध दृष्टिए प्रेरक शिक्षारूप छे. "एकमां अनेक विद्याशाखाना समन्वयरूप पूज्यपाद मुनिवर श्री बूविज्यजी महाराजनी पासेथी कोई ने कोई अधिकारी अभ्यासार्थ विद्यासाधना करशे" एवी अमारी शुभभावनायुक्त आशा फलित करवा माटे अमे शासनदेवने प्रार्थना करीए छीए. उपर जेमनो रंक परिचय आप्यो छे ते पूज्यपाद मुनिभगवंत श्री जंबूविज्यजी महाराज साहेबे अमारी ग्रंथमाळाना उद्देश्यरूप समग्र जैन आगम ग्रंथोनुं शक्य सर्व प्रयत्नोथी संशोधनसंपादन करवा माटेना जे भगीरथ कार्यने स्वीकार्युं छे तेथी अमे ते प्रकारनी चिंताथी सदंतर मुक्त थया छीए. आ माटे अमे तेमने सविनय वंदना करीने पुनः पुनः तेमने उपकार मानीए छीए. प्रस्तुत ग्रंथना संपादन, मुद्रण वगेरे कार्योमां पूज्यपाद संपादकश्रीने अप्रमत्तपणे सदैव सहाय आपनार परमपूज्य मुनिभगवंत श्री धर्मचंद्रविज्यजी महाराज तथा पूज्यपाद संपादकश्रीजीनी सूचना मुजब विविध परिशिष्टो तैयार करवामां योगदान आपनार अनेक परमपूज्य साध्वीजी महाराजने अमे तेमनी ज्ञानभक्तिनी अनुमोदनापूर्वक वंदन करीने तेमना प्रत्ये अमारी उपकारवशता. जणावीए छीए. संस्थानी जिनागम प्रवृत्तिना प्रेरक अने आयोजक आगमप्रभाकर मुनिश्री पुण्यविज्यजी महाराजनी निश्रामां नानी वयथी सतत निकटना सहवासमां रही, आगमसूत्रोना संशोधन-संपादनना अधिकारी थवानुं सद्भाग्य प्राप्त करनार श्री अमृतलाल मोहनलाल भोजक आ योजनाना प्रारंभथी आत्मीयभावे अविभक्त अंगरूप बनेल छे. आ महत्वना साथ अने सहकार बदल अमे तेओश्रीना आभारी छीए. आगम साहित्य अने भारतीय विद्यानां UMDA अभ्यासी श्री दलसुखभाई मालवणिया आगम संपादननी जवाबदारीथी मुक्त होवा छतां तेओनो अने संस्थानी साहित्य कार्यवाही साथे गाढ रीते संकळायेल श्री रतिलाल दीपचंद देसाईनो आ पुण्यकार्यमां साथ अने सहकार मळतो रहे छे, जे बदल अमे तेओना RNI छीए. Page #12 -------------------------------------------------------------------------- ________________ प्रकाशकीय निवेदन अनेक जवाबदारी वच्चे समय फाजल पाडी आ ग्रंथना 'आमुखनो आधारभूत अंग्रेजी अनुवाद प्रेमपूर्वक करी आपवा बदल डओं. नगीनदास जीवणुलाल शाह (श्री लालभाई दलपतभाई भारतीय संस्कृति विद्यामंदिर, अमदावाद)नो हार्दिक आभार मानीए छीए. आ संस्थाना डिरेक्टर श्री कान्तिलाल डाह्याभाई कोरा, संस्थानां अनेक जवाबदारीवाळां कार्यो करवा उपरांत, आ उपकारक ग्रंथमाळाना प्रकाशन माटे अंतरनी लागणीथी प्रकाशन अंगेना प्रत्येक नाना--मोटा कार्यमां जे परिश्रम लई ने संपादक विद्वानोने निरंतर सहयोग आपे छे तेथी अमे आ संस्थाना आत्मीयजनना नाते गौरव अनुभवीए छीए अने तेमनी ज्ञानभक्तिनी अनुमोदना करीने तेमने हार्दिक धन्यवाद अर्पीए छीए. ज्ञाननिष्ठ परमपूज्य श्री जंबूविज्यजी महाराजने आ महत्त्वना उपयोगी ग्रंथना श्रमसाध्य संपादन अने संशोधन कार्यमां उपयोगी थाय तेवी हर्तालखित प्रतिओ आपवा अगर तो फोटो कओण्पी करवानी अनुमति आपी आ तलस्पर्शी अध्ययन अने संपादन कार्यमां सहायरूप थवा बदल जुदा जुदा भंडारोना उदारदिल वहीवटकर्ताओनो अमे अंतःकरणपूर्वक आभार मानीए छीए. मुद्रणक्षेत्रे ख्यातनाम धरावनार, मौज प्रिन्टिंग ब्यूरोना मुख्य संचालक श्री प्रभाकरभाई भागवत अने अन्य कार्यकर भाईओए मुद्रण अने बाइन्डिंग कार्य अंगे खूब चीवट राखी ग्रंथने सर्वांगसुंदर खनावेल छे, ते बदल तेओ सर्वे प्रत्ये अमे कृतज्ञतानी लागणी दर्शावीए छीए. जैन आगम ग्रंथमाळाना अगाउनां प्रकाशनोमां जणावेल आर्थिक सहाय उपरांत आज सुधीमां नीचे मुज्ब विशेष सहाय मळी छे H सौ. प्रभामेनना वर्षीतप निमित्ते शेठे देवसीलाल लहेरचंद (डीसा) (समवायांग ठाणांग माटे) परमपूज्य श्री भूविज्यजी महाराजनी प्रेरणाथी श्री प्रिन्सेस स्ट्रीट, लोहार चाल जैन संध श्री खाणु अमीचंद पनालाल वालकेश्वर उपाश्रयनी एनो तरफथी पूज्य श्री आकारश्रीजीनी प्रेरणाथी श्री लोलाडा जैन संध (समवायांग ठाणांग माटे) श्री वेड जैन संध (समवायांग ठाणांग माटे) प. पूज्य श्री जंबूविज्यजी महाराजनी प्रेरणाथी श्री हीरसूरीश्वरजी गद्गुरु श्वे. मू. तपागच्छ संध, मलाड (be hapte) श्री मनहरलाल हिंमतलाल तुरखी श्री जगदीशचंद्र बापुभाई कचराना स्मरणार्थे ह. : श्री सविताबेन बाबुभाई कचरा 11 श्री धर्मदास त्रीकमदास श्री जीतेन्द्र DI. शाह श्री वैभव जीतेन्द्र शाह श्री सेवंतिलाल के. शाह श्री वसुमतिबेन सेवंतिलाल शाह ज्ञान पूजन रूआ. 4,000.00 5,000 x 0 0 2,001:00 1,001 * 00 1,001 00 694 * 00 501-00 251 00 200-00 200.00 200.00 200.00 200.00 1,777 88 Page #13 -------------------------------------------------------------------------- ________________ प्रकाशकीय निवेदन शास्त्रकथित अने परंपराप्राप्त ज्ञानना महिमाने अनुसरीने अमारी ग्रंथमाळाने वेग आपवाना हेतुथी उपर जणावेल द्रव्यसहाय माटे उपदेश आपनार परम पूज्य आचार्य भगवंतो, मुनिभगवंतो अने साध्वीजी महाराजेनो अने द्रव्य सहायक श्री संघोनो, ज्ञानखातांओनो तथा धर्मप्रेमी बंधु-भगिनीओनो तेमनी ज्ञानभक्तिनी अनुमोदनापूर्वक अने हार्दिक आभार मानीए छीए. मूळ आगमोना संशोधन-प्रकाशने माटे "श्री महावीर जैन विद्यालय जिनागम ट्रस्ट" नामनुं रजीस्टर्ड थयेल स्वतंत्र ट्रस्ट छे, जेना ट्रस्टीओ नीचे मुजब छे: 1. श्री प्रवीणचंद्र हेमचंद्र कापडिया 2. श्री जयंतिलाल रतनचंद शाह 3. श्री वृजलाल कपुरचंद महेता 4. श्री रसिकलाल मोतीचंद कापडिया 5. श्री प्रतापभाई भोगीलाल आगम प्रकाशनना कार्य अंगे जरूरी सलाहसूचना आपवा बदल अमे आगम प्रकाशन समितिना नीचे जणावेल सभ्योना RNI छीए. 1. श्री कंचनलाल वाडीलाल शाह ) 2. श्री जे.के. शाह 3. श्री मफतलाल भीखाचंद छे 4. श्री प्राणलाल कानजीभाई दोशी 5. श्री कान्तिलाल डाह्याभाई कोरा 6. डओं. जयंतिलाल सुरचंद बदामी 7. श्री जयंतिलाल रतनचंद शाह ). 8. श्री जगजीवन पोपटलाल शाह 5 मंत्रीओ 9. डओं. रमणलाल चीमनलाल शाह J 10. श्री मदनलाल ठाकोरदास शाह । छो 11. श्री धीरजलाल मोहनलाल शाह । पाटण जैन मंडळना प्रतिनिधिओ श्री महावीर जैन विद्यालय ओण्गस्ट क्रांति मार्ग मुंबई 400 036 ता. 19-9-1985 जयंतिलाल रतनचंद शाह जगजीवन पोपटलाल शाह रमणलाल चीमनलाल शाह मंत्रीओ Page #14 -------------------------------------------------------------------------- ________________ त्रणस्वीकार जैन आगम ग्रंथोना संशोधन-संपादन अने प्रकाशनना कार्यमां वेग आपवाना उद्देशथी, वि. सं. 2001नी सालमां, पाटण (u.gu)मां पूजयपाद मुनिश्री पुण्यविजयजी महाराजनी प्रेरणाथी अने मु. श्री केशवलाल किलाचंदना प्रयासोथी स्थपायेल श्री जिनागम प्रकाशिनी संसद (के. श्री पाटण जैन मंडळ, 77, मरीन ड्राईव, मुंबई-20) तरफथी श्री महावीर जैन विद्यालय (मुंबई)नी मूळ जैन आगमो प्रकाशित करवानी योजना माटे रू. 1,35,566 00 अंके एक लाख पांत्रीस हजार पांचसो छासठ रूपिया पूरा मळ्या छे आ भव्य सहकार माटे अमे श्री जिनागम प्रकाशिनी संसदनो, श्री पाटण जैन मंडळनो तथा ए बन्ने संस्थाना कार्यकरोनो अंतःकरणपूर्वक आभार मानीए छीए. जयंतीलाल रतनचंद शाह जगजीवन पोपटलाल शाह रमणलाल चीमनलाल शाह मानद मंत्रीओ श्री महावीर जैन विद्यालय 13 Page #15 -------------------------------------------------------------------------- ________________ Page #16 -------------------------------------------------------------------------- ________________ ||shrii शंखेश्वरपार्श्वनाथाय नमः ॥ I श्रीमाळी हवामिने नमः । आचार्यमहाराजश्रीमद्विजयसिद्धिसूरीश्वरजीपादपद्मभ्यो नमः । भाचार्यमहाराजश्रीमद्विजयमेघसूरीश्वरजीपादप भ्यो नमः । सद्गुरुदेवमुनिराजश्रीभुवनविजयजीपादपद्मेभ्यो नमः । जिन आगम जयकारा (प्रस्तावना) परमकृपाळु अनंत उपकारी अरिहंत परमात्मा तथा अनंत उपकारी श्री संघुरुदेव तथ पिताश्री पूज्यपाद मुनिराजश्री भुवनविजयजी महाराजनी परमकृपाथी-अर्थथी श्रीजिनेश्वरभाषित तथा सूत्रथी गणधरभगवंतग्रथित-द्वादशांगीरूपी माळाना तृतीय तथा चतुर्थ पुष्परूप श्री स्थानांगसूत्र तथा श्री समवायांगसूत्रने अत्यंत प्राचीन विविध हस्तलिखित आदर्श आदि सामग्रीने आधारे संशोधित-संपादित करीने आगमभक्त जगत समक्ष रजू करतां आजे अमने अपूर्व आनंदनो अनुभव थाय छे. आ संशोधित जैन आगम ग्रंथमालाने आद्य प्रणेता, आयोजक तथा प्रारंभक स्व. आगमप्रभाकर पूज्यपाद पुण्यनामधेय मुनिराजश्री पुण्यविजयजी महाराजनुं प्रारंभमां ज वंदन तथ अत्यंत बहुमानपूर्वक स्मरण करुं छुं. जैन आगमोमां स्थानांग तथा समवायांग सूत्रनुं स्थान जैन आगमोमां द्वादशांगीमां आचारांग सौथी प्रथम अंगसूत्र छे, ते पछी सूत्रक्तांग बीजुं अंगसूत्र छे. त्यार पछी द्वादशांगीमां स्थानांग तथा समवायांग अनुक्रमे त्रीजुं तथा चोथुं अंगसूत्र छे. रचना तथा स्थापनानी दृष्टिए आचारांगसूत्रना क्रम विषे आचारांगसूत्रनी प्रस्तावनामां (जुओ पृ. 17-18) जे विविध मान्यताओ अमे जणावी छे ते ज मान्यताओ स्थानांग तथा समवायांगना क्रम विषे यथायोग्य समजी लेवानी छे. आध्यात्मिक दृष्टिए स्थानांग-समवायांगनुं घणुं ज महत्व छे. उपरांत, व्यावहारिक दृष्टिए पण एनुं केटलुं बधुं महत्त्व छे ते संबंधमां व्यवहारसूत्रना त्रीजा उद्देशकमां जणाव्युं छे के ___अट्ठवासपरियाए समणे निगंथे आयारकुसले संयमकुसले पवयणकुसले पण्णत्तिकुसले संगहकुसले उवग्गहकुसले अक्खयायारे अभिन्नायारे असबलायारे असकिलिहायारचित्ते बहुस्सुए बब्भागमे जहण्णेणं कान-समवायरे -g6 3मारवा जाव [सव्शायराइ वरित्ता थराद नित्ता] गणावच्छेइयत्ताए उद्दिसित्तए । आठ वर्षनी जेनो दीक्षा पर्याय थयो छे एवा श्रमण निग्रंथ के जे आचारमां संयममां प्रवचनमां धर्मनी प्राप्तिमां संग्रहमां तथा सर्व जीवो उपर अनुग्रह करवामां कुशळ होय, जेनुं चारित्र अखंड अभिन्न अने निर्दोष होय, जेनो आचार संकिलष्ट होय, जे बहुश्रुत होय तथा जे बहु आगमोना जाणकार होय-ओछामां ओछुं जे स्थानांग तथा समवायांगना ज्ञाता होय तेमने आचार्य यावत् (उपाध्याय, प्रवर्तक, स्थविर, गणी तथा) गणावच्छेदक पद आपवुं kalpa che--ucita che. 15 Page #17 -------------------------------------------------------------------------- ________________ प्रस्तावना रचयिता-स्थानांग तथा समवायांग बंने सूत्रो द्वादशांगीना ज विभाग होवाथी तेना कर्ता गणधर भगवान छे आ सर्वमान्य छे. श्वेतांबर परंपरा प्रमाणे तेना प्रणेता पंचम गणधर भगवान सुधर्मासवामी छे. स्थानांग तथा समवायांगना प्रारंभमां ज "सुषे मे मारे! ते मानवता ग्वस्थाद् हे आयुमन ! ते भगवान महावीर परमात्माए आ प्रमाणे (आगळ कहेवामां आवशे ते प्रमाणे) जे कह्युं छे ते में (साक्षात) सांभळ्युं छेआ सूत्र छे. आ सूत्रनी रचना भगवान सुधर्मास्वामीए जंबूस्वामीने उद्देशीने करेली छे एम टीकाकार A0 श्री अभयदेवसूरिजी महाराज आदिए स्पष्ट जणावेलुं छे. दिगंबर परंपरा प्रमाणे आ बंने सूत्रोना मूळ प्रणेता प्रथम गणधर भगवान श्री इंद्रभूति गौतमस्वामी छे. आ प्रमाणे श्रद्धानुसारी परंपरागत मान्यता होवा छतां, स्थानांग-समवायांगमां एवां केटलांये सूत्रो छे के जेना आधारे ऐतिहासिक दृष्टिए विचारनारा तर्कनुसारी विद्वानोनुं मानवुं छे के स्थानांग-समवायांगमां केटलांक सूत्रो पाछळथी कोईक समये प्रक्षिप्त थयेलां छे. उदाहरण तरीके- सूत्र 587 (पृ. 241)मां सात निह्नवोनो उल्लेख आवे छे. अत्यारे श्वेतांबर परंपरामां आठ निकूवो मनाय छे. आठमा निहवनी उत्पत्ति वीर निर्वाण संवत 609 वर्षमां थयेली छे. भगवान देवर्धिगणि क्षमाश्रमणना अध्यक्षपणामां वीरनिर्वाण संवत 980 अथवा 993मां थयेली वाचना समये आठमा निह्वनी उत्पत्ति थई चूकेली हती तो पछी ए उल्लेख स्थानांगमां केम न आव्यो? वीरनिर्वाण संवत 544मा वर्षे थयेला सातमा निह्रवनो ज उल्लेख केम आव्यो? आ प्रश्न छे. एनां बे कारणो होई शके--क्यां तो अत्यारे प्रवर्तमान स्थानांगनी वाचनानुं छेल्लुं स्वरूप निश्चित थयुं त्यां सुधीमां आठमा निह्नवने निह्नव तरीके मानवा सुधीनुं उत्कट वलण श्वेतांबर संघमां स्थिर थयुं न होय अथवा तो आठमो निह्नव थया पहेलां ज आ सूत्रनुं वर्तमान स्वरूप निश्चित थई गयुं होय. एवी एक संशोधक विद्वानोमां निश्चित विचारधारा प्रवर्ते छे के भिन्न भिन्न समये आगमोनी जे वाचनाओ तथा संकलनाओ थयेली छे तेमां वाचनामां भाग लेनारा साधुओनी स्मृति प्रमाणे तथा ते आगमोने कंठस्थ करवामां सरळता थाय ते माटे आगमोनी मूळ संकलनामां केटलाक सुधारा -वधारा पाछळथी करवामां आव्या छे. माटे ज स्थानांग जेवा अंगसूत्रोमां (sU0 153, पृ. 459) प्रज्ञापना जेवा उपांगसूत्रोनो अतिदेश जेवा मळे छे. आवा बीजा पण अनेक निर्देश मळे छे के जे आधारे आपणे निश्चितरूपे कही शकीए के आवा केटलाक उल्लेखो मूळग्रंथोमां पाछळथी दाखल करवामां आवेला छे. 1. "इह खलु सुधर्मस्वामी पञ्चमो गणधरदेवो जम्बूनामानं स्वशिष्यं प्रति प्रतिपादांचकार-श्रुतं. हे गयुमन"-स्थाना 2. "तत्र किल श्रीश्रमणमहावीरवर्धमानस्वामिसम्बन्धी पञ्चमो गणधर आर्यसुधर्मस्वामी स्वशिष्यं जम्बूनामा नममि samavAyAGgArthamamidhitsuH"sambandhasUtramAha-श्रुतं. 'मया हे आयुष्मन्.."-समवायाङ्गटीका ॥ तेण महावीरभडारएण इंदभूदिस्स.. अत्थो खिओ। तदो तेण गोअमगोत्तेण इंदभदिणा अंतोमहत्तणावहारियदुवालसंगत्येण तेणेव कालेण कयदुवालसंगगंथरयणेण गुणेहि सगसमाणस्स सुहमा(म्मा)इरियस्स गंथो व्क्खान्निदो। केत्तिएण वि कालेण केवलणाणमुप्पाइय बारस वासाणि केवलविहारेण विहरिय इंदभूदिभट्टारओ णिव्वुई sNptto। tAIvase ceva सुहम्माइरियो जंबूसामियादीणमणेयाणमाइरियाणं वक्खाणिददुवालसंगो घाइचौकक्खएण केवली जादो"-कसायपाहुड-जयधवला टीका pR0 83-84 ॥ Page #18 -------------------------------------------------------------------------- ________________ प्रस्तावना स्थानांगना नवस्थानमां (pR0 273-274, sU0 680) भगवान महावीरना नव गणोनां नामो आवे छे गोदासगणु 1, उत्तरबुलितत्सतगणु 2, उद्देहगणुं 3, चारगणुं 4, उद्दवातितगणु 5, विस्सवातितगणु 6, कामिसितगणु छ, माणुवगणु 8, कोतिगणु 9. कल्पसूत्रनी स्थविरावली (sU0 7) मां पण आ नामो आवे छे अने क्रोनाथी कयो गण नीकळ्यो ते पण त्यां जणावेलुं छे. चतुर्दशपूर्वधर भगवान भद्रबाहुस्वामीना (वीरनिर्वाणु संवत् 170) स्वर्गवास पछी आ गणो जुदा जुदा समये नीकळेला छे. एटले आ सूत्र पण गणधरथित स्थानांगमां पाछळथी प्रक्षिप्त करवामां आव्युं छे, एवुं संशोधकोनुं मंतव्य छे. 17 समवायांगमां (pR0 463, sU0 157) ते न हारे आं ते न सम नेतन्त्र नाव गळा सावचा विद्या वोच्छिन्ना एवो पाठ आवे छे. अहीं ति इहावसरे कल्पभाष्योक्तक्रमेण समवसरणवक्तव्यताऽध्येया, सा चादश्यकोक्ताया न व्यतिरिच्यते । वावनान्तरे तु युवळा जोह्रमेळमितिम्। आ प्रमाणे टीकाकार A0 श्री अभयदेवसूरिजी महाराज व्याख्या करतां, समवायांगसूत्रमां आवेला v शब्दथी पमाय् एवो अर्थ आपे छे अने वाचनांतर प्रमाणे वर्युषळह्त्व एम जणावे छे. अमे टिप्पणोमां (pR0 765) बृहत्कल्पभाष्यमां तथा पर्युषाकल्पमां (कल्पसूत्रमां) केवो पाठ मळे छे ते विस्तारथी जणाव्युं छे.रे अहीं जे ए वाचनाओनो उल्लेख टीकाकार करे छे तेमां एकमां विवक्षित कपभाष्य (बृहत्कल्पभाष्य)ना रचयिता A. श्री संधदासणिक्षमाश्रमण छे अने ते देवधिणिक्षमाश्रमणथी पण पछी थयेला छे, खीजी वाचनामां विवक्षित पर्युषणुआप (कल्पसूत्र) चतुर्दशपूर्वधर भगवान भद्रबाहुस्वामीनी कृति छे. भगवान भद्रबाहु स्वामीनो स्वर्गवास वीरनिर्वाणु संवत् 170मां थयेलो छे. एटले गणधरभगवंतरचित समवायांगमां आवां सूत्रो न ज होई शके. एटले केटलांक सूत्रो स्थानांग तथा समवायांगमां पाछळथी कोईक समये प्रक्षिप्त थयेलां छे, एम संशोधको माने छे. ळ व्वस्त्र समोसरळ फ्क्त समोलरळ यन्त्र आवां खीजां पण केटलांक सूत्रो पाछळथी प्रक्षिप्त थयां संभवे छे. आ विषे विद्वानोए पोतपोतानी कल्पना प्रमाणे भिन्न भिन्न स्थळोए कल्पना अने चर्चा करी छे ते जोई लेवानी अमे भलामण करीए छीए. कारण के स्थानांग--समवायांगना आ पुस्तकनुं कद एटलुं बधुं मोटुं थई गयुं छे के आ विषे संक्षेपमां ज निर्देश करवो अमने चित लागे छे. आम छतांये, तेवा प्रकारनां कोईक सूत्रोने बाद करतां, बाकीना स्थानांग-समवायांगनी रचना गणधर भगवाने करी छे एमां कोई ज शंका के विवादने स्थान नथी. शैली--जैन प्रवचनमां यत्र तत्र पथरायेला अनेक अनेक पदार्थोनो एक पदार्थो कया छे? ए पदार्थो कया छेः इत्यादि रूपे संख्याद्वारा संग्रह करवानो आमां भव्य प्रयत्न करवामां आवेलो छे के जेथी एक ज सूत्र द्वारा द्रव्यानुयोग, गणितानुयोग, चरणकरणानुयोग तथा धर्मकथानुयोगना अनेक 1. कल्पसूत्रमां आने माटे इडुवाडियाळ तथा वेलवाडियाळ एवो पाठ आपेली छे, 2. अहीं ए वाचनाओनुं मिश्रण करीने टीकाकारे एक सूत्र बनाव्युं होय एम अमने लागे छे. कारण के साष्यमां समवसरणनुं वणएण्न छे, पण ते नं वारे आं वगेरे पार्ड नथी, ज्यारे पर्येषणाकल्पमां te O Ahe La vagere pADa che पण तेमां समवसरणनुं वर्णन छे ज नहीं. खे वाचनाओनुं मिश्रण करीने एक पाडनुं संकलन नवस्थानमां पण A. श्री अभयदेवसू रिछ महाराजे कर्युं छे. जुओ pR0 341 Ti0 9. Page #19 -------------------------------------------------------------------------- ________________ 18 प्रस्तावना अनेक पदार्थोनुं ज्ञान अभ्यासीओने थई जाय. आ दष्टिए विचार करीए तो स्थानांग अने समवायांग महान अर्थकोश छे--जैन प्रवचनमां आवता पदार्थोनो महान खजानो छे. आ रीते संख्या द्वारा पदार्थोनो संग्रह करवानी पद्धति प्राचीन काळथी चाली आवे छे. वैदिक परंपरामां महाभारतमां वनपर्वना 134मा अध्यायमां बंदी अने अष्टावक्रना संवादमां ए जोवा मळे छे. वजुवार- वाषिआ समिते दर सूर्यः सर्वे प्रमाणपते...। 7 | आ रीते एकथी तेर सुधीना पदार्थोनुं त्यां वर्णन छे. बौद्धपरंपरामां पालित्रिपिटकमां अंगुत्तरनिकाय (संस्कृत त्रिपिटकमां एकोत्तरनिकाय नाम छे) तथा पुग्गलपझत्ति आदि ग्रंथोमां आ पद्धतिथी रचना छे. चोथा परिशिष्ट "बौद्धपालित्रिपिटतुला" (पृ. 590-645)मां अंगुत्तरनिकाय तथा पुगलपत्रुत्तिमांथी घणा पाठो अमे आपेला छे ए जवाथी पण आ वातनो ख्याल आवशे. अंगुत्तरनिकायमी एकथी मांडीने अगियार पदार्थो सुधी एकनिपात, दुकनिपात यावत एकादशकनिपात आ पद्धतिथी निरूपण छे. जेमां स्थानांगमां एक स्थानथी मांडीने दशस्थान सुधी निरूपण छे तेम पुगलपगत्तिमां एककनिसथी दसकनिट्स सुधी निरूपण छे. ए उपरांत बीजा बौद्धग्रंथोमां पण संख्याकारां पदार्थोनुं निरूपण छे. जैनसूत्रोमां पण उत्तराध्ययनसूत्रना एकत्रीसमा अध्ययनमां तथा आवश्यकसूत्रना श्रमणप्रतिक्रमणुसूत्रमां एकथी मांडीने तेत्रीस पदार्थोनुं वर्णन छे. स्थानांगनो परिचय स्थानांगमां एक ज श्रुतस्कंध छे अने तेनां घरथान, द्रिस्थान, त्रिस्थान, तु स्थान, पन्नान, घट्रथान, सतस्थान, मकान, नवरथान, रथान एवां दश अध्ययन छे. क्रिथान, त्रिस्थान तथा जतु स्थानमां दरेकमां चार उद्देशको छे, थानमां त्रण उद्देशको छे. माटे ज बधा थई स्थानांगना एकवीस उद्देशनकाल तथा समुद्रेशनकाल छे. समवायांगमां (पृ. 434-452) द्वादशांगीनो संक्षिप्त परिचय आपेलो छे. तेमां (पृ. 436) जणाव्युं छे के-स्थानांगमां स्वमय, परसमय, स्वसमय-परसमय, जीव, अजीव, जीव- अछव, लोक, अलोक तथा लोकालोकनी स्थापना करवामां आवी छे अर्थात् वर्णन करवामां आव्युं छे. पदार्थोना द्रव्य, गुण, क्षेत्र, काल तथा पर्यायोनुं वर्णन छे. पर्वत, महानदीओ, समुद्र, सूर्य, भवन, विमान, आकर, नदीओ, निधिओ, पुरुषोना प्रकारो, स्वर, गोत्र, तथा ज्योतिक्षारनुं वर्णन छे. एकथी मांडीने दशप्रकारना पदार्थोनुं वर्णन छे, जीव, पुगल तथा लोकस्थायि धर्मास्तिकाय अधर्मास्तिकाय आदि पदार्थोनुं वर्णन छे." इत्यादि. आ ज वात नंदीसूत्रमां संक्षेपथी जणावेली छे. काळे ...वितिनो अर्थ नंदीचूणिमां ए रीते आपेलो छे के विनंति नि स्वतः WAvyanta प्रज्ञाचते रूआर्य: जीवादि पदार्थोनी स्थानांगमां स्थापना अर्थात प्रज्ञापना-प्ररूपणा करवामां आवी छे. आ ज वात नंदीसूत्रनी A0 श्री हरिभद्रसूरिविरचित वृत्तिमां, तथा 1. आवो द्वादशांगीनो संक्षिप्त परिचय नंदीसूत्रमां पण भगवान देववाचके आपेलो छे. त्यां लगभग आखुं वर्णन छे, छतां केटलीक वातो त्यां छे ज नहि, अथवा संक्षेपमां ज वर्णवेली छे. 2. अहीं सुधीनुं स्थानांगसंबंधी वर्णन नंदीसूत्रमां कंईक क्रमभेदथी छे. आ पछीना वर्णनमां नंदीसूत्रमां एटलुं ज जणाव्युं छे के "स्थानांगमां रंक, फूट, पर्वत, शिखरवाळा पर्वत, प्रभार, कुंड, गुफा, आकर, द्रह, नदीओनुं कथन छे, स्थानांगमां एकथी मांडीने एकोत्तरवृद्धिथी दश स्थान सुधीना भावोनी प्ररूपण करेली छे..........स्थानांग त्रीजुं अंग छे" ईत्यादि. Page #20 -------------------------------------------------------------------------- ________________ प्रस्तावना 19 आ श्री मलयगिरिसरविरचितवृत्तिमां तथा समवायांगनी A0 श्री अभयदेवसूरिविरचितवृत्तिमां पण जणावेली छे. थाना शब्दमां स्थान अने गंगा बे शब्दो छे. बंने शब्दोना अनेक अर्थो छे अने तेमांथी क्यो अर्थ लेवो तेनुं विस्तारथी निरूपणु A0 श्री अभयदेवसूरिमहाराजे स्थानांगनी टीकामां (पृ. 2-3) करेलुं छे. त्यां जणाव्युं छे के "एकत्वादिसंख्याविशिष्ट छवादि पदार्थो अभिधेयरूपे जेमां रहे तेनुं नाम स्थान. अथवा "स्थान" शब्दथी एकादि संख्या समजवी. आत्मा आदि पदार्थोमां रहेला एकादि दश स्थानोनुं (एकादि दश संख्यानुं) अभिधायक होवाथी आ सूत्र पण स्थान कहेवाय छे. गुणधराचार्यविरचित कसायपाहुड उपर जाधवला वृत्तिमां दिगंबर आचार्यश्री वीरसेना जणावे छे के dRA जान नीवपुरामेलिपत्ति टाळि वओम्हि (पृ. 123) स्थानांगमां जीव-पुदगल आदिना एकथी मांडीने एकोत्तरक्रमथी स्थानोनुं वर्णन छे. दिगबराचार्यश्री नेमिचंद्रविरचित गम्मसारनी प्राचीन केशवरणविरचित कर्णाटवृत्तिमां (पृ. 193) जणाव्युं छे के तिझरिमजावोत्तानि थनानीति स्थाने थाराम, जेमां एकथी मांडीने एकोत्तर स्थान रहे ते स्थानांग छे. आ रीते प्राचीन श्वेतांबर तथा दिगबर ग्रंथोमां स्थानांगनुं जे स्वरूप वर्णवेलुं छे ते ज प्रमाणे आजे पण तेनुं स्वरूप छे. समवायांगनो परिचय- समवायांगसूत्रमां शुं शुं कहेलुं छे तेनुं संक्षिप्त वर्णन समवायांगसूत्रमां (पृ. 437मां) द्वादशांगीना वर्णनना प्रसंगमां करेलुं छे. अत्यारे आपणी सामे जे समवायांग छे तेमां ए बधी वातो-कोईक वातमां क्रमभेद होवा छतां पण-बराबर मळे छे. आमां आटली वातो मुख्य छे- स्वसमय-परसमय आदिनुं वर्णन. केटलाक पदार्थोनुं एकथी मांडीने एकोत्तर परिद्धिथी सो स्थाननुं वर्णन. "तिष्ठन्त्यस्मिन् प्रतिपाद्यतया जीवादय इति स्थानम् , स्थानेन स्थाने वा जीवाः स्थाप्यन्ते व्यवस्थित स्वरूपप्रतिपादनयेति हृदयम्"-नन्दी-हारिभद्री वृत्ति पृ. 79 / "अथ किं तत् स्थानम् ? तिष्ठन्ति प्रतिपाद्यतया जीवादयः पदार्था अस्मिन्निति स्थानम् । "स्थानेन स्थाने वा'"जीवाः स्थाप्यन्ते यथावस्थितस्वरूपप्ररूपणया व्यवस्थाप्यन्ते"-नन्दी-मलयगिरीया वृत्ति pR0 228 / "अथ किं तत् स्थानम् । तिष्ठन्त्यस्मिन् प्रतिपाद्यतया जीवादय इति स्थानम् |.."स्थानेन् स्थाने वा जीवाः स्थाप्यन्ते यथावस्थितस्वरूपप्रतिपादनयेति हृदयम्"-समवायाङ्गवृत्ति अभयदेवीया pR0 112 / 2. "तिष्ठन्ति आसते वसन्ति यथावदभिधेयतया एकत्वादिविशेषिता आत्मादयः पदार्था यस्मिंस्तत् स्थानम् । अथवा स्थानशब्देनेह एकादिकः संख्याभेदोऽभिधीयते. ततश्च आत्मादिपदार्थगतानामेकादिदशान्तानां स्थानानाममिधायकत्वेन स्थानम् , आचाराभिधायकत्वादाचारवदिति । "प्रथममध्ययनमेकादित्वात संख्याया एकसंख्योपेतात्मादिपदार्थप्रतिपादकत्वात् एकस्थानम्."एकलक्षणं स्थानं संख्याभेद एकस्थानम्, तद्विशिष्टजीवाद्यर्थप्रतिपादनपरमध्ययनमप्येकस्थानमिति"-अभयदेवसूरिविरचिता स्थानाङ्गटीका CO BB, EA-B 11 Page #21 -------------------------------------------------------------------------- ________________ प्रस्तावना द्वादशांग गणिपिटकनुं वर्णन. जीव-अजीव आदिनुं वर्णन. चार गतिना जीवोना आहार उद्घास-लेश्या आदिनुं वर्णन कुलकर, तीर्थंकर, गणधर, चक्रवर्ति, बलदेव-वासुदेव आदिनुं वर्णन. अहीं टीकाकार आ श्री अभयदेवसूरि महाराज एकादि पदार्थोनी परिवृद्धि सो सुधी अथवा कोटी कोटी सुधीना पदार्थोनी लेवी एम जणावे छे. उपरांत, र-शब्दथी अनेकोरिका परिवृद्धि लेवी, तथा एकथी सो सुधी एकोत्तेरिका वृद्धि अने ते पछी अनेकोत्तरिका वृद्धि लेवी एम पण जणावे छे. आ बधी वातो समवायांगसूत्रमां अत्यारे आपणने मळे छे. नंदीसूत्रमां द्वादशांगीनुं वर्णन संक्षिप्त होवाने कारणे, संक्षेपमां एटलुं ज जणाव्युं छे ke"samavAyAMgamAM छव-अजीव स्वसमय-परसमय लोक-अलोकनुं वर्णन छे. एकथी मांडीने एकोत्तरवृद्धिथी सो स्थान सुधी भावोनुं वर्णन छे. तथा द्वादशांगीनुं वर्णन छे.' परंतु स्थानांगना नवस्थानमां (सूत्र 672, pR0 270-271) बलदेव-वासुदेवना पिता आदिनुं विस्तृत वर्णन समवायांगमां जोई लेवा जणाव्युं छे. तथा भगवतीसूत्र पांचमा शतकना पांचमां उद्देशकना अंतमां पण केटलीक हस्तलिखित प्रतिओमां "कुलकर, तीर्थकर, चक्रवर्ति, बलदेव, वासुदेव, प्रतिवासुदेव आदि संबंधी हकीकत समवायांगथी जाणी लेवी' एवा आशयनुं एक सूत्र मळे छे. A0 श्री अभयदेवसूरिजी महाराज पण त्यां टीकामां जणावे छे के "बीजी वाचनामां कुलकर तथा तीर्थंकर आदिनी वक्तव्यता पण जोवामां आवे छे. एटले स्थानांग तथा भगवतीमां पण आ भागनो उल्लेख होवाथी आ भाग पण अतिप्राचीन ज छे. A0 श्री अभयदेवसूरि महाराज समवायांगवृत्तिमां जणावे छे के छवाछवादि विविध पदार्थोनो सारी रीते जेमां बोध थाय ते समवायांग छे. अथवा आत्मा आदि अनेक पदार्थो जेमां अभिधेयरूपे अवतरे छे-मळे छे ते समवायांग छे. कसायपाहुड उपर दिगंबराचार्य वीरसेने रचेली धवला टीकामां (पृ. 124) जणाव्युं छे के सनवामो नाम एकां त्र-वेर-शास्त्र-मावा समवयं वोटि समवाय नामना अंगमां द्रव्य क्षेत्र काल तथा भावोना समवायनुं वर्णन छे. गोमेटसारनी कर्णाटवृत्तिमां (पृ. 594) जणाव्युं छे के ते संग्रहेण सादृश्यसामान्येन अवेयन्ते ज्ञायन्ते जीवादिपदार्थाः द्रव्यक्षेत्रकालभावानाश्रित्य तस्मिन्निति समवायाम जीवादि पदार्थोनुं द्रव्य क्षेत्र काल तथा भावने आश्रीने सादश्य सामान्यथी जेमां ज्ञान 1. "एगाइयाणं ति एक-द्वि-त्रि-चतुरादीनां शतान्तानां कोटीकोट्यन्तानां वा एकेषाम् 'अर्थानां जीवादीनाम् "एकोत्तरिका, इह प्राकृतत्वाद् हस्वत्वम्, परिवुद्धि य त्ति परिसृद्धिश्चेति समनुगीयते... चशब्दस्य चान्यत्र सम्बन्धात् . एकोतरिका अनेकोत्तरिका च, तत्र शतं यावदेकोतरिका परतोऽनेकोतरि ति"--अमदेवहूरविरति समवायावृत्ति pR0 223 | 2. " स्थाने वावनान्तरे गुजर-तीर्थवरावितव्यता दरे"--मावतीवृत्तिआ 3. समिति सम्यग् अव इति आधिक्येन अयनमयः परिच्छेदो जीवाजीवादिविविधपदार्थसार्थस्य यस्मिन्नसौ स्म्वाय्ः। समवयन्ति वा समवतरन्ति सम्मिलन्ति नानाविधा आत्मादयो भावा अभिधेयतया यस्मिन्नसौ समवाय इति (pR0 1)."समवायनं समवायः सम्यक् परिच्छेद इत्यर्थः, तद्धेतुश्च ग्रन्थोऽपि समवायः (पृ. 223) samavAyaEvRttiA Page #22 -------------------------------------------------------------------------- ________________ प्रस्तावना 21 थाय छे ते समवायांग छे. आ पछी धवला आदिमां समवायांगनुं जे वर्णन करेलुं छे ते आजे पण समवायांगमां बराबर मळे छे. स्थानांगनां दश अध्ययन छे अने तेनां अनुक्रमे TwthAna, द्रिस्थान वगेरे नामो छे. परंतु समवायांगमां एवो कोई ज अध्ययनविभाग नथी. समवायांग तथा नंदीसूत्र बंनेमां जणाव्युं छे के "समवायांगमां एक ज श्रुतस्कंध छे, एक ज अध्ययन छे, तेनो एक उद्देशनकाल छे तथा एक समुदेशनकाल छे. विशेष नोंधपात्र हकीकत ए छे के स्थानांगनां अध्ययनोनां पुस्थान, द्विस्थान वगेरे नामो मूळ तथा टीका बंनेमां मळे छे, परंतु समवायांग एक ज अध्ययनस्वरूप होवा छतां तेना एक आदि संख्याना पदार्थोनुं वर्णन करता विभागो माटे टीकाकारे वसमवाय, क्रिसमवाय के प्परसमजाइ, द्वितीयसवाय आदि शब्दोनो प्रयोग कोईपण स्थळे कर्यो नथी. परंतु क्रिस्थान, त्रिपान आदि शब्दोनो टीकाकारे प्रयोग कर्यो होवाथी, अमे पण समवायांगनां शीर्षकोमां दाळ, वि आदि शब्दोनो प्रयोग करेलो छे. समवायांगना वर्णनमां समवायांगमां ढाळवायरस (पृ. 437) एवो पाठ छे, अने नंदीसूत्रमां जनविवहियाळ एवो पाठ छे एटले पण टीकाकारे समवायांगना विभाग माटे द्रिस्थान वगेरे शब्दोने करेलो प्रयोग उचित छे. स्थानांग-समवायांगनुं परिमाण समवायांग तथा नंदीसूत्रमां स्थानांगनुं 72,000 पद तथा समवायांगनुं 1,44,000 पद जेटलुं परिमाण जणाव्युं छे. A0 श्री हरिभद्रसूरिमहाराज तथा अभयदेवसूरिमहाराज आदि चत्रार्थे किधस्तर परम् एम नंदीवृत्ति तथा समवायांगवृत्ति आदिमां जणावे छे. आ सिवाय पद शब्दनी बीजी व्याख्याओ पण मळे छे ए विषे विस्तारथी बीजे कोईक स्थळे विचारणा करवा अमारी भावना छे. दिगंबर ग्रंथोमां स्थानांगनुं 42,000 तथा समवायांगनुं 1,64,000 पद जेटलुं परिमाणु जणाव्युं छे. आ शास्त्रीय परिमाण छे. परंतु अत्यारे काळ आदि दोषथी आनुं परिमाणु घणुं घटी गयुं छे. अत्यारे तो 32 अक्षरनो एक श्लोक ए गणतरीथी कोईक प्रतिमां 3,600, कोईके प्रतिमां 3,700, तो कोईक प्रतिमां 3,750 श्लोक जेटलुं स्थानांगनुं परिमाणु जणावेलुं छे, अने समवायांगनुं 1,667 श्लोक जेटलुं परिमाण जणावेलुं छे.' 1. जुओ समवायांग pR0 436-437. 2. जुओ आचारांगसूत्रनी प्रस्तावना पृ. 31 Ti0 1. 3. द्वाणम्मि बादालीसपदसहरसाणि 42,000 / समवायम्मि चउसाट्ठिसहस्साहियएगलक्खमेत्तपदाणि 1,64,..."-कसायपाहुड-जयधवला टीका pR0 93 / "ठाणं णाम अंगं बायालीसपदसहस्सेहि 42,000 एगादिएगुत्तरढाणाणि वण्णेदि । "समवायो णाम अंगं चउसट्ठिसहस्सब्भहियएगलक्खपदेहि 1,64,... सव्वपयत्थाणं समवायं वण्णेदि"-षट्खण्डागम-धवला टीका पृ. 101-102 / आ वात टीकाकार A0 श्री अभयदेवसूरिमहाराजे आ रीते समवायांगनी टीकाना अंतमां (पृ. 160) जणावी छे- यस्य ग्रन्थवरस्य वाक्यजलधेर्लक्षं सहस्राणि च चत्वारिंशदहो चतुर्भिरधिका मानं पदानामभूत् । तस्योच्चैश्चलकाकृतिं निदधतः कालादिदोषात्तथा दुलेखात् खिलतां गतस्य कुधियः कुर्वन्तु किं मादृशाः ॥ 2 ॥ 5. जुओ पृ. 3रर टि. 4, पृ. 480 Ti0 11. Page #23 -------------------------------------------------------------------------- ________________ प्रस्तावना स्थानांग-समवायांगनी सूत्रसंख्या स्थानांग-समवायांगनी हस्तलिखित प्रतिओमां क्यांये सूत्रसंख्याने जणावता अंको नथी. टीकाकारे जे रीते सूत्रसंख्या वर्णवेली छे ते रीते गणीए तो अगणित सूत्रसंख्या थवा जाय छे. अमे सरळता खातर, समान विषयवाळा अथवा परस्पर संबंध धरावता सूत्रोनी पूर्वे अमारी मतिथी ज सूत्रको प्रारंभमां आप्या छे. परंतु आगळ जतां अमने लाग्युं के सूत्रोना अर्थने समजवा माटे टीकानी सहायनी अत्यंत जरूर छे. एटले ते ते सूत्रोनी टीका शोधवामां अत्यंत सरळता थाय ए एक ज उदेशथी पू आगमोद्धारक सागरानंदसूरीश्वरजी महाराजे आगोदय समितिथी प्रकाशित सटीक स्थानांगमां जे सूत्रोको आपेला छे लगभग ते ज सूत्रांक सूत्रक 205थी अमे आप्या छे. समवायांगमां पण ए ज दृष्टिथी 1थी 159 सुधी सूत्रांको अमे आप्या छे. खरेखर जे रीते टीकाकारे सूत्रोनी भिन्न भिन्न स्थळे संख्या आपी छे ते रीते गणीए तो घणी ज मोटी सूत्रसंख्या थाय तेम छे. स्थानकवासी मुनिश्री कयालालजीए (कमले) संपादित करेला स्थानांगमां परिशिष्ट 2 (पृ. 1144-1159)मां एकेक सूत्रमां अंतर्गत हजारो सूत्रोनी संख्या टीकाने आधारे बतावेली ए ज प्रमाणे समवायांगमां पण एकेक सूत्रमां अनेक पेटा सूत्रो टीकामां जणावेलां छे, छतां एकथी सो स्थानक सुधी एकथी सो सूत्रको ज अमे आप्या छे अने ते पछी विज्य प्रमाणे वर्गीकरण करीने 159 सुधी सूत्रको आप्या छे. अमारी संपादन शैली- आगमग्रंथ समजवा केवा कठिन थई गया छे तेनुं वर्णन करतां A0 श्री अभयदेवसूरि महाराजे स्थानांगटीकाना अंतभागमां आ प्रमाणे जणाव्युं छे- सत्सम्प्रदायहीनत्वात् सदूहस्य वियोग्त्ः। सर्वस्वपरशास्त्राणामदृष्टेरस्मृतेश्च मे ॥ 1 ॥ वाचनानामनेकत्वात् पुस्तकानामशुद्धितः । सूत्राणामतिगाम्भीर्यान्मतमेदाच्च कुत्रचित् ॥ 2 ॥ क्षणानि सम्भवन्तीह केवलं सुविवेकिभिः। सिद्धान्तानुगतो योऽर्थः सोऽस्माद् ग्राह्यो न चेतरः ॥ 3 ॥ "साचो अर्थ समजवा माटे जे खरेखर गुरुपरंपराथी अध्ययनप्रणाली जोईए तेनो अभाव छे, साचो उहापोह-तर्क करवानी शक्तिनो अभाव छे, सर्वे स्व-परसंप्रदायनां जे शास्त्रो छे ते में जोयां नथी, जे जोयां छे ते बधां याद पण नथी, वाचनाओ-पाठपरंपराओ पण अनेक प्रकारनी मळे छे, जे पुस्तको मळे छे ते पण अशुद्ध छे, सूत्रो अतिगंभीर होवाथी वास्तविक अर्थ समजावो पण अति कठिन छे, केटलेक स्थळे मत-मतांतर पण छे, तेथी आ ग्रंथनी व्याख्यामां भूलो थवा संभव छे, माटे विवेकी पुरुषोए आमां जे सिद्धांतानुसारी अर्थ होय ते ग्रहण करवो, बीजे नहि." समवायांगसूत्रनी टीकाना अंतमां पण, आ आशयनी वात संक्षेपमां जणावेली छे. त्यां 1. उदाहरणार्थ 50मा सूवनी व्याख्यामां टीकाकारे जणाव्युं छे के "o वित्यारे जूनाग षटत्रिंशत्'- अभयदेवसूरिविरचित स्थानाङ्गटीका pR0 40 ॥ 2. "दो दंडेत्यादि सुग्म्माद्विस्थान्क्स्माप्तेः। नवरमिह दण्ड-राशि-बन्धनार्थ सूत्राणां त्रयम्, नक्षत्रार्थ चतुष्टयम्, स्थित्यर्थ त्रयोदशकम्, उच्छ्वासाद्यर्थ त्रयमिति"-अभयदेवसूरिविरचित समवायाङ्गटीका pR0 8 / 3. "यस्य ग्रन्थवरस्य वाक्यजलधेर्लक्षं सहस्राणि च, चत्वारिंशदहो चतुर्भिरधिका मानं पदानामभूत् । तस्योच्चैश्चलुकाकृतिं निदधतः कालादिदोषात् तथा दुलेखात् खिलतां गतस्य कुधियः कुर्वन्तु किं maadRshaaH॥1॥"-अभ्य्देव्सूराइव्र्चित् समवायागवृत्ति पृ. 160 / Page #24 -------------------------------------------------------------------------- ________________ प्रस्तावना 23 जणाव्युं छे के 9 : अशुद्ध लखाणने लीधे--अशुद्ध पाठोने लीधे अणखेडायेली भूमि जेवा थई गयेला आ ग्रंथमां मारा जेवा अल्पबुद्धिमान शुं करे? '' एटले आ ग्रंथना संशोधनमां सौथी वधारे ध्यान सूत्रपाठो नक्की करवा उपर अमे आप्युं छे. ते माटे अत्यारे मळती प्राचीनमां प्राचीन स्थानांग--समवायांगनी हस्तलिखित प्रतिओ एकत्रित करीने तेना आधारे योग्य लागता पाठो मूळमां आपेला छे, अने हस्तलिखित प्रतिओमां मळता पाभेदो नीचे टिप्पणोमां आपेला छे. तद्दन अशुद्ध लागता पाभेदो पण केवा केवा अशुद्ध पाठो काळांतरे थई जाय छे ते जणाववा माटे अमे टिप्पणमां जणावेला छे. आगमोय समितिथी प्रकाशित स्थानांग-समवायांगनी प्रतिमां छपायेला तद्दन अशुद्घमां अशुद्घ पाडो पण--के जे अमारा पासेनी कोईपण हस्तलिखित प्रतिमां मळ्या नथी ते पण--मु. (=मुद्रित) एवी संज्ञाथी टिप्पणमां पाभेदरूपे जणाव्या छे. आनां केटलांक उदाहरणो नीचे जणाववामां आवे छे-- समवायांगमां (pR0 348) द्वारास्थानमां विनया नं रायबाळी सुवास नोयळ हस्कार आयामविवश्वमेळ वळत्ता एवो पाठ आवे छे, आगमोय समिति प्रकाशित मु. प्रति उपरांत, आज सुधी अमे जोयेली समवायांगनी सर्व मुद्रित आवृत्तिओमां नोयळनयनसारूं पाडे छे अने तेना आधारे ज अनुवादो--छाया आपवामां आवेलां छे. मारा पू. गुरुदेवे मने कहेलुं हतुं के जीवाभिगममां विजया राजधानीनुं वर्णन आवे छे. तेथी तेमां में जोयुं तो नोयाससारूं पाडे ज हतो. पछी तो हस्तलिखित बधी ja pratio ame joI to तेमां खधामां जुवास गोयळनहस्सारूं (खार हजार योजन) पाठे ज हतो. परंतु आज सुधी बधा संपादकोए हस्तलिखितमां जोया सिवाय तेम ज ऊंडो विचार कर्यां सिवाय टुवाल गोयळसयनफ्रारूं (बार लाख योजन) एवो पाठ छापी दीधो छे. 31 स्थानकमां विजय--वैजयंत-जयंत--अपराजित आ अनुत्तरविमानना देवोनुं जधन्य आयुष्य 31 सागरोपम जणावेलुं छे अने आ खरेखर हकीकत पण छे. छतां मु. मां तद्दन खोटो पाठ तीर्स जियोनारूं (एकत्रीस पचोपम) एवो छपायेलो छे. जेना आधारे आगममंदिरो बंधायां छे--बंधाई रह्यां छे ते आगममंजूषामां पण वृतीयं निओवमा पाठ छपायेलो छे. मु. ने आधारे छपायेलां खीजां पण आगमसुधासिंधु आदि अनेक प्रकाशनोमां आ खोटो पाठ छपायेलो छे. बधी हस्तलिखित प्रतिओमां तो सारोलमारूं ज पाडे छे. छतां आश्चर्यनी वात छे के तेना संपादकोए हस्तलिखितमां जोवानो के गंभीरताथी विचारवानो कोई प्रयत्न ज कर्यो नथी. 84 स्थानकमां (pR0 418) रत्नप्रभापृथिवीना पंकबहुल कांडना उपरना छेडाथी सौथी नीचेना छेडा वच्चे 84,000 योजननुं अंतर जणावेलुं छे. रत्नप्रभापृथिवीनुं प्रमाण ज 1 लाख 80,000 हजार योजन छे. छतां आज सुधी छपायेलां प्रायः तमाम प्रकाशनोमां वासीदुं नोयळसयसद्दसारूं 'चोराशी लाख' आवो तद्दन खोटो पाड छपायेलो अमारा जोवामां आव्यो छे अने खरेखर जेमां संशोधन तथा विवेचन माटे धणो प्रयत्न करवामां आव्यो पण छे ते तेरापंथी संस्था लाडनुं विश्वभारतीथी सं. 2031मां प्रकाशित समवाओ (बंनवुत्तानि व्रु. 600) तथा सं. 2040 (इस्वीसन 1984)मां प्रकाशित समवाओ (g0 272) जे तेरापंथी आचार्य तुलसीना वाचनाप्रमुखपणा नीचे मुनिश्री नथमलजी (युवाचार्य महाप्रज्ञ)e तैयार करेला ग्रंथो छे तेमां पण ज्यारे अमे नोआसीदुं नोयळसयसहस्त्रारूं एवो पाठ अने औरासी हाल योगन एवो अनुवाद जोया त्यारे तो अमने अपार आश्चर्य थयुं के संशोधननो घणो ज घणो मोटो दावो करनाराओ पण हस्तलिखित आदर्शोमां पूरुं जोया सिवाय खरेखर केवुं अशुद्ध छापी दे छे! बधी ज Page #25 -------------------------------------------------------------------------- ________________ प्रस्तावना हस्तलिखित प्रतिओमां नोयसत्तारुं ज पाठ छे अने वस्तुस्थिति पण ए ज छे. राय धनपतसिंहजी बहादुर (कलकत्ता)तरफथी प्रकाशित समवायांग अमारा पासे नथी. एटले तेमां केवो पाठ छपायो छे ते अमे जाणता नथी. परंतु आगमोदय समितिथी विक्रम संवत 1974मां प्रकाशित समवायांगमां नोसियसरताजुं पाठ छपायेलो छे अने मोटा भागनां श्वेतांबर मूर्तिपूजक जैन संघ, स्थानकवासी जैन संघ तथा तेरापंथी जैन संघनां प्रकाशनो आगोदय समितिना प्रकाशनने ज मुख्यतया अनुसरीने थयां छे-थई रह्यां छे तेथी एमां आवेली भूल बधे ज प्रसार पामी छे. आवां बीजां पण अनेक उदाहरण आ ग्रंथमां जोवा मळशे. आ संक्षिप्त प्रस्तावनामां बधी वातो जणावी शकाय nahi. e mATe to A ग्रंथमां सूक्ष्मताथी पाठो, नीचे आपेलां टिपणे तथा आ ग्रंथना छेवटना भागमां आठमा परिशिष्टमां आपेलां टिपणे जोवानी वाचकोने खास भलामण करवामां आवे छे. कोईक स्थळे एवुं पण बन्युं छे के पहेलां छापती वखते अमारी भूलथी अशुद्ध पाठ छपायो छे, पण पाछळथी अमारी भूल समजातां टिप्पण अथवा शुद्धिपत्रकमां ते ते पाठ अमे सुधारी लीधो छे. उदाहरणार्थ समवायांग पृ. 350 50 3 मां समथिग् पाठ ज हस्तलिखितमां अमने मळ्यो. परंतु जरूर छे थिग् पाठनी. एटले मम(?)fthA आ रीते पाठ अमे छाप्यो. परंतु पाछळथी अमारा समजवामां आव्युं के हस्तलिखितलिपिमां कन्न अक्षर हम जेवो ज लखाय छे, एटले ज्यां दम छे त्यां कक्ष ज वांचवानुं छे. आ कण ने बदले न वांचवानी भूल घणी व्यापक छे. कल्पसूत्र (बारसा सूत्र; सूत्र 15, 89, 93)मां त्रण स्थळे सथिआने बदले समथिय पाठ छपायेलो छे अने बधा अमरियळ ज वांचे छे. परंतु खरेखर तो त्यां मस्थिय पाठ समजवानुं छे. आ वात अमारा ख्यालमां पाछळथी आवी एटले टिप्पणी (परिशिष्ट 8, पृ. 754) मां सुधारीने अमे मरियां पाठ आप्यो छे. एटले टिप्पणुं तथा शुद्धिपत्रकनो उपयोग करीने पाठो सुधारी लेवा वाचकोने खास विनंति छे. हस्तलिखित आदर्शोमां उपलब्ध जे पाठ अमने सुधारवा जेवो लाग्यो छे त्यां ते ते पाठनी आगळ ( .) आवा कसमां अमारी सुधारेलो पाठ आपेलो छे. अने ज्यां पूर्वापर, संदर्भ आदिना आधारे कोईक पाठ उमेरवानी अमने खास आवश्यकता जणाई छे त्यां आवा [ ] चोरस कोठकमां अमारी संभावनानो पाठ उमेरेलो छे. कोईक कोईक वार कोष्ठकमां ? आवुं प्रश्नचिह्न पण अमारी संभावना छे एम सूचववा मूकेलुं छे. स्थानांगमां सातमा अध्ययनमां (सूत्र 556, पृ. 231) अतीत उत्सर्पिणीना, वर्तमान अवसर्पिणीना तथा आगामि उत्सर्पिणना सात कुलकरोनां नामोनो उल्लेख आवे छे, परंतु दशमां 1. "इमीसे णं भंते ! रयणप्पभाए पुटवीए पंकबहुले कंडे केवतियं बाहल्लेणं पन्नत्ते ? गोयमा! चतुरसीति जोयणसहस्साई बाहल्लेणं पण्णत्ते"-जीवाभिगमसूत्र 3 / 171 / / 2. कल्पसूत्रनी छपायेली प्रतिमां तथा पुस्तकमां त्रण स्थळे आवो पाठ maLe che--ameTyiA (कोईक पुस्तकोमां अस्थि पाठ छपायेलो छे ज) चिंतिग् स्थग् मळोरासंजपे सपुष्पत्तिस्था (सूत्र 15)...मल्थि काव संपे samuufjJathA (सूत्र 89)..अमेरिथ पड्युं (सूत्र 93). आ त्रणेय स्थळे उपाध्याय श्री विनयविजयजीविरचित कल्पसूत्र सुबोधिका व्याख्यामां अनुक्रमे आत्मविषय रूल्यर्थ...गाविषः...गात्मविषच आवी व्याख्या आपेली che. Page #26 -------------------------------------------------------------------------- ________________ प्रस्तावना अध्ययनमां दशस्थानमां (सूत्र 767, पृ. 312-316) अतीत उत्सा5णीना तथा आगामि उत्सपिणीना दश कुलकरोनां नामो जणावेलां छे. आ ज वात समवायांगमां (पृ. 463) आ रीते जणावी छे के अतीत उत्सपिणमां सात कुलकर हता, अतीत उत्सर्पिणमां दश कुलकरो हता, वर्तमान अवसर्पिणीमां सात कुलकर हता. पृ. 475मां जणाव्युं छे के आगामि उत्सर्पिणीमां सात कुलकर थशे, आगामि उत्सर्पिणीमां दश कुलकर थशे. हस्तलिखितमां 3 तथा रो लगभग समान लखाय छे. एटले खरेखर 3 छे के मो ए नक्की करवानुं कठिन थई पडे छे. टीकाने आधारे दश कुलकरवाळी वात तो उत्सर्पिणी mATe ja che e spaSTa che. have सात कुलकरवाळी वात अतीत तथा आगामि उत्सर्पिणी साथे संबंध धरावे छे के अतीत तथा आगामि अवसर्पिणी साथे संबंध धरावे छे ए विचारणीय छे. अतीत तथा आगामि अवसर्पिणी लेवा जईए तो वर्तमान अवसर्पिणीथी त्रीजी अतीत तथा त्रीजी आगामि अवसर्पिणी लेवी पडे. एटले पांच काळनी विचारणा अहीं करी छे एम मानवुं पडे. परंतु सामान्य रीते अतीत-अनागत-वर्तमान ए त्रण काळनी ज वात शास्त्रोमां वर्णवेली जोवा मळे छे. एटले केटलाक विद्वानो अने संपादको एक स्थळे haqiLI एटले अवसर्विळी अने बीजे स्थळे सगिई एटले सर्पिळ आवो विभाग पोतानी कल्पनाथी ज नक्की करी लईने पाठो तथा अनुवाद आपे छे ते अमे स्वीकार्युं नथी. अमे अतीत तथा आगामि उत्सर्पिणी एवो अर्थ समजीने ज रष्किळी तथा वसध्विज एवो पाठ राख्यो छे. अने आ विषे आठमां परिशिष्टमां (पृ. 765-766) स्पष्टता करी छे. जो के एक ज अतीत-आगामि उत्सपिणमां सात तथा दश कुलकरोनी वात शी रीते संगत थाय आ प्रश्न छे ज. परंतु अमारी दृष्टिए लागे che ke be mata होवा जोईए. अथवा एनी पाछळ कोई विशिष्ट विवक्षा होवी जोईए. आवा आवा आ ग्रंथना अध्ययन समये उपस्थित थता अनेक प्रश्नोनी विचारणा नीचे आपेला टिप्पणोमां (Footnotes) अथवा पाछळ आपेला टिप्पणोमां अमे करी छे. वाचकोए त्यां ज जोई लेवुं. हस्तलिखित प्रतिओमां मळता विविध पाकोमां टीकाकारनी पसंदगीना पाठने ज अमे प्राधान्य आप्युं छे. छतां कोईक वार अमे टीकाकार संमत पाठने बदले बीजो पाठ पण मूळमां स्वीकार्यो छे. अने तेनुं कारण टिप्पणमां अमे जणाव्युं छे. उदाहरणार्थ जुओ पृ. 445 50 9. pR472 50 6 मां विशियाती पाठ छे. अने जे 2 सिवाय बधी ज हस्तलिखित प्रतिओमां तेम ज प्रायः सर्व मुद्रित पुस्तकोमां पण ए ज पाठ जोवामां आवे छे. छतां टीकाकार सामे विटासियाती पाठ हतो. अने जे 2मां पण ए ज पाठ मळे छे. आवी स्पष्टताओ पण टिप्पणमां अमे करेली छे. pR0 463थी 479मां समवायांगमां कुलकर आदिनां घणुं घणां विशेष नामोनो उल्लेख आवे आगमोदय समितिथी प्रकाशित समवायांगमां (पृ. 153) गंदी [ हवे आ मिसाइ 3उळग् ग्व वहे 38 मवयंति आवो पाठ आ स्थळे छपायेलो छे. अने आ ज पाठनुं अनुकरण करीने बीजा संपादकोए पण पोताना ग्रंथमां आवो पाठ छापेलो छे. परंतु अमारी पासेनी कोई पण प्राचीन के अर्वाचीन समवायांगनी प्रतिओमां पुरवा वारे पाठ छे ज नहि. आगमोदय समितिथी प्रकाशित ग्रंथमां संपादके गमे ते रीते (पृ. 153BmAM) ऊरवा वारे पाठ छायो छे. जो के मारे त्यारे पाठ पण हस्तलिखितमां नथी, छतां पूर्वना ज रसूत्रमां (पृ. 475 50 7) मरवा पाठ छे, अने तेनी अनुवृत्ति अहीं पण चालु छे. उपरांत, स्थानांगमां आ ज वात सूत्र 766 (पृ. 315)मां छे. त्यां मारे वारे पाठ छे ज. एटले तेने आधारे [मर वा] एवो पाठ अहीं पृ. 475 50 11 मां ame umeryo che. Page #27 -------------------------------------------------------------------------- ________________ प्रस्तावना छे. केटलीकवार आमां पाठभेदो पण होय छे. बीजा श्वेतांबर-दिगंबर ग्रंथो साथे मेळवतां, घणीवार नामभेद तथा क्रमभेद जोवा मळे छे. आवा स्थळे सत्य नामोनो निर्णय करवो अमारा माटे अशक्य होवाथी, श्वेतांबर-दिगंबर ग्रंथोमां जे जे नामो मळे छे ते ते अमे टिप्पणमां जणावी दीधां छे. तीर्थंकर भगवान तथा चक्रवर्तिना पिता आदिनां नामोनी ज्यां यादी आपेली छे त्यां हस्तलिखित आदर्शोमां प्राय: नामोनी पासे आंकडा आप्या न होवाथी विशेषण कर्युं अने विशेषनाम कयुं ते स्पष्ट समजातुं नथी. एटले जेवा पाठो मळ्या तेवा अमे छाप्या छे. पृ. 479मां ऐवित क्षेत्रनी आगामि उत्सर्पिणीना तीर्थकरोनां चोवीस नामो नक्की करवामां तथा विविध पाकोमां साचो पाठ नक्की करवामां घणी मुश्केली पडे छे. पृ. 469 मां चक्रवतिना पितानां नामो नक्की करवामां पण मुश्केली पडे छे. pR0 476 मां भरतक्षेत्रना आगामि उत्सर्पिणीना तीर्थकरोनां 24 नामो आपेलां छे. त्यां महापद्मरियो विझयान्ताश्चतुर्वितिः एवो टीकामां पाठ छे. ते उपरथी तेवीसमा तीर्थंकरनुं अनन्त अने चोवीसमा तीर्थंकरनुं विनय एवुं नाम हशे एम लागे छे, ते प्रमाणे विचारतां 148मी गाथामां आवता मुनिसुवते ज करा समाविद् जिळो आ पाठमां अगियारमा तीर्थंकर मुनिसुव्रतस्वामिनुं सर्वमावविए विशेषण छे एम मानवुं ज पडे. परंतु समवायांगनी केटलीक प्राचीन-अर्वाचीन प्रतिओमां नामोनी आगळ आंकडा आपेला छे, प्रवचनसारोद्धारनी टीकामां पण समवायांगनो आ ज पाठ उद्धत कर्यो छे अने नामनी आगळ आंकडा आपेला छे, ते जोतां चोवीसमा तीर्थंकर भगवाननुं अनन्सविनय अखंड नाम छे अने तेथी मुखमुदते य मरदा 11 सवमवि ळेइ 12 आ जातनो जे पाठ हस्तलिखितमां मळे छे ते अमे मूळमां स्वीकारी लीधो छे. तिथोरी पन्नामां आ गाथा मळे छे, पण त्यां जे आंकडाओ आपेला छे ते तेना संपादक पं. अमृतलालभाई भोजके समवायांगटीकाना पाठने अनुसरीने पोतानी कल्पनाथी आपेला छे एम तेमणे अमने जणाव्युं छे. आ रीते बीजे पण विशेष नामो नक्की करवामां मुश्केली पडे छे. टिप्पणमां अमे केटलेक स्थळे स्पष्टता करी छे. अभ्यासीओए आ प्रमाणे बीजा स्थळोमां पण स्वयं विचारी लेवुं. पाठोनी स्पष्टता माटे अमे स्थानांग-समवायांगनी A0 श्री अभयदेवसूरिविरचित टीकामांथी केटलीक वार पाठो आप्या छे, त्यां mu0मां छपायेला पाठो करतां भेद जोवामां आवे तो ते हस्तलिखित प्रतिने आधारे पाठ सुधारीने अमे आपेलो छे एम समजवुं. उदाहरणर्थ पृ. 471 50 9मां तिबंग्वाव पाठ छे त्यां आगमोदय समितिथी प्रकाशित ग्रंथमां मितमंजुपाव पाठ छपायेलो छे, टीकामां पण मिते परिमिते मनु शोम एवो पाठ छापेलो छे. परंतु खरेखर मूळ के टीकामां मंगुरु शब्द हस्तलिखित आदर्शोमां छे ज नहि. एटले मूळ तथा टीकामां खरेखर जे शुद्ध पाठ हस्तलिखित आदर्शोमां छे ते ज अमे मूळमां तथा टिप्पणमां बताव्यो छे. समवायांग pR0 360मां अढार प्रकारनी लिपिओमां छठ्ठी लिपि पाराया छे. प्रज्ञापना सूत्रमां पदया पाठ छे. विविध लेखकोए एना उपर चर्चा पण करी छे. परंतु अमने जणावता आनंद थाय छे के वहाला आ अमे स्वीकारेलो पाठ शुद्ध छे ए वातने पुष्टि आपतुं प्रमाण दिगंबर ग्रंथ भूवलयमांथी हमणां अमने मळी आव्युं छे. भूवलय ग्रंथ अतिप्राचीन छे, कन्नड भाषामां छे, एक ज पाठमांथी अनेक भाषाओना पाठ एमां नीकळे छे, एवो विश्वनी अजायबी जेवो ए ग्रंथ छे. एमां अमारात्रि एवो एनो संस्कृत पर्याय आपेलो छे. (जुओ अमारा टिप्पणमां pR0 755). ए ज प्रमाणे दशमी लिपि माटे मळता अनेक पाठोमांथी अमे वेतिया पाठ मूळमां स्वीकार्यो छे. लगभग बीजा बधा संपादकोए अहीं वेहथा पाठ शुद्ध मान्यो छे. परंतु अहीं पण भूवलयमां अमने एनो Page #28 -------------------------------------------------------------------------- ________________ प्रस्तावना संस्कृतपर्याय नति हमणुं मळ्यो छे. एटले अमे स्वीकारेलो पाठ शुद्ध छे ए वात पुष्ट बनी छे. (जुओ टिप्पणमां pR0 755). समवायांगमां पृ. 472 मां 72 प्रकारनी कळाओनां नामो आवे छे. आ अंगे नीचे टिप्पणी (फूटनोट)मां तथा पाछळनां टिप्पणमां अमे घणा विस्तारथी विचारणा-तुलना आदि कर्यो छे जिज्ञासुओए त्यां जोई लेवुं. - स्थानांग तथा समवायांग बंने महान आकरग्रंथो छे. समयनी, स्थाननी, सामग्रीनी अने दृष्टिनी मर्यादामां रहीने टिपणे वगेरेमां अमे केटलीक विचारणा करी छे. छतां घणुं लखवानुं रही पण गयुं छे. खरेखर तो विद्वान वाचको अध्ययन-अध्यापन-मनन द्वारा आ दिशामां घणुं घणुं प्रयत्न करीने सफळता मेळवे ए ज अमारी शुभेच्छा छे. अमारो सौथी अधिक प्रयत्न शुद्ध पाठो नक्की करवा माटे अने पाठभेदो आपवा माटे ज रह्यो छे. स्थानांग-समवायांगनी वाचनाओ स्थानांगनी टीकाना अंतमां जणाव्या प्रमाणे स्थानांगनी विविध वाचनाओ हती अने तेने आधारे जे जे पाठभेद योग्य लाग्यो ते ते पाठान्तरनो उल्लेख पण टीकाकारे अनेक अनेक स्थळे कर्यो छे. A0 श्री अभयदेवसूरिविरचित टीका जोतां एम लागे छे के एमनी सामे जे वाचनाओ हती तेमां कोई कोई पाठ हतो ज नहि, परंतु आवश्यक्ता जोईने तेमणे ए पाठनी त्यां त्यां संभावना स्वीकारीने ते ते पाठनी व्याख्या आपी छे. परंतु अत्यारे मळती बधी ज अथवा मोटा भागनी हस्तलिखित प्रतिओमां ए पाठ मळे छे. एटले एम लागे छे के टीकाने आधारे ते ते पाठनी पूर्ति करीने अत्यारे मळता हस्तलिखित आदर्शो लखवामां आव्या होय. जेमके pR0 409 50 15 तथा Ti8मां नयन शब्द विषे जुओ. तथा पृ. 434 50 19 तथा टि. 10 मां ग्वुं माता विषे जुओ. समवायांगमां लघुवाचना तथा बृहदाचना एम बे वाचनाओ हती आ वात स्पष्टपणे समवायांग टीकामां A0 श्री अभयदेवसूरिमहाराजे जणावी छे. अने पोते मुख्यतया बृहद्वाचनाने अनुसर्या छे. कोईक स्थळे तेमणे बे वाचनानुं मिश्रण करीने पण पाठ आपेलो छे. अत्यारे अलग अलग वाचनाओवाळा हस्तलिखित आदर्शो मळता नथी, टीकाकारे स्वीकारेला पाठोवाळा आदर्शो ज प्रायः मळे छे. छतां अत्यारे मळता विविध निर्देशो उपरथी प्राचीन युगमां आवा स्वतंत्र वाचनावाळा आदर्शो हता, ए नक्की थाय छे. आचारांगनी प्रस्तावनामां (पृ. 32-35) आ वात अमे विस्तारथी जणावी छे. तत्वार्थसूत्र उपर A0 श्री सिद्धसेनगणिविरचित 1. आने लगता समवायांगटीकामां रहेला अनेक उल्लेख, मोतीलाल बनारसीदास (di9ही 7) तरफथी अल्प समयमां प्रकाशित थनारा सटीक स्थानांग-समवायांग सूत्रना बीजा परिशिष्टमां (पृ. 13प थी 140) अमे आपेला छे. 2. तमेव 2 वावनां गृहारवार् चाल्यास्थान -पृ. 2 3. इदं च व्याख्यानं वाचनाद्वयानुसारेण कृतम्, प्रत्येकवाचनयोरेवंविधसूत्राभावादिति-pR0 16 4. "प्रायः" शब्द अमे एटला माटे वापर्यो छे के वर्तमानकाळमां मळती प्रतिओमां एवां पण कोईक कोईक स्थळो छे के जेमां टीकाकारने मळ्या न होय एवा पाठो पण सचवायेला छे. उदाहरणर्थ जुओ पृ. 445 50 9 उपरनुं टिप्पण. Page #29 -------------------------------------------------------------------------- ________________ 28 प्रस्तावना टीकानी अतिप्राचीन प्रति हमणां अमारा जोवामां आवी छे. तेमां 28 मी संबंधकारिकानी टीकामां आचारांगसूत्रना पांचमा अध्ययनना छठ्ठा उद्देशकमांथी नीचे प्रमाणे पाठ उष्कृत करेलो छे~~ प्रोक्तं हि भगवद्भिः-"उट्ठिएस वा अणुट्ठिएसु वा सुस्सूसमाणेसु पवेअए अजवयं" इत्यादि यावत् HH व्रुष्णमाळानुं नहा से ट्रीने असंरीने वं सरळ मर्चे महामुळी" (s0 196-197, pR0 67-68). अहीं अत्यारे मळता आचारांगमां पाठ थोडो जुदो पडे छे. vunzanALAO पार्ड पण आचारांगचूर्णिसंमत वाचनामां हतो, पण वर्तमानमां प्रचलित शीलांकाचार्यसम्मत वाचनामां मळतो नथी, जुओ श्री महावीर जैन विद्यालय तरफथी प्रकाशित आचारांगसूत्र, pR0 68 Ti0 6. भाषा--स्थानांग--समवायांगसूत्रनी भाषा अर्धमागधी छे. आ भाषा आर्ष होवाथी चालु प्राकृत भाषा करतां जराक जुदी पडे छे. स्थानांग--समवायांगना प्राचीन ताडपत्र उपर हस्तलिखित आदर्शोमां त------ आदि व्यंजनप्रधान प्रयोगोवाळा पाठो बहु ज मोटा प्रमाणमां जोवामां आवे छे, ते पछी कागळ उपर लखेला केटलाक आदर्शोमां संस्कार करीने तेना स्थाने केटलाक स्थळे हैं के स्वर आपेला होय छे. आवा स्थळे केवा पाठो लेवा ए माटे पू. मुनिराजश्री पुण्यविजयजी महाराजे विचारी राखेला नियमोने लगभग अमे अनुसर्यां छीए, ए नियमावलि कोईक अवसरे प्रकाशित करवा अमारी भावना छे. आ विषे थोडो उल्लेख नंदिसूत्रना संपाआयमां (pR0 9-10) तथा नंदिसूत्रनी प्रस्तावनामां (pR0 14) पू. मु. श्री पुण्यविजयजी महाराजे कर्यो पण छे. परंतु संस्कृत टीकाकारोनी सामे त आदि व्यंजनप्रधान श्रुतिवाळा सूत्र पाठोने बदले = श्रुति के स्वरश्रुतिवाळा पाडोवाळी सूत्रोनी वाचना हती अथवा तो टीकाकारोए ज सुगमता लाववा माटे संस्कार करीने य श्रुति के स्वरश्रुतिवाळा पाठो प्रतीक तरीके लीधा होय. खरेखर जे होय ते खरुं. छतां अमारो अनुभव छे के टीकाओना प्राचीन आदर्शोमां प्रतीकरूपे लीधेला सूत्रपाठोमां त श्रुतिवाळा धणा पाठो आजे पण जोवा मळे छे. एटले ते श्रुतिवाळा पाठो धणा प्राचीन छे एम अमने जरूर लागे छे. एटले प्राचीन ताडपत्रीय pratione अनुसरीने ते श्रुतिवाळा धणा पाठो अमे स्वीकार्या छे. स्थानांग-समवायांग जैन शासननो खजानो छे-- स्थानांग अने समवायांग विविधविषयक अनेक अनेक अद्भुत सूत्रोनो भंडार छे. जीवन केवुं विविध प्रकारनुं होय छे अने आपणे केवुं जीवन जीववुं जोई ए ए माटे अनेक अनेक रीते मार्गदर्शक बननारां अनेक सूत्रो स्थानांग--समवायांगमां जोवा मळशे. 2. आ टीका श्रेष्ठि देवचंद्र लालभाई जैन पुस्तकोआरे ग्रंथांक 67 तथा 76 रूपे, प्रकाशित थयेली छे. ते उपरांत अमदावादना शेड मनसुखभाई भगुभाई तथा कलकत्तानी Royal Asiatic Society of Bengal तरफथी पण घणां घणां वर्षो पूर्वे प्रकाशित थयेली छे. आमां ज्यां अत्यंत अशुद्ध पाठो छपायेला छे त्यां अमारा जेवामां आवेली आ अतिप्राचीन प्रतिमां हजारो शुद्ध पाडो छे. उदाहरणार्थे पांचमी संबंधकारिकानी टीकामां दानुश्रविष्णु मजी द्रुतिरायरूशनात् पाडे छपायेलो छे त्यां अमारी प्रतिमां सट्टानुआविश्वर्येषु अशुद्धचन्तातिशयवीनार् पाठ लखेलो छे. सांख्यकारिकामां आवता दववानुंअविश्व: स विशुद्धिक्षयातिवाद्युतः ॥ 2 ॥ पाठने अनुसरतो आ पाठ छे, ए वात सांख्यदर्शनथी परिचित कोई पण माणस समजी शके तेवी छे. अमने जणावतां अत्यंत आनंद थाय छे के आवा आवा हुन्नरो आश्चयएण्कारक शुद्ध पाडो अमे र्जायेली प्रतिमां che. Page #30 -------------------------------------------------------------------------- ________________ प्रस्तावना उदाहरण तरीके स्थानांगना त्रीजा त्रिस्थान अध्ययनमां (सुत्र 143 pR0 54) मातापिता, भर्ता (अणीना समये सहाय करनार) तथा धर्माचार्यना उपकारनो बदलो वाळवो अति अति दुष्कर छे ए विषयमां जे वर्णन छे ते खरेखर रोमांच खडां करे तेवुं आश्चर्यजनक अने आनंदजनक छे. कृतज्ञता गुणनी भगवाने खरेखर त्यां पराकाष्ठा बतावी छे. चोथा अध्ययन चतुःस्थानमां जे अनेक अनेक चतुर्भूगीओनुं वर्णन छे ते मानसशास्त्रनी दृष्टिए अजोड छे. एमां जगतना जीवोनी विविध मनोदशाओनुं गंभीर स्वरूपे आखेअ चित्र जोवा मळे छे, जेमके चार प्रकारनां वृक्ष होय छे---- 1. ऋतुनु--बहारना देखावथी सरळ अने फळ आपवामां पण सरळ (सुंदर). 2. जीव--देखावथी सरळ पण फळ आपवामां वक्र (बराबर फळ नहि आपनारुं). 3. वज्रनु----देखावथी वक्र पण फळ आपवामां सरळ (सुंदर). 4. घव--देखावथी वक्र अने फळ आपवामां पण वक्र. तेवी रीते मनुष्यो पण चार प्रकारना होय छे. 1. ऋणु--शरीरनी आकृतिथी तथा खोलवुं चालवुं आदि व्यवहारमां सरळ अने अंदर हृदयथी पण निष्कपट--निखालस होवाथी सरळ. 2. ध्रुव--बहारथी सरळ लागता होय पण अंदरथी कपटी. 3. वऋणु--क्रोई कारणसर बहारथी वक्र लागे पण अंदरथी तद्दन निखालस-सरळ. 4. वज्र---बहारथी अने अंदरथी बधी रीते वक्र. (सूत्र 236, pR0 93) चार प्रकारना कोरक (फळनिष्पादक मुकुल-कळी) होय छे. 1 AxpralaMbakoraka, 2 तालप्रलंबकोरक, 3 वल्लीप्रशंखकोरक, 4 मेविषाणुकोरक. 29 ते प्रमाणे मनुष्यो पण चार प्रकारना होय छे. 1. Adhraprala~khakorakasamAna--आंबाना फळनी कळी जेवा के जेमनी सेवा करवामां आवे तो उचित समये उचित फळ अवश्य आपे छे. 2. तालप्रलंबकोरकसमान-ताडना फळनी कळी जेवा के जेमनी सेवा करवामां आवे तो घणा लांबा काळे अने घणी महेनते पण मोटो उपकार करे छे. 3. वल्लीप्रलंबकोरकसमान--के जेमनी सेवा करवामां Ave to velaDInI jema शीघ्र फळने आपनारा होय छे. 4. मेषशृंगकोरकसमान--मेषशृंगी वनस्पतिनी कळीओ सुवर्ण जेवा वर्णवाळी ज होय छे, तेनुं फळ कंई खावाना काममां आवतुं नथी, ते प्रमाणे गमे तेटली जेमनी सेवा करवामां आवे तो पण जे मीठां मीठां वचनो ज मात्र खोले छे, उपकार कशो करता ज नथी. (सूत्र 242, pR0 94). सूत्र 243, pR0 94 मां चार प्रकारना णोनुं वृक्षने खानारा कीडानुं वर्णन छे-- 1. त्वष्माद--वृक्षनी त्वचा (छालना उपर उपरना भागने खानारा) 2. छल्लीखाद----वृक्षनी छालने (छालना अंदरना भागने खानारा) 3. काओखाद--वृक्षना काष्ठने खानारा. 4. सार खाद--काष्ठनी अंदर रहेला सारभागने खानारा. आ प्रमाणे भिक्षुओ पण चार प्रकारना होय छे-- 1. वक्पादसमान--अत्यंत संतोषी होवाने लीधे अन्त-प्रान्त आहारने लेनारा. Page #31 -------------------------------------------------------------------------- ________________ प्रस्तावना 2. छल्ली खादसमान-निर्लेप आहारने लेनारा. 3. काष्ठखादसमान-दूध-दहीं-घी आदि विगई रहित आहार लेनारा. 4. सारखादसमान-दूध-दहीं-घी आदि सर्वर सम्पन्न आहार लेनारा. आ चार प्रकारना भिक्षुओ जे तप करता होय छे ते तपनुं कर्मक्षय करवामां सामर्थ्य घणा तफावतवाळुं होय छे. 1. वखादसमान भिक्षनुं तप कर्मनो क्षय करवा माटे सारखादसमान घुण जेवुं अत्यंत बळवान होय छे. 2. सारबाद समान भिक्षुनुं तप कर्मनो क्षय करवा माटे खादसमान घुण जेवुं अत्यंत अल्प सामर्थ्यवाळुं होय छे. 3. छल्लीखादसमान भिक्षुनुं तप कर्मनो क्षय करवा माटे काष्ठखाद घणु जेवा सामर्थवाळुं होय छे. 4. काठखादसमान भिक्षुनुं तप कर्म करवा माटे छल्लीखाद घुण जेवा सामर्थ्यवाळुं होय छे. आ सूत्र खरेखर केवा प्रकारनो तप करवो जोईए ए विषयमां घणुं प्रकाश पाडे छे. आवी आवी जुदा जुदा विषयो उपर सेंकडो चतुर्भगीओ आ अध्ययनमां छे. स्थानांग अने समवायांग बंने चारे अनुयोगना विविध पदार्थोने तथा बीजी पण अनेक वातोने वर्णवतो जैनशासनने महान अर्थकोश-खजानो छे. कम-स्थानांग तथा समवायांगमां पहेलां अमुक प्रकारनां सूत्रो, ते पछी अमुक प्रकारनां सूत्रो आवो निश्चित क्रम क्यांये अमारा जेवामां आव्यो नथी. परंतु स्थानांगना दरेक अध्ययनना अंतमां एक प्रकारनां सूत्रो निश्चितरूपे जोवामां आवे छे. दरेक अध्ययनना छेल्लां सूत्रो तथा सातमा परिशिष्टमां करेली स्थानांगनी तुलना जेवाथी आ वात स्पष्टतया ख्यालमां आवशे. केटलीक विशिष्ट हकीकतो स्थानांग तथा समवायांगमां, प्रस्तुत संख्या के प्रसंग साथे संबंध न धरावतां होय एवां पण अनेक सूत्रो छे. आ समस्या टीकाकार A0 श्री अभयदेवसूरि महाराज सामे पण हती. तेमणे तेमनी रीते समाधान आपवा प्रयत्न पण करेलो छे.' स्थानांगमां (पृ. 207, sU0 493) सुषमसुषमा अरमां मनुष्योनुं त्रण पल्योपम आयुष्य होय छे, छतां आ वातनो जस्थान अध्ययनमां समावेश करवा त्रण संख्या माटे जीव मतविकारुं आ रीते शब्दप्रयोग करेलो छे. pR0 295, sU0 719 मां सो, हजार, दश हजार तथा लाख आ बधानो समावेश जुदी जुदी रीते दश शब्दनो प्रयोग करीने दशस्थानमां करेलो छे. 1. "अनन्तरमादिविनिश्चय उक्त इति तत्कारणफलपरम्परां त्रिस्थानकानवतारिणीमपि प्रसङ्गतो मब्रह्मज्ञान निषचलाद-tagtyA"i-pR0 156 ! तथा जुओ त्रीजा अध्ययनना बीजा उद्देशकनी छेल्लां बे सूत्रोनी टीका पृत्र 135, जुओ आ ग्रंथमां pR0 67 Ti0 13. समवायांगमां नव लाखनुं निरूपण कर्या पछी नव हजारनुं वर्णन आवे छे. त्यां टीकाकार जणावे छे है-इदं च सहस्रस्थानकमपि लक्षस्थानकाधिकारे यदधीतं तत् सहस्रशब्दसाधर्म्यात् विचित्रवाद्ध सूत्रोच्चेद्जोषाति-50 106 Page #32 -------------------------------------------------------------------------- ________________ प्रस्तावना 31 स्थानांग-समवायांगसूत्र वांचतां केटलाक प्रश्नो पण उपस्थित थाय छे के जेनुं समाधान अमे शोधी रह्या छीए. उदाहरणरूपे, अष्टस्थानमां सूत्र 644 पृ. 26र पं. 8मां ईद्रोनां पारियानिक विमानोनां नामो आपेलां छे त्यां आठमां विमाननुं नाम विमल छे, दशस्थानमां सूत्र 767 पृ. 316 50 14मां पण आ नामो आपेलां छे, त्यां बधा हस्तलिखित आदर्शोमां विम रे पाठ che, ame eno ja स्वीकार मूळमां कर्यो छे. एनो अर्थ ए छे के आठमा विमाननुं नाम विमल, नवमानुं नाम वर तथा दशमानुं नाम सर्वतोभद्र छे. परंतु आगमोदय समितिथी प्रकाशित ग्रंथमां विमवेरे सन्नतम पाठ छपायेलो छे. अने ते पछीनां तांबर मूर्तिपूजक, स्थानकवासी तथा तेरापंथी संप्रदायनां बधां ज पुस्तकोमां ए ज पाठ स्वीकारी लेवामां आव्यो छे. एनो अर्थ करती वखते "नवमा विमाननुं नाम विमलवर अने दशमां विमाननुं नाम सर्वतोभद्र' एवो अर्थ करवामां आवे छे. दशस्थानमां सूत्र 769 नी टीकामां A0 श्री अभयदेवसूरिमहाराज आठमां विमाननुं गळोम एवुं नाम जणावे छे अने अष्टस्थानमां सत्र 644मां मूळमां ज आठमां विमाननुं वितरुं नाम जणावेलुं छे. आ रीते परस्पर विसंवाद जोवामां आवे छे, पृ. 316 टि. 15मां आ विषे अमे थोडी विचारणा करेली छे. नवस्थानमां sU0 693 पृ. 208 50 8थी श्रेणिक महाराजाना आगामि महा5घ तीर्थंकरभवनुं वर्णन शरू थाय छे, pR0 282 50 5 सुधीनुं आ वर्णन भगवतीसूत्रमां पंदरमा शतकमां आवता गोशाळाना आगामिभवना वर्णन साथे लगभग अक्षरशः मळतुं Ave che. A be vacce नामस्थान आदिनी आटली बधी अक्षरशः समानता केम छे ए आश्चर्यजनक छे. केटलाक अस्पष्ट अथवा मत-मतांतरवाळा पाठो पण स्थानांग-समवायांगमां मळे छे. जेमके स्थानांगना सातमा अध्ययनमां सूत्र 576 (pR236)मां सारवारूवाळ सर जेवा सर देवाता पन्ना । जोयतुसिया सेवा सत्त जेवा सर सेवा पन्ना पाठ छे. नवमा अध्ययनमां सूत्र 684 (पृ. 274)मां सगावादा नव जेवा नव लेवाता वन्नत्ता । गुं समिआड्या वि, वुइं विट्ट विआ आवो पाठ छे. ज्यारे समवायांगमां 77 स्थानकमां (पृ. 475) तोयतुलिया जेवा सत्तत्तरि देवता परिवारे गुय्त्ता आवो पाठ छे. आना उपर A0 श्री अभयदेवसूरिमहाराजे टीकामां (पृ. 85) आ रीते जणाव्युं छे-दतोत्याद्धिआ क्षेत्रोवचारोवर्तिनीष्णाहु kRwAniau सारस्वतादयो लोकान्तिकाभिधाना देवनिकाया भवन्ति । तत्र गर्दतोयानां तुषितानां च देवानामुभ्य्रिवर्सरथानेन ससससर्वेइवलज्ञान परिवार जीत नीति परंतु भगवतीसूत्रमां छठ्ठा शतकना पांचमा उदेशमां आ पाठ आ रीते मळे छे-सारस्सयाचाळे देवाळे ति सेवा ऋति देवता पण्णता ? गोय्मा। सत्त देवा सच देवसया परिवारो प्न्न्न्न्त्तो। वहीवरुणाणं देवाणं चउद्दस देवा चउद्दस देवसहस्सा परिवारो प्न्न्न्न्त्तो। गद्दतोयतुसियाणं देवाणं सत्त देवा सत्त देवसहस्सा परिवारो पण्णत्तो । अक्सेसाणं नव देवा नव देवसया परिवारो प्न्न्न्न्त्तो। 1. जंबूद्वीपप्रज्ञप्तिना पांचमा वक्षस्कारमां तथा आवश्यकचूणि (पृ. 146)मां पण आठमा विमाननुं मोरम नाम जणावेलुं छे. 2. केटलेक स्थळे टीकामां "A मतांतर छे", "अमे जाणता नथी" वगेरे जातजातनी स्पष्टता पणुं करेली छे. 3. अहीं भगवतीसूत्रनी जा 1 प्रतिमां कोई पण स्थळे परिवारो पाठ नथी, एटले त्यां विचा quiA..वसता gowntA...सत्त जेवा घणा एवो ज स्थानांग जेवो पाठ che. Page #33 -------------------------------------------------------------------------- ________________ प्रस्तावना पढमजुगलम्मि सत्त उ सयाणि बीयम्मि चोद्दस सहस्सा । तइए सत्त सहस्सा नव व सयाणि सेसेसु ॥ आना उपर A0 श्री अभयदेवसूरिमहाराजे आ रीते व्याख्या करी छे-सारसंचदिवानमित्यादि, इह सारस्वतादित्ययोः समुदितयोः सप्त देवाः सप्त देवशतानि च परिवार इत्यक्षरानुसारेणावसीयते, एव्मुत्त्र्त्रापि। श्वेतांबर ग्रंथोमां आ अंगे विशेष वर्णन भाग्ये ज जोवा मळे छे. दिगबर यतिवृषभाचार्यविरचित तिलोयपणुत्ति नामना ग्रंथमां आठमां अधिकारमां आ विषे विस्तारथी वर्णन छे. पण तेमां आ वात आ रीते जणावी छे - सारस्सदआइच्चा पत्तेकं होंति सत्त सया 700 ॥ 624 / / वही अरुणा देवा सत्त सहस्साणि सत्त पत्तेकं 7007 / णवजुलणवसहस्सा तुसिदसुरा गद्दतोया वि 9009 ॥ 625 ॥ अव्वाबाहारिट्ठा एक्करससहस्स एक्करसजुत्ता 11011 / लोयविभायाइरिया सुराण लोअंतिआण वक्खाणं । अण्णसरूवं चेति तं पि एण्हि परूवेमो ॥ 635 ॥ पत्तेकं सारस्सदआइच्चा तुसिदगद्दतोया य । सत्तुत्तरसत्तसया सेसा पुन्वोदिदपमाणा । / 639 ॥ आ वात हिंदूर ऋषि विरचित कविभाग नामना दिगंबर ग्रंथमां दशमा विभागमां आ रीते वर्णवी छे शतानि सप्त सप्तापि देवाः सारस्वता म्ताः। तुषिता गर्दतोयाश्च आदित्याश्च तथोदिताः 707 ॥ 319 ॥ नवाग्राणि शतानि स्युर्न्वाप्यामेय्नाम्काः। अव्याबाधास्तथारिष्टा आग्नेयसमसंख्यकाः 909 ॥ 320 ॥ आ गाथाओ पछी तिलोयपत्तिनी उपर वर्णवेली गाथाओ पण घणा विस्तारथी लोकविभागमां उद्दत करेली छे. तिलोयपणुत्ति, लोकविभाग, तत्वार्थराजवार्तिक आदि ग्रंथोमां बधा लोकांतिक देवोनी सर्व मळीने संपूर्ण संख्या 4,07,806 जणावेली छे, पण समवायांगमां वर्णवेली गर्दतोय तथा तुषितना परिवारनी 77,000 नी संख्यानो उल्लेख अमे समवायांगमां ज जोयो छे. परिशिष्टो- बीजा आगमोमां जे विशिष्ट शब्दसूचि वगेरे परिशिष्ट आपवामां आवे छे ते आमां पण छे. उपरांत बीजां पण केटलांक परिशिष्ट छे. स्थानांग-समवायांगमां विषयनी दश स्थान सुधी समानता होवाने लीधे केटलांये सूत्रो शब्दथी अथवा अर्थथी स्थानांग-समवायांगमां परस्पर समान छे. आवां समान सूत्रोनी त्रज परिशिष्टमां तुलना जणावेली छे. परस्पर केवी निकटनी समानता छे 1. "त चतुर्विवातिवनिता : समुद्रता त्यारे रातसल्ला (छपायेला तत्वार्थराज वार्तिकमां त्वरित्रह्त्राळ आवो खोटो पाठ छपायेलो छे) मदसप्ततिय सताने गुत्तराणि" तवार्थरागवार्तिवा 425, पृ. 2445 Page #34 -------------------------------------------------------------------------- ________________ प्रस्तावना तेनो ख्याल आ परिशिष्टथी आवशे. आंकडाओ छापवामां जे कंई अशुद्धि pR0 589मां आवी गई छे ते शुद्धिपत्रकमां जईने सुधारी लेवा विनंति छे. संशोधक विद्वानोना लखाणमां घणीवार ए वात चर्चेली होय छे के स्थानांगनां केटलांक सूत्रोनी बौद्ध ग्रंथ अंगुत्तरनिकाय (एकोत्तरनिकाय) साथे घणी समानता छे. परंतु केवी समानता छे तेनो तो ख्याल अंगुत्तरनिकाय जेवाथी ज आवी शके. एटले क्यां क्यां सूत्रोनी अंगुत्तरनिकाय, पुग्गलपम्बत्ति आदि बौद्ध ग्रंथो साथे केवी केवी समानता छे तेनो स्पष्ट ख्याल अभ्यासीओने आवी शके ते माटे ते ते बौद्ध पालिग्रंथोना विस्तारथी पाठो अमे "बौद्धपालित्रिपिटकतुला ए नामना चोथा परिशिष्टमां आपेला छे. आ घणुं महत्वनुं परिशिष्ट छे. आ बौद्धग्रंथो सामान्य ग्रंथभंडारोमां जोवा पण मळे नहि. सामान्य अभ्यासीओने पालि भाषानो परिचय पण होय नहि. एटले बधाये आ वात सहेलाईथी जाणी शके एटला माटे आ चोथुं परिशिष्ट खास आपेलुं छे. आ ज बौद्ध आगम ग्रंथ संस्कृतमां गोत्तरनिवायना नामथी ओळखाय छे. जर्मनीथी आ ग्रंथ प्रकाशित थवानो छे, पण अत्यारे प्रेसमां छे. एटले ए ग्रंथनी तुलना अमे आपी शक्या नथी. ज्यारे थोडा समयमां प्रकाशित थाय त्यारे तेनी साथे पण अभ्यासीओए तुलना करी लेवी. आ पालित्रिपिटकना पाठोनी साथे तुलना ते ते सूत्रोना अने विशाळरूपे समजवामां घणुं उपयोगी छे. जेमके स्थानांगमां सूत्र 328 मां पृ. 146 50 12, 15, 16, 18, 20 नयसंघने पाठ आवे छे. पाक्षित्रिपिटकमां अंगत्तरनिकायमां आ प्रसंगमां नवसंअओ पाठ जोवामां आवे छे. जुओ चोथुं परिशिष्ट पृ. 620. आ खास ध्यान खेंचनारी वात छे. हस्तलिखितमां समानताने लीधे घ आ प ल व आ अक्षरोमां परस्पर घणीवार व्यत्यास थई जईने विचित्र पाठो बनी जाय छे. स्थानांग-समवायांगनां केटलांक सत्रोनी परस्पर समानता छे, तेम बीजा पण अनेक अनेक सूत्रोनी आगम आदि अत्यंत प्राचीन श्वेतांबर-दिगंबर ग्रंथो साथे पण शब्दथी अथवा अर्थथी समानता छे. आ माटे खूब खूब परिशीलन करीने सातमुं परिशिष्ट अमे तैयार कर्युं छे. ए जेवाथी स्थानांग-समवायांगनी परस्पर समानता, स्थानांग-समवायांग केवा संग्रहात्मक आकर ग्रंथो छे, तेम ज स्थानांग-समवायांगना पदार्थो ग्रंथांतरोमां केवा व्यापक रीते फेलायेला छे तेनो कंईक ख्याल अभ्यासीओने जरूर आवशे. आ विषय घणुं व्यापक छे. आ ग्रंथनुं कद अत्यंत वधी न जाय एटला माटे सूत्रपाठो न आपतां, मात्र स्थळनिर्देश ज अमे आ परिशिष्टमां कर्यो छे. आ परिशिष्ट a5समयमां तैयार थयुं छे, एटले घणे स्थळे तुलना करवानी रही पण गई हशे. अभ्यासीओ आ दिशामां आगळ वधीने न्यूनताने पूर्ण करे ए अभ्यर्थना छे. आ परिशिष्टना बीजा हिस्सामां (पृ. 772-749) समवायाहूत्राळ तु जे आपी छे तेमां स्थानकवासी मुनिश्री कन्वेयालालजी "kamala"nA समवायारूना बीजा परिशिष्ट सनवावासमन्वयनो पण घणुं उपयोग अमे कर्यो छे. स्थानांग तथा समवायांगमां एवी केटलीये गाथाओ मळे छे के जे आवश्यक निर्युकित, प्रज्ञापनासूत्र आदि बीजा ग्रंथोमां पण अक्षरशः अथवा अल्प भेदथी मळे छे. स्थानांग-समवायांगमांथी लईने बीजे एनो संग्रह करवामां आव्यो छे के बीजेथी लईने अहीं कोईक काळे प्रक्षेप करवामां आव्यो छे ए अमे कंई ज कही शकवा समर्थ नथी. बीजा आगमो साथे परस्परसमानता धरावतां होय एवां अनेक सूत्रो पण स्थानांग-समवायांगमां मळे छे. सातमुं परिशिष्ट जेवाथी आ वातने ख्याल आवी शकशे. सातमा परिशिष्टमां तुलना करती वखते श्री हर्ष पुपामृत जैन ग्रंथमाला (लाखाबावळ, सौराष्ट्र)मां प्रकाशित थयेला आगमसुधासिंधुना विविध विभागोनो सूत्रांको vagere Page #35 -------------------------------------------------------------------------- ________________ प्रस्तावना आपवामां खास करीने उपयोग कर्यो छे. जे केटलीक विशिष्ट वातो जणाववा जेवी लागी ते आठमा परिशिष्टमां अमे टिप्पणोमां जणावी छे. 34 शुद्धिपत्रक ग्रंथ छपातो होय त्यारे प्रूफो जोवामां अमे खूब ज काळजी राखीए छीए. छतां, दष्टिदोषथी अथवा अमारा अनवधानथी घणीवार अशुद्ध पाडी रही जाय छे. केटलीक वार छपाती वखते टाइपो UDI जवाथी के आधा -पाछा थई जवाथी पण अशुद्धिओ थई जाय छे. जेमके pR0 415 50 12 मां अत्यंती पाठ छपायो छे, खरेखर अहीं अ ंतती पाडे बधी ज हस्तलिखित प्रतिओमां छे. अनंतनाथ भगवाननुं अनन्तनित नाम छे. ते उपरथी अनंतती रूप तश्रुति प्रमाणे थाय छे, स्वरश्रुति प्रमाणे अ ंतर्दू रूप थाय छे. एटले अनंतती ज शुद्ध पाठ होवा छतां मळती एवो अशुद्ध पाठ छपाई गयो छे. आवी आवी अशुद्धिओ अमने खूब ज खूब खटके छे. जे अशुद्धिओ अमारा ध्यानमां आवी ते माटे अमे शुद्धिपत्रक आप्युं छे. शुद्धिपत्रकनो उपयोग करीने पाडो सुधारीने ज आ ग्रंथ वांचवा विनंति छे. जे अशुद्धपाठो अमारा ख्याल बहार रही गया होय तेने वाचको स्वयं सुधारी ले. अमने जणावशे तो अमे पण आभारी थईशुं. शुद्धिपत्रकपूर्वे वृद्धिपत्रक पण अमे आप्युं छे. जे महत्त्वना पाभेदो अमने पाछळथी जेसलमेर आदिनी प्रतिमांथी मळ्या छे तेनो पण अमे आमां समावेश करी लीधो छे. अने जे पाठो अमने साचा तथा सारा लाग्या छे तेना पासे नी निशानी मूकी छे. स्थानांग--समवायांग मूळमात्रनुं प्रकाशन श्वेतांबर मूर्तिपूजक जैन संधनी अनेक संस्थाओ तरफथी थयेलुं छे. ते उपरांत स्थानकवासी तथा तेरापंथी संधनी पण अनेक संस्थाओ तरफथी प्रकाशन थयेलुं छे. गुजराती तथा हिंदी भाषामां अनुवादो पण प्रकाशित थयेला छे. स्थानांग उपर सौथी प्राचीन वृत्ति नवांगीत्तिकार A. श्री अभयदेवसूरीश्वरमहाराजे विक्रम संवत् 1120 मां रचेली छे. आ वृत्ति राय धनपतसिंह तरफथी ईस्वीसन 1880 मां कलकत्ताथी प्रकाशित थयेली छे, ते पछी आगमोयसमिति तरफथी ईस्वीसन 1918 तथा 1920 मां बे भागमां प्रकाशित थई छे. ईस्वीसन 1937 मां शेठ माणेकलाल चुनीलाल (अमदावाद) तरफथी पण प्रकाशित थई छे. स्थानांग उपर विक्रम संवत् 1657मां नगषिगणीए तथा विक्रम संवत 1705मां सुमतिकल्लोल तथा हर्षवर्धने रचेली संस्कृत वृत्तिओना हस्तलिखित आदर्शो मळे छे. समवायांगनी सौथी प्राचीन व्रुत्ति पण A. श्री अभयदेवसूरिमहाराजे विक्रम संवत् 1120मां रचेली छे. राय धनपतसिंह (कलकत्ता) तरफथी आ वृत्ति ईस्वीसन 1880मां, आगमोय समिति तरफथी इस्वीसन 1918 मां, तथा पंडित मफतलाल झवेरचंद (अमदावाद) तरफथी ईरवीसन 1938मां प्रकाशित थयेली छे. विक्रम संवत 1995मां भावनगरथी जैन धर्मप्रसारक सभा तरफथी आनुं गुजराती भाषांतर पण प्रकाशित थयुं छे. स्थानांगसूत्र उपरनी 50 श्री मित्रानंदविजयजी महाराज संपादित नर्लिंगणि विरचित दीपिकावृत्तिनो प्रथम भाग देवचंद लालभाई पुस्तकोद्दार फ्रेंड सुरतथी प्रकाशित थयेलो छे. अश्पसमयमां मोतीलाल बनारसीदास (दिल्ही 7) तरफथी एक ज वओण्ल्युममां सटीक स्थानांग- समवायांग अनेक महत्त्वना परिशिष्टो तथा शुद्धिपत्रक साथे प्रकाशित थवानां che. Page #36 -------------------------------------------------------------------------- ________________ प्रस्तावना संशोधनमां आधारभूत हस्तलिखित आदशोनो परिचय- श्री स्थानांगसूत्रना संशोधनमां जे हस्तलिखित आदर्शोनो उपयोग करवामां आव्यो छे ते नीचे मुजब छे - ताडपत्र उपर लखेली त्रण प्रतिओ- टो-पाटणना संघवी पाडाना भंडारनी आ प्रति छे. अत्यारे आ आखो संधवी पाडानो अत्यंत महत्वनो तालपत्रीय महान भंडार देवगुरुकृपाए अमारी सूचनाथी स्व. सेवंतिलाल छोटालाल पटवानां धर्मपत्नी (स्व) शारदाबेन तथा तेमना सुपुत्री नरेन्द्रकुमार, बिपिनकुमार तथा दीपककुमारे पाटणना श्री हेमचंद्राचार्यज्ञानमंदिरने अर्पण करी दीधो होवाथी त्यां छे. आ प्रतिनो केटलओण्ग नंबर 31/2 छे. पत्र 368 थी 468 छे. तेनी लंबाई पहोळाई 3141III इच छे. आ प्रति संपूर्ण छे. आनो अमे संपूर्ण उपयोग कर्यो छे. प्रतिना अंतमां जे उल्लेख आवे छे ते अमे pR0 322 टि मां जणाव्यो छे. जे-खरतरगच्छीय आचार्यश्री जिनभद्रसूरिसंस्थापित ताडपत्रीय ग्रंथभंडार के जे जेसलमेरना किल्लामां रहेला जिनालयमां छे तेनी A prati che. New Catalogue of Sanskrit and Prakrit Manuscripts JESALMER COLLECTION BUSHCUTTER BEHEpatAnAM संत-प्राकृतमाघानिद्धनां प्रख्यामां नूतना सूवी के जे स्व. आगमप्रभाकर पूज्यपाद मुनिराजश्री पुण्यविज्यजी महाराजे तैयार करी छे तेना आधारे आ क्रमांक 7 छे. पत्रसंख्या 1-87 छे. विक्रम संवत 1486 मां लखेली आ प्रति छे. तेनी लंबाई पहोळाई 32 42 इंच छे. आमां रहेलां पाठांतरो पू. मुनिराजश्री पुण्यविजयजी महाराजनी सूचनाथी एक मुद्रित प्रतिमां कोईक लेखके नोंधेलां छे. तेनो ज आ ग्रंथना मुद्रण समये संशोधन-संपादनमां अमे उपयोग कर्यो छे. लेखकना प्रमादथी कोईक पाठभेद नोंधवाना रही गया होय तो तेनी अमने खबर नथी. ते श्रुति च श्रुति जेवा पाठभेदोने बाद करतां, महत्वना पाठभेद प्रायः नोंधवाना रही गया नहि होय, एम अमारुं मानवुं छे. मूळ स्थानांगसूत्रना फोटाओ हजु हमणां ज अमारा हाथमां आव्या छे. आ प्रतिना अंतमां जे उल्लेख छे ते पृ. 322 टि. 2 मां अमे जणाव्यो छे. आ मूळ सूत्रनां पत्र 1-87 पूर्ण थया पछी आ श्री अभयदेवसूरिविरचित स्थानांगसूत्रवृत्ति पत्र 1349मां छे. एना अंतमां लेखन संवत 1486 वगेरेनो जे उलेख आवे छे ते नीचे मुजब छे : संवत् 1486 वर्षे माघवदिपञ्चम्यां सोमे अद्येह श्री स्तम्भतीर्थे अविचलत्रिकालज्ञाशापालनपटुतरे विजयिनि खरतरगच्छे श्री जिनराजसूरिपट्टे लब्धिलीलानिलयकृतपापपूरप्रलयचारुचरित्रचन्दनतरुमलयश्रीमद्गच्छेशभट्टारक श्री जिनभद्रसूरीश्वराणामुपदेशेन प. गूजरसुतेन रेषाप्राप्तसुश्रावकपरीक्षधरणाकेन पुत्रसाइयास हितेन भी सिद्धान्तकोशे स्थानागसूत्रवृत्तिपुस्तकं लिखापित्म्। वाव-पाटणना श्री हेमचंद्राचार्य जैनज्ञानमंदिरमां रहेला तपगच्छभंडारनी आ प्रति छे. त्यांना सूचिपत्र प्रमाणे डाबडा नंबर 73, पोथी ने. 86 मां आ प्रति छे. प्रतिनी लंबाई पहोळाई 1442 ईंच छे. अपूर्ण छे. 13थी 195 पत्र सुधी मळे छे. तेमां वचमां केटलांक पत्र खूटे छे, केटलांक पत्र खंडित छे, 13मा पत्र पूर्वेना थोडा थोडा टुकडाओ छे. 195 पत्र पछीनां पत्रो नथी. पृ. 318 सूत्र 776 ना मारे पद सुधी ज आ प्रति मळे छे. अक्षरो घणा सारा che. Page #37 -------------------------------------------------------------------------- ________________ प्रस्तावना बीजी ने आदि प्रतिओमां ज्यां त आदि व्यंजन श्रुति छे त्यां आ प्रतिमां संस्कार करीने ज श्रुति अथवा स्वरकृति व्यापक रूपे आपवामां आवी छे. छतां पण एवा केटलाये सूत्रो छे के जेमां त कृति रही गई छे. जेमके sU0 15र मां ततो वंस (पृ. 58 50 12), ततो यमपुरा (पृ. 58 50 15), ततो मिनारयं (पृ. 58 50 17), सूत्र 156 मां ततो टोण (पृ. 60 50 7), सूत्र 157मां ततो समुद्दा (पृ. 60 50 5), सूत्र 158 मां ततो टोण (पृ. 60 50 7), ततो टोण (पृ. 60 50 10), सूत्र 199मां ततो गझम.. (पृ. 79 20 21, पृ. 80 50 1). अहीं to ke to आवा संस्कार करेला पाठने स्थाने ततो आवो त श्रुतिवाळो प्राचीन पाठ सचवाई रह्यो छे. आवा बीजा पण अनेक स्थानो छे प्रतिमां छे के ज्यां त आदि व्यंजनप्रधान प्रयोगोवाळा सूत्रपाठो सचवाई रह्या छे. कागळ उपर लखेली प्रतिओ jhA02-लालभाई दलपतभाई भारतीय संस्कृति विद्यामंदिर (अमदावाद)नी आ प्रति छे. आनो उपयोग अने बीजा अध्ययनना पहेला उद्देशक सुधी (सूत्र 66 सुधी) ज कर्यो छे. - 402-लालभाई दलपतभाई भारतीय संस्कृति विद्यामंदिर (अमदावाद)नी नंबर 7020नी प्रति. पत्रसंख्या 1-85 छे. लंबाई-पहोळाई 10 44 इच छे. आना अंतमां जे उल्लेख छे ते आ ग्रंथना pR0 322 Ti0 2 50 11-14मां अमे जणाव्यो छे. स्टा रू-लालभाई दलपतभाई भारतीय संस्कृति विद्यामंदिर (अमदावाद)नी 28010 नंबरनी प्रति. पत्रसंख्या 1-55 छे. लंबाई-पहोळाई 13 4 5 इंच छे. पत्रसंख्या 1-55 छे. विक्रम संवत 1527मां प्रति लखेली छे. प्रारंभमां । मो नमो वीरा ! लखेलुं छे. एना अंतमां नीचे मुजब उल्लेख छे- ___ "दसट्ठाणं समत्तं ॥ ॥ दसस्थानकसमाप्तौ स्थानांगाख्यः(ख्य)तृतीयांगस्य सूत्रं समाप्तमिति ॥ शुभमस्तु । श्रीमत्याः काश्याः vishveshvrsNraajdhaanyaaH|| श्रीखरतरगणजलधिप्रोल्लासविधोर्युगप्रधानस्य । shriijinraajmuniishvrpttttsuprvaadriklptroH||1|| देवश्रीजिनभद्रसूरिसुगुरोः पट्टोरुपूर्वाचलोद्योतद्रव्यमयीकृतत्रिभुवनाम्भोजन्मिनीस्वामिषु । श्रीमत्श्रीजिनचन्द्रसूरिगुरुषु क्षोणीमिवोर्वीपतौ सम्यक् संप्रति पालयत्सु महतीं गच्छस्य राझियम 2II श्री कमलसंजमोपाध्यायानां श्रमणमौलिरत्नानाम् । उपदेशाद् भावादपि श्री जवनपुराभिधे नगरे ॥ 3 ॥ धर्मैकनिष्ठो जिननायकाज्ञाशिरोमणिः सद्गुरुपादसेवी । श्रीमालवंशोत्पलसी(शी)तभानुर्मुक्तोपमश्वींचडगोत्रशुक्तौ ॥ 4 ॥ श्रीसहणपालतनुजः सकलमहापुरुषपर्षदारत्नम् । मातुः पूरादेव्या उदरसरःसरसिजप्रतिमः ॥ 5 ॥ द्रव्यं तदेव सफलं यत् स्यादुपयोगि धर्मकार्येषु । इति परिभावयमानः श्राद्धः shriimllraajaakhyH||6|| तीर्थक्षत्रियकुण्ड-राजगृहक-श्रीमदुगल्ला(NNA 1)डिसद्यात्राकृत्यनिरुद्धसर्वकलुषः पीयूषवाक्यः सुधीः। पञ्चम्यास्तपसो विधाय महता व्यासेन चोद्यापनं सिद्धान्तान् सकलान् क्रमेण विधिनाऽध्यारोपयत् पुस्तकना Page #38 -------------------------------------------------------------------------- ________________ प्रस्तावना रस-नयन-समिति-विधुमितविक्रमसंवत्सरे [स] पुन्न्यात्मा। श्रीमठाणजायणं सिद्धान्त लेखयांचक्रे ॥8॥ch॥ संवत् 1527 समये वैशाख सुदि 2 भोमवासरे ॥ शुभमस्तु ॥ " pR0 55 ॥ छा छ-लालभाई दलपतभाई भारतीय संस्कृति विद्यामंदिर (अमदावाद)नी 12907 नंबरनी प्रति. पत्रसंख्या 1-79. लंबाई-पहोळाई 10 44 इंच. अंतमां नीचे मुजब उल्लेख छे दसट्ठाणं सम्मत्तं ॥ सुभं भ्व्तु॥ ग्रंथाग्रं 3760 ॥ प्रति लखतां संवत् 1607 वरषे फागण वदि 2 दने य ॥shriiH॥ छा प-लालभाई दलपतभाई भारतीय संस्कृति विद्यामंदिर (अमदावाद)नी प्रति. दसट्ठाणा सम्मत्ता ॥ch । सम्मत्तं च ठाणमिति । ग्रन्थानं सप्तत्रिंशच्छतानि किञ्चिदधिकानि 3750 ॥ आ उपरांत, स्थानांगनी अभयदेवसूरिविरचित टीकाना आ B H J s तथा मु. आटला हस्तलिखित आदर्शोनो पण उपयोग आ ग्रंथना संशोधनमां तथा टिपणे लखवामां अमे कर्यो छे. तेनो संक्षिप्त परिचय आ प्रमाणे छे- J. , जे. (= जे 2)-जेसलमेरनी ताडपत्र उपर लखेली A be prati che. teno क्रमांक नंबर 6 तथा 7 छे. क्रमांक 6 मां पत्रसंख्या 1 थी 349 छे. अनुमानथी विक्रमनी 13 मी सदीना पूर्वार्धमां लखायेली छे. कमांक 7नो परिचय पहेलां (पृ. 21मां) आप्यो छे. स्पाटणना संधवी पाडाना भंडारनी ताडपत्र उपर लखेली 38 नंबरनी आ प्रति छे. अत्यारे आ आखो भंडार पाटणना श्री हेमचंद्राचार्य जैन ज्ञानमंदिरमां छे. पेटी नंबर 38 छे. पत्रसंख्या 1 थी 368 छे. B.-A प्रतिमां आवता पाठभेदो पू श्री पुण्यविज्यजी महाराजे तेमनी प्रतिमां कोई लेखक पासे नोंधावेला छे. आ प्रति क्यांनी छे तेनी अमने खबर नथी. आ आ प्रति पाटणना श्री हेमचंद्राचार्य जैन ज्ञानमंदिरनी छे. डाबो नंबर 244मां 10461 नंबरनी आ प्रति छे. पत्रसंख्या 1 थी 297 छे. लंबाई-पहोळाई 10 44 इंच छे. अंतमां आ प्रमाणे उल्लेख छे--संवत 2223 वर्षे मारशीर्षासे रावणे 8 अष्टम्य तिथौ भौम्वारे। लेषकपाठकयो शुभं भवतु । क्ल्यान्न्म्स्तु॥ म-A प्रति पाटणना श्री हेमचंद्राचार्य जैन ज्ञानमंदिरमां (डाबडा नंबर 213 मां) नंबर la995नी छे. पत्र 1 थी 238 छे. लंबाई-पहोळाई 13 4 5 इंच छे. आ H प्रति मूळमां पाटणना काकाना पाडाना श्री वाडीपार्श्वनाथजी भंडारनी छे. आ विषे पं. अमृतलाल मोहनभाई भोजक मने एक पत्रमां जणावे छे के "श्री वाडीपार्श्वनाथजी भंडारनी कोई कोई अपवाद सिवायनी मोटा भागनी प्रतिओ A. भ. श्री जिनभद्रसूरीश्वरजीए लखावेली छे. जेसलमेरना वर्तमान ज्ञानभंडारना स्थापक श्री जिनभदस रिजीए प्रायः दस भंडारो लखाव्या हता, एवुं मने याद छे. आ माहिती प्रायः विज्ञप्तित्रिवेणी (सिंधी ग्रंथमाला)नी प्रस्तावनामां हशे. आ भंडारनी तेओश्रीए लखावेली प्रतिओ विक्रमना पंदरमा शतकना अंतिम वर्षोनी छे. (विक्रम संवत 1499 सुधी)" समवायांगसूत्रना संशोधनमां जे हस्तलिखित आदशनो उपयोग करवामां Avyo che te nIce mujaba che Page #39 -------------------------------------------------------------------------- ________________ 30 प्रस्तावना ताडपत्र उपर लखेली प्रतिओ- अथवा जे 2-A ताडपत्र उपर लखेली प्रति जेसलमेरना (खरतरगच्छीय आचार्य श्री जिनभद्रसूरि संस्थापित) ज्ञानभंडारनी छे. तेनो क्रमांक 9 छे. क्रमांक 9मां 1थी 64 पत्र सुधी समवायांगसूत्र मूळमात्र छे. 24मुं पत्र नथी. ते पछी पत्र 65थी 215मां समवायांग उपर A0 श्री अभयदेवसूरिविरचित वृत्ति छे. आनां अंतमां जे लखायुं छे ते पृ. 480 टिव 12 मां अमे जणाव्युं छे. आनी लंबाई-पहोळाई 2742 ईंच छे. समवायांगसूत्रनुं मुद्रण चालतुं हतुं त्यारे अमारा पासे pU0 श्री पुण्यविजयजी महाराजे लेवरावेली फिल्म उपरथी तैयार करेला आ ग्रंथना मूळमात्रना फोटाओ ज हता. समवायांगसूत्रनुं मुद्रण पूर्ण थया पछी मूळ तथा वृत्तिना फोटाओ पण अमारा पासे आव्या छे, जेनो उपयोग अमे टिप्पणमां (आठमां परिशिष्टमां) कर्यो छे. जे 2 आ ताडपत्र उपर लखेली प्रति पण उपर जणावेला जेसलमेरना ज्ञानभंडारनी छे, आमां पत्र 1 थी 45 सुधी समवायांगसूत्र मूळमात्र छे, 15मुं पत्र नथी. पत्र 46 थी 134मां A0 श्री अभयदेवसूरिविरचित वृत्ति छे. आनो क्रमांक 8 छे. आना फोटा अमने घणुं पाछळथी मळ्या छे. आनो उपयोग अमे टिप्पणमां (आठमा परिशिष्टमां) तथा pR0 417-418, 431-436, 445-448, 465-466 पानामां कर्यो छे. आ प्रतिना अंतमां संवत् 1487 वर्षे पोषमुद्रि 10 एम लखेलुं छे. आनी लंबाई-पहोळाई 3342 इंच छे. सं-खंभातना श्री शांतिनाथ जैन भंडारनी ताडपत्र उपर लखेली आ प्रति छे. तेनो नंबर 37 छे. तेमां 1 थी 97 सुधीना पत्रोमां समवायांगसूत्र मूळमात्र छे. ते पछी 98 थी 330 पत्रोमां आ श्री अभयदेवसूरिविरचित समवायांगवृत्ति छे. 34, 35, 67, 273थी 278, 318, 320 थी 322 आटलां पत्र खूटे छे. आनी लंबाई पहोळाई 15xrA इंच छे. विक्रम संवत 1349मां लखायेली आ प्रतिना अंतमां जे उल्लेख छे ते pR0 480 ट 12 मां अमे जणाव्यो छे. आ छे , जे (अथवा ने 2) तथा वं त्रण प्रतिओ ताडपत्र उपर लखेली छे. कागळ उपर लखेली प्रतिओ- hA2A प्रति लालभाई दलपतभाई भारतीय संस्कृति विद्यामंदिर (अमदावादनी)नी छे. 17044 प्रति नंबर छे. पत्रसंख्या 1 थी 38 छे. आना अंतमां जे उल्लेख छे ते pR0 480 टि. 12 मां अमे जणाव्यो छे. रा 2-A प्रति पण लालभाई दलपतभाई भारतीय संस्कृति विद्यामंदिर (अमदावाद) नी छे. प्रतिबर 17045 छे. पत्रसंख्या 1 थी 26 छे. आना अंतमां श्री सेटनी वषतचंद्र लुणाद्यचंद्र ! मार्या कराववाए वगरया(?)A पुस्तकमंदार परीवारनायुं एम काळी शाहीथी लखेलुं छे. अने मार्जिनमां लाल शाहीथी साश्री वछी मर्या वार्फ नोर तपुत्र साफ स#इआळ सात्रिमंदार पिअ । भूत वर्धमान रथतिहास वारना 5 एम लखेलुं छे. -पाटणना श्री हेमचंद्राचार्य जैन ज्ञानमंदिरनी आ प्रति छे. पत्रसंख्या 1 थी 27 छे. डाबडा नंबर 213 मां la996 नंबरनी आ प्रति छे. आनी लंबाई-पहोळाई 13 4 5 ईंच छे.. 2-A प्रति पण पाटणना श्री हेमचंद्राचार्य जैन ज्ञानमंदिरनी छे. पत्रसंख्या 1 थी 70 छे. डाबडा नंबर 7मां 75 नंबरनी आ प्रति छे. आमां टीकाने आधारे संस्कारो करेला केटलाक पाठो लागे छे. हुं ? करतां जे 2 अवश्य अर्वाचीन जणाय che. Page #40 -------------------------------------------------------------------------- ________________ प्रस्तावना T = आ एक कागळ उपर लखेली प्रति छे. पूर्व मुनिराजश्री पुण्यविजयजी महाराजे आगमोय समितिथी प्रकाशित तेमनी प्रतिमां 7मांथी केटलाक पाभेदो नोंधेला छे तेनो ज अमे उपयोग अहीं क्यों छे. आ ज प्रति कयांनी छे तेनी अमने चोक्कस कशी खबर नथी. परंतु 'मंत्रि. = प्रवर्तक त्रिपाठ प्रति एवुं एक स्थळे तेमणे लख्युं छे तेथी प्रवर्तक श्री क्रांतिविजयजी महाराजना वडोदरामां रहेला भंडारनी आ प्रति होय तेम अमने लागे छे. 39 आ उपरांत समवायांगनी A. श्री अभयदेवस रिविरचित टीकाना हस्तलिखित आदर्शोनो पण आ संशोधनमां अमे अनेक स्थळे उपयोग कर्यो छे. अमे ज्यां पाठो आप्या छे त्यां आ हस्तलिखित आदर्शोना आधारे पाडो शुद्ध करीने अथवा पाठभेदो जणाववा साथे आप्या छे. आ हस्तलिखित आदर्शोनो संक्षिप्त परिचय आ प्रमाणे छे-- ले. ( 2), जे 2 तथा OM. आ त्रण ताडपत्र उपर लखेली प्रति छे, आनो परिचय समवायांगना परिचयमां अमे आपी दीधो छे. आ उपरांत हे = पाटणना श्री हेमचंद्राचार्य जैन ज्ञानमंदिरनी (डाखा नंबर 213मां) 9997 नखरनी कागळ उपर लखेली प्रतिनो पण अमे उपयोग कर्यो छे. आनो परिचय आ प्रस्तावनामां (pR0 23 मां) वर्णवेली H. प्रतिनी जेम समजी लेवो. आनी पत्रसंख्या 1 थी 69 छे. लंबाई-पहोळाई 13 4 5 इंच छे. आ उपरांत, आगमोय समितिथी प्रकाशित सटीक स्थानोंग तथा समवायांग सूत्रना पाठोनो अमे ज्यां ज्यां उल्लेख कर्यो छे अने ज्यां मु. एवो संकेत वापर्यो छे त्यां मु. शब्दथी आगमोध्यसमितिप्रकाशित स्थानांग, समवायांग अथवा तेनी टीकानो (ज्यां जे अर्थ घटतो होय ते प्रमाणे) ए पाठ छे एम समजी लेवुं. ज्यां अमे 60 एवो संकेत वापयों छे त्यां राय धनपतसिंहजी (लकत्ता) तरफथी प्रकाशित थयेला सटीक स्थानोंग के समवायांगमां (ज्यां जे घटतुं होय ते प्रमाणे) ते ते पाठ छे एम समजवुं. एक विशेष स्पष्टीकरण हस्तलिखित आदर्शोनुं वांचन करतां, अनेक स्थळे एवो अनुभव थाय छे के केटलीकवार पहेलां एक पाठ लख्यो होय छे, ते पछी कोइक वांचनारे ए पाठने सुधारी-वधारीने खीजो पाठ लख्यो होय छे. आमां सुधारेलो--वधारेलो पाठ केटलीक वार सारो पण होय छे अने केटलीक वार वांचनारना मतिदोषथी सुधारेलो-वधारेलो पाठ खोटो पण होय छे. एना करतां, मूळ पाठे वधारे शुद्ध अथवा साचो होय छे. एटले अमे खूब बारीकाईथी निरीक्षण करीने आना मूळपाठोने शोधी काढवा-- वांचवा प्रयत्न करीए छीए. धणीवार ऐतिहासिक दष्टिए-मौलिक दृष्टिए मूळपाठोनुं अमने महत्त्व अने सत्यत्व समजायुं छे. एटले ते ते प्रतिना मूळपाठ तथा संशोधित पाने दर्शाववा माटे अमे ते ते प्रतिना संकेतोनी आगळ मू. अने सूं एवा शब्दो वापर्यां छे. जेमके एमू. 6 एटले ने र्मां मूळ पाठ तथा leE0 r एटले le0 6 मां संशोधित पाठ. आ रीते मू. एटले पाटणनी प्रतिनो मूळपाठ, वासं एटले पाटणनी प्रतिमां पाछळथी सुधारीने करेलो संशोधित पाठ, जींमू एटले खंभातनी प्रतिनो मूळ पाठ, हंस एटले खंभातनी प्रतिमां पाछळथी सुधारीने करेलो संशोधित पा. आ रीते जेमू. vagere vagere संकेतोनो अर्थ अमारा बधा संपादित-संशोधित ग्रंथोमां वाचकोए पोतानी मेळे समजी लेवो. धन्यवाद-- श्री महावीर जैन विद्यालय तरफथी प्रकाशित थती आ जैन आगमग्रंथमालाना मूळ आयोजक Page #41 -------------------------------------------------------------------------- ________________ प्रस्तावना स्व. आगमप्रभाकर पूज्य मुनिराजश्री पुण्यविजयजी महाराज छे. तेमणे संगृहीत करेली सामग्री ज आ ग्रंथना संशोधन-संपादनमां मुख्यतया आधारभूत बनेली छे, एटले तेओश्रीने सबहुमान वंदनापूर्वक सौथी प्रथम भावपूर्ण श्रद्धांजलि अर्पण करुं छुं. mu0 प्रतिना संपादक स्व. pU0 पाठ आगमोद्धारक सागरानंदसूरीश्वरजी महाराज के जेमना भगीरथ प्रयासथी आगम आदि विशाळ जैन साहित्य प्रकाशमां आव्युं छे अने जेमनी साथे मारा पूज्यपाद पिताश्री तथा गुरुदेवश्री भुवनविजयजी महाराजने घणे गाढ बहुमानपूर्ण संबंध हतो तेओश्रीने पण भावपूर्ण श्रद्धांजलि अर्पण करुं छुं. पाटणना संघवी पाडाना भंडारना व्यवस्थापक sva0 सेवंतिलाल छोटालाल पटवाना सुपुत्रो तथा श्री हेमचंद्राचार्य जैन ज्ञानमंदिरना मुख्य व्यवस्थापक डओं. सेवंतिलाल मोहनलालना सौजन्यथी पाटणनी ताडपत्र उपर लखेली विविध प्रतिओ प्राप्त थई शकी छे. आवा ग्रंथोना संशोधनमां जेसलमेर-खंभात-पाटणमां सेंकडो वर्षोथी सचवायेली ताडपत्र उपर लखेली अत्यंत मूल्यवान प्राचीन ग्रंथ संपत्ति अत्यंत उपयोगी छे. सवओण्गसंपूर्ण उत्तम संशोधन माटे आ सामग्री अनिवार्य छे. माटे ज स्व. आगमप्रभाकर पूज्यपाद मुनिराजश्री पुण्यविज्यजी महाराजे एना उपर सौथी वधारे लक्ष आपीने घणां ज वर्षोना अगाध परिश्रमे तेमनी पोतानी आगवी सुझथी जेसलमेर-खंभात-पाटणना ग्रंथभंडारो व्यवस्थित करवानुं-तेनां केटलोगो (सूचिपत्रो) बनाववा वगेरेनुं महानमां महान पुण्यकार्य कर्युं छे. तेमणे करेली श्रुतज्ञाननी आ महान उपासना माटे समग्र जैन संघ सदाने माटे तेमनो ऋणुं छे-NI रहेशे. आ ग्रंथभंडारना कार्यवाहको वांचवा माटे पुस्तको सामान्य रीते बहार आपता नथी. तेथी तेमना उपर संकुचिततानो आरोप पण मूकवामां आवे छे. परंतु जे तेमणे ते ते ग्रंथो जेने तेने बहार आपवानुं चालु राख्युं होत तो आ भंडारो क्यारनाये वेरविखेर अने नामशेष थई गया होत. मारी दृष्टिए तो संकडो वर्षोथी चाल्या आवता आ अतिमूल्यवान भंडारोना कार्यवाहकोए ईतिहासना भिन्न भिन्न विषम युगोमां आ भंडारोने अत्यंत सुरक्षित राखवानुं महानमां महान पुण्यकार्य ज कर्युं छे, अने अत्यारे पण करी रह्या छे. एक बाजु, आ ग्रंथभंडारोमांथी पुस्तको बहार आपवामां आवतां नथी आ हकीकत छे, ज्यारे बीजी बाजु अमारे संशोधनोने सर्वांगसंपूर्ण अने शुद्ध बनाववा माटे आ ग्रंथोनी अत्यंत अनिवार्य आवश्यक्ता हती. अमने जणावतां अत्यंत आनंद थाय छे के आ ग्रंथभंडारोना कार्यवाहकोए परमकृपाळु परमात्मानी कृपाथी ते ते ग्रंथोनी फिल्म लेवानी संमति आपीने अमारा संशोधन कार्यने अत्यंत सरळ करी आप्युं छे. pU0 मुनिराजश्री पुण्यविज्यजी महाराजे पण केटलाक ग्रंथोनी फिल्म लई राखेली छे. आ ग्रंथना आठमा परिशिष्टमां आ सामग्रीनो उपयोग करवामां आव्यो छे. भविष्यमां पण संशोधित-प्रकाशित थनारा ग्रंथोमां आ सामग्रीनो अनुकूळता प्रमाणे उपयोग करीने देव--गुरुकृपाथी संशोधनने समृद्ध बनाववा अमारी खास भावना छे. मुंबईने वश विहरमान जिनर्स्टना अध्यक्ष सुश्रावक प्राणलाल कानजीभाई दोशी आदि, तथा सेवामंदिर, रावटी, जोधपुरना संचालक त्यागमूर्ति सुश्रावक श्री हरीमलजी पारेख आदि तथा आदरियाणुं आदि संधना अनेक श्रावको आ फिल्म लेवाना कार्यमां विविध रीते अत्यंत सहायक थया छे. पाटण, जेसलमेर, खंभातना भंडारना कार्यवाहको आ रीते श्रुतज्ञाननी उपासना तथा सुरक्षामां सहायक थया छे ते माटे तेमने हजारो अभिनंदन अने धन्यवाद घटे छे. घणा ज द्रव्यथी Page #42 -------------------------------------------------------------------------- ________________ प्रस्तावना तेम ज परिश्रमथी सिद्ध थाय तेवुं आ कार्य छे. आ माटे घणुं घणुं संघोए अने घणी घणी व्यक्तिओए घणुं घणुं भोग आप्यो छे. ते सर्वेने पण अमारा हजारो धन्यवाद अने अभिनंदन छे. - स्व. आगमप्रभाकर पूज्यपाद मुनिराजश्री पुण्यविज्यजी महाराजे संगृहीत करेली आगम संशोधनने लगती विविध सामग्री लालभाई दलपतभाई भारतीय संस्कृति विद्यामंदिर-अमदावादमां सुरक्षित छे. आ बधी सामग्री त्यांना मुख्य नियामक डओं. नगीनभाई जे. शाह, 50 दलसुखभाई मालवणिया, 50 अमृतलालभाई भोजक के जेओ pU0 मुनिराजश्री पुण्यविज्यजी महाराजना हाथ नीचे तैयार थयेला विद्वान छे अने तेमना एक शिष्य जेवा ज गृहस्थ पंडित छे, आ बधाना सहकारथी ज्यारे ज्यारे जरूर पडे छे त्यारे त्यारे मळती रही che ane maLe che. A ग्रंथनी विविध संस्थाओ तरफथी पहेलां प्रकाशित थयेली अनेक आवृत्तिओनो पण अमे आ ग्रंथना संशोधन-संपादनमां यथासंभव उपयोग कर्यो छे. ते उपरांत बीजी पण अनेक मुद्रितामुकित सामग्रीनो आना संशोधन-संपादनमां अमे उपयोग कर्यो छे. आ बधी सामग्रीना मूळ लेखक-संपादक-दाताओना पण अमे आभारी छीए. मुंबईना प्रख्यात मौज प्रिन्टिंग ब्युरोना मालिक, मेनेजर तथा कंपोझीटरोए खूब ज काळजी, धीरज, श्रम अने सौजन्यपूर्वक आ ग्रंथनुं अत्यंत जटिलताथी भरेलुं मुद्रणकार्य सुंदर रीते- संतोषकारक रीते परिपूर्ण कर्युं छे. प्रेसनो प्रेमपूर्वक पूर्ण सहकार होय तो ज आवां कार्यो थई शके छे आ अमारो स्पष्ट अनुभव छे. एटले प्रेसना मालिक, मेनेजर तथा कंपोझीटरोने मारा खूब खुब धन्यवाद छे. श्री कान्तिलाल डाह्याभाई कोरा (डिरेक्टर, श्री महावीर जैन विद्यालय)ने क्यां शब्दोथी धन्यवाद आपुं? अनेकविध कार्यो, विद्यालय आदि अनेक संस्थाओनी प्रचंड जवाबदारी, तद्दन नाजुक तबियत, आदि अनेकविध मुश्केलीओ वच्चे पण आगमशास्त्रो प्रत्ये अत्यंत भक्ति अने लागणीथी खूब ज आत्मीयताथी आ ग्रंथनुं मुद्रण-प्रकाशन कार्य तेमणे पार उतार्युं छे. ग्रंथनी विषमता तथा मारा तरफथी थता घणुं सुधारा-वधाराने कारणे प्रेसना कार्यकरो पण कंटाळी जाय त्यारे अत्यंत सौजन्यथी तेमणे बधा साथे प्रेमपूर्वक जे काम लीधुं छे ते आश्चर्यजनक छे. आ ग्रंथना संपादन- मुद्रण-प्रकाशनमां खरेखर तेओ प्राणभूत छे अने तेमणे तेमनो प्राण आमां रेडी दीधो छे. आ जैन आगमग्रंथमाळाना प्रकाशनमां तेओ अजोड सहायक बनी रह्या छे. आ रीते तेमणे करेली श्रुतज्ञाननी अद्भुत उपासनाने मारा हजारो धन्यवाद छे. श्री महावीर जैन विद्यालयना ट्रस्टीओ, मंत्रीओ, कोषाध्यक्षो अने सभ्यो तथा आगम प्रकाशन समितिना सभ्योए अत्यंत श्रुतभक्तिथी प्रेराईने श्री जैन आगमग्रंथमालाना प्रकाशननी घणी ज मोटी अने घणी ज महत्त्वनी कार्यवाही शिरे लीधी छे. तेमणे आ ग्रंथनुं संशोधनसंपादन कार्य मने सोंपीने देवाधिदेव श्रमण भगवान महावीर महाराजानी-परमात्मानी परमतारक मंगलवाणीनी आराधना करवानो अत्यंत अमूल्य अवसर मने आप्यो छे. आ ग्रंथना परिशिष्टोमां शब्दसूचि-अकारादिक्रम आदि तैयार करवानुं काम घणुं अघरुं तथा समय लेनारुं छे. मारां मोटां मासी स्व. साध्वीजी श्री लाभश्रीजी (सरकारी उपाश्रयवाळा)नां शिष्या तथा तेमनां नानां बेन स्व. साध्वीजी श्री कंचनश्रीजी (जे मारां मासी थाय छे)नां शिष्या तथा पुत्री साध्वीजीश्री लावण्यश्रीजीना परिवारे आ बधुं काम सुंदर रीते तैयार करी आप्युं छे. चतुर्थ परिशिष्ट Page #43 -------------------------------------------------------------------------- ________________ प्रस्तावना बौद्ध पालित्रिपिटकना पाठो लखवानुं कंटाळाजनक काम पण तेमणे ज कर्युं छे. गाथाओना अकारादिक्रमनुं कार्य मारा विनीत शिष्य मुनिश्री धमचंद्रविज्यजीनां बहेन साध्वीजीश्री चंद्रोदयाए छे. (वागडवाळा)नां शिष्याओए करी आप्युं छे. आ रीते अनेक साध्वीजीओ पण आमां घणुं सहायक बन्यां छे. आ ग्रंथनां अनेक परिशिष्टो आ साध्वीजीओनी अपार महेनतनुं ज फळ छे. मारां वयोवृद्ध मातुश्री साध्वीजी श्री मनोहरश्रीजी के जेओ स्व. साध्वीजी लाभश्रीजी (सरकारी उपाश्रयवाळा)नां शिष्या तथा बहेन छे तेमना सतत आशीर्वाद ए मारुं बळ छे. मारा वयोवृद्ध अत्यंत विनीत प्रथम शिष्य देवतुल्य मुनिराजश्री देवभद्रविजयजी के जेमनो आ वर्षे लोलाडा गाममां कार्तिक सुदि बीजे (ता. 6-11-83) स्वर्गवास थयो छे तेमनो घणुं हार्दिक सहकार मने आ बधां कार्योमां सतत मळतो रह्यो छे. मारा विनीत शिष्य मुनिश्री धर्मचंद्रविजयजीए पूवांचन आदि सर्व कार्योमां अत्यंत भक्तिथी विविध रीते खडे page हंमेशां सतत सहाय करी छे. आ पुण्य कार्यमां देव-गुरुकृपाए आम विविध रीते सहायक सर्वेने मारा हजारे हार्दिक धन्यवाद अने अभिनंदन छे. परमकृपाळु देवाधिदेवश्री शंखेश्वर पार्श्वनाथ भगवान तथा परमोपकारी पिताश्री अने सद्गुरुदेव पूज्यपाद मुनिराजश्री भुवनविजयजी महाराजना चरणकमळमां अनन्तशः प्रणिपात करीने, तेमनी परमकृपा अने सहायथी ज संपादित थयेला आ बे आगमग्रंथोने, अहीं वेडी गामना जिनालयमां विराजमान चरमतीर्थंकर शासनपति भगवान महावीर महाराजानापरमात्माना करकमळमां अर्पण करीने अने ए रीते एमनी ज वाणी एमने समर्पित करवा द्वारा प्रभुपूजन करीने आजे अत्यंत धन्यता अनुभवुं छुं. विक्रम संवत 2040 भादरवा सुदि 13 वेड (ता. समी) (जिलो-महेसाणा) उत्तर गुजरात पूज्यपादआचार्य महाराजश्रीमद्विजयसिद्धिसूरीश्वरपट्टालंकारपूज्यपादआचार्य महाराजश्री विजय मेघसूरीश्वरशिष्यपूज्यपादगुरुदेवमुनिराजश्री भुवनविज्या तेवासी मुनि जंबूविजय 1. वड गाम श्री शंखेश्वरजी तीर्थथी पश्चिम दिशामां लगभग 25 माईल दूर che. Page #44 -------------------------------------------------------------------------- ________________ // श्री शंखेश्वरपार्श्वनाथाय न्म्ः॥ ॥shrii महावीरस्वामिने न्म्ः॥ ॥shrii गौतमस्वामिने न्म्ः॥ आचार्यमहाराजश्रीमद्विजयसिद्धिसूरीश्वरजीपादपद्मेभ्यो न्म्ः। आचार्यमहाराजश्रीमद्विजयमेधसूरीश्वरजीपादपद्मेभ्यो न्म्ः। सद्गुरुदेवमुनिराजश्रीभुवनविजयजीपादपद्मेभ्यो न्म्ः। आमुखम् परमकृपालोः परमात्मनः पूज्यपादानां परमोपकारिणां सद्गुरुदेवानां पितृचरणानां मुनिराजश्री 1008 भुवनविजयजीतातपादानां च कृपया द्वादशाङ्गयां तृतीयस्य श्री स्थानाङ्गसूत्रस्य चतुर्थस्य च श्री समवायाङ्गसूत्रस्य आगमप्रभाकरपूज्यपादमुनिराजश्रीपुण्यविजयजीमहाराजसंगृहीतहस्तलिखितप्राचीनविविधादर्शाद्यनुसारेण संशोधनं विधाय आगमभक्तानां पुरत उपन्यस्यन्तो वयमद्यामन्दमानन्दमनुभवामः । विरचयितारः-अनयोः सूत्रयो रचना भगवतो महावीरस्वामिनः शिष्येण पञ्चमगणभृता सुधर्मस्वामिना विहिता इति श्वेताम्बराचार्याणामभिमतम्, प्रथमेन गणभृता भगवता इन्द्रभूतिना गौतमस्वामिना विहिता इति तु दिगम्बराचार्याणामभिमतम् । एवं च 2539 वर्षेभ्यः प्रागेते सूत्रे विरचिते इति उभयेषां श्वेताम्बर-दिगम्बराणां सम्मतम् । ___ सत्यप्येवं वीरनिर्वाणसंवत् 980 तमे 993 तमे वा वर्षे संघसमवायेन यदा श्रीदेवधिंगणिक्षमाश्रमणैविहितं पुस्तकालेखनं, तदा, ततः पूर्व वा कस्मिंश्चित् समये, केषुचित् सूत्रांशेषु अन्यकर्तृकं संक्षेपणं प्रक्षेपणं वाऽवश्यं सजातमस्तीति ऐतिह्यविदः संशोधका आमनन्ति । कालक्रमेण दुर्भिक्षादिकारणबाहुल्येन श्रमणैः कण्ठस्थीकृता anekeM'zA व्यवच्छिन्ना अनयोः सूत्रयोरिति तु सर्वेऽपि अभ्युपगच्छन्ति । यतः स्थानाङ्गं 72000 द्वासप्ततिसहस्रपेदपरिमितं समवायाङ्गं च 144000 चतुश्चत्वारि 1. "इह किल सुधर्मस्वामी पञ्चमो गणधरदेवो जम्बूनामानं स्वशिष्यं प्रति प्रतिपादयांचकार-श्रुत माकार्णितं मे मया माउसं ति.. हे आयुष्मन् । तेणं ति यः.जिनो महावीरः तेन भगवता... एवम् "आख्यातमिति" इति स्थानाने प्रथमसूत्रस्य व्याख्यायाम् [pR0 7] अभ्य्देव्सूर्य्ः। "तत्र किल श्रीश्रमणमहावीरवर्धमानस्वामिसम्बन्धी पञ्चमो गणधर आर्यसुधर्मस्वामी स्वशिष्य जम्बूनामानमभि समवायाङ्गार्थमभिधित्सुः...आदावेव सम्बन्धसूत्रमाह" इति समवायाने प्रथमसूत्रस्य व्याख्यायाम् [pR0 1] अभ्य्देव्सूर्य्ः। 2. 'pada'zabdena किं ग्राह्यमित्यत्र नैक्म्त्य्म्। 'यत्रार्थोपलब्धिस्तत् पदम्' इति नन्दिआदिश्वेताम्बर ग्रन्थेषु उल्लिखितं dRshyte। "तु पदं अर्थसमाप्तिः" इत्याद्युक्तिसद्भावेऽपि येन केनचित् पदेन अष्टादशपदसहस्रादिप्रमाणा भाचारादिग्रन्था गीयन्ते तदिह गृह्यते, तस्यैव द्वादशाङ्गश्रुतपरिमाणे - धिकृतत्वात् श्रुतभेदानामेव चेह प्र्स्तुत्त्वात्। तस्य च पदस्य तथाविधाम्नायाभावात् प्रमाण न ज्ञायते" इति प्रथमकर्मग्रन्थस्वोपज्ञटीकायां shvetaambraacaayairdevendrsuuribhirbhihitm| दिगम्बरग्रन्थेषु तु अन्यथा उल्लेखा दृश्यन्ते 43 Page #45 -------------------------------------------------------------------------- ________________ आमुखम् शत्सहस्राधिकलक्षपदपरिमितमासीदिति श्वेताम्बरशास्रषु अनेकस्थानेषु vrnnitm। दिगम्बरमतानुसारेण तु स्थानाङ्गे 42000 द्विचत्वारिंशत् पदसहस्राणि समवायाङ्गे च 164000 चतुःषष्टिसहस्राधिकमेकं लक्षं पदानामासीत् । सम्प्रति तु स्थानाजे द्वात्रिंशताऽक्षरैरेकोऽनुष्टुप् श्लोक इति गणनया किञ्चिदधिकाः 3700 श्लोका एव विद्यन्ते, समवायाङ्गे तु 1667 श्लोका एव स्न्ति। तथा च स्थानाङ्ग-समवायाङ्गयोः परिमाणे कालक्रमेण महान् हासः संजात इति स्पष्टमेव । नामार्थ:-"तिष्ठन्ति आसते वसन्ति यथावदभिधेयतया एकत्वादिभिर्विशेषिता आत्मादयः पदार्था यस्मिस्तत् स्थानम् , अथवा 'स्थान 'शब्देनेह एकादिकः संख्याभेदोऽभिधीयते, ततश्चात्मादिपदार्थगतानामेकादिदशान्तानां स्थानानामभिधायकत्वेन स्थानम्, आचाराभिधाय्क्त्वादाचार्व्दिति|" इति स्थानशब्दस्य व्याख्या स्थानाङ्गटीकायां [pR0 3] विहिता आचार्यश्री अभ्य्देव्सूरिमिः। "समिति सम्यक् अवेत्याधिक्येन अयनमयः परिच्छेदो जीवाजीवादिविविधपदार्थसार्थस्य यस्मिन्नसौ समवायः, समवयन्ति वा समवतरन्ति संमिलन्ति नानाविधा आत्मादयो भावा अभिषेयतयां यस्मिन्नसौ समवाय इति" इति समवायाङ्गटीकायां [pR01] व्याख्यातमाचार्यश्री अभ्य्देव्सूरिभिः। विभाग :-स्थानाङ्गम् एक एव shrutskndhH। स्थानाङ्गमेकादिदशपर्यन्तानां पदार्थानामभिधायकम् , अतस्तत्प्रतिपादकानि तत्र दश अध्ययनानि । अध्ययनानां नामानि-एकस्थानम् 1, द्विस्थानम् 2, त्रिस्थानम् 3 यावद् दशस्थानम् 10 / द्विस्थाने त्रिस्थाने चतुःस्थाने च प्रत्येकं चत्वार uddeshkaaH। पञ्चस्थाने त्रय uddeshkaaH। एवं च स्थानाङ्गे एकविंशतिरुद्देशनकालाः समुद्देशनकालाश्च इति समवायाजे नन्दिसूत्रे चाभिहित्म्। समवायाङ्गम् एक एव श्रुतस्कन्धः, अध्ययनमपि चैक्मेव्। अत्र च एकादिशतान्ताः पदार्था एकोत्तरक्रमेण अभिधीयन्ते. ततः परम 150 सार्धशतत आरभ्य एकसागरोपमकोटिकोटिपर्यन्ताः पदार्था अनेकोतरिकया वृद्धथा अभिधीयन्ते, ततः द्वादशाङ्गयाः संक्षेपेण वर्णनम्, ततः परं जीवाजीवादयः पदार्थाः, कुलकर-तीर्थकरादीनां च वक्तव्यता इत्येवं विविधाः पदार्थाः समवायाङ्गे व्र्न्निताः। अभयदेवसूरिविरचितायां समवायाङ्गटीकायाम् 'आ द्विस्थानकसमाप्तेः' 'चतुःस्थानकम्' 'पञ्चस्थानकम्' "संपदि सुदणाणस्स पदसंखा वुच्च्दे। तंजहा--एत्थ पमाणपदं अत्थपदं मज्झिमपदं चेदि तिविहं पदं होदि। तत्थ पमाणपदं अटक्खरणिप्पण्णं जहा धम्मो मंगलमुक्क, [दशवै0 111 इच्चाइ। एदेहि चदुहि पदेहि एगो ग्ण्थो। एदेण पमाणेण अंगबाहिराणं चोद्दसण्हं सामाइयादिपइण्णयाज्झययाणं पदसंखा गंथसंखा च प्रूविज्दे। जत्तिएहिं अक्खरेहिं अत्थोवलद्धी होदि तेसिमक्खराणं पलावो अत्थपदं न्नाम्। तंजहाऽप्रमाणपरिगृहीतार्थंकदेशे वस्त्वध्यवसायो नयः' [षट्खण्डागमधवला pR0 84] इत्यादि। सोलहसयचोत्तीसकोडीतियासीदिलक्खाट्ठहत्तरिसयाट्ठासीदिअक्खरेहि एग मज्झिमपदं होदि ."16348307888 / एदेण पुव्वंगाणं पदसंखा प्रूविज्दे|... मज्झिमपदक्खरेहि सयलसुदणाणसंजोगक्खरेसु ओवष्टिदेसु बारहोत्तरसयकोडि-तेयासीदिलक्खाट्ठवंचाससहस्स पंच सयलसुदणाणपदाणि होति "1128358005 / अवसेसक्खरपमाणमट्ठ कोडीओ एवं सदसहस्सं अट्ठसहस्स-पंचहत्तरिसमहियसदमेत्तं होदि 80108175 / पुणो एदम्मि बत्तीसक्नरेहि भागे हिदे पंचवीसलक्ख तिण्णिसहस्स-तिण्णिसयं सासीदं च चोइसपइण्णयाणं पमाणपद-गंथपमाणं होदि, एगक्खरूण गंथद्धं च 2503380, एसो खंडगंथो 15/32 / " इति कषायप्राभृतस्य जयधवलायो टीकायाम् पृ. 90-93 / Page #46 -------------------------------------------------------------------------- ________________ आमुखम् इत्यादिप्रयोगदर्शनात् अस्माभिरपि समवायाङ्गसूत्रे तेषां तेषां विभागानाम् 'एकस्थानम् , द्विस्थानम्' इत्यादीन्येव नामानि यथायोगं निर्दिष्टानि स्थानाङ्गवत् । विषय :-जिनप्रवचनाभिहितानां विविधानामर्थानां प्ररूपकः कोशतुल्योऽयं ग्र्न्थ्ः। अतो विषयस्वरूपं विषयानुक्रमतो ज्ञ्येय्म्। वस्तुतस्तु समग्रग्रन्थाध्ययनादेवात्र वर्णिता विषयाः सम्यग् ज्ञातुं पार्य्न्ते। अस्माकं संशोधन-सम्पादनपद्धतिः _प्राचीनतरान् प्राचीनतमांश्च विविधान् हस्तलिखितानादर्शाननुसृत्य पाठनिर्णयार्थ मुख्यतया प्रयतितमस्माभिरत्र । शुद्धाः समीचीनतरा वा पाठा मूले स्थापिताः, अपरे तु विशिष्टाः शुद्धा अशुद्धा वा पाठाः अत्र टिप्पणेषु पात्थ्भेद्रूपेन्नोप्न्य्स्ताः। यत्र उभयेऽपि पाठाः शुद्धाः तत्र एकः पाठो मूले उपन्यस्तः, अपरस्तु पाठभेदरूपेण टिप्पणेषु updrshitH। यथा pR0 102 paM0 14 मध्ये वियत्तकिच्चे इति पाठः क. ला 3 मध्ये उपलभ्यते, pA0 ला 4 मध्ये चियत्तकिच्चे इत्युपलभ्यते, je0 ला 2, 5 मध्ये तु वि(चि ला 2)यत्तकिञ्चपायच्छित्ते इति पाठ उपलभ्यते, सर्वेऽपि पाठाः शुद्धाः, अतोऽस्माभिरेषां मध्यादेकतमः पाठो मूले स्थापितः, अपरे तु पाठभेदरूपेणाधस्तात् टिप्पणेषु drshitaaH। __ अनेकेषु पाठेषुपलभ्यमानेषु वृत्तिकृतामभयदेवसूरीणां ये पाठाः सम्मताः प्रायस्त एवात्र मले न्य्स्ताः। क्वचिद् वृत्तिकृदभीष्टात् पाठाद भिन्नोऽपि पाठो मूले उपन्यस्तः, यथा pR0 445 paM0 9 इत्य्त्र्। एतद्ग्रन्थमुद्रणसमये केचित् पाठा अस्माभिर्धान्त्यैव स्वीकृताः, पश्चात्तु सा भ्रान्तिर्शाता, ईदृशेषु स्थलेषु अष्टमे परिशिष्टे टिप्पणेषु शुद्धिपत्रके वा ते पाठाः शुद्धरूपेण समीचीनरूपेण वोपन्यस्ता अस्माभिः । यथा pR0 350 paM0 3 मध्ये 'अब्भ(ज्य?)थिए' इत्यस्माभिः पाठ उपन्यस्तः, पश्चात्तु ज्ञातं यदुत हस्तलिखितादर्शेषु 'मज्झथिए' इत्येव पाठोऽस्ति, यतः 'झ' इयक्षरं हस्तलिखितादर्शेषु 'bha'sadRzametra लिख्यते, अतोऽष्टमे परिशिष्टे टिप्पणे [pR0 754] संशोधितं त्द्स्माभिः॥ 'ha''Ta' इत्यादीन्यङ्कसूचकानि अक्षराणि यथा हस्तलिखितादर्शेषूपलभ्यन्ते तयैवात्र प्राचीनलिपिस्वरूपस्य परिरक्षणार्थ परिज्ञानार्थ च स्पष्टीकरणेन सह उपन्यस्तानि, यथा pR0 108 paM0 13-14 इत्यत्र ह [4] इति, pR0 109paM0 19-20 इत्यत्र च ट [= 4] हति । 'ह' इत्यादीन्यक्षराणि प्राचीनलिप्यां चतुरङ्कस्थाने व्यवहियन्ते स्म । अस्य ग्रन्थद्वयस्य संशोधनावसरे पाठनिर्णयार्थ पाठशुद्धयर्थं पाठभेदोपदर्शनार्थ च अटीतः= अभयदेवसूरिविरचितटीकातः बहवः पाठा अस्माभिष्टिप्पणेषूद्धृताः, अत्रोद्धृतेषु पाठेषु अद्यावधिमुद्रितान्येभ्यो यत्र भेदो दृश्यते तत्र व्यामोहो न विधेयः, यत एते भिन्नाः पाठा जेलसमेरादिस्थप्राचीनतरप्राचीनतमहस्तलिखितादर्शानुसारेण शुद्धीकृत्य अस्माभिर्त्रोप्न्य्स्ताः। __ संशोधनावसरे मुद्रितेषु हस्तलिखितादज्ञेषु वा ये पाठा उपलब्धास्तत्स्थाने शुद्धाः शुद्धतरा वा ये पाठा अस्माभिः सम्भावितास्ते पाठाः ( ) एतादृशकोष्ठकमध्येऽत्र मूले टिप्पणेषु च निवेशिताः, दृश्यतां pR0 447 paM0 13 / ये तु पाठा 'आवश्यकाः' इति मत्वा अस्माभिरस्मत्कल्पनया संपूरितास्ते ] एतादृशे चतुरस्र कोष्ठके niveshitaaH। शुद्धि-वृद्धिपत्रके - महता प्रयत्नेन अवहिततया पठितेष्वपि प्रथममुद्रित['प्रुफ']पत्रेषु प्रमादादेः अस्माकं दृष्टिदोषाच्च अनेकेऽशुद्धपाठाः अस्मिन् ग्रन्थे मुद्रिताः सन्ति, तेषु येऽशुद्धपाठा अस्माकं दृष्टिपथमायातास्तेषां शुद्धिकरणाथै शुद्धिपत्रकमत्रोपन्यस्तम् । ये पाठाः समीचीनतरा इति अस्मच्चेतसि पश्चात् स्फुरितं te'pytropdrshitaaH| je0 आदि प्रतिषु ये पाठभेदाः पश्चालब्धास्तेऽप्यत्रोपदर्शिताः वृद्धिपत्रके । अतः शुद्धिपत्रक-वृद्धिपत्रके उपयुज्यैव ग्रन्थोऽयं पठनीय इति सुधियोऽभ्य्र्थ्य्न्ते। ये त्वशुद्धपाठा अनवधानादिना अस्मद्दृष्टिगोचरतां नायातास्ते सुधीभिः स्वयमेव संशोध्य प्त्थ्नीयाः। Page #47 -------------------------------------------------------------------------- ________________ 46 आमुखम् * परिशिष्टानि-अत्र अष्टौ परिशिष्टानि संयोजितानि, तत्र च विशिष्ट शब्दसूच्यादिकं व्र्त्ते। स्थानागसमवायाङ्गयोः समानविषयकत्वात् दशस्थानं यावत् अनेकानि शब्दतोऽर्थतो वा समानप्रायाणि सूत्राणि सन्ति, परस्परं तेषां तुला तृतीये परिशिष्टे वर्तते, स्थानाङ्ग-समवायाङ्गयोः परस्परं ग्रन्थान्तरैश्च सह तुला सप्तमे परिशिष्टे द्र्स्स्त्त्व्या। सन्ति स्थानाङ्गेऽनेके विषया येषां शब्दतोऽर्थतो वा महताऽल्पीयसा वांशेन साम्यं पालित्रिपिटकान्तर्गतैः बौद्धग्रन्थैः सह विद्यते, तदुपदर्शनार्थ चतुर्थ परिशिष्टं स्ण्योजित्म्। अंगुत्तरनिकायात् (=एकोत्तरनिकायात् ) पुग्गलपञत्तिग्रन्थाच्च बहवः पाठा अस्मिन् प्रसङ्गे उद्धृताः। अपरं यद् यत् किश्चिद् विशिष्टं वक्तव्यं तत् सर्वमष्टमे prishisstte'bhihitm| विशेषजिज्ञासुभिरवश्यमष्टमं परिशिष्टं विलोक्नीय्म्। स्थानाङ्ग-समवायागवृत्तयः स्थानाङ्गसूत्रस्य विक्रमसंवत् 1120 वर्षे आचार्यश्री अभयदेवसूरिविरचिता प्राचीनतमा वृत्तिः। सा अयं राय धनपतसिंहमहोदयैः कालिकातातः ईसवीये 1880 वर्षे, आगमोदयसमित्या ईसवीये 1918 वर्षे 1920 वर्षे च, श्रेष्ठि माणेकलाल-चुनीलालमहोदयैः अहमदाबादतः ईसवीये 1937 वर्षे च prkaashitaa। हिन्दीभाषायां गुर्जरभाषायां चाने केऽनुवादा अपि prkaashitaaH। विक्रमसंवत् 1657 वर्षे नगर्षिगणिविरचिताया दीपिकाया देवचंदलालभाई पुस्तकोद्धारफंड[सुरत]तः प्रथमभागः prkaashitH। विक्रमसंवत् 1705 वर्षे सुमतिकल्लोल-हर्षवर्धनाभ्यां विरचितस्य स्थानाङ्गवृत्तिगतगाथाविवरणस्य हस्तलिखितादर्शा उप्ल्भ्य्न्ते। .. समवायाङ्गसूत्रस्य विक्रमसंवत् 1120 वर्षे आचार्यश्री अभयदेवसूरिविरचिता वृत्तिः, ईसवीये 1880 वर्ष रायधनपतसिंहः [कालिकातानगरे], आगमोदयसमित्या ईसवीये 1919 वर्षे, ईसवीये 1938 वर्षे पण्डितमफतलाल-झवेरचन्द्रमहोदयैश्च [अहमदाबाद नगरे] प्रकाशिता वर्तते । आगमोदयसमितिप्रकाशितग्रन्थस्यैव प्रतिबिम्बरूपं (OFFSET) शुद्धिपत्रका दिविविधपरिशिष्टैः समलङ्कृतं श्रीमभयदेवसूरिविरचितवृत्तिसहितं स्थानाङ्ग-समवायाङ्गसूत्रद्वयं मोतीलाल-बनारसीदासमहोदयः [दिल्ही 7] अचिरादेव prkaashyissyte। स्थानाङ्ग-समवायाङ्गसूत्रयोः संशोधने भाधारभूताः हस्तलिखितादर्शाः अयास्य सूत्रद्वयस्य संशोधने आधारभूतानां प्रतीनां स्वरूपं संक्षेपेग वर्ण्यते । तत्रादौ स्थानाङ्गसूत्रसंशोधने आधारभूताः तालपत्रोपरि लिखितास्त्रयः सूत्रादर्शा एवम् (1) je0 = जेसलमेरुदुर्गे खरतरगच्छीयाचार्यश्रीजिनभद्रसूरिसंस्थापितग्रन्थभाण्डागारसत्का तालपत्रोपरि लिखिता प्र्तिः। सूचिपत्रानुसारेण क्रमाङ्कः 7 / अत्रादौ 1-87 पत्रेषु स्थानाङ्गसूत्रं वर्तते, ततः परं 1-349 पत्रेषु अभयदेवसूरिविरचिता स्थानाङ्गसूत्रवृत्तिर्वर्तते । एतदन्ते ईदृश उल्लेखः "संवत् 1486 वर्षे माधवदिपञ्चम्यां सोमे अद्येह श्रीस्तम्भतीर्थे अविचलत्रिकालज्ञाज्ञापालनपटुतरे विजयिनि खरतरगच्छे श्रीजिनराजसूरिपट्टे लब्धिलीलानिलयकृतपापपूरपलयचारुचरित्रचन्दनतरुमलयश्रीमद्गच्छेशभट्टारकश्रीजिनभद्रसूरीश्वराणामुपदेशेन प. गूजरसूतेन रेषाप्राप्तसुश्रावकपरीक्षाधरणाकेन पुत्रसाहयासहितेन श्रीसिद्धान्तकोशे स्थानाङ्गसूत्रवृत्तिपुस्तकं लिखापित्म्|" अस्याः प्रतेप्सायामौ 32 ॥ 42 ॥ इंच । ___ क्रमाङ्क 6 मध्येऽपि स्थानावृत्तिस्तालपत्रोपरि लिखिता वर्तते । अस्या मानं 34142 इंच । अस्या api je0 iti sngketH| Page #48 -------------------------------------------------------------------------- ________________ 47 Amukham इदं तु ध्येयम्-हस्तलिखितादर्शेषु यत्र सूत्रं तत्र केवलं सूत्रमेव मूलमानं लिखितं वर्तते, यत्र वृत्तिः तत्र केवला वृत्तिरेव [मूलसूत्रविरहिता] लिखिता वर्तते । . (2)ka0 = पाटणनगरे श्रीहेमचन्द्राचार्यज्ञानमन्दिरे विद्यमाना तालपत्रोपरि लिखिता प्र्तिः। तपगच्छसंघभण्डारसत्केयं प्रतिः डाबडो 73, पोथीनंबर 86 मध्ये व्र्त्ते। 13तः 195 पर्यन्तं पत्राणि वर्तन्ते, तत्रापि कियन्ति पत्राणि न सन्ति । 13 तः पूर्वाण्यपि पत्राणि न सन्ति, केषांचित् खण्डाः प्राप्यन्ते । 195 तोऽनन्तरं पत्राणि न सन्ति । 776 तमे सूत्रे pR0 318 paM0 7 पर्यन्तमेव प्रतिरियमुपलभ्यते । अपर्णेयं प्र्तिः। अक्षराणि अतिस्न्द्रान्नि। मानमस्याः 1442 इण्च्। (3) pA0 = पाटणनगरे श्रीहेमचन्द्राचार्यजैनज्ञानमन्दिरे विद्यमाना तालपत्रोपरि लिखिता 'saMghavIpADAbhaMDAra'satkeyaM प्र्तिः। पत्राणि 369 तः 468 / संघवीपाडाभंडारसूचिपत्रानुसारेण क्रमाङ्कः 31/2 / मानमस्या 3141 ॥ इण्च्। अथ कागदपत्रोपरि लिखिताः पञ्च सूत्रादर्शा:ला 1 ) एते पञ्चापि कागजोपरि लिखिता आदर्शा लालभाई-दलपतभाई-भारतीयसंस्कृतिविद्यामन्दिरे ला 2 | [अहमदाबाद 9] vrtnte। एतेषामधिकः परिचयः गुर्जरभाषानिबद्धायां प्रस्तावनायां ला 3 जिज्ञ्यासुभिर्विलोक्नीय्ः। ला 4 mu0=आगमोदयसमित्या ईसवीये 1918-1920 वर्षयोः प्रकाशिता, संवत् 1120 वर्षे अभयदेवसूरिविरचितया टीकया सहिता, एका मुद्रिता प्रतिरप्युपयुक्तात्र । सा च mu0 इति संकेतितात्र । mu0मध्ये विद्यमाना बहवोऽत्यन्तमशुद्धा अपि पाठभेदा अशुद्धपाठोपदर्शनार्थ टिप्पणेषूपन्यस्ताः, यथा pR0 387 त्ति.2॥ dha0 = इसवीये 1880 वर्षे राय धनपतसिंहमहोदयैः कालिकातानगरे प्रकाशितम् अभयदेवसूरिविरचितवृत्तिसहितं स्थानाङ्गसूत्रमपि क्वचित् [pR0 319 Ti010] उपयुक्तमत्र । तस्य च dha0 इति स्न्ग्केत्ः। अस्य स्थानाङ्गस्य संशोधने अभयदेवसूरिविरचितायाष्टीकाया हस्तलिखितादर्शा अपि उप्युक्ताः। तेषु त्रयस्तालपत्रोपरि लिखिताः (1.2) J je0=जेसलमेरस्थं तालपत्रोपरि लिखितमादर्शद्वयम् , सूचिपत्रानुसारेण क्रमाङ्कः 6, क्रमाङ्कः 7 / क्रमाङ्क 6 मध्ये 1-349 पत्रेषु स्थानाङ्गसूत्रवृत्तिरेव केवला वर्तते, अस्याः मानं 3442 इंच । क्रमाङ्क '7' स्वरूपं pR0 4 paM0 28 मध्ये प्राग व्यावर्णितमेव । (3) s. = पाटणनगरे श्री हेमचन्द्राचार्यजैनज्ञानमन्दिरे विद्यमाना तालपत्रोपरि लिखिता प्र्तिः। पत्राणि 1-368 / क्रमाङ्कः सूचिपत्रानुसारेण 38 / मानं 3141 ॥ इण्च्। कागदोपरि लिखितास्त्रय आदर्शाः(1) A. = पाटणनगरे श्रीहेमचन्द्राचार्यजैनज्ञानमन्दिरे विद्यमाना प्र्तिः। (2) H. = पाटणनगरे श्री हेमचन्द्राचार्यजैनशानमन्दिरे विद्यमाना प्र्तिः। अनयोः स्वरूपं गुर्जरभाषानिबद्धप्रस्तावनातो ज्ञेयम् । (3) B. = sva0 pU0 मुनिराजश्री पुण्यविजयमहोदयैरुपयुक्तेयं प्र्तिः। तैः संगृहीताः पाठभेदा एवात्रास्माभिरूप्युक्ताः। कुत्रत्येयं प्रतिरिति वयं न जानीम्ः। mu0 dha0 आदर्शयोः स्वरूपमुपरि वर्णितमेव । अथ समवायाजसूत्रस्य संशोधने आधारभूताः हस्तलिखिताः suutraadrshaaH। तत्रादौ त्रयस्तालपत्रोपरि लिखिता आदर्शा: Page #49 -------------------------------------------------------------------------- ________________ 48 आमुखम् ( 1, 2) je0 = जेसलमेरस्थं सूचिपत्रानुसारेण 'क्रमाङ्क 8, 9 इत्यादर्शद्वयम् । क्रमाङ्क 8 मध्ये 1-45 पत्रेषु मूलमात्रमस्ति । 46 - 134 पत्रेषु विक्रमसंवत् 1120 वर्षे अभयदेवसूरिभिर्विरचिता समवायाज्ञवृत्तिर्वर्तते । विक्रमसंवत् 1487 वर्षे लिखितेयं प्रतिः । मानं 33 ॥ 42 ॥ इंच । एतद्रन्थमुद्रणानन्तरमियं प्रतिर्लब्धा, अतोऽष्टमे परिशिष्टे टिप्पणे, pR0 417-418, 431-436, 445-448, 465-466, 479-480 मध्ये पाठभेदोपदर्शने च अस्य 'जे' संकेतेन उपयोगो विहितोऽत्र । क्रमाङ्क 9 मध्ये 1-64 पत्रेषु मूलमात्रं समवायाङ्गम् । 65-215 पत्रेषु अभय देवसूरिविरचिता वृत्तिर्वर्तते । अस्य je0 इति जे 2 इति वा संकेतो ज्ञेयः । एतद्रन्थमुद्रणानन्तरमेव अश्या वृत्तेः प्रतिबिम्बं [फोटोकोपी] अस्माभिर्लब्धम् । अतष्टिप्पणादिष्वस्योपयोगोऽष्टमपरिशिष्टादौ विहितः । 2742 इंच । अस्य मानं (3) खं0= खम्भातनगरे श्रीशान्तिनाथतालपत्रग्रन्थभाण्डागारे विद्यमाना प्रतिः । क्रमाङ्कः 37 / 1- 97 पत्रेषु समवायाङ्गसूत्रं मूलमात्रम् । 98 - 330 पत्रेषु अभयदेवसूरिभिर्विक्रमसंवत् 1920 वर्षे विरचिता समवायाङ्गसूत्रवृत्तिर्वर्तते । 1542 ॥ इंच अस्या मानम् । 1. एतदन्ते ईदृशं लिखितं वर्तते " नमः श्रीवर्धमानाय वर्धमानाय वेदसा । वेदसारं परं ब्रह्म ब्रह्मबद्धस्थितिश्च यः ॥ 1 ॥ स्वबीजमुप्तं कृतिभिः कृषीवलैः क्षेत्रे सुसिक्तं शुभभाववारिणा । क्रियेत यस्मिन् सफलं शिवश्रिया पुरं तदत्रास्ति दयावटाभिधम् ॥ 2 ॥ ख्यातस्तत्रास्ति वस्तुप्रगुणगुणगणः प्राणिरक्षैकदक्षः सज्ज्ञाने लब्धलक्ष्यो जिनवचनरुचिश्चंचदुच्चैश्चरित्रः । पात्रं पात्रैकचूडामणि जिन सुगुरूपासनावासनायाः संघः सुश्रावकाणां सुकृतमतिरमी सन्ति तत्रापि मुख्याः ॥ 3 ॥ होनाकः सज्जनज्येष्ठः श्रेष्ठी कुमरसिंहकः । सोमाकः श्रावकश्रेष्ठः शिष्टधीररिसिंहकः ॥ 4 ॥ कडुयाकः सुश्रेष्ठी सांगाक इति सत्तमः । खम्वाकः सुहडाकश्च धर्मकर्मैककर्मठः ॥ 5 ॥ एतन्मुखः श्रावकसंघ एषोऽन्यदा वदान्यो जिनशासनज्ञः । सदा सदाचारविचार चारु क्रियासमाचारशुचिव्रतानाम् ॥ 6 ॥ श्रीमज्जगच्चन्द्रमुनीन्द्रशिष्यश्रीपूज्य देवेन्द्रसूरीश्वराणाम् । तदाद्यशिष्यत्वभृतां च विद्यानन्दाख्यविख्यातमुनिप्रभूणाम् ॥ 7 ॥ तथा गुरूणां सुगुणैर्गुरूणां श्रीधर्मघोषाभिधसूरिराजाम् । सद्देशनामेवमपापभावां शुश्राव भावावनतोत्तमांगः ॥ 8 ॥ विषयसुखपिपासोर्गेहिनः क्वास्ति शीलं करणवशगतस्य स्यात् तपो वाऽपि कीदृक् । अनवरतमदभ्रारम्भिणो भावनाः का स्तदिह नियतमेकं दानमेवास्य धर्मः ॥ 9 ॥ Page #50 -------------------------------------------------------------------------- ________________ आमुखम् अथ कागदपत्रोपरि लिखिताः पञ्च समवायाङ्गसूत्रादर्शाः पाटणनगरे श्रीहेमचन्द्राचार्यजैनशानमन्दिरे विद्यमानं प्रतिद्वयम् । ला: लालभाई दलपतभाई भारतीयसंस्कृतिविद्यामन्दिरे अहमदाबादनगरे विद्यमानं प्रतिद्वयम् । लार T=sva0 आगमप्रभाकरमुनिराजश्री पुण्यविजयजीमहोदयैरुपयुक्ता प्र्तिः। एषां पञ्चानामप्यादर्शानां स्वरूपं गुर्जरभाषानिबद्धप्रस्तावनातो विशेषतो ज्ञ्यात्व्य्म्। मभयदेवसूरिविरचितायाः समवायाजवृत्तेईस्तलिखिता आदर्शा अप्यस्य संशोधने उप्युक्ताः। तत्र 'जे जे ! खं.' इति त्रयाणां तालपत्रोपरि लिखितानामादर्शानां स्वरूप प्रागेव [pR0 6501-13] अस्मिन्नामुखे वर्णितम् । एका कागदोपरि लिखिता H. = पाटणनगरे श्रीहेमचन्द्राचार्यजैनशानमन्दिरे विद्यमाना प्रतिरप्यत्रोपयुक्ता । अस्याः स्वरूपं गुर्जरभाषानिबद्धायां प्रस्तावनायां द्रष्टव्यम् । आगमोदयसमित्या प्रकाशितम् अभयदेवसूरिविरचितवृत्तिसहितं समवायाङ्गसूत्रमप्यत्रोपयुक्तम्, अस्य च mu0 = मुद्रितम्] इति स्ण्ज्ञ्या। किञ्चान्यत् , हस्तलिखितादर्शेषु पूर्वमन्यलिखित्वा पश्चात् केनचिद् विहितं संशोधनमपि दृश्यते । ईदृशेषु स्थलेषु पूर्वलिखितः पाठोऽपि अनेकेषु स्थानेषु समीचीन इत्यस्माकं म्तिः। एतज्ज्ञापनार्थ तत्तसंकतैः सह mU0 इति saM0 इति वा संयोज्य अनेकेषु स्थानेषु अस्माभिः संकेतितम् , यथा पामू. = pA0 प्रती पूर्व लिखितः मूलपाठः, पासं0 =पा. प्रतौ पश्चात् केनचित् संशोधितः पात्थ्ः। एवं जे। इत्यत्र 'जेमू 1, जेसं0 / ' इत्यादिष्वपि शेयम् । aTI0 इति संकेतेन मभयदेवसूरिविरचिता यथायोगं स्थानाङ्गस्य समवायाङ्गस्य वा टीका सर्वत्र ज्ञ्यात्व्या। धन्यवादः-अस्या जैनागमग्रन्थमालायाः प्रकाशने बीजभूताः प्रेरकाश्च स्व. आग्म्प्र्भाक्र्पूज्य्पाद्मुनिराज्भीपुन्न्य्विज्य्जीम्हाभागाः। एतद्वन्यसंशोधनोपयोगिनी विविधा सामग्री महता परिश्रमेण तैरेव प्राधान्येन संग्रहीताऽऽसीत् । / सेयं सामग्री अहमदाबादनगरे लालभाई-दलपतभाई-भारतीयसंस्कृतिविद्यामन्दिरेऽस्ति । सा च तत्रत्यभूतपूर्वनियामकानां 'पं. दलसुखभाई मालवणिया-डओं0 नगीनभाई नीवणभाई शाह' महोदयानां सौजन्यात् 'पं0 अमृतलालभाई मोहनलाल भोजक' महाशयानां साहायकाच ल्ब्धा। किंच धर्मः स्फूर्जति दानमेव गृहिणां ज्ञानाभयोपप्रहै. ___ स्त्रेधा तद्वरमाद्यमत्र यदितो निःशेषदानोदयः । ज्ञानं चाद्य न पुस्तकैर्विरहितं दातुं च लातुं च वा शक्यं पुस्तकलेखनेन कृतिभिः कार्यःतदर्थोऽर्थवान् ॥ 10 ॥ श्रुत्वेति संघसमवायविधीयमानज्ञानार्चनोद्भवधनेन मिथः प्रवृद्धिम् । नीतेन पुस्तकमिदं श्रुतकोशद्धयै बद्धादरश्विरमलेखयदेष हृष्टः ॥ 11 ॥ यावजिनमतभानुः प्रकाशिताशेषवस्तुविस्तारः । जगति जयतीह पुस्तकमिदं सुधैर्वाच्यतां तावत् ॥12॥ch॥ संवत् 1349 वर्षे माघसुदि 13 अयेह दयावटे zre0 होना zre0 कुमरसींह zre0 सोमप्रमृतिसंघसमवायसमारब्धपुस्तकभाण्डागारे le0 सीहाकेन श्री समवायवृत्तिपुस्तकं लिखितम् । " Page #51 -------------------------------------------------------------------------- ________________ 50 आमुखम् मु. प्रतेः सम्पादकैः sva0 पूज्यपादागमोद्धारकसागरानन्दसूरीश्वरैर्महता परिश्रमेण जैनागमादिकिशालग्रन्थराशेः संशोधनं प्रकाशनं च विधाय महानुपकारो विहित्ः। .. pA0 क. हे 1, 2 प्रतयः पाटणनगरे ऽसंघवीपाडाभण्डारस्य व्यवस्थापकानां 'स्व. सेवेतिलाल छोरालाल पटवा' इत्येतेषां पुत्राणां श्री हेमचन्द्राचार्यजैनज्ञानमन्दिरस्य व्यवस्थापकानां 'डओं0 सेवंतिलाल मोहनलाल' इत्येतेषां च सौज्ञ्याल्ब्धाः। lA0. 1, 2, 3, 4, 5 प्रतयोऽन्यापि च तत्रत्या सामग्री अहमदाबादनगरे लालभाई-दलपतभाईभारतीयसंस्कृतिविद्यामन्दिरस्य व्यवस्थापकानां सौजन्यालब्धाः । खं0 प्रतिः खम्भातनगरस्थश्रीशान्तिनाथतालपत्रीयग्रन्थभण्डारव्यवस्थापकानां तथा 'पं0 छबीलदास केसरीचंद' इत्येतेषां सौज्ञ्याल्ब्धा। जे. प्रतेः माइक्रोफिल्मरूपं (Micro-film) pratibimba jesalamera-लोद्रवातीर्थव्यवस्थापकानां सौजन्यादौदार्यात् , सेवामन्दिर (गवटी, जोधपुर) सञ्चालकानां श्रीजौहरीमलपारेखमहाशयानां साहायकाकाञ्च ल्ब्ध्म्। श्रीमहावीरजैनविद्यालयस्य कार्यवाहकमहानुभावैर्जिनागमेषु परमभक्त्याङ्गीकृतमिदं विपुलधनराशिव्ययादिसाध्य जैनागमानां प्रकाशनकार्यम् । तैरेव चैतत्संशोधनद्वारा जिनवचनाराधनाया आराधनावसरोऽयं मह्यं प्र्द्त्त्ः। _श्रीमहावीरजैन विद्यालयस्य डिरेक्टर श्री कान्तिभाई डाह्याभाई कोरा' इत्येभिर्महानुभावैः सर्वाऽपीयं मुद्रण-प्रकाशनादिकार्यव्यवस्था महत्या श्रुतभक्त्या परमेण सौजन्येन कौशल्येन महता परिश्रमेण धैर्येण च पार प्रापिता। . मौजमुद्रणालयस्याधिपतिभिः कार्यवाहकैश्च परमेण सौजन्येन मुद्रितोऽयं ग्र्न्थ्ः। सीसकाक्षरसंयोजक(= कंपोझीटर)वर्गेणापि महता श्रमेण कष्टेन च मुद्रणकार्यमिदं पारं प्रापित्म्। मदीयमातृष्वसुः साध्वीश्रीकञ्चनप्रियः शिष्याया पुण्याश्च साध्याः श्रीरापण्यश्रियः परिवारेण शन्दसूचादीन्यनेकानि परिशिष्टानि निर्मितानि। मद्विनेयमुनिश्रीधर्मचन्द्रविजयभगिन्याः साध्वीश्रीचन्द्रोदयाश्रियः परिवारेणापि एकपरिशिष्टनिर्माणे साहाय्क्म्नुस्स्त्थित्म्। 'मम वयोवृद्धो देवतुल्यः प्रथमशिष्यः sva0 मुनिश्रीदेवभद्रविजयः, तथा मम माता साध्वीश्री मनोहर श्रीरपि कार्यमिदमाशिषा उप्बृण्हित्व्न्तौ। मम अन्तेवासिना विनेयेन मुनिश्रीधर्मचन्द्रविजयेन परिशिष्टविधान-प्रथममुद्रितपत्र(प्रुफ)पठनादिषु नानाविधेषु कार्येषु अनवरतं साहायकं भ्क्तिपूर्न्न्चेत्साऽनुस्स्त्थित्म्। .. एवमस्य संशोधनादौ विविधैः प्रकारैः साक्षात् परम्परया वा साहायकं विहितवन्तः सर्वेऽपि महानुभावा अनेकयो ध्न्य्वाद्म्र्ह्न्ति। देव-गुरुचरणप्रणिपातपूर्वकं प्रभुपूजनम् परमकृपालूनां परमेश्वराणां देवाधिदेवश्रीशङ्खश्वरपार्श्वनाथप्रभूणां परमोपकारिणां पूज्यपादानां पितृचरणानां सद्गुरुदेवानां मुनिराजश्रीभुवनविजयजीमहाराजानां च कृपया साहाय्याचैव कार्यमिदं सम्पन्नमिति तेषां चरणेषु अनन्तशः प्रणिपातं विधाय, इह वेहग्रामे जिनालये विराजमानस्य चरमतीर्थपतेः Page #52 -------------------------------------------------------------------------- ________________ आमुखम् शासननायकस्य भगवतः श्रीमहावीरवर्धमानस्वामिनः करकमलेऽद्य भक्तिभरनिर्भरेण चेतसा भगवद्वाण्यास्मकमेव पुष्परूपमेतं मन्यं निधाय अनन्तशः प्रणिपातपूर्वक भगवन्तं श्रीवीरं महयाम्येतेन कुसुमेन । विक्रमसंवत् 2040 विजया दशमी (ता. 4-10-84) (आश्विन शुक्लदशमी) वेड (तालुका-समी) (जिल्ला-महेसाणा) (उत्तर गुजरात) -इत्यावेदयति पूज्यपादाचार्यमहाराजश्रीमद्विजयसिद्धिसूरीश्वरपट्टालङ्कारपूज्यपादाचार्यमहाराजश्रीमद्विजयमेघसूरीश्वरशिष्यपूज्यपादगुरुदेवमुनिराजश्रीभुवनविजयान्तेवासी मुनि जम्बूविजयः Page #53 -------------------------------------------------------------------------- ________________ Page #54 -------------------------------------------------------------------------- ________________ FOREWORD I am extremely happy because by the grace of Supreme Soul, the compassionate par excellence, as also of Rey. Bhuvanavijayaji who was my father and spiritual teacher as well, I am able to present before the lovers of Jaina Agamas the critical edition of the Sthanangasutra and the Samavayangasutra that occupy the third and the fourth place respectively among the twelve Anga works. While preparing this edition, I utilised many old manuscripts collected by Rev. Muniraja Sri Punyavijayaji. I collated these manuscripts and scrutinised various readings yielded by them. Authorship : The Svetambara acaryas hold that Rey. Sudharmasyami, the fifth direct principal disciple of Lord Mahavira, has composed these two Anga works. On the other hand, the Digambara acaryas opine that Indrabhuti Gautamasvami, the first direct principal disciple of Lord Mahavira, has composed these two works. Thus acaryas belonging to both the sects unanimously agree on the point that the composition of these two sutras took place 2539 years ago. Though they were composed in the days of Lord Mahayira, they were penned down by Sri Devardhi Gani Ksamasramana in the presence of the Order of the Jaina monks in 980 or 993 Vira Nirvana Samvat. Scholars well versed in history contend that alterations, abridgements and additions had certainly taken place in these two works at some time before the penning down occurred. All endorse the fact that on account of various factors like famine, many portions of the two works, preserved only in the memory of monks, gradually became extinct. This is corroborated by the comparison of the extent of works which we have at present with that recorded in the old works. The Svetambara scriptures at many places declare that the extent of the Sthanangasutra and the Sama 1. "Iha kila Sudharmasvami pancamo ganadharadevo Jambunamanam svasi syam prati pratipadayamcakara-srutam akarnitar me maya ausar ti.... he a yusman/....tenam ti yah.... jino Mahavirah tena bhagavata....evam.. akhyatam" Abhayadevasuri's commentary on the 1st Sutra of the Sthanangasutra, p. 7. "tatra kila srisramana MahaviraVardhamancavamisambandhi पन्चमो गनधर अर्यषुधर्मस्वमि svasisyar Jambunamanam abhi Samavayangartham abhidhitsuh....adav eva sambandhasutram aha" Abhayadevasuri's commentary on the 1st Sutra of the Samavayangasutro, p.1. 53 Page #55 -------------------------------------------------------------------------- ________________ 54 FOREWORD vayangasutra is 72000 padas - and 144000 padas respectively, According to the Digambara scriptures, the extent of the Sthanangasutra and the Samavayangasutra is 42000 padas and 164000 padas respectively. But the extent of the Sthanangasutra and the Samavayangasutra as we have them to-day is 3700 slokas3 and 1667 slokas only respectively. This clearly shows that the extent of the two works has been gradually reduced on account of the loss of some portion of the texts with the passage of time. Titles : In his Sthanangasutrataka (p. 3) Ac. Abhayadevasuri explains the title 'Sthana'. The explanation is as follows: "tisthanti asate vasanti yathavad abhidheyataya ekatvadibhir vise 2. There is difference of opinion with regard to the meaning of 'pada'. The term 'pada' is variously explained. The svetambara works like Nandicurni explain it as 'yatrarthopalabdhis tat padam". svetambara Ac. Devendrasuri writes in his auto-commentary on Prathamakarmagrantha as follows: "'tu padam arthasamaptih'ity ady uktisadbhave'pi yena kenacit padena astadasapadasahasradipramana Acaradigrantha giyante tad iha gshyate, tasyaiva dvadasangasrutaparimane'dhikstatvat srutabhedanam eva ceha prastutatvat/tasya ca padasya tathavid hamnayabhavat pramanam na jnayate". But in the Digambara works we find altogether different explanation of the term'pada'. In the commentary Dhavala (p. 84) on the Satkhandagama we have the following pertinent passage : "sampadi sudananassa padasarkha vuccade/ tamjaha-ettha pamanapadan atthapadan majjhimapadam cedi tivihan padar hodi/ tattha pamanapadan atthakkharanippannam jaha dhammo margalamukkattham [Dasavaikalika 1.1] iccai / edehi caduhi padehi ega garitho / edena pamanena argabakiranarn coddasanhar Samaiyadipainnayaajjhayoyanam padasamkha gamthasamkha ca paruvijjade / jattiehim akkharehim atthovataddhi hodi tesimakkharanam palavo atthapadan nama / tamjaha - pramonaparigrhitarthaikadese vastvadhyavasayo nayah'" etc. And in the commentary Jayadhavala (pp. 99-93) on the Kasayaprabhyta we find : "sola hasayacottisakoditiyasidilakkhaetthahattarisayaatthasidia'kekharehi egam majjhimapadam hodi....16348307888 / edena puvvarganar padasarkha paruvijjade /.... majjhimapadakkharehi sayalasudananasonjogakkharesu ovattidesu barahottarasayakodi-te ycisidilakkha-atthavamcasasahassa-pamcu sayalasudananapadani horiti....1128358005/ . . ... avnsesakkharapcmanamattha kodio eya rin sadasahassa i atthasahassapancahattarisamahiyasadamettar hodi 80108175/ puno edammi battisakkharehi bhage hide pancavisalakkha tinnisahassa-tinnisayam sasidan ca coddasapainnayanam pamanapada-gain thapamanari hodi, egakkharuna ganthaddham ca 2503380, eso lcham cagam tho 15/32/" 3. By the term 'sloka' the anustup verse is meant here. In measuring the extent of a particular text this verse is taken as a unit of measurement. Page #56 -------------------------------------------------------------------------- ________________ FOREWORD 55 sita atmadayah padartha yasmins tat Sthanam, athavasthana'. sabdeneha ekadikan samkhyabhedo' bhidhiyate, tatas catma ipadarthagatamam ekdidasantanam thamamam abhidhagak venc Sthanam, acarabhidhayakatvad Acaravad iti".4 Again, in his Samavayangasutratika (p. 1.) he explains the title 'Samavaya'. His explanation is as follows: "Sam iti samyak avetyadhikyena ayanam ayah paricchedo jivajivadivividhapadarthasarthasya yasminn asau Samavayah, samavayanti va samavataranti sammilanti nanavidha atmadayo bhava abhidheyataya yasminn asau Samavaya iti".5. Literary Division : The Sthanangasutra consists of only one Srutaskandha. It deals with objects according to their numbers; the maximum number is 10. Hence there are ten adhyayanas. The first adhyayana treats of those objects that are one in number; the second those that are two in number; and so on and so forth. This is the reason why the names given to these ten adhyayanas are Ekasthanam, Dvisthanam, Tristhanam, etc. Dvisthana, Tristhana and Catuhsthana, each of the three, contain four uddesakas. Pancasthana contains three uddesakas. Thus the Sthanangasutra consists of 21 uddesakas. This is corroborated by the statement occurring in the Samavayangasutra and the Nandisutra, viz. "Sthanange ekavinsatir uddesanakalah samuddesanakalas ca". The Sthanangasutra has srutaskandha as the main literary division. The srutaskandha is divided into adhyayanas which in turn are divided into uddesakas. The Samavayangasutra too has only one srutaskandha. And it has one adhyayana. In this work also, the objects are dealt with according to their number. That is, it treats of the objects that are one in number, those that are two in number upto those that are hundred in number. After that, the rise in number is not by one, 4. Ac. Abhayadevasuri explains the title 'Sthana' in two ways : (i) Sthana means that wherein the categories, viz. soul etc. qualified by numbers 1, 2 etc. are present as subjectmatter. (ii) The term 'Sthana? expresses different numbers beginning with 1. Hence that vihich deals with numbers 1 to 10 that qualify the categories, viz. soul etc. is also called Sthana, just in the same manner as the work treating of acara is also called Acara. 5. Ac. Abhayadevasuri explains the title 'Samavaya' also in two ways : (i) Samaraya means that wherein is present the right (=san) knowledge (=ayah) pertaining to all the categories, present in such a way as it gets increasingly augmented (ava). (ii) Samavaya means that wherein various categories assemble as subject-matter. Page #57 -------------------------------------------------------------------------- ________________ 56 FOREWORD nor is it uniform. Having dealt with the objects that are hundred in number, it deals with objects that are 150 in number upto those that are e kasagaropamakotikoti in number. This is followed by a brief description of the twelve Anga works; then there occurs the treatment of categories, viz. jiva (soul), ajiva (non-living substances), etc. as also the account of kulakaras, tirthankaras etc. Thus the Samavayangasutra describes various objects. In his commentary on the Samavayangasutra, Abhayadevasuri has employed the term 'sthanaka' for the literary division of adhyayana. Usages like 'a dvisthanakasamapteh', 'catuhsthanaka','pancasthanaka' are found in the commentary. We have followed Abhayadevasuri in this matter. Subject-matter : This work treating of various topics propounded in the Jaina scriptures compares well with an encyclopedia. Hence one can have the proper idea of its subject-matter from the Visayanukrama (Content). In fact, one can properly know the subject-matter only through the study of the work. OUR CRITICAL METHOD OF EDITING We have primarily endeavoured to decide correct readings on the basis of various manuscripts belonging to more and more remote periods of time. Cogent and correct readings have been accepted in the body of the text while other notable variants, correct and corrupt, are recorded in foot-notes. Wherever two correct readings are available, one is accepted in the body of the text and another is recorded in a foot-note as a variant. As for example, take the reading viyattakicce occurring on p. 102, line 14. It is available in 5 1. But 78 yield the reading ciyattakicce while go , yield the reading vi (ci ) yattakiccapayacchitte. All these readings are correct. Hence we have selected one of them and accepted it in the body of the text and recorded the remaining readings as variants in foot-notes. Of so many readings available to us, we have mostly accepted in the body of the text those that have been accepted by Abhayadevasuri, the author of the Vsttis. Hardly have we accepted the reading different from the one accepted by him, as on p. 445, line 9. We accepted some wrong readings by mistake during the printing of the text. Afterwards we realised our mistake. Hence in Appendix viii or in the Suddhipatraka we have corrected our mistake by giving correct readings there. As for instance, the reading abbh(jjh?)atthie has been accepted by us in the body of the Page #58 -------------------------------------------------------------------------- ________________ FOREWORD 57 text (p. 350, line 3); afterwards we found that old manuscripts contain the reading ajjhatthie; F syllable written in old manuscripts looks very simllar to aH; hence in Appendix VIII we have corrected it in the foot-note (p. 754). The letters '', etc. suggestive of numbers are presented here with explanation. They are presented here almost in the same form in which they are found in the manuscripts in order to preserve the notable feature of the old script as also to acquaint us with that feature. As for example, on p. 108, lines 13-14 the letter [54] occurs while on p. 109, lines 19-20 the lettere (4) occurs. In the old script the letters etc. were employed in place of number 4. In this critical edition of the two works, we have quoted in foot-notes many readings from the commentaries of Abhayadevasuri (=erto) in order to determine correct readings, to correct corrupt readings and to show variants. At places these quoted readings differ from those available in the printed texts. This is so because only after having corrected the readings available in the printed texts according to the very old manuscripts belonging to various manuscript libraries like Jesalmer Bhandara we have quoted them in foot-notes. If one bears this fact in mind, one will not get confused on noticing the difference. In the body of the text as also in foot-notes, the corrected or amended forms of readings are given in round brackets; see p. 447, line 13. Words and phrases which are deemed necessary but not available are put in square brackets. Suddhi-Vrddhipatraka : Though we have read proofs with great care and concentration, many readings have been wrongly printed in this edition. Of them, those that came to my notice are corrected in the Suddhipatraka. Moreover, readings that flashed in our mind as correct ones after the printing of the text, are also shown here. And readings that we collected afterwards from the manuscripts like Elo are recorded in the Vrddhipatraka. So, we request the readers to read the text after having corrected it according to the suddhipatraka and the Vgddhipatraka. Again, we request them to correct those wrongly printed readings that have escaped our notice. Appendices : The present critical edition of the Sthanangasutra and the Samavayangasutra is embellished with eight useful appendices. Some appendices contain indexes of special words, etc. As the Sthanangasutra and the Samavayangasutra have the Page #59 -------------------------------------------------------------------------- ________________ FOREWORD common subject-matter upto the tenth Sthana, they contain similar sutras-similar either in words or in meaning. Their comparison is given in the third Appendix. And the comparison of the Sthanangasutra with the Samavayangasutra as also their comparison with other works are set out in the seventh Appendix. There are so many topics in the Sthanangasutra which have similarity-great or little-pertaining to words or meaning with those treated of in the Buddhist works included in the Pali Tripitakas. This is demonstrated in the fourth Appendix. In this context we have quoted many textual extracts from the Amguttaranikaya (= Ekottara nikaya) and the Puggalapannatti. And all the remaining important material is included in the eighth Appendix. Scholars should read it. 58 COMMENTARIES (VRTTIS) ON STHANANGA SAMAVAYANGA The oldest commentary on the Sthanangasutra is the one composed by Ac. Abhayadevasuri. It has been published by Ray Dhanapatasimhaji, Calcutta, 1880 A. D.; by Agamodaya Samiti, 1918 A. D. and 1920 A. D.; and by Sheth Maneklal Chunilal, Ahmedabad, 1937 A. D. Many Hindi and Gujarati translations have also been published. The first part of the Dipika composed by Nagarsigani in 1657 V. S. has been published by the Devacand Lalbhai Pustakoddhara Fund, Surat. The Sthanangavrttigatagathavivarana composed by Sumatikallola and Harsavardhana in 1705 V. S. is available in manusuripts. The Vrtti on the Samavayangasutra, composed by Abhayadevasuri in 1120 V. S. has been published by Ray Dhanapatasimhaji, Culcutta, 1880 A. D.; by Agamodaya Samiti, 1919 A. D.; and by Pt. Mafatlal Jhaverchandra, Ahmedabad, 1938 A. D. The offset print of the Agamodaya Samiti edition of the Sthanangasutra and the Samavayangasutra with Abhayadevasuri's vrttis thereon will be published very soon by Motilal Banarasidas, Delhi 7. This offset print is embellished with various appendices. DESCRIPTION OF MANUSCRIPTS We briefly describe the manuscripts utilised by us in critically editing these two Sutras. In the preparation of the critical edition of the Sthanangasutra we have utilised three palm-leaf manu Page #60 -------------------------------------------------------------------------- ________________ FOREWORD 59 scripts and five paper manuscripts. Their description is as follows: to This palm-leaf manuscript belongs to the Manuscript Library (Bhandara) established in Jesalmer Fort by Acarya Sri Jinabhadrasuri of Kharatara Gaccha. In the catalogue it is listed under No 7. First it contains the Sthanangasutra (Folios 1-87), and then it contains the Sthanangasutravrtti by Abhayadevasuri (folios 1-349). The colophon which it has at the end is as follows: "Samvat 1486 varse Maghavadipancamyam Some adyeha sriStambhatirthe avicalatrikalajnajnapalanapatutare vijayini Kharataragacche स्रिञिनरजसुरिपत्ते लब्धिलिलनिलयक्र्तपपपुरप्रलयचरुचरित्रचन्दनतरुमलयस्रिमद्गच्छेसभत्तरकस्रिञिनभद्रसुरिस्वरनम् उपदेसेन प. गुजरसुतेन रेसप्रप्तसुस्रवकपरिक्सढरनकेन पुत्रषैयसहितेन srisiddhantakose Sthanangasutravrttipustakamlikhapitam" Its size is 321/4" x 21/2". There is another palm-leaf manuscript belonging to the same manuscript library. In the catalogue it is listed under No. 6. Its size is 341/4"x2". It contains the Sthanangasutravrtti. We have given the sign so to this manuscript also. It is to be noted that in the manuscripts, where there is the Sutra, there is nothing but the Sutra (i. e. the Sutra without the Vrtti); and where there is the Vrtti, there is nothing but the Vrtti (i. e. the Vrtti without the Sutra). S o This palm-leaf manuscript belongs to the Tapa Gaccha Samgha Bhandara preserved in the Sri Hemacandracarya Jnana Mandira, Patan. It is kept in pothi (packet) No 86 contained in box No 73. It has folios 13 to 195. That is, folios 1-12 and folios 196 and onwards are missing. Some other folios are also missing. The text available in the manuscript is upto that line of the 776th sutra, which is the 7th line on p. 318 of this printed edition of ours. The manuscript is incomplete. Its calligraphy is excellent. The size is 14" x 2". 9. This palm-leaf manuscript belongs to the Samghavi Pada Bhandara preserved in the Sri Hemacandracarya Jaina Jnana Mandira, Patan. It has folios 369 to 468. According to the Samghavi Pada Bhandara Sucipatra, it bears No. 31/2. Its size is 31" x 17". The five paper manuscripts are given the signs 9, T ?, ?, Y and u. All these five manuscripts belong to the L. D. Page #61 -------------------------------------------------------------------------- ________________ 60 FOREWORD Institute of Indology, Ahmedabad 9. For the details one may refer to the Gujarati introduction (prastavana). * This is the printed edition of the text of the Sthanangasutra with Abhayadevasuri's Commentary, published by Agamodaya Samiti in 1918 A.D. and 1920 A. D. Many extremely corrupt readings are found in this edition; they are recorded in foot-notes in order to illustrate the extent to which the readings get corrupted; see for instance foot-note 2 on p. 387. To This is the printed edition of the text of the Sthaningasutra with Abhayadevasuri's commentary, publised by Ray Dhanapatasimhaji, Calcutta, 1880 A. D. Occasionally we have consulted it. (See foot-note 10 on p. 319). In the preparation of the critical edition of the Sthanangasutra we have utilised those manuscripts also that contain Abhayadevasuri's Sthanangasutratika. They are in all six, three palm-leaf manuscripts and three paper manuscripts. The description of the palm-leaf manuscripts is as follows: (1-2) JEO These are the two palm-leaf manuscripts belonging to the Jinabhadrasuri Jaina Jnana Bhandara, Jesalmer. According to the catalogue, they bear Nos. 6 and 7 respectively. The manuscript bearing No. 6 contains the Stanangasutravstti alone in folios 1-349. The size is 344" x 2". The manuscript bearing No. 7 has already been described. (3) S. This palm-leaf manuscript is preseved in the Sri Hemacandracarya Jaina Jnana Mandira, Patan. It consists of 1-368 folios. In the catalogue it is listed under No. 38. Its size is 31" x 11". The description of the three paper manuscripts is as follows: (1) A. This manuscript is preserved in the Sri Hemacandracarya Jaina Jana Mandir, Patan. (2) H. This manuscript also belongs to the same manuscript library One may refer to the Gujarati introduction (prastavana) for the detailed description of these two manuscripts. . (3) B. Late Muniraja Sri Punyavijayaji has consulted this paper manuscript. We have simply noted down the readings he had collected from this manuscript. We do not know as to which Bhandara this manuscript belongs to. That is, we are not able to identify this manuscript. Now we proceed to describe the manuscripts utilised by us in auan. Page #62 -------------------------------------------------------------------------- ________________ FOREWORD the preparation of the critical edition of the Samavayangasutra. Of them three are palm-leaf manuscripts and five paper manuscripts. The description of the three palm-leaf manuscripts is as follows: (1-2) 3. These two manuscripts belong to the manuscript library in Jesalmer. In the catalogue they are listed under Nos. 8 and 9 respectively. The manuscript bearing No. 8 consists of 134 folios; folios 1-45 contain the text of the Samavayangasutra alone, folios 46-134 contain the text of the Samavayangasutravrtti composed by Abhayadevasuri in 1120 V. S. The manuscript has been written in the year 1487 V. S. The size is 331" x 27". We obtained this manuscript after the text had been printed. Hence we could utilise it in writing foot-notes to the eighth Appendix as also in demonstrating variants on pp. 417-418, 431-436, 445-448, 465-466, 479-480 of the same Appendix. It has been given the signs'. The manuscript bearing No. 9 consists of 215 folios; folios 1-64 contain the text of the Samavayangasutra alone while folios 65-215 contain the text of the Vrtti by Abhayadevasuri. The manuscript has been given the sign org . We obtained this manuscript too after the completion of the printing of the text of the Samavayangasutra. Hence we could utilise it in writing foot-notes -etc. to the eighth Appendix. The size is 27" x 2". (3) . This palm-leaf manuscript belongs to the Sri Santinatha Talapatra Grantha Bhandara, Cambay. It bears No. 37. It consists of 330 folios; folios 1-97 contain the text of the Samavayangasutra alone, folios 98-330 contain the Samavayangasutravrttil composed by Abhayadevasuri in 1120 V. S. The size is 15" x 24". 1. At the end we find the colophon. It is as follows : namah sriVardhamanaya vardhamanaya vedasa 1 vedasaram param brahma brahmabaddhasthitis ca yah 11111 svabijam uptam krtibhih krsivalaih ksetre susiktam subhabhavavarina / kriyeta yasmin saphalan sivasriya puram tad atrasti Dayavatabhidham 112 khyatas tatrasti vastupragunagunaganah praniraksaikadaksah sajjnane labdhalaksyo jinavacanarucis cancad uccais caritrah / patram patraikacudamanijinasugurupasanavasanayah samghah susravakanam sukrtamatir ami santi tatrapi mukhyah 113 11 Page #63 -------------------------------------------------------------------------- ________________ FOREWORD The description of the five paper manuscripts is as follows: 1, These two manuscripts belong to the Sri Hemacandracarya Jaina Jnana Mandira, Patan. 62 1, These two manuscripts belong to the L. D. Institute of Indology, Ahmedabad. Honakah sajjanajyesthah sresthi Kumarasimhakah I Somakah sravakasresthah sistadhir Arisimhakah "4" Kaduyakas ca susresthi Samgaka iti sattamah Khimvakah Suhadakas ca dharmakarmaikakarmathah #5||| etanmukhah sravakasamgha eso'nyada vadanyo jinasasanajnah | sada sadacaravicaracarukriyasamacarasucivratanam 16 # स्रिमज्ञगच्चन्द्रमुनिन्द्रसिस्य स्रिपुज्यडेवेन्द्रसुरिस्वरनम् । तदद्यसिस्यत्वभ्र्तम् च Vidya नन्दख्यविख्यतमुनिप्रभुनम् "7" तथ गुरुनम् सुगुनैर् गुरुनम् स्रिढर्मघोसभिधसुरिरजम् । saddesanam evam apapabhavam susrava bhavavanatottamangah #1811 visayasukhapipasor gehinah kvasti silam karanavasagatasya syat tapo va'pi kidrk anavaratamadabhrarambhino bhavanah ka stadiha niyatam ekam danam evasya dharmah "9" kinca dharmah sphurjati danam eva grhinam jnanabhayopagrahaistredha tad varam adyam atra yad ito nihsesadanodayah jnanam cadya na pustakair virahitam datum ca latum ca va sakyam pustakalekhanena krtibhih karyas tadartho'r thavan // 10 # srutveti samghasamavayavidhiyamana jnanarcanodbhavadhanena mithah pravrddhim / nitena pustakam idam srutakosavrddhyai baddhadaras ciram alekhayad esa hrstah #11 # yavajjinamatabhanuh prakasitasesavastuvistarah | jagati jayatiha pustakam idam budhair vacyatam tavat 12" chha " samvat 1349 varse Maghasudi 13 adyeha Dayavate sre. Hona sre. Kumarasimha sre. Somaprabhrtisamghasamavayasamarabdhapustakabhandagare le. Sihakena sri. Samavayavrttipustakam likhitam !" Page #64 -------------------------------------------------------------------------- ________________ FOREWORD T: This is the manuscript which Late Agamaprabhakara Muniraja Sri Punyavijayaji has utilised. One may refer to the Gujarati introduction for the detailed description of these five paper manuscripts. We have utilised the manuscripts containing the Samavayangasutravrtti by Abhayadevasuri in the preparation of this critical edition. Three palm-leaf manuscripts which are given signs for 9 and d have already been described in this Foreword [p. 9 lines 5-27]. And one paper manuscript (=H.) preserved in the Sri Hemacandracarya Jaina Jnana Mandira, Patan has also been utilised. One may refer to the Gujarati introduction for the description of this manuscript. To This is the printed edition of the Samavayangasutra with the Vrtti by Abhayadevasuri, published by Agamnodaya Samiti. We have consulted this printed edition. I In the manuscripts, we find that someone has given corrected readings in place of the readings originally written. At such places the readings originally written are mostly found cogent. To convey his we have compounded or with those signs given to manuscripts. To illustrate, 9 means originally written reading in the 970 manuscript while to means the corrected reading written afterwards by someone in the 90 manuscript. On this same line we have to understand jemU0 1,jesaM0 1. aTIo sign stands for Abhayadevasuri's Tika (on the Sthanangasutra or the Samavayangasutra according to the context). ACKNOWLEDGEMENT It was Late Agamaprabhakara Muniraja Sri Punyavijayaji who conceived this Scheme of Jaina Agama Series and remained a constant source of inspiration to the editors of the works of this Series. Again, it was he who with great effort collected most of the I necessary for editing the text of these two works. This material is in the safe custody of the L. D. Institute of Indology, Ahmedabad. Our thanks are due to Pt. Dalsukhbhai Malvania and Dr. Naginbhai J. Shah, ex-Directors of the Institute, for making available to us this material. We thank Pt. Amritlal Mohanlal Bhojak who helped us to obtain the material from the Institute, Agamoddharaka Rey. Sagaranandsuriji, the editor of the yo Page #65 -------------------------------------------------------------------------- ________________ 64 FOREWORD edition, has put us under great obligation by critically editing and publishing so many works including Jaina Agamas. we could obtain the manuscripts pA0, ka0, he 1 and he 2 through the courtesy of the sons of Late Sevantilal Chotalal Patva, custodians of the Samghavi Pada Bhandara, Patan, as also through the courtesy of Dr. Sevantilal Mohanlal, a managing trustee of the Sri Hemacandracarya Jaina Jnana Mandira, Patan. We could obtain the manuscripts Go 1, , 3, 4 through the courtesy of the management of the L. D. Institute of Indology, Ahmedabad. The do manuscript was procured through the courtesy of the management of the santinatha Talapatra Grantha Bhandara, Cambay, as also through the courtesy of Pt. Chhabildas.Kesarichand. The microfilm of the sto manuscript was obtained through the courtesy of the management of the Lodrava Tirtha, Jesalmer, and with the help of Sri Joharimal Parekh, Director of the Sevamandir, Ravati, Jodhpur. It is devotion to Scriptures that has urged members of the Managing Board of the Sri Mahavira Jaina Vidyalaya to undertake this Scheme involving heavy expenditure. They have given me an opportunity to worship and respect Jinavacana through editing these two Jaina Agamas. Shri Kantibhai Dahyabhai Kora, Director, Shri Mahavira Jaina Vidyalaya, has made all arrangements pertaining to printing and publishing. With great devotion to Scriptures and equally great skill he has managed to get the work printed and published. The proprietor and the manager of the famous Mouj Printing Bureau, Bombay have printed this work with great care and kindness. Compositors have done their job extremely well. The nuns of Sadhvi Sri Lavanyashri, a daughter and disciple of Sadhvi Sri Kanchanashri, my mother's sister, have prepared word-indices and several Appendices. The nuns of Sadhvi Sri Chandrodayashri, a sister of my pupil Muni Sri Dharmachandravijaya, have helped me prepare one Appendix. With the blessings of Late Muni Sri Devabhadravijaya, a godlike old first disciple of mine, as also of Sadhvi Sri Manoharashri, my mother, I could accomplish this task. I extend my heart-felt thanks to Muni Sri Dharmachandra Page #66 -------------------------------------------------------------------------- ________________ FOREWORD 65 vijaya for the help devotedly rendered in conceiving appendices and correcting proofs. All who have directly or indirectly extended their kind cooperation in accomplishing this task deserve our sincere thanks. As I could accomplish this work by the grace of and help from Lord Sri Sankhesvara Parsvanatha, the compassionate par excellence, and His Holiness Late Muniraja Sri Bhuvanavijayaji Maharaja, my father and spiritual teacher as well, I respectfully offer my salutations to them. I worship Lord Mahavira Vardhamanasvami, the last tirthankara, occupying the venerable seat in the Jaina temple in Velagrama, having placed in His hand, with mind full of devotion, the Flower in the form of this work embodying His own words. Vikrama Samvat 2040 Vijaya Dasami (Dt. 4-10-84) Veda (Taluka Sami, Dist. Mehsana, North Gujarat) Muni Jambuvijaya Disciple of Late His Holiness Muniraja Sri Bhuvanavijayaji Maharaja Page #67 -------------------------------------------------------------------------- ________________ Page #68 -------------------------------------------------------------------------- ________________ ग्रन्थनाम अंग सुत्ताणि अंगुत्तरनिकायो अनुत्तरौ पपातिकदशाङ्गसूत्रम् अनुयोगद्वारसूत्रम् अनुयोगद्वारटीका अन्तकृद्दशाङ्गसूत्रम् अभिधानचिन्तामणिः आचाराङ्गसूत्रम् आचाराङ्गनिर्युक्तिः आवश्यकचूर्णिः आवश्यक निर्युक्तिः आवश्यकभाष्यम् आवश्यक मूलभाष्यम् आवश्यक सूत्रम् आवश्यक सूत्रवृत्तिः उत्तराध्ययन सूत्रम् उपदेशपदम् उपदेशपट्टीका उपासक दशाङ्गसूत्रम् ऋषिभाषितानि ओषनिर्युक्तिः औपपातिकसूत्रम् सम्पादनोपयुक्तग्रन्थसूचिः } प्रकाशकादि जैन विश्वभारती, लाडनूं, राजस्थान पालिप्रकाशनमण्डल, बिहार (1) आगमोदयसमितिः (सुरत) (2) श्रीहर्षपुष्पामृत जैन ग्रन्थमाला, लाखाबावल (1) "" 39 (2) श्रीमहावीर जैन विद्यालय, बम्बई आगमोदय समितिः "3 जैन साहित्यवर्धकसभा श्रीमहावीर जैन विद्यालय, बम्बई (1) आगमोदय समितिः (2) मोतीलाल बनारसीदास, दिल्ही श्री ऋषभदेवजी केशरीमलजी, रतलाम (1) आगमोदय समितिः (2) श्रीहर्षपुष्पामृत जैनग्रन्थमाला, लाखाबाबल (3) देवचंद लालभाई पुस्तकोद्धारफंड, सुरत "" "" 29 "" श्रीमहावीर जैन विद्यालय, बम्बई } मुक्तिकमखजैनप्रन्थमाला, बडोदरा (1) आगमोदयसमितिः (2) श्रीहर्षपुष्पामृत जैन ग्रन्थमाला, लाखाबावल लालभाई दलपतभाई भारतीय संस्कृति विद्यामन्दिर, अहमदाबाद श्रीहर्षपुष्पामृत जैन ग्रन्थमाला, लाखाबावल (1) आगमोदयसमितिः (2) श्रीहर्षपुष्पामृत जैन ग्रन्थमाला, लाखाबावल Page #69 -------------------------------------------------------------------------- ________________ सम्पादनोपयुक्त ग्रन्थसूचिः कल्पसूत्रम् कल्पसूत्रसामाचारी देवचंद लालभाई पुस्तकोद्धारफंड, सुरत कल्पसूत्रस्थविरावली कसायपाहुड जयधवला टीका bhA0 दिगम्बरजैनसंघग्रन्थमाला, मथुरा चउप्पन्नमहापुरिसचरियं प्राकृतटेष्ट सोसायटी चन्द्रप्रज्ञप्तिः श्रीहर्षपुष्पामृतजैनप्रन्थमाला, लाखाबावल जंबुद्दीवपण्णत्ति जम्बूद्वीपप्रज्ञप्तिः जम्बूद्वीपप्रज्ञप्तिवृत्तिः आगमोदयसमितिः जीवाजीवाभिगमसूत्रम् । (2) श्रीहर्षपुष्पामृतजैनग्रन्थमाला, लाखाबावल जीवाजीवाभिगमसूत्रवृत्तिः आगमोदयसमितिः ज्ञाताधमकथाङ्गसूत्रम् । (1) आगमोदयसमितिः (2) श्रीहर्षपुष्पामृतजैनग्रन्थमाला, लाखाबावल तत्त्वार्थसूत्रम् देवचंद लालभाई पुस्तकोद्धार फंड, सुरत तत्त्वार्थभाष्यम् तत्त्वार्थभाष्यटीका (सिद्धसेनगणिविरचिता) तत्त्वार्थराजवार्तिकम् भारतीय ज्ञानपीठ, काशी तित्थोगाली0 श्रीमहावीरजैनविद्यालय, बम्बई तिलोयपण्णत्ती जैनसंस्कृतिसंरक्षकसंघ, सोलापुर त्रिषष्टिशलाकापुरुषचरितम् । (1) जैनआत्मानन्दसभा, भावनगर , (2) जैनधर्मप्रसारक सभा, " दशवैकालिकसूत्रम् श्रीमहावीरजैन विद्यालय, बम्बई दीघनिकायो पालिप्रकाशनमण्डल, बिहार नन्दीसूत्रम् आगमोदयसमितिः , श्रीहर्षपुष्पामृतजैनग्रन्थमाला, लाखाबावल नन्दीचूर्णिः प्राकृतटेष्ट सोसायटी नन्दिसूत्रवृत्तिः (हरिभद्रसूरिविरचिता) * (मलयगिरिसूरिविरचिता) आगमोदयसमितिः नाट्यशास्त्रम् चौखम्बा संस्कृत संस्थान, वाराणसी Page #70 -------------------------------------------------------------------------- ________________ निशीथसूत्रम् निशीथ चूर्णिः निशीथभाष्यम् पण्णवणा0 प्रज्ञापनासूत्रम् पर्युषणाकल्पः पर्युषणाकल्पसूत्रम् pA0dhA0 = पाणिनीयो धातुपाठः पिण्डनि0 = पिण्डनिर्युक्तिः पुग्गलपञ्ञत्ति प्रतिक्रमणत्रयी प्रतिक्रमणटीका प्रवचनसारोद्धारः 35 "" टीका बृहत्कल्पसूत्रम् बृहत्कल्पसूत्रभाष्यम् बृहत्संग्रहणीटीका (मलयगिरिसूरिविरचिता) भगवती आराधना भगवती आराधनाविजयोदया टीका भगवती सूत्रम् भगवती सूत्रवृत्तिः भूवलयः मज्झिमनिकायो सम्पादनोपयुक्त ग्रन्थसूचिः राजप्रश्नीयम् रायपणइयं राजप्रश्नीयसूत्रवृत्तिः ललितविस्तरः } मूलाचारः रत्नकरण्डक श्रावकाचारः रत्नकरण्डकश्रावकाचारटीका } सन्मति ज्ञानपीठ, आगरा (1) श्रीमहावीर जैन विद्यालय, मुंबई (2) श्रीहर्षपुष्पामृत जैनग्रन्थमाला, लाखाबाबल देवचंद लालभाई पुस्तकोद्धार फंड, सुरत निर्णयसागर प्रेस, मुंबई * श्रीहर्षपुष्पामृत जैन ग्रन्थमाला, लाखाबावल पालिप्रकाशन मण्डल, बिहार जिनसेनभट्टारक, पट्टाचार्य महास्वामी संस्थानमठ, कोल्हापुर भारतीय प्राच्य तत्त्वप्रकाशन समिति, पिण्डवाडा जैन आत्मानंद सभा, भावनगर "" } जैनसंस्कृतिसंरक्षकसंघ, सोलापुर (1) आगमोदयसमितिः (2) श्रीमहावीर जैन विद्यालय, बम्बई (3) श्रीहर्षपुष्पामृत जैन ग्रन्थमाला, लाखाबावल आगमोदय समितिः भूवलय प्रकाशन समिति, देहली पालिप्रकाशनमण्डल, बिहार भारतीय ज्ञानपीठ, काशी आगमोदय समितिः 69 " मिथिला विद्यापीठ, बिहार Page #71 -------------------------------------------------------------------------- ________________ 70 सम्पादनोपयुक्तप्रन्थसूचिः देवचंद लालभाई पुस्तकोद्धारफंड, सुरत जैनसंस्कृतिसंरक्षकसंघ, सोलापुर आगमोदयसमितिः माणेकमुनिजी लोकप्रकाशः लोकविभागः विचारसारः व्यवहारसूत्रम् व्यवहारभाष्यम् सप्ततिशतस्थानप्रकरणम् समवायाङ्गसूत्रम् टीका सिद्धहेमशब्दानुशासनम् सुत्तनिपातो सुत्तनिपाताट्ठकथा सुत्तपिटकं सुश्रुतसंहिता सूत्रकृताङ्गम् सूर्यप्रज्ञप्तिः जैनआत्मानन्दसभा, भावनगर श्रीमहावीरजैनविद्यालय, बम्बई मोतीलाल बनारसीदास, दिल्ही दक्षज्योतटूस्ट, अमदावाद" पालिप्रकाशनमण्डल, बिहार नबनालन्दाविहार, बिहार पालिप्रकाशनमण्डल, बिहार निर्णयसागर प्रेस, मुम्बई श्रीमहावीरजैनविद्यालय, बम्बई । (1) आगमोदयसमितिः । (2) श्रीहर्षपुष्पामृतजैनग्रन्थमाला, लाखाबावल श्रीमहावीरजैनविद्यालय, बम्बई मोतीलाल बनारसीदास, दिल्ही भारतीय ज्ञानपीठ, काशी स्थानाङ्गसूत्रम् टीका हरिवंशपुराणम् Page #72 -------------------------------------------------------------------------- ________________ संक्षिप्तं सङ्केतविवरणम् [सङ्केतानां विस्तृत विवरणं प्रस्तावनात आमुखतश्चावगन्तव्यम् ] [1] स्थानाङ्गसूत्रस्य संशोधने उपयुक्तानामष्टानां हस्तलिखितानां सूत्रादर्शानां द्वयोश्च मुद्रितादर्शयोः सङ्केतानां विवरणम्क0 = 'pATaNa'nagare श्रीहेमचन्द्राचार्यजैनज्ञानमन्दिरे विद्यमाना 'तपगच्छसंघभाण्डागार' सत्का तालपत्रोपरि लिखिता प्रतिः je0 = जेसलमेरदुर्गे विद्यमाना तालपत्रात्मिका प्रतिः pA0 = 'pATaNa'nagare श्रीहेमचन्द्राचार्यजैनज्ञानमन्दिरे विद्यमाना 'संघवीपाडाभाण्डागार' सत्का तालपत्रोपरि लिखिता प्रतिः ला 1, 2, 3, 4, 5= 'ahamadAbAda'nagare लालभाईदलपतभाईभारतीयसंस्कृतिविद्यामन्दिरे विद्यमानाः कागदपत्रोपरि लिखिताः पञ्च प्रतयः mu0 =आगमोदयसमित्या संवत् 1918-1920 वर्षयोः प्रकाशिता सटीका स्थानाङ्गस्य मुद्रिता प्रतिः dha0 = 'rAyadhanapatasiMha'prakAzitA सटीका स्थानाङ्गस्य प्रतिः [2] स्थानाङ्गसंशोधने उपयुक्तानाम् अभयदेवसूरिविरचितस्थानाङ्गटीकायाः पञ्चानां हस्तलिखितादर्शानां सङ्केतानां विवरणम्ञ्=जेसलमेरदुर्गस्था तालपत्रात्मिका स्थानाङ्गटीकायाः प्रतिः S= पाटणनगरे विद्यमाना 'संघवीपाडाभाण्डागार 'सत्का तालपत्रात्मिका स्थानाङ्गटीकायाः प्रतिः A= 'pATaNa'nagare श्रीहेमचन्द्राचार्यजैनज्ञानमन्दिरे विद्यमाना 'कागदपत्रात्मिका प्रतिः H= B=sva0 मुनिराज श्री पुण्यविजयजीमहाराजैरुपयुक्तेयं प्रतिः [3] समवायाङ्गसूत्रस्य संशोधने उपयुक्तानामष्टानां हस्तलिखितानां सूत्रादर्शानाम् एकस्य मुद्रितादर्शस्य, चतुर्णां च अभयदेवसूरिविरचितटीकाया हस्तलिखितादर्शानां सङ्केतानां विवरणम् - जे 1, je0(जे 2)= जेसलमेरदुर्गस्थे तालपत्रोपरि लिखिते प्रती खं0 =खम्भातनगरे श्रीशान्तिनाथतालपत्रीयभाण्डागारे स्थिता प्रतिः ला 1, 2=अहमदाबादनगरे लालभाईदलपतभाईभारतीयसंस्कृतिविद्यामन्दिरे विद्यमाने कागदपत्रात्मिके प्रती he0, हे 1, 2= पाटणनगरे श्रीहेमचन्द्राचार्यज्ञानमन्दिरे विद्यमानाः कागजपत्रात्मिकाः प्रतयः Page #73 -------------------------------------------------------------------------- ________________ 72 संक्षिप्तं सङ्केतविवरणम् T=प्रायः प्रवर्तकश्रीकान्तिविजयजीमहाराजग्रन्यसंग्रहसल्का 'वडोदराऽनगरस्या कागदपत्रा त्मिका प्रतिः mu0 = आगमोदयसमित्या विक्रमसंवत् 1974 वर्षे प्रकाशिता मुद्रिता प्रतिः [4] अपरे सङ्केताः aTI0=अभयदेवसूरिविरचिता यथायोगं स्यानाङ्गस्य समवायाङ्गस्य वा टीका । अटीपा0=अभयदेवसूरिबिरचितायां टीकायां निर्दिष्टं पात्थान्त्र्म्। गा=गाथा। Ti0 = टिप्पनम् । paM0 = प्तिः। pR0 = पृष्ठम् । pra0= प्रत्यन्तरम् । sU0 = सूत्रम् । Page #74 -------------------------------------------------------------------------- ________________ स्थानाङ्गसूत्रस्य विषयानुक्रमः . सूत्राङ्काः पृष्ठाङ्काः 1-783 1-322 1-9 1-48 38 39 विषयः स्थानाङ्गसूत्रम् (वश अध्ययनानि) प्रथममध्ययनम् 'एकस्थानम्' भगवदाख्यातानाम् आत्मादीनां सिद्धयन्तानां पदार्थानां कीर्तनम् . शब्द-रूप-संस्थान-गन्ध-रस-स्पर्शानां सप्रभेदानां वर्णनम् अष्टादशानां पापस्थानानां तस्यागस्य च वर्णनम् कालभेदाः संसारिजीवानां सिद्धानां पुद्गलानां वर्णणाः जम्बूद्वीपप्रमाणम् भगवतो महावीरस्य एकाकिनो निर्वाणगमनम् अनुत्तरौपपातिकदेवानामुञ्चत्वम् एकतारकाणि नक्षत्राणि एकप्रदेशावगाढादिपुगलवर्णनम् ........... 44 45 47 49-126 49-66 10-12 51-52 53 13 54-55 56-58 द्वितीयमध्ययनं 'द्विस्थानम् ' (चत्वार उद्देशकाः) प्रथम उद्देशकः द्विप्रत्यवताराः पदार्थाः विविधरूपेण द्विविधानां क्रियाणां वर्णनम् गर्हायाः प्रत्याख्यानस्य च द्वैविध्य्म्। संसारकान्तारोल्लङ्घनाय द्विविध उपायः धर्मश्रवणालाभत भारभ्यः केवलज्ञानप्राप्तिं यावद्धतवः समाभेदा उन्मादभेदा दण्डभेदाश्च दर्शनस्य विविधरूपेण द्वैविध्यम् विस्तरेण ज्ञानस्य द्वैविध्यम् धर्मस्य संयमस्य च विस्तरेण द्वैविध्यम् पृथ्वीकायिकादीनां जीवानां द्रव्याणां कालस्य आकाशस्य शरीराणां च द्वैविध्यम् प्रवाजनादिमङ्गलकार्योपयोगिदिशो द्वैविध्यम् 13-14 14 63-65 66 19 67-72 67-69 द्वितीय उद्देशकः वेदनावेदनस्य गत्यागत्योर्जीवानां च द्वैविध्यम् द्विधा लोकदर्शनं शब्दश्रवणमवभासनादि च मरुदादिदेवानां द्वैविध्यम् 19-23 19-22 22 23 72 Page #75 -------------------------------------------------------------------------- ________________ 74 सूत्राङ्काः पृष्ठावा 23-39 73-105 73-75 76-78 23-24 24-25 25-26 80-15 विषयानुक्रमः विषयः तृतीय उद्देशकः शब्द-शब्दोत्पाद-पुद्गलसंघातादिद्वैविध्यम् आचार-प्रतिमा-सामायिकानामनेकधा द्वैविध्यम् द्वयोर्द्वयोरुपपातोद्वर्तना-च्यवन-गर्भव्युत्क्रान्स्यादि जम्बूद्वीपे विद्यमाना वर्ष-वर्षधरादयो नक्षत्र-ग्रहपर्यन्ताः भनेके द्विविधाः पदार्थाः जम्बूद्वीपवेदिका-लवणसमुद्र-लवणसमुद्रवेदिकाप्रमाणम् धातकीखण्डे विद्यमाना द्विविधाः पदार्थाः धातकीखण्ड-कालोदधिवेदिकाप्रमाणम् पुष्करवरद्वीपार्धे विद्यमाना द्विविधाः पदार्थाः पुष्करवरादिद्वीप-समुद्रवेदिकाप्रमाणम् इन्द्राणां द्विविधत्वं विमानानां वर्णद्वयं देवानां रनिद्वयोञ्चत्वं च 26-35 34 34-37 37 96-98 99-100 101-102 103 104 105 37-38 106-126 चतुर्थ उद्देशकः 40-46 106-108 समयादीनां जीवाजीवत्वं बन्धादेरात्मनिर्गमस्य च द्वैविध्यम् 40-42 109 धर्मश्रवणादौ हेतुद्वयम् 110-112 भदौपमिकस्य कालस्य क्रोधादेर्जीवानां च द्वैविध्यम् 42-43 113-116 प्रशस्ताप्रशस्तमरणादेर्लोकस्य बोधेः कर्मणो मूर्छायाश्च द्वैविध्यम् 43-44 118-120 आराधनायास्तीर्थकृतां वर्णस्य सत्यप्रवादवस्तुनश्च द्विविधत्वम् 121-122 द्विताराणि नक्षत्राणि, मनुष्यक्षेत्रान्तर्गतौ समुद्रौ च 123-124 नरकं गतौ चक्रवर्तिनौ, देवानां स्थितिः कल्पस्त्रियो लेश्याः परिचारणा च 45-46 125-126 पापकर्मचयादौ कारणद्वयम्, स्कन्धानां चानेकधा द्वैविध्यम् 45 47-90 47-61 127-234 तृतीयमध्ययनं 'त्रिस्थानम् ' (चत्वार उद्देशकाः) 127-160 प्रथम उद्देशकः 127-13, इन्द्र-विकुर्वणा-जीव-परिचारणा-मैथुनत्रैविध्यम् 132 योग-प्रयोग-करणत्रैविध्यम् 133 अल्पायुष्ट्व-दीर्घायुष्ट्व-शुभाशुभदीर्घायुष्ट्वकारणत्रैविध्यम् 134-137 गुप्त्यगुप्ति-दण्ड-गा~-प्रत्याख्यान-वृक्ष-पुरुषत्रैविध्यम् 138-139 मत्स्य-पक्ष्यादि-स्त्री-पुरुष-नपुंसक-तिरश्चां त्रैविध्यम् 140-141 लेश्यानां तारारूपचलन-विद्युत्कारकारणानां त्रैविध्यम् लोकान्धकार-लोकोद्योतादौ देवेन्द्रादीनां लोकागमनादौ च त्रीणि कारणानि 143 त्रयाणां मातापितृ-भर्तृ-धर्माचार्याणां दुष्प्रतीकरत्वम् 144-145 संसारकान्तारोल्लङ्घनाय त्रीणि स्थानानि, त्रिविधः कालः 47-48 48-49 49 50-51 51-52 52-53 142 53-54 54-55 Page #76 -------------------------------------------------------------------------- ________________ विषयानुक्रमः सूत्राकाः विषयः पृष्ठाकाः 146-149 पुगलचलनकारणानि, उपधि-परिग्रह-प्रणिधान-योनि-तृणवनस्पतित्रैविध्यम् तीर्थत्रयम् , कालसम्बद्धानिपरिमिताः पदार्थाः, तेजो-वायूनां स्थितिः शाल्यादिधान्यानां योनिस्थितिः, त्रिपरिमिता विविधाः पदार्थाः त्रयः सप्तमनरकगामिनः, त्रयः सर्वार्थसिद्धोत्पत्तारः त्रिवर्णानि विमानानि, ब्रिहस्तोच्छितानि शरीराणि कालेन अध्येतव्यास्तिस्रः प्रज्ञप्तयः 56-57 57-59 59-60 150-153 154-157 158 159 160 61-68 161-175 162-163 लोकादयो विविधास्त्रयः पदार्थाः 164-166 बोधि-प्रव्रज्या-निर्ग्रन्थानां त्रैविध्यम् 167 तिस्रः शैक्षभूमयः स्थविरभूमयश्च 168-169 त्रयः पुरुषजाताः, प्रशस्ताप्रशस्तानि त्रीणि स्थानानि 170-173 जीव-लोकस्थिति-दिगादि-स-स्थावरा-'च्छेद्यादीनां त्रैविध्यम् 174-175 भगवतो महावीरस्य गौतमादिश्रमणानामन्य कथनम् 61-62 62-63 64 65-67 67-68 69 176-195 तृतीय उद्देशकः 68-78 176-177 भालोचनादेः करणाकरणयोर्हेतवः, त्रयः पुरुषजाताः 68-69 178-179 वस्त्र-पात्रत्रैविध्यम् , त्रीणि वस्त्रधारणकारणानि 180-181 मात्मरक्ष-ग्राह्यविकटदत्ति-विसम्भोगिककारणा-'नुज्ञादि-वचनमनस्वैविध्यम् 69-70 182-183 अल्पवृष्टेः, महावृष्टेः, अधुनोत्पन्नदेवस्य इहागमना-'नागमनयोश्च कारणानि 70-72 184-185 देवस्य स्पृहा-सन्तापयोश्च्यवनज्ञानोद्वेगयोश्च त्रीणि कारणानि 72-73 186 त्रिसंस्थित-त्रिप्रतिष्ठित-त्रिविधविमानवर्णनम् 187-188 जीव-दुर्गति-सुगति-प्रतिग्राह्यपानकादि-अवमौदर्य-हिताहितस्थान शल्य-तेजोलेश्या-दत्ति-एकरात्रिकीप्रतिमाहिताहितस्थानत्रैविध्यम् 73-75 189-191 कर्मभूमि-दर्शन-रुचि-प्रयोग-व्यवसाया-'र्थयोनित्रैविध्यम् 75-76 192-193 पुद्गल त्रैविध्यम् , त्रिप्रतिष्ठिता नरकाः, मिथ्यात्वस्य तद्भेदानां च त्रैविध्यम् 76-77 194 धर्मस्य उपक्रमादेः कथाया विनिश्चयस्य च त्रैविध्यम् 195 श्रमणोपासनायाः फलपरम्परा 196-234 चतुर्थ उद्देशकः 78-90 196-198 उपाश्रय-संस्तारक-कालादि-वचनादि-आराधनादित्रैविध्यम् 78-79 199 जम्बूद्वीपादौ विद्यमानं त्रिसंख्याकं कर्मभूम्यादि 79-81 200-201 पृथ्वी-तद्देशचलनकारणानि किल्बिषिकानां देवानां स्थित्यादि 81-82 Page #77 -------------------------------------------------------------------------- ________________ विषयानुक्रमः सूत्राकाः विषयः पृष्ठाकाः 82-83 202-203 204 83 83-84 84-85 86-87 208-209 210 211-216 217-219 220-221 222-223 224-227 देव-देवीनां स्थितिः, प्रायश्चित्तादित्रैविध्यम् त्रयोऽप्रव्राज्या भवाचनीया वाचनीया दुःसंज्ञाप्याः सुसंज्ञाप्याश्च प्रयो मण्डलिकाः पर्वताः, यो महातिमहालयाः, कल्पस्थितेः शरीराणां च त्रैविध्यम् गुरुप्रत्यनीकादयस्त्रिविधाः प्रत्यनीकाः, अयः पित्रङ्गा मात्रङ्गाश्च श्रमणस्य श्रमणोपासकस्य च त्रीणि महानिर्जराकारणानि पुद्गलप्रतिवात-चक्षु:-अभिगम-ऋद्धि-गौरव-करणानां त्रैविध्यम् धर्मस्य, व्यापत्यादेः, अन्तस्य च त्रैविध्यम जिन-केवल्यहतां लेश्यानां च त्रैविध्य्म्। मरणत्रैविध्यम्, भनगारस्य हिताहितानि स्थानानि पृथ्व्या वलयानि, त्रिसमयिको विग्रहः, कर्मवयक्षयः, त्रिताराणि नक्षत्राणि तीर्थकरसम्बद्धाः त्रयः पदार्थाः त्रयो ग्रैवेयकविमानप्रस्तटाः, पापकर्मचयादेस्त्रीणि कारणानि त्रिप्रदेशिकादयः स्कन्धाः 87-88 88-89 228-231 232-233 234 91-172 91-107 91-93 . 94-95 95-96 235-388 चतुर्थमध्ययनं 'चतु:स्थानम् ' (चत्वार उद्देशकाः) 235-277 235-236 चतस्रोऽन्तक्रियाः, चत्वारो वृक्षा वृक्षतुल्याः पुरुषाश्च 237-239 चतस्रो भाषाः, चत्वारि वस्त्राणि तत्तुल्याः पुरुषाश्च 240-243 चतुर्विधाः पुत्राः, विविधरूपेण चतुर्विधाः पुरुषाः 244-245 चतुर्विधास्तृणवनस्पतिकायिकाः, नारकस्य इहानागमनकारणानि 246-247 निर्ग्रन्थीनां चतुर्विधाः संघाट्यः, ध्यानचतुष्टयम् 248-250 देवस्थिति-संवासौ, कषायादिचतुष्टयम् , कर्मचयादिकारणानि 251-253 चतुर्विधाः प्रतिमाः, मस्तिकायाः, फल-फलतुल्यपुरुषचतुष्टयम् 254-255 सत्यासत्ययोश्चातुर्विध्यम, प्रणिधानचतुष्टयम् 256 विविधरूपेण चत्वारः पुरुषजाता: 257-265 लोकपालादयश्चतुर्विधा देवाः, चतुर्विधाः प्रमाणादयः 266-268 चतुर्यामो धर्मः, दुर्गति-सुगत्यादिचतुष्टयम् 269-272 हास्योत्पत्तेः कारणानि, अन्तर-भृतक-पुरुषचतुष्टयम् 273-276 चमरादिलोकपालानामग्रमहिव्यः, विकृतयः, कूटागारादि 277 चतस्रोऽङ्गाबाह्याः प्रज्ञप्तयः 98-99 99-100 100-103 103-104 105-107 107 278-310 278-281 282 द्वितीय उद्देशकः चत्वारः प्रतिसंलीनाः, विविधरूपेण चत्वारः पुरुषजाताः चतस्रो विकथाः कथाश्च 108-131 108-111 111-113 Page #78 -------------------------------------------------------------------------- ________________ सूत्राङ्काः 283 - 284 285-286 287-289 290-291 292 - 297 298-307 308-309 310-311 311-388 311-314 315-319 320-321 322 323 324 325-326 327-331 332-333 334 335-338 339-388 339-342 343-347 348-351 352-354 355-362 363-367 368-370 371-373 374-375 376- 380 381-385 386-388 विषयानुक्रमः विषयः चतुर्विधाः पुरुषाः, इदानीमतिशा यिज्ञानदर्शनानुत्पत्तिकारणानि अस्वाध्याय-स्वाध्यायसमयाः, लोकस्थितिचातुर्विध्यम् पुरुष गर्दा - पुरुष - स्त्री-पुरुषचतुष्टयम् निर्ग्रन्थस्य निर्मन्थ्या भालापे निर्दोषत्वम्, तमस्काय नामानि पुरुषचतुष्टयम्, माया-मान-लोभादिचातुर्विध्यम् मानुषोत्तर-जम्बूद्वीपादिसम्बद्धाश्वतुर्विधाः पदार्थाः चतुर्विधं सत्यम्, आजीविकानां चतुर्विधं तपः संयम- स्यागा- किञ्चनतानां चातुर्विध्यम् तृतीय उद्देशकः क्रोधश्चतुर्विधः, पुरुषचतुष्टयम्, आश्वासचतुष्टयम् चत्वारः पुरुषाः, युग्माः, शूराः, पुरुषाः, लेश्याः, पुरुषाः चतुर्विधा आचार्याः, अन्तेवासिनः, निर्ग्रन्थाः, निर्मन्थ्यः श्रमणोपासकाः, श्रमणोपासिकाश्च चतुर्विधाः श्रमणोपासकाः, तेषां स्थितिः अधुनोत्पन्नदेवस्य इहानागमनागमनकारणानि लोकान्धकार-लोकोद्योत देवेन्द्राद्यागमनकारणानि चतस्रो ऽदुःखशय्याः सुखशय्याश्च भवाचनीया वाचनीयाश्च पुरुषजाताः, समानप्रायाः, द्विशरीराः, पुरुषाः, प्रतिमाः जीवस्पृष्टानि कर्मोन्मिश्राणि शरीराणि, अस्तिकायाः, बादरकायाः तुल्य प्रदेशाः, दुर्दर्श शरीरम्, इन्द्रियार्थाः लोकबहिरगमनहेतवः ज्ञाता - ssharaNAdicAturvidhyam, अन्धकारस्योद्योतस्य च हेतवः 77 पृष्ठाङ्काः 113-114 114 114-116 117 117-121 121-130 130 130-131 131-149 131-133 133-137 137-139 139 140 141 141-143 143 - 147 147-148 148 148 - 149 चतुर्थ उद्देशकः 149-172 149-151 प्रसर्पकाः, आहारः, आशीविषाः, व्याधयः, चिकित्साः, चिकित्सकाः पुरुषजाताः, वादिसमवसरणानि, पुरुषजाताः, मेघाः 151-155 155-157 157 - 159 159-165 आचार्याः, मिक्षाकाः, पुरुषजाताः, चतुष्पदाः, पक्षिणः, क्षुद्रप्राणाः भिक्षाकाः, पुरुषजाताः, संवासाः, अवध्वंसाः, तत्कारणानि चतुर्विधाः प्रव्रज्याः, संज्ञाः, कामाः, पुरुषजाताः, उपसर्गाः, कर्माणि चतुर्विधः सङ्गः, बुद्धिः, मतिः, जीवाः, पुरुषजाताः, चतुर्गत्यागतिकाः 165-167 चतुर्विधः संयमः, असंयमः, क्रियाः, सतां गुणानां नाश-दीपनहेतवः शरीरोत्पत्तिकारणानि, धर्मद्वाराणि, नारकादिगतिकारणानि वाद्य-नाट्य-गेय- माल्या- 'लङ्कारा-'भिनयाः, विमानानि शरीराणि उदकगर्भाः, मनुषीगर्भाः, उत्पादपूर्ववस्तूनि, काव्यानि, समुद्घाताः चतुर्दशपूर्विसम्पद्, वादिसम्पद्, कल्पसंस्थानानि, समुद्राः, भावर्ता: चतुस्ताराणि नक्षत्राणि, कर्मचयादिकारणानि, चतुष्प्रदेशिकस्कन्धादयः 171-172 167 168 168-170 170-171 170 Page #79 -------------------------------------------------------------------------- ________________ विषयानुक्रमः 185 सूत्राङ्काः विषयः पृष्ठाका: 389-474 पञ्चममध्ययनं 'पञ्चस्थानम्' (त्रय उद्देशकाः) 173-203 382-411 प्रथम उद्देशकः 173-185 389-391 पञ्च महाव्रतानि, अणुव्रतानि, वर्णादयः, सद्गति-दुर्गतिकारणानि 173-174 392-394 प्रतिमाः, स्थावरकायाः, तदधिपतयः, भवधिदर्शनक्षोभकारणानि 174-175 395-398 शरीराणि, जिनानाश्रित्य वस्तृतत्वस्य दुराख्येयत्वादि, प्रशस्ता प्रशस्तानि स्थानानि, महानिर्जराकारणानि, विसंभोगिकादिकारणानि 175-178 399-403 गणविग्रहा-'विग्रहकारणानि, निषद्याः, मार्जवस्थानानि, ज्योतिष्काः, देवाः, परिचारणाः, चमर-बल्योरममहिष्यः 178-179 404-405 इन्द्राणां सांग्रामिकाण्यनीकानि तदधिपतयश्च, देव-देवीस्थितिः 179-181 406-409 प्रतिघाताः, भाजीवाः, राजचिह्नानि, परीषहसहनकारणानि 182-183 410-411 हेतवोऽहेतवश्व, केवलिनः पञ्चानुत्तराः, तीर्थकृतां नक्षत्राणि 183-185 412-440 द्वितीय उद्देशकः 185-194 412-413 नयुत्तारे प्रथमप्रावृडादौ विहारकरणे च कारणानि 414-415 अनुद्घातिकाः, श्रमणस्य राजान्तःपुरप्रवेशे कारणानि 186 पुरुषेण सहासंवासेऽपि स्त्रिया गर्भधारणे कारणानि, एवं पुरुषेण सह संवासेऽपि स्त्रिया गर्भाधारणे कारणानि 186-187 417 निर्ग्रन्थ-निर्गन्धीनामेकत्र स्थानादावपि कारणवशान्निर्दोषत्वम् 187-188 418-419 मास्रवस्य संवरस्य च द्वाराणि, दण्डाः, क्रियाः, परिज्ञाः 188-189 420-423 पञ्चविधा व्यवहारः, पञ्च जागरा सुरु पञ्चविधो व्यवहारः, पञ्च जागराः सुप्ताश्च, कर्मादान-वमनहेतवः 189-190 424-426 दत्तयः, उपघातः, विशोधिः, दुर्लभ-सुलभबोधित्वकारणानि 190 427-430 प्रतिसंलीनाः, अप्रतिसंलीनाः, संवरासंवरौ, संयमासंयमी 190-191 431-433 तृणवनस्पतिकायिकाः, भाचारः, भाचारप्रकल्पः, भारोपणाः 191-192 जम्बूद्वीपादौ विद्यमानाः पञ्च पञ्च पदार्थाः । 192-193 435-436 ऋषभस्वाम्यादेः पञ्चधनुःशतोञ्चत्वम् , सुप्तविबोधकारणानि 193 437-438 निम्रन्थीग्रहणकारणानि, भाचार्योपाध्याययोरतिशयाः 194 भाचार्योपाध्याययोर्गणापक्रमणकारणानि, ऋदिमन्तो मनुष्याः 194 441 तृतीय उद्देशकः 195-203 441-445 अस्तिकायाः, गतयः, इन्द्रियार्थाः, मुण्डाः, बादराः, निम्रन्थाः 195-197 446-449 वस्त्राणि, रजोहरणानि, निश्रास्थानानि, निधयः, शौचानि 450-451 छमस्थाज्ञेयाः केवलिज्ञेयाः पदार्थाः, महातिमहान्तः पदार्थाः 197-198 452-455 पुरुषजाताः, वनीपकाः, भाचेलक्यस्म पञ्चभिः कारणैः प्रशस्तत्वम् 456-458 उत्कलाः, समितयः, जीवाः, पञ्चगत्यागतिकाः, सर्वजीवाः 198-199 459-463 योनिस्थिति:-संवस्सर-निर्याणमार्ग-छेदना-'ऽनन्तर्या-'नन्तकानि 199-201 464-466 ज्ञानानि ज्ञानावरणीयकर्माणि स्वाध्यायः प्रत्याख्यानं प्रतिक्रमणम् 201 Page #80 -------------------------------------------------------------------------- ________________ विषयानुक्रमः सूत्राकाः विषयः पृष्ठाङ्काः 467-469 470-473 474 सूत्रवाचन-शिक्षणकारणानि, विमानानि, शरीराणि, जम्बूद्वीपनद्यः तीर्थकराः, सभाः, पञ्चताराणि नक्षत्राणि, कर्मचयादिकारणानि पञ्चप्रदेशिकस्कन्धादयः 202 202-203 203 475-540 204-218 475-477 478-479 480-484 485-495 496 497-499 500-501 502-509 510-513 514-519 518-521 522-524 525-530 531-535 536-539 540 षष्ठमध्ययनं 'षट्स्थानम्' गणधारणाद्युपयोगीनि षट् स्थानानि षट् छन्मस्थो न जानाति, जिनस्तु जानाति, जीवशक्त्यभावः । षड् जीवनिकायाः, तारकाकारग्रहाः, जीवानामनेकधा षड्विधत्वम् षण्णामसुलभत्वम्, इन्द्रियार्थ-संवरादयः षट् षट् पदार्थाः । अनात्मवतोऽहितकराणि भात्मवतो हितकराणि च पर्यायादीनि जात्यार्य-कुलार्य-लोकस्थिति-दिगादयः षड् आहारग्रहणाग्रहणहेतवः, उन्मादहेतवश्च प्रमाद-प्रमादप्रतिलेखना-लेश्याः, इन्द्राग्रमहिष्यादि अवग्रहेहापायधारणाः, बाह्याभ्यान्तरतपः, विवादः, प्राणाः गोचरचर्या, महानिरय-विमानप्रस्तटादि, अभिचन्द्रः, भरतचक्री पादितीर्थकृतां वक्तव्यता, संयमासंयमौ । जम्बूद्वीपादिसम्बद्धाः पदार्थाः, ऋतवः, अवमरावातिरात्री अर्थावग्रहाः, भवधिज्ञानानि, अवचनानि, कल्पप्रस्तारादि भगवतो महावीरस्य वक्तव्यता, विमानादि, विरहमानम् मायुर्वन्धः, भावाः, प्रतिक्रमणानि, षट्ताराणि नक्षत्राणि कर्मचयादि षट्पदेशिकस्कन्धादि । 204 204-205 205-206 206-200 208 208-209 209 210-211 211-222 212-213 213 215 215-216 216-217 217-218 218 219-242 219-222 222-223 224 541-593 सप्तममध्ययनं 'सप्तस्थानम्' 541-543 सप्त गणापक्रमणकारणानि, विमङ्गज्ञानानि, योनिसंग्रहाः 544-546 सप्त गणे संग्रहा-संग्रहस्थानानि, पिण्डैषणादयः, पृथिव्यादयः 547-550 बादरवायुकायिक-संस्थान-भयस्थान-छद्मस्थत्वकेवलित्वज्ञानोपायाः 551-552 सप्त मूलगोत्राणि, नयाश्च 553-554 विस्तरेण स्वरमण्डलम् , सप्तविधः कायक्लेशः जम्बूद्वीपादिसम्बद्धा वर्ष-वर्षधर-नद्यः 556 जम्बूद्वीपे भरतक्षेत्रेऽतीतानागतवर्तमानकालीनकुलकरादि 557-559 दण्डनीति-चक्रवर्तिरत्न-दुःसमा-सुषमाज्ञानोपायाः 560-564 जीवाः, ब्रह्मदत्तवक्तव्यता, मल्लिजिनेन सह दीक्षाग्राहिणः 565-567 दर्शनानि, कर्मप्रकृतयः, छमस्थेन अज्ञेया जिनेन ज्ञेयाः पदार्थाः 568-570 भगवतो महावीरस्योच्चत्वम्, विकथाः, आचार्योपाध्यायातिशयाः 571-573 संयमासंयमी, भारम्भादयः, धान्ययोन्यादिस्थितिः, 574-579 लोकपालाममहिष्यः, देव-देवीस्थिति-लौकान्तिकसंख्यादि 580-583 नन्दीश्वरं यावद् द्वीप-समुद्राः, श्रेण्यः, इन्द्रानीकादि, कक्षाः 224-225 225-230 230-231 231-232 233 233 233-234 234 234-236 236-237 237-239 : Page #81 -------------------------------------------------------------------------- ________________ पृष्ठाका: 80 विषयानुक्रमः सूम्राकाः विषयः 585-587 सप्त वचनविकल्पाः, विनयभेदाः, समुद्घाताः, निवाः 508-589 साता-'सातानुभावाः, सप्ततारं नक्षत्रम्, पूर्वादिद्वाराणि नक्षत्राणि 511-593 कूटाः, जातिकुलकोट्यः, कर्मचयादि, सप्तप्रदेशिकस्कन्धादि 240-241 241-242 242 514-660 अष्टममध्ययनम् 'अष्टस्थानम्' 243-266 595-597 एकाकिविहारप्रतिमाधिकारिणः, योनिसंग्रहादयः 243 597-599 अनालोचना-'ऽलोचनकारण-फलादि, संवरा-संवर-स्पर्शाः 248 600-603 लोकस्थितिः, गणिसम्पद् , निविप्रतिष्ठानादि, समितयः 248-249 604-607 मालोचनाधिकारिणः, प्रायश्चित्तानि, मदस्थानानि, भक्रियावादिनः 249 608-610 महानिमित्तानि, वचनविभक्तिः, छमस्थेनाज्ञेयाः जिनेन ज्ञेया भावाः 250-251 611-614 अष्टविध मायुर्वेदः, इन्द्रायममहिष्यः, महाग्रहाः, वनस्पतयः 251-252 615-618 संयमासंयमी, सूक्ष्माः , भरतचक्रिवंशे सिद्धाः, प्रभुपाचगणधराः 252-253 619-621 दर्शनानि, भद्धौपमिकाः, महतोऽरिष्टनेमेयुगान्तकृभिः 253 622-623 भगवता महावीरेण प्रवाजिता राजानः माहारः 253-254 624-625 अष्टौ कृष्णराजयः, तदन्तर्गता अष्टविधा लौकान्तिकदेवाः 254-255 626-627 धर्मास्तिकायादिमध्यप्रदेशाः, महंता महापद्मन प्रवाजिष्यमाणा राजानः 255 628-632 कृष्णाप्रमहिष्यः, वीर्यप्रवादवस्तुनि, गतयः, द्वीप-समुद्रविष्कम्भः 255-256 633-636 काकणिरत्नम्, मागधयोजनमानम् , जम्बूवृक्षादि मानम् 256 637-642 जम्बूद्वीपादिस्थितपर्वतादिनाम-मानादि 257-259 643-645 कूट-दिक्कुमारीनामानि, कल्प-कल्पेन्द्र-विमानानि, प्रतिमाः 259-262 646-648 जीवाः, संयमः, पृथिव्यः, ईषत्प्रारभारामान-नामानि 262-263 प्रराक्रमस्थानानि, विमानमानम् , अहंदरिष्टनेमिवादिसम्पत् 263-264 652 केवलिसमुद्घातसमयाः 653 भगवतो महावीरस्य मनुत्तरौपपातिकशिष्याः 264 654-655 वानमन्तरदेवाः, तेषां चैत्यवृक्षाः, सूर्यविमानस्थानम् 264-265 656-658 प्रमर्दयोगीनि नक्षत्राणि, द्वीप-समुद्रद्वारमानम् , कर्मबन्धस्थितिः 265 659-660 जातिकुलकोटयः, कर्मचयादि, भष्टप्रदेशिककर्मबन्धादि 265-266 267-289 267 661-703 नवममध्ययनं 'नवस्थानम्' 661-662 विसंभोगिककारणानि, भाचाराङ्गप्रथमश्रुतस्कन्धाध्ययनानि 663-664 ब्रह्मचर्यस्य गुप्तयः, भगुप्तयः, मभिनन्दन-सुमत्योरन्तरम् 665-667 नव पदार्थाः, जीवाः, जीवावगाहनादि, रोगोत्पत्तिकारणानि 668-670 दर्शनावरणीयकर्मभेदाः, अभिजिदादिनक्षत्रविचारः, तारास्थान्म्। 671-672 मत्स्याः , बलदेव-वासुदेवपिनादिवक्तव्यता 673-675 महानिधिविष्कम्भादि, विकृतयः, शरीरे स्रोतांसि 676-679 नव पुण्यानि, पापायतनानि, पापश्रुतप्रसङ्गाः, नैपुणिकवस्तूनि 680-681 भगवतो महावीरस्य नव गणाः, नवकोटिपरिशुद्धा भिक्षा 268 268-269 269-270 270-271 271-273 273 273-274 Page #82 -------------------------------------------------------------------------- ________________ सूत्राकाः 682-686 687-689 69. 691-692 693-694 695-697 698-700 70-702 विषयानुक्रमः विषयः पृष्ठाकाः अग्रमहिष्यादि, देवनिकायादि, विमानप्रस्तटादि, आयुष्परिणामः 274-275 प्रतिमा, प्रायश्चित्तानि, जम्बूद्वीपे कूटानि 275-277 महंतः पार्श्वनाथस्योच्चत्वम्, भगवन्महावीरतीर्थे तीर्थकरनामकर्मार्जकाः 277 आगामिन्यामुत्सर्पिण्यां मोक्षगामिनो नव जीवाः 277-278 श्रेणिकनृपस्य भागामितीर्थकरभववर्णनम् , नक्षत्राणि 278-288 विमान-विमलवाहनोञ्चत्वम् , ऋषभदेवकृतं तीर्थप्रवर्तनम् 288 द्वीपायामविष्कम्भौ, शुक्रस्य वीथयः, नोकषायकर्म 288 जातिकुलकोट्यः, कर्मचयादि, नवप्रदेशिकस्कन्धादि 288-289 704-783 दशममध्ययनं 'दशस्थानम्' 290-322 704-707 लोकस्थितिः, शब्दाः, इन्द्रियार्थाः, पुद्गलचलनकारणानि 290-291 708-710 क्रोधोत्पत्तिकारणानि, संयमासंयमी, महमन्तित्वकारणानि 291-292 711-712 समाधि-असमाधि-प्रव्रज्या-श्रमणधर्म-वैयावृत्यानां दशविधत्वम् 292-293 713-716 जीवाजीवपरिणामाः 'अस्वाभ्यायिकानि, संयमासंयमी, सूक्ष्माः 293-294 717-727 जम्बूद्वीपादिस्थाः पदार्थाः, द्रव्यानुयोगः, उत्पातपर्वताः 294-298 728-730 शरीरावगाहना, सम्भवाभिनन्दनाहतोरन्तरम् , अनन्तकानि 298-299 73-732 उत्पादपूर्ववस्तूनि, प्रतिषेवणा, आलोचनाया दोषा अधिकारिणश्व 299 733-735 प्रायश्चित्तानि, मिथ्यात्वानि, चन्द्रप्रभजिनादीनामायुरुश्चत्वं च 299-300 736-739 भवनवासिनः, सुखानि, उपघात-विशुद्धयः, संक्लेशासंक्लेशाः । 301-302 740-743 बलम् , सत्यम् , मृषा, सत्यामृषा, दृष्टिवादनामानि, शस्त्राणि 744-747 दान-विशेष-शुद्धवागनुयोग-दान-गति-मुण्ड-संख्यानानि 303-304 748-749 दशधा प्रत्याख्यानानि, सामाचारी भगवतो महावीरस्य छमस्थान्तिमरात्रौ स्वप्नाः 305-308 751-754 सम्यग्दर्शनानि, संज्ञाः, वेदनाः, छमस्थाज्ञेयाः जिनज्ञेयाः पदार्थाः 300 755 कर्मविपाक-उपासकदशादयो दश दशाः 309-312 756-758 कालः, नैरयिकावास-स्थित्यादि, भागमिष्यद्भद्रताकारणानि 312-313 759-762 माशंसाप्रयोगाः, ग्रामधर्मादयो धर्माः, स्थविराः, पुत्राः 313-314 केवलिनोऽनुत्तराणि, कुरावर्णनम् , दुषमा-सुषमाज्ञानोपायः 766-768 दश कल्पवृक्षाः, अतीतानागतोत्सर्पिणीकलकराः, व्क्स्स्स्काराः। 315-316 769-771 इन्द्राधिष्ठितकल्पाः, इन्द्राः, पारियानिकानि, प्रतिमादिवसाः, जीवाः 316-317 773-775 बाल्यादयो दशाः, वनस्पतयः, श्रेणिविष्कम्भः, विमानोश्चत्वम् 317-318 776-778 भस्मसागवने कारणानि, आश्चर्याणि, पृथ्वीकाण्डबाहल्यम् 318-320 779-781 द्वीपसमुद्रायुधः, मण्डलचारः, ज्ञानवृद्धिकराणि नक्षत्राणि 320-321 782-783 जातिकुलकोटयः, कर्मचयादि, दशप्रदेशिकस्कन्धादि 321-323 Page #83 -------------------------------------------------------------------------- ________________ समवायाङ्गसूत्रस्य विषयानुक्रमः सूत्राङ्काः विषयः पृष्ठाका 1-159 समवायाङ्गसूत्रम् 323-480 भगवदाख्याता भात्मादय एकपदार्थाः 325-329 दण्ड-राशि-बन्धन-नक्षत्र-स्थिति-श्वासोच्छवासा-हार-सिद्धयः 329-330 दण्ड-गुप्ति-शल्य-गौरव-विराधना-नक्षत्र-स्थिति-श्वासा-'ऽहार-सिद्धयः 330-332 कषाय-ध्यान-विकथा-संज्ञा-बन्ध-योजन-नक्षत्र-स्थिति-श्वासाहार-सिद्धयः 332-333 क्रिया-महाव्रत-कामगुणा-'ऽस्वसंवरद्वार-निर्जरास्थान-समित्यस्तिकाय-नक्षत्र-स्थिति-श्वासाहार-सिद्धयः 333-335 लेश्या-जीवनिकाय-तपः-समुद्घाता-'र्थावग्रह-नक्षत्र-स्थिति-श्वासाऽऽहार-सिदयः 335-337 भयस्थान-समुद्घात-भगवन्महावीरोचस्व-वर्षधर-वर्ष-नक्षत्रस्थिति-श्वासा-'ऽहार-सिद्धयः 337-339 मदस्थान-प्रवचनमातृ-चैत्यवृक्ष-जम्बू-कूटशाल्मली-जगती-केवलिसमुद्घात-प्रभुपार्श्वगणधर-नक्षत्र-स्थिति-श्वासा-'ऽहार-सिद्धयः 339-340 ब्रह्मगुप्ति-अगुप्ति-ब्रह्मचर्याध्ययन-प्रभुपार्बोच्चत्व-नक्षत्र-तारा-मत्स्यविजयद्वार-सभा-कर्मप्रकृति-स्थिति-श्वासा-'ऽहार-सिद्धयः 350-342 श्रमणधर्म-समाधिस्थान-मन्दरविष्कम्भ-अरिष्टनेम्यहंदाधुञ्चत्वज्ञानवृद्धिकरनक्षत्र-कल्पवृक्ष-स्थिति-श्वासा-'ऽहार-सिद्धयः 343-345 उपासकप्रतिमा-ज्योतिश्चक्रान्त-ज्योतिश्चार-गणधर-नक्षत्र-विमानमन्दरोच्चत्व-स्थिति-श्वासा-'ऽहार-सिद्धयः 345-347 भिक्षुप्रतिमा-सम्भोग-कृतिकर्म-विजयाराजधानी-बलदेवायुः-दिनरात्रिमान-ईषत्प्राग्भारा-स्थिति-श्वासा-'ऽहार-सिद्धयः 347-349 क्रियास्थान-विमानप्रस्तट-भायामविष्कम्भ-जातिकुलकोटी-पूर्ववस्तु. प्रयोग-सूर्यमण्डल-स्थिति-श्वासा-'ऽहार-सिद्धयः 349-351 भूतग्राम-पूर्व-पूर्ववस्तु-श्रमणसंख्या-जीवस्थान-जीवा-रत्न-महानदी-स्थिति-श्वासा-'ऽहार-सिद्धयः 351-353 परमाधार्मिक-नमिनाथोञ्चत्व-ध्रुवराहु-नक्षत्र-दिनराश्रिमान-पूर्ववस्तुप्रयोग-स्थिति-श्वासा-'ऽहार-सिद्धयः 353-355 गाथाषोडशक-कषाय-श्रमणसंख्या-पूर्ववस्तु-आयाम-विष्कम्भलवणसमुद्र-स्थिति-श्वासा-'ऽहार-सिद्धयः 355-357 असंयम-संयम-मानुषोत्तरा-'ऽवासपर्वत-लवणसमुद्र-चारणगतिउत्पातपर्वत-मरण-कर्मप्रकृति-स्थिति-श्वासा-'ऽहार-सिद्धयः 357-359 ब्रह्मचर्य-श्रमणसंख्या-श्रमणस्थान पदाग्र-ब्राह्मी लिपि-पूर्ववस्तुदिनरात्रिमान-स्थिति-श्वासा-'ऽहार-सिद्धयः 359-361 Page #84 -------------------------------------------------------------------------- ________________ सूत्राङ्काः 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 3.6. 37 38 39 40 41 42 विषयानुक्रमः विषयः ज्ञाताध्ययन-सूर्य-शुक्र-जम्बूद्वीपकला-तीर्थकर -स्थिति-श्वासा-'ऽहार सिद्धयः समाधिस्थान - मुनिसुव्रतार्ह दुच्चत्व-घनोदधिबाहल्य- सामानिकसाहस्त्री - कर्मबन्धस्थिति- पूर्ववस्तु-काल-स्थिति-श्वासा-'ऽहार- सिद्धयः शबल-कर्म-काल-स्थिति-श्वासा-'ऽहार-सिद्धयः परीषह - दृष्टिवादसूत्र पुलपरिणाम-स्थिति-श्वासा-'ऽहार-सिद्ध्यः सूत्रकृदध्ययन - तीर्थकरज्ञानादि-स्थिति-श्वासा-SShAra सिद्धयः देवाधिदेव-जीवा - इन्द्र-नदी विस्तार-स्थिति-श्वासा - SShAra-सिद्धयः भावना-मल्लिजिनाञ्चव निरयावासा 'ध्ययन कर्मप्रकृति-प्रपातपूर्ववस्तुस्थिविश्वासा SShAra - सिद्धयः दशाकल्पव्यवहारोदेशन काल-कर्म- स्थिति श्वासा- SShAra-सिद्धयः अनगार गुण-नक्षत्र - विमान पृथिवी -कर्म-सूर्यचा (-स्थिति-श्वासा-SShAra- सिद्धयः आचारप्रकल्प- मोहनीयकर्मा -'भिनिबोधिकज्ञान- विमानावासनामकर्म-स्थिति-श्वासाऽऽहार- सिद्धयः पापश्रुतप्रसङ्ग - भापाढमासादिदिवस- चन्द्र दिनमान - नामकम-स्थितिश्वासा-SShAra-सिद्धयः मोहनीयस्थान- मण्डपुत्रायुः - अहोरात्र मुहूर्त नाम- अरजिनो-च्चत्वसामानिकसंख्या पार्श्ववीरजिनागारवासमान-निरयावास-स्थितिश्वासा-SShAra सिद्धयः सिद्धगुण - मन्दरपर्वत परिक्षेव सूर्यचार-अभिवर्धितादित्य मास-दिवसस्थिति-श्वासा-SShAra - सिद्धयः योगसंग्रह-देवेन्द्र-कुन्थुनाथ केवलि-नक्षत्र - नाय्य-स्थिति-श्वासाऽऽहार सिद्धयः आशातना - भौम-महाविदेहवर्षविष्कम्भ-सूर्यचार-स्थिति-श्वासा-'ऽहारसिद्धयः बुद्धातिशेष चक्रवर्तिविजय दीर्घ विजयार्ध तीर्थकर भवननिरवावासाः सत्यवचनातिशेष - कुन्थु जिना युच्चत्व-जिनसक्थि-निरयावासाः उत्तराध्ययन-सभा- वीरजिनार्यासंख्या- पौरुषीच्छायाः कुन्थु जिनगणधर - जीवा- प्राकार- उद्देशनकाल- पौरुषीच्छाया पार्श्वजिनार्यासंख्या- जीवा-मेरु-उद्देशनकालाः नमिजिनावधिज्ञानि - कुलपर्वत-निरयाव(स-कर्मप्रकृतयः नेमिजिना - मेरुचूलिका - शान्तिजिनोच्चत्व-भवन- उद्देशनकालपौरुषीच्छाया-विमानानि नमिजिनार्यिका - निरयावास - उद्देशनकालाः वीर जिनश्रामण्यपर्यायाऽऽवासपर्वत- कालोदचन्द्रसूर्य-स्थितिनामकर्म - लवण - उद्देशनकाल-कालाः 83 पृष्ठाङ्काः 361-364 364-365 365-367 367-369 369-371 371-372 373-375 375 376-377 377-379 379-380 380-385 386-387 387-389 389-392 392-394 394 395 395-396 396 396-397 397 397 397-398 Page #85 -------------------------------------------------------------------------- ________________ 84 सूत्राङ्काः 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73-74 75-76 विषयानुक्रमः विषयः कर्मविपाकाध्ययन-निरयावासा 'ऽवासपर्वत - उद्देशन कालाः ऋषिभाषित-विमलजिन पुरुष युगसिद्ध-भवन- उद्देशनका लाः समयक्षेत्रादिसाम्य- धर्मजिनोच्चत्व-मन्दर-नक्षत्र - उद्देशनकालाः efSTavAdapada - ब्राहयक्षर-भवनानि सूर्यचाराग्निभूतिगृहवासौ चक्रवर्तिपत्तन-धर्मजिनगणधर - सूर्य मण्डलानि भिक्षु प्रतिमा - कुरु मनुष्य-स्थितयः मुनिसुव्रतजिनार्यिका अनन्तजिदुश्चत्व- वासुदेवोच्चत्व-दीर्घवैताव्यविष्कम्भ-विमान- गुफा-कञ्चनपर्वताः आचाराङ्गप्रथमश्रुतस्कन्धोद्देशनकाल सभा-बलदेवायुः- कर्माणि मोहनीयनामा - ष्ष्वासपर्वत-कर्म-विमानानि जीवा - अनुत्तरौपपातिकवीरजिन शिष्य-स्थितयः उत्तमपुरुष - नेमिजिन छद्मस्थकाल-वीर जिन व्याकरण-अनन्तजिज्जिन गणधराः मल्लि जिनायुः मन्दर-वीर जिनव्याकरण-निरयावास - विमानानि नक्षत्र - विमलजिन गणधराः अङ्गत्रयाध्ययना-'ऽवासपर्वत-मल्लि जिनमनः पर्यायज्ञानि-जीवाः निरयावास - कर्मा - ष्ष्वासपर्वताः चान्द्रवर्षऋतु दिन सम्भवजिनगृहवास-मल्लिजिनावधिज्ञानिनः सूर्यमण्डल - लवणसमुद्र - विमलजिनोच्चत्व-सामानिक- विमानानि ऋतुमास-मन्दर-चन्द्रसूर्य मण्डलानि युगपूर्णिमामावास्या-वासुपूज्यजिन गणधर शुक्ल कृष्णपक्ष-विमान विमानप्रस्तटाः ऋषभजिनराज्यकाल - हरिवर्षादि मनुष्य-निषधा दिसूर्योदयाः भिक्षु प्रतिमा असुरकुमारावास - सामानिक- दधिमुख-विमान-हाराः सूर्यमण्डल - मौर्यपुत्रगृहवास- भौमाः मनुष्य क्षेत्रचन्द्रसूर्य-श्रेयांसजिनगणधर आभिनिबोधिक स्थितियः नक्षत्रमास- बाहा मन्दर-नक्षत्र सीमाविष्कम्भाः धातकीखण्ड- पुष्करार्ध विजय-तीर्थकरादि-विमलजिनश्रमणाः समय क्षेत्रवर्ष-वर्षधर - मन्दर-कर्माणि वीरजिनपर्युषणाकाल-पार्श्वजिनश्रामण्यकाल-वासुपूज्यजिनोच्चस्व कर्मस्थिति - सामानिकाः सूर्यावृत्ति वीर्य पूर्वप्राभृत- अजितजिनसगरचक्रिगृहवासः भावास- लवणसमुद्र-वीरजिनायुः - अचलभ्रात्रायुः - चन्द्र-सूर्य-चक्रवर्तिपुर - कला - स्थितयः जीवा - बलदेवायुः - अभिभूत्यायुः सीतोदा-निरयावासाः सुविधिजिनकेव लि-शीतलजिनशान्तिजिनगृहवास भवन पत्यावासाः पृष्ठाङ्काः 399 399 399-400 400 400 401 401 401-402 402 402-403 404 404 404-405 405 405-406 406 406 406-407 407 407 408 408 408-409 409 401-410 410 410 410-411 411-413 413- 414 414 Page #86 -------------------------------------------------------------------------- ________________ विषयानुक्रमः 85 सूत्राङ्काः पृष्ठाकाः 414-415 415 PM 416-417 417 417 418-419 2. 419 419-420 420-421 86 87-88 ओर् m विषयः भरतचक्रिकुमारवास-अङ्गवंशप्रवजितनृप-लौकान्तिकपरिवारमुहर्तलवाग्राणि शक्राधिपत्य-अकम्पितगणधरायुः-सूर्यचाराः अन्तराणि श्रेयांसजिनाधुञ्चत्व-राज्यकाल-काण्डबाहल्य-सामानिक-सूर्योदयाः । भिक्षुप्रतिमा कुन्थुजिनमनःपर्यायज्ञानि-व्याख्याप्रज्ञप्तिमहायुग्मानि सूर्यचार-वीरगर्भापहारा-'न्तराणि वीरजिनग पहार-शीतलजिनगणधर-मण्डितपुत्रायुः-ऋषभजिनभरतचक्रिगृहवासाः निरयावास-ऋषभजिनश्रेयांसजिनांद्यायुः-सामानिक-मन्दारयुञ्चत्वधनुःपृष्ठ-पक्कबहुलकाण्ड-व्याख्याप्रज्ञप्तिपद-नागकुमारावासप्रकीर्णक-योनि-गुणकार-ऋषभजिनगणधर-श्रमण-विमानानि भाचाराङ्गोद्देशनकाल-मन्दर-रुचक-नन्दनानि सुविधिजिनगणधर-सुपार्श्वजिनवादि-धनोदध्यन्तराणि अन्तर-कर्म-अन्तर-महाग्रह-दृष्टिवादसूत्र-अन्तर-सूर्यचाराः . ऋषभजिन-वीरजिननिर्वाणगमन-हरिषेणराज्य-शान्तिजिनार्या . शीतलजिनोच्चत्व-अजितजिनगणधर-स्वयम्भूविजय-अन्तराणि परवैयावृत्यप्रतिमा कालोदपरिक्षेप-कुन्थुजिनावधिज्ञानि-कर्माणि प्रतिमा-गौतमस्वाम्यायुः-न्तराणि चन्द्रप्रभजिनगणधर-शान्तिजिनचतुर्दशपूर्वि-सूर्यमण्डलानि जीवा-अवधिज्ञानिनः सुपार्श्वजिनगणधरक-महापाताल-लवण-समुद्र-कुन्थुजिनायुः मौर्यपुत्रायूंषि चक्रवर्तिग्रामकोटी भवन-दण्ड-पादिमुहूर्ताः .. अन्तर-कम-हरिषेणगृहवासाः अन्तर-धनुःपृष्ठ-सूर्यचार-ताराः मन्दर-अन्तर-सूर्यमण्डल-अन्तराणि भिक्षुपतिमा-नक्षत्रतारा-सुविधिजिनोच्चत्व-पार्श्वजिनायुः-सुधर्मगणधरायुः-दीर्घवैताब्याधुञ्चत्वादि चन्द्रप्रभजिनोच्चत्व-विमानानि सुपार्श्वजिनोच्चत्व-पर्वत-पत्नप्रभजिनोच्चत्व-प्रासादोच्चत्वानि समतिजिनोञ्चत्व-नेमिजिनकुमारवास-विमानप्राकार-वीरजिनचतुदेशपूर्वि-सिद्धावगाहनाः पार्धजिनचतुर्दशपूर्वि-अभिनन्दन जिनोच्चत्वानि सम्भवजिनोञ्चत्व-पर्वतोञ्चस्वादि-विमान-वीरजिनवादिनः अजितजिन-सगरचयुञ्चत्वम् पर्वताद्युञ्चत्वादि-ऋषभजिनभरतचक्र्युञ्चत्व-पर्वताद्युञ्चत्वादिविमानोच्चत्वानि 421-422 422 422 422-423 423 21 423 424 424-425 425 97-98 101 102-103 104 426 426 426-427 427 105 427 427-428 107 428 428-429 Page #87 -------------------------------------------------------------------------- ________________ 86 सूत्राङ्काः 109 130 111 112 113 114 115-133 134 135 136-148 149 - 156 य 157-159 विषयानुक्रमः बिषयः विमानोचत्व-अन्तर-पार्श्वजिनवादि-अभिचन्द्रो कुल करोञ्चत्व-वासुपूज्यजिनसह प्रव्रजिताः विमान - वीरजिन के लि- वैकुर्विक- नेमिजिन केवलपर्याय- अन्तराणि विमान - भौमेयविहार-वीरजिनानुत्तरौपपातिक-सूर्यचार - नेमि जिनवादिनः विमान-मन्तर - विमलवाहन तारा अन्तराणि बिमान - पर्वत - नेमिजिनायुः पार्श्वजिन केवलि- सिद्ध-द्रहाः विमान - पार्श्वजिन वै कुर्विकाः द्रह - अन्तर- द्रह - अन्तर -विमान-अन्तर- वर्ष - जीवा-मन्दर-जम्बूद्वीपलवण- पार्श्वजिनश्राविका धातकीखण्ड- लवण- भरत चक्रि राज्यकाळान्तर -विमान- अजितजिनावधिज्ञानि - वासुदेवायूंषि भगवतो महावीरस्य तीर्थकरभवात् षष्ठो भवः ऋषभ - वीरजिनयोरन्तरम् द्वादशाङ्गीवर्णनम् जीवाजीवराशि- भावास-स्थिति-शरीर अवधि-वेदना आहारआयुर्बन्ध-उपपातोद्वर्तना आकर्ष- संहनन संस्थान- वेदाः कुलकर-तीर्थकर बलदेव- वासुदेवव क्तन्यता अष्टौ परिशिष्टानि प्रथमं परिशिष्टं 'स्थानाङ्गसूत्रान्तर्गत विशिष्ट शब्दसूचिः ' द्वितीयं परिशिष्टं 'स्थानाङ्गसूत्रान्तर्गतानां गाथार्धा नामकारादिक्रमः ' तृतीयं परिशिष्टं 'स्थानाङ्ग समवायाङ्गसूत्राणां परस्परं तुला' चतुर्थ परिशिष्टं 'बौद्धपालित्रिपिटकतुला ' पञ्चमं परिशिष्टं 'श्री समवायाङ्गसूत्रान्तर्गतविशिष्टशब्द सूचिः ' षष्ठं परिशिष्टं 'समवायानसूत्रान्तर्गतानां गाथार्वाना मकारादिक्रमः ' सप्तमं परिशिष्टं 'स्थानाङ्ग समवायाङ्गसूत्राणां परस्परम् आगमादिकतिपयशास्त्रान्तरैश्व तुला ' [1] स्थानाङ्गसूत्राणां तुला [2] समवायाङ्गसूत्राणां तुला अष्टमं परिशिष्टं 'कातिपयानि विशिष्टानि टिप्पणानि ' वृद्धिपत्रकम् शुद्धिपत्रकम् पृष्ठाङ्काः 429 429-430 430 430-431 431 432 432-433 433 433 434-452 452-462 463-480 481-776 481-581 582-586 587-589 590 - 645 646-705 706-710 711-749 711-732 732-749 750-775 776-783 784-793 Page #88 -------------------------------------------------------------------------- ________________ जैन-आगम-ग्रन्थमाला ग्रन्थाङ्क 3 Page #89 -------------------------------------------------------------------------- ________________ Page #90 -------------------------------------------------------------------------- ________________ श्रीऋषभदेवस्वामिने न्म्ः॥ श्रीशङ्खश्वरपार्श्वनाथाय न्म्ः॥ श्रीअजितनाथस्वामिने न्म्ः॥ णमोऽत्यु णं समणस्स भगवओ महैमहावीरवद्धमाणसामिस्स ॥ श्रीगौतमस्वामिने न्म्ः॥ श्रीसद्गुरुदेवेभ्यो न्म्ः॥ पंचमगणहरभयपंसिरिसुहम्मसामिविरइयं तैयमंगं ठाणंगसुत्तं पढमं अज्झयणं 'एगट्ठाणं' ॥ OM नमो वीतरागाय ॥ 1. सुयं मे आउसं ! तेणं भगवता एवमक्खायं2. ege aayaa। 3. ege dNdde| 4. eNgA kiriyaa| 5. ege loe| ege aloe| 6. ege dhmme| ege adhmme| 1. OM नमः श्रीवीतरागाय ला 2 / अत्रेदमवधेयम्-अस्य स्थानाङ्गसूत्रस्य संशोधनेऽस्माभिः ka0 je0 pA0 ला 1-5 इति अष्ट हस्तलिखिताः प्रतय उपयुक्ताः, एका च आगमोदयसमित्या प्रकाशिता मुद्रिता mu0 प्र्तिरुप्युक्ता। तत्र क. प्रतेः प्रारम्भः 72 सूत्रतो ज्ञेयः । ला 1 प्रतिद्धितीया. ध्ययनस्य प्रथमोद्देशकं याव्देवात्रोप्युक्ता। हस्तलिखिता je0 pA0 ला 2 प्रतय एव तथा mu0 प्रतिश्च सर्वत्रोपयुक्ता भन । तासु ka0 je0 pA0 ताल्प्त्रात्मिकाः। अपरास्तु काग्ज्प्त्रात्मिकाः॥ अभयदेवसूरिविरचितायाः स्थानाङ्गटीकाया अपि प्राचीनाः पञ्च हस्तलिखिताः प्रतयोऽत्र संशोधने उपयुक्ताः, ताश्च आ BHJS इति संज्ञयात्र संकेतिताः, JS इति प्रतिद्वयं तालपत्रात्मकम् , अपराः कागजपत्रात्मिकाः, विस्तरेण वासां स्वरूपं प्र्स्ताव्नातोऽव्ग्न्त्व्य्म्। एका च आगमोदयसमित्या प्रकाशिता टीकाया mu0 [-मुद्रिता] प्रतिरप्यत्रोपयुक्ता ॥ 2. माउसंतेणं अटीपा0 / भामुसंतेणं अटीपा0 / भावसंतेणं अत्तीपा0॥ 3. एगे ला 1 ॥ 4. महम्मे mu0 अटी. विना॥ ठा/1 Page #91 -------------------------------------------------------------------------- ________________ [sU07 ठाणंगसुत्ते 7. एगे ब्ण्धे। एगे मोक्खे। 8. एगे पुन्न्न्ने। एगे पावे। 9. एगे आस्वे। एगे स्ण्व्रे। 10. ऐगा वेय्न्ना। एगा निज्रा। 11. एगे जीवे पाडिक्कएणं सरीरएणं । 12. एगा जीवाणं अपरिआइत्ता विगुव्वणा । 13. एगे मणे । ऐगा व्यी। एगे काय्वायामे। 14. एंगा उप्पा। 15. एंगा विय्ती। 16. एगा 'विय्चा। 17. एगा ग्ती। एगा आग्ती। 18. एगे च्य्न्ने। एगे उव्वाए। 19. एगा त्का। 1. पुग्ने pA0 ला 1, 2 ॥ 2. एगे ला 1 ॥ 3. पडि" B । पाडिक्कएणं सरीरेणं J । "प्रत्येकम् , दीर्घत्वादि प्राकृतत्वात् तेन प्रत्येककेन, शीर्यत इति शरीरं देह; तदेवानुकम्पितादिधर्मोपेतं शरीरकम् , तेन लक्षितः तदाश्रित एको जीव इत्य्र्थ्ः। अथवा शंकारौ वाक्यालङ्कारार्थी, तत एको जीवः प्रत्येकके शरीरे वर्तत इति वाक्यार्थः स्यादिति। इह च पाडिक्खएणं ति क्वचित् पाठो दृश्यते स च न व्याख्यातः, अन्व्बोधात्। इह च वाचनानामनियतत्वात् सर्वासां व्याख्यातुमशक्यत्वात् काश्चिदेव वाचनां व्याख्यास्याम इति"-भ्त्ती0॥ 4. देग्याइत्ता अत्ती0| यायित्ता J ॥ 5. एगे je0॥ 6. वई ला 1 mu0 / "एगा वह त्ति वचनं वाक् , "इयं styaadimedaadnekaapyekaiv"attii0|| 7. एगे je0| "उप्प ति प्राकृतत्वादुत्पादः, स चैक एकपर्यायापेक्षया" अत्ती। तुलना-"एगा विन्नु ति विद्वान् 'स्त्रीलिङ्गत्वं च प्राकृतत्वात् उत्पाद उप्पावत्"-अटी. pR0213 pN06॥ 8. विगतीला । "वियह त्ति विगतिर्विगमः, सा चैका उत्पाद्व्दिति। विकृतिर्विततिरित्यादि व्याख्यान्तरमप्यचितमायोज्यम. अस्माभिस्तु उत्पादसूत्रानुगुण्यतो व्याख्यात्मिति"-अत्ती0॥ 9. "वियञ्च tti"vigatasya "मृतस्येत्यर्थः, अर्चा शरीरम् , विगतार्चा प्राकृत्त्वादिति। विवर्चा वा विशिष्टोपपत्ति(ष्टोत्पत्ति-B)पद्धतिर्विशिष्टभषा vaa"attii0॥ 10. "तक त्ति तर्कणं तर्का विमर्शः, अवायात् पूर्वा ईहाया उत्तरा, प्रायः शिरःकण्डूय. नादयः पुरुषधर्मा इह घटन्ते इति सम्प्रत्ययरूपा ईहा च, एकत्वं तु प्रागिवेति"-अत्ती0॥ Page #92 -------------------------------------------------------------------------- ________________ 30 ] पढमं अज्झयणं ' एगट्टाणं' 20. एगा सन्ना । 21. एगा मैन्ना । 22. एगा 'विन्नू। 23. एगा वेयणा । 24. ai~ge छेय्न्ने। 25. एगे भेयणे । 26. एगे मरणे अंतिमसारीरियाणं । 27. ai~ge संसुद्धे अहाभूते पत्ते । 28. एण्गदुक्खे जीवाणं एंगभूते । 29. एगा अहम्मपडिमा जं से आया परिकिलेसति । 30. एगा धम्मपडिमा 'जं से आया पंज्जवजाए । 88 1. " म ति प्राकृत्वान्मननं मतिः अथवा मन्ना मयिव्वं अभ्युपगम इत्यर्थः ॥ 2. "एगा विति विद्वान् विज्ञो वा स्त्रीलिङ्गत्वं च प्राकृतत्वात् उत्पाद उप्पावत् । लुप्तभावप्रत्ययत्वाद्वा एका विद्वत्ता विज्ञता वेत्यर्थः " - अटी 0 ॥ 3. " वेयण ति, प्राग् [sU0 10] बेदना सामान्यकर्मानुभवलक्षणोक्ता, इह तु पीडालक्षणैव " - aTI0 ॥ 4. एगा डेपणा एगा भेषणा mu0 / "छेयणे त्ति छेदनं भेयणे त्ति मेदनम् " - aTI0 ॥ 5. " अन्तिमशरीरम्, तत्र भवा अन्तिमशारीरिका उत्तरपदवृद्धेः । तद्वा तेषामस्तीति अन्तिमशरीरिका, दीर्घत्वं च प्राकृत शैल्या, तेषां चरमदेहानाम् " - aTI0 ॥ 6. " एकः संशुद्धः - अशबलचरणः अकषायत्वात् यथाभूतः तात्त्विकः पात्रमिव पात्रम् प्रासो वा गुणप्रकर्षम् " - अटी 0 ॥ 7 पत्तेएगदुक्खे अटीपा0 / ' अथवा पत्ते इत्यादि सूत्रान्तरम् उक्तरूपसंशुद्धादन्येषां स्वरूपप्रतिपादनपरम् । तत्र प्राकृतत्वात् प्रत्येकमेकं दुःखं प्रत्येकैकदुःखं जीवानां स्वकृत कर्मफलभोगित्वात् । किंभूतं तदित्याहएकभूतमनन्यतया व्यवस्थितं प्राणिषु, न सांख्यानामिव बाह्यमिति " -भटी0 ॥ 8. " एकमेवान्तिमं भवग्रहणसम्भवं दुःखं यस्य स एकदुःखः, एगहक्खे त्ति पाठान्तरे त्वेकधैवाख्या संशुद्धादिर्व्यपदेशो यस्य, न त्वशुद्धः संशुद्धासंशुद्ध इत्यादिकोऽपि स भवति एकधाख्यः, एकधा अक्षो वा जीवो यस्य स तथेति" - aTI0 ॥ 9. एगन्भूते pA0 / प्राणिनामेकभूत एक इव, आत्मोपम इत्यर्थः " aTI0 ॥ 10. जंसि अटीपा0 / अधर्मः, तद्विषया प्रतिमा प्रतिज्ञा, अधर्मप्रधानशरीरं वा अधर्मप्रतिमा, सा चैकाजं से इत्यादि ( जं सेत्यादि - J ), यत् यस्मात् से तस्याः स्वाम्यात्मा जीवः, अथवा से ति (त्ति-mu0 ) सोस्धर्मप्रतिमावानात्मा परिक्लिश्यते "जंसीति पाठान्तरं वा, ततच प्राकृतत्वेन लिङ्गव्यत्ययात् यस्यामधर्मप्रतिमायां सत्यामात्मा परिक्लिश्यते सा एकैवेति । " - aTI0 ॥ 11. " पर्यचा ज्ञानादि. विशेषा जाता यस्य स पर्यवजातः पर्यवान् पर्यवेषु वा यातः प्राप्तः पर्यवयातः " aTI0 ॥ " जीवानां 88 & Page #93 -------------------------------------------------------------------------- ________________ ठाणंसु [sU0 31 31. एगे मणे देवा - सुर-मणुयाणं तंसि तंसि समयंसि । 32. एगा वैती देवा-सुर - मणुयाणं तंसि तंसि समयंसि । 33. एगे कायवायामे देवा--'सुर- मणुयाणं तंसि तंसि समयंसि । 34. एगे उट्ठाण-कम्म-बल-वीरिय - पुरिसकार - परक्कमे देवा - सुर- मणुयाणं 5 तंसि तंसि समयंसि । 10 15 35. ai~ge नाणे । एगे दंसणे । एगे चरिते । 36. एगे समए । एगे पसे । एगे परमाणू । 37. एगा सिद्धी । एगे सिद्धे । एगे परिनिव्वाणे । एगे पएण्रिनिव्वुडे । 38. एगे सद्दे । एगे रूवे । एगे ग्ण्धे। एगे रसे । एगे फासे । एगे सुब्भस । एगे दुब्भिसद्दे । एगे सुरूवे । एगे दुरूवे । एगे दीहे। एगे र्ण्ह्स्से। एगे वट्टे । एगे तंसे । एगे चौरंसे । एगे पिहुले । एगे परिमंडले । एगे किण्हे । एगे णीले । एगे लोहिते । एगे हालिदे । एगे सुक्किले । एगे सुब्भिग्ण्धे। एगे दुब्भिगंधे । एगे तित्ते। एगे क्द्दुए। एगे कसाए । एगे अंबिले । एगे महुरे । एगे कंक्खडे जाव लक्खे । " 1. इदं 32-33 सूत्रद्वयं mu0मध्ये नास्ति । " तथा वागिति वाग्योगः, स चैषामेकदा एक एव,''"तथा कायव्यायामः काययोगः, स चैषामेकदा एक एव " - aTI0 ॥ 2. " उत्थानं च चेष्टाविशेषः कर्म च भ्रमणादिक्रिया बलं च शरीरसामर्थ्यं वीर्यं च जीवप्रभवं पुरुषकारश्च अभिमानविशेषः पराक्रमश्च पुरुषकार एव निष्पादितस्वविषय इति विग्रहे द्वन्द्वैकवद्भावः " aTI0 ॥ 3. 'पुरिसक्कार' lA0 ॥ 4. " ज्ञानादीनि निरूपयन्नाह - एगे नाणे इत्यादि सूत्रत्रयम् " -- अटी 0 ॥ 5. परिनिष्ते pA0 / परिनिब्वुए ला 2 muM0 / "परिनिब्बुए परिनिर्वृतः शारीरमानसास्वास्थ्यविरहित इति भावः " - aTI0 ॥ 6. हस्से mu0 ॥ 7 " पिहुले त्ति पृथुल विस्तीर्णम्, अन्यत्र पुनरिह स्थाने आयतमभिधीयते, तदेव चेह दीर्घ- ह्रस्व - पृथुलशब्दैर्विभज्योक्तम् आयातधर्मश्वादेषाम् *** यच्चायत मेदयोरपि ह्रस्व-दीर्घयोरादावभिधानं तद् वृत्तादिषु संस्थानेष्वायतस्य प्रायोवृत्तिदर्शनार्थे विचित्रत्वाद्वा सूत्रगतेरेवमुपन्यास इति" - अटी* ॥ 8. हलिछे mu0 ॥ 9. " कर्कशः कठिनोऽनमनलक्षणः । यावत्करणाद् मृद्वादयः षडन्ये, तत्र 2 मृदुः सन्नतिलक्षणः, 3 गुरुरधोगमनहेतुः 4 लघुः प्रायस्तिर्यगूर्ध्वगमनहेतुः 5 शीतो वैशयकृत् स्तम्भनस्वभावः, Page #94 -------------------------------------------------------------------------- ________________ पढमं अज्झयणं 'एग्त्त्त्थान्न्ण्'| 39. एगे पाणातिवाए जाव एगे प्रिघे। एगे कोधे जीव लोभे । एगे' पेजे, एगे दोसे जाव एगे प्र्प्रिवाए। एगा अर्तिर्ती। एगे मायामोसे। एगे मिच्छाद्स्न्न्स्ल्ले। एगे पाणातिवायवेरमणे जाव परिगहवेरमणे । एगे कोधविवेगे जाव मिच्छाद्स्न्न्स्ल्ल्विवेगे। 40. एगा ओसप्पिणी, एगा सुसमसुसमा जाव एगा दूसमदूसमा । एगा उस्सप्पिणी, एगा दुस्समदुस्समा जाव एगा सुसमसुसमा । 41. [1] एगा नेरइयाणं वग्गणा, एगा असुरकुमाराणं वग्गणा, ca~uvIsAdaMDao जाव एगा वेमाणियाणं व्ग्ग्न्ना। 6 उष्णो मार्दवपाककृत् , 7 स्निग्धः संयोगे सति संयोगिनां बन्धकारणम् , 8 रुक्षस्तथैवाबन्धकारणमिति" -aTI0 / दृश्यताम् भाचाराङ्गे sU0 176 ॥ 1. अत्र 'जाव 'शब्देन 'एगे मुसावाए, एगे अदिण्णादाणे, एगे मेहुणे' इति पाठो प्राय्ः॥ 2. अत्र 'jAva'zabdena 'एगे माणे, एगा माया' इति ग्राह्यम् ॥ 3. "पिज त्ति प्रियस्य भावः कर्म वा प्रेम"-aTI0 ॥ 4. "जाव त्ति 'कलहे, अन्भक्खाणे, पेसुन्ने' इत्यर्थः"-aTI0 / अत्र 'जाव' शब्देन 'एगे कलहे एगे अब्भक्खाणे एगे पेसन्ने' इति ग्राह्यम् ॥ 5. अत्र 'जाव'. शब्देन 'एगे मुसावायवेरमणे, एगे अदिण्णादाणवेरमणे, एगे मेहुणवेरमणे, एगे' इति प्राह्यम् । "उक्तान्यष्टादश पापस्थानानि । इदानीं तद्विपक्षाणामेव 'एगे पाणाइवायवेरमणे' इत्यादिभिरष्टादशभिः सूत्रैरेकतामाह । सुगमानि चैतानि, नवरं विरमणं विरतिः, तथा विवेकस्स्याग iti"aTI0 ॥ 6. अत्र 'जाव' शब्देन 'एगे माणविवेगे, एगे मायाविवेगे, एगे लोभविवेगे, एगे पेजविवेगे, एगे दोसविवेगे, एगे कलहविवेगे, एगे अन्भक्खाणविवेगे, एगे पेसुन्नविवेगे, एगे परपरिवायविवेगे, एगे अरति-रतिविवेगे, एगे मायामोसविवेगे, एगे' इति ग्राह्यम् ॥ 7. "यावदिति सीमोपदर्शनार्थः, ततश्च सुषमसुषमेत्यादि सूत्रं स्थानान्तरप्रसिद्धं तावदध्येयमिह यावद् 'दूसमदूसमेति पदमित्यतिदेशः, अयं च सूत्रलाघवार्थमिति । एवं च सर्वत्र यावदिति व्याख्येयम् । अतिदेशलब्धानि च पदानि 'eka'zabdopapadAnyetAni-एगा सुसमा एगा सुसमदू(दु-pra0)समा, एगा दूसमसुसमा, एगा दूसमा इति"-aTI0 ॥ 8. उसदेग् pA0 / एवमप्रे'. पि प्रायः सर्वत्र ॥ 9. " यावत्करणाद् 'एगा दूसमा, एगा दूसमसुसमा, एगा सुसमदूसमा, एगा सुसमा' इति दृश्यम्"-aTI0 ॥ 10. चउवीसदंडओ जाव वेमा mu0 / "चउवीसदंडओ त्ति चतुर्विंशतिपदप्रतिबद्धो दण्डको वाक्यपद्धतिश्चतुर्विंशतिदण्डकः, स इह वाच्य इति शेषः, स चायं-'नेरइया 1 असुरादि 10 पुढवाइ 5 बेइंदियादयो चेव 4 / नर 1 वंतर 1 जोइसिया 1 वेमाणी 1 दंडओ एवं ॥ 1 ॥ ' भवनपतयो दशधा-'अमुरा नाग-सुवण्णा विजू अग्गी य दीव उदही या दिसि-पवण-थणियनामा दसहा एए भवणवासि ॥ 2 ॥ ' त्ति । एतदनुसारेण सूत्राणि वाच्यानि यावच्चतुर्विंशतितमम् एगा वेमाणियाणं वग्गण त्ति। एष सामान्य्द्न्न्द्द्क्ः"-अत्ती.॥ Page #95 -------------------------------------------------------------------------- ________________ ठग [sU0 41 - [2]एगा भवसिद्धीयाणं वगग्णा, एगा अभवसिद्धीयाणं वग्गणा । डो एगा भवसिद्धीयाणं णेरतियाणं वग्गणा एगा अभवसिद्धीयाणं णेरतियाणं वग्गणा, एवं जीव एगा भवसिद्धियाणं वेमाणियाणं वग्गणा, एगा अभवसिद्धियाणं वेमाणियाणं वग्गणा । [3] एगा सम्मद्दिट्ठीयाणं वग्गणा, एगा मिच्छदिट्ठीयाणं वग्गणा, एगा सैम्ममिच्छदिट्ठीयाणं वग्गणा । एगा सम्मदिट्ठीयाणं णेरइयाणं वग्गणा, एगा मिच्छदिट्ठियाणं णेरइयाणं वग्गणा, एगा सम्ममिच्छदिट्ठियाणं णेरइयाणं वग्गणा, एवं जाव थणितकुमाराणं वग्गणा । एगा 'मिच्छदिट्ठियाणं पुढविक्काइयाणं वग्गणा, एवं जीव वणस्सतिकाइयाणं । एगा सम्मदिट्ठियाणं "बेइंदियाणं वग्गणा, एगा 10 मिच्छदिट्ठियाणं बेइंदियाणं वग्गणा, एवं " तेइंदियाण वि चौरिंदियाण वि, सेसा जहा नेरइया जाव एगा सम्मामिच्छदिट्ठियाणं वेमाणियाणं वग्गणा । [4] एगा कण्हपक्खियाणं वग्गणा, एगा सुक्कपक्खियाणं वग्गणा । एगा कण्हपक्खियाणं णेरइयाणं वग्गणा, एगा सुक्कपक्खियाणं णेरइयाणं वग्गणा, एवं उनीसादंडओ भाणियव्वो । [5] एगा कण्हलेसाणं वग्गणा, एगा नीललेसाणं वग्गणा, एवं जीव सुक्कलेसाणं वग्गणा । एगा कण्हलेसाणं नेरइयाणं वग्गणा जाव काउलेसाणं ला 1 mu0 / 10. ' जाव' 1. एगा भवसिन्दीयाणं वग्गणा एगा अभवसिद्धीयाणं वग्गणा ला 1, 3, 5 mu0 विना नास्ति ॥ 2. pR0 5 Ti0 10 // 3. सम्मदिदेग् pA0 / सम्मद्दिट्ठियाणं mu0 / "एगा सम्मद्दिहियाणमित्यादि " aTI0 ॥ 4. मिच्छद्दिट्ठी (ट्ठि- mu0 ) याणं ला 1 mu0 ॥ 5. सम्मा' ला 1 / सम्मामिच्छदिट्ठियाणं mu0 ॥ 6. सम्महिट्ठियाणं mu0 ॥ 7. मिच्छद्दि je0 मिच्छादि ला 2 ॥ 8. देग्मिच्छद्दिट्ठियाणं je0 ला 1 ॥ 9. मिच्छा' ला 1 mu0 ॥ शब्देन 'एगा मिच्छदिट्ठियाणं आउकाइयाणं वग्गणा, एगा मिच्छदिट्ठियाणं तेउकाइयाणं वग्गणा, एगा मिच्छदिट्ठियाणं वाउकाइयाणं वग्गणा, एगा मिच्छदिट्ठियाणं वणस्पतिकाइयाणं वग्गणा' इति पाठोऽत्र ज्ञेयः ॥ 11. सम्मद्दिदेग् je0 ला 1 mu0 / / 12. बेतिंदियाणं pA0 ला 2 ॥ 13. मिच्छदि pA0 विना ॥ 14. तेहंदिया वि चौरिंदिया वि je0 pA0 ला 1 ॥ " एवं तेइंदियाण वि चरिदियाण वित्ति द्वीन्द्रियवद् व्यपदेशद्वयेन वर्गणैकत्वं वाच्यम्" .....सेसा जहा नेरइय त्ति तथा वाच्या इति शेषः " - अटी 0 / अत्रेदं बोध्यम्- ' सेसा जहा नेरइया ' इतिपाठवत् 'इंदिया वि चौरिंदिया वि' इति je0 pA0 lA1 पाठोऽप्यत्र संगच्छते ॥ 15. सम्मामिच्छदिट्टीयाणं pA0 ला 2 / सम्ममिच्छद्दिट्ठियाणं je0 ला 1 mu0 / " दण्डकपर्यन्तसूत्रं पुनरिदम् - एगा सम्मद्दिट्ठियाणं वैमाणियाणं वग्गणा, एवं मिच्छद्दिट्टियाणं, एवं सम्मामिच्छा(च्छ - pra0) दिट्ठियाणं । एतत्पर्यन्तमाह -- जाव एगा सम्मामिच्छेत्यादि 3 / " - aTI0 ॥ 16. चउवीस mu0 / दृश्यतां pR0 5 Ti0 10 ॥ 17. लेस्साणं pA0 ला 2 ॥ 18. " एवमिति अनेनैव क्रमेण यावत्करणात् एगा क ( का - mu0 ) वोय लेसा (स्सा - pra0) णमित्यादि सूत्रत्रयं Page #96 -------------------------------------------------------------------------- ________________ 42] पढमं अज्झयणं 'एग्त्त्त्थान्न्ण्'| णेरइयाणं वग्गणा, एवं जस्स जति लेसाओ, भवणवै-वाणमंतर-पुढवि-आउवणस्सैकाइयाणं च चत्तारि लेसाओ, तेउ-वाउ-बेइंदियन्तेइंदिअ-चौरिंदियाणं तिन्नि लेसाओ, पंचिंदियतिरिक्खजोणियाण मणुस्साणं छ लेस्साओ, जोतिसियाणं एगा तेउलेसा, वेमाणियाणं तिन्नि उव्रिम्लेसाओ। [6] एगा कण्हलेसाणं भवसिद्धियाणं वग्गणा, <1 एंगा कण्हलेसाणं 5 अभवसिद्धियाणं वग्गणा, >> एवं छसु वि लेसासु दो दो पयाणि भाणियव्वाणि । एगा कण्हलेसाणं भवसिद्धियाणं नेरइयाणं वग्गणा, एगा कण्हलेसाणं अभवसिद्धियाणं णेरइयाणं वग्गणा, एवं जस्स जति लेसाओ तस्स तति भाणियवाओ जाव वेमाणियाणं । [7] एगा कण्हलेसाणं सम्मदिट्ठियाणं वग्गणा, एगा कण्हलेसीणं 10 मिच्छदिट्ठियाणं वग्गणा, एगा कण्हलेसाणं सम्मामिच्छदिट्ठियाणं वग्गणा, एवं छसु वि लेसासु जाव वेमाणियाणं जेसि जति दित्त्त्थीओ। [8] एगा कण्हलेसाणं कण्हपक्खियाणं वग्णणा, एगा कण्हलेसाणं सुक्कपक्खियाणं वग्गणा, जाव वेमाणियाणं, जस्स जति लेसाओ। एए अट्ठ चुवीस्द्ण्द्द्या। 42. एगा तित्थसिद्धाणं वग्गणा, " एवं जाव एगा एक्कसिद्धाणं वग्गणा, एगा अणेक्कसिद्धाणं व्ग्ग्न्ना। एगा पढेमसमयसिद्धाणं वग्गणा एवं जाव अणंतसमयसिद्धाणं व्ग्ग्न्ना। dRshym"-अत्ती.| एतदनुसारेण 'एगा कवोयलेसाणं वग्गणा, एगा तेउलेसाणं वग्गणा, एगा पम्हलेसाणं वग्गणा, एगा सुकलेलाणं वग्गणा' इति पाठोऽत्र ज्ञ्येय्ः॥ 1.लेस्सामोपा0॥ 2. लेस्सागो पाला 2 ॥ 3. छल्लेसामो je0 ला 10 ॥ 1. एतदन्तर्गतः पाठो mu0 मध्ये नास्ति ॥ 5. लेस्सासु pA0 ला 2 ॥ 6. लेस्साणं pA0 ला 2 ॥ 7. लेस्सामो pA0 ला 1, 2 ॥ 8. लेस्साणं pA0 ला 2 ॥ 9. सम्मंदिदेग् pA0 / सम्मदि (द्दिदेग्प्र्.)-अत्ती0॥ 10,12. देग्लेस्साणं pA0 ला 2 ॥ 1,13. मिच्छद्दि je0 mu0॥ 14. जदि je0 विना ॥ 15. लेस्सामो pA0 ला 1,2 ॥ 16.<> एतदन्तर्गतः पाठो नास्ति mu0॥17. 'एगा तित्थगरसिद्धाणं वग्गणा, एगा अतित्थगरसिद्धाणं वग्गणा, एगा सयंबुद्धसिद्धाणं वग्गणा, एगा पत्तेयबुद्धसिद्धाणं वग्गणा, एगा बुद्धबोहियसिद्धाणं वग्गणा, एगा इत्थीलिंगसिद्धाणं वग्गणा, एगा पुरिसलिंगसिद्धाणं वग्गणा, एगा नपुंसकलिंगसिद्धाणं वग्गणा, एगा सलिंगसिद्धाणं वग्गणा, एगा अन्नलिंगसिद्धाणं वग्गणा, एगा गिहिलिंगसिद्धाणं वग्गणा' इति पाठोऽत्र 'एवं जाव' शब्देन सूचित्ः। दृश्यतां प्रज्ञापनासूत्रे प्रथमपदे ॥ 18. मणिक pA0 ला 2 विना ॥ 19. "अनन्तरसिद्धाना...."वर्गणैकरवमुक्तम् । इदानों परम्परसिद्धानामुच्यते, तत्र भपढम(पढम-J) Page #97 -------------------------------------------------------------------------- ________________ ठगते [sU0 43 - 43. [1] एगा परमाणुपोग्गलाणं वग्गणा, एवं जाव एगा अणतपएसियाणं पोग्गलाणं वग्गणा 1 / एगा एगपदे सोगाढाणं पोग्गलाणं वग्गणा जाव एंगा असंखेज्जपदे सो गाढाणं पोग्गलाणं वग्गणा 2 / एगा एगसमयद्वितियाणं पोग्गलाणं वग्गणा जाव असंखेज्जसमयद्वितियाणं पोग्गलाणं वग्गणा 3 / एगा एगगुणकालगाणं पोग्गलाणं वग्गणा जाव एगा असंखेज्जगुणकाल गाणं पोग्गलाणं वग्गणा, एगा अनंतगुणकालंगाणं पोग्गलाणं वग्गणा । एवं वेण्णगंध-रस- फासा भाणियव्वा जाव एगा अणंतगुणलुक्खाणं पोग्गलाणं वग्गणा 4 / [2] एगा जहन्नृपतेसियाणं खंधाणं वग्गणा, एगा उक्कस्सपतेसियाणं खंधाणं वग्गणा, एगा अजहन्नुक्कस्सपतेसियाणं खंधाणं वग्गणा 1, एवं जहन्नो10 गाहणगाणं उक्कस्सोगाहणगाणं अजहन्नुक्कैस्सोगाहणगाणं 2, जहन्नट्ठितियाणं उक्कस्संडितियाणं अजहन्नुकैस्सद्वितीयाणं 3, जहन्नगुणकालगाणं उक्कस्सगुणकलयाणं अजहन्नुक्कस्सगुणकालगाणं, एवं वण्ण-गंध-रस- फासाणं वग्गणा भाणियव्वा, जाव एगा अजहन्नुक्कस्सगुणलुक्खाणं पोग्गलाणं वग्गणा 4 / 44. एगे जंबुद्दीवे दीवे सव्वदीवसमुद्दाणं जीव अद्धंगुलगं च किंचिविसेसा15 धिए परिक्खेवेणं । समयसिद्धाणमित्यादित्रयोदशसूत्री । न प्रथमसमयसिद्धा अप्रथमसमयसिद्धाः सिद्धत्वद्वितीयसमयवर्तिनः, तेषाम् । एवं जावत्ति करणाद् दुसमयसिद्धाणं ति चौ-पंच-छ-सप्त-TU-नव-दलसंखेज्जा-संखेजसमय सिद्धाणमिति दृश्यम् । तत्र सिद्धत्वस्य तृतीयादिषु समयेषु द्विसमयसिद्धादयः प्रोच्यन्ते । यद्वा सामान्येन अप्रथमसमयाभिधानम्, बिशेषतो द्विसमयाद्यभिधानमिति, अतस्तेषां वर्गणा । क्वचित् पडमसमयसिद्धाणं ति पाठः, तत्र अनन्तर - परम्परसमयसिद्धलक्षणं भेदमकृत्वा प्रथमसमयसिद्धा अनन्तरसमय सिद्धा एव व्याख्यातव्याः, द्वयादिसमयसिद्धास्तु यथाश्रुता एवेति " - aTI0 / दृश्यतां प्रज्ञापनासूत्रे प्रथमपदे ॥ 1. " एवं 'करणाद् 'दुपएसियाणं खंधाणं ति चौ-पंच-छ- सत्त-TU-नव-दस-संखेज्जप एसियाणं भसंखेजपए सियाण 'मिति दृश्यमिति द्रव्यतः पुद्गलचिन्ता " - aTI0 ॥ 2. 'पतेसियाणं pA0 / एसिया खांधणं वग्गणा mu0 ॥ 3. 'लाण च वदेग् je0 ॥ 4. कालयाणं ला 2 / 'काल. कयाणं pA0 ॥ 5. वण्णा गंधा रसा फासा ला 1 mu0 ॥ 6. अप्पदेसि J ॥ 7. उक्कोसदेग् je0 ला 1 ॥ 8. उक्कोसोदेग् je0 ला 1 ॥ 9. 'कोसो' je0 ला 1 ॥ 10. 'ठितीयाणं je0 mu0 ॥ 11. 'क्कोसठितियाणं je0 mu0 ॥ 12. काल भजह pA0 / 13. " एगे जंबुद्दीवेत्यादि । ... जम्बूद्वीप इति नाम, द्वीप इति सामान्यम् । यावद्ग्रहणादेवं सूत्रं द्रष्टव्यम् - 'सव्वन्तरए सव्वखुड्डाए वट्टे तेल्लापूय संठाणसंठिए एगं जोयणसहस्सं आयाम विक्खंभेणं तिन्नि जोयणसयस हस्लाई सोलस सहस्साइं दोनि सयाई सत्तावीसाई तिनि कोसा अट्ठावीसं धणुसयं तेरस अंगुलाई अर्द्धगुलं च किंचिविसेसाहिए परिक्खेवेणं' ति" aTI0 ॥ Page #98 -------------------------------------------------------------------------- ________________ 48 ] पढमं अज्झयणं 'एगट्टाणं ' / 45. एगे समणे भगवं महावीरे इमीसे ओसप्पिणीए चउव्वीसाए तित्थ - गराणं चरिमतित्थगरे सिद्धे बुद्धे मुत्ते जीव सव्वदुक्खप्पहीणे । 46. अणुत्तरोववातिया णं देवा णं एगं रतणिं उडुंउच्चत्तेणं पन्नत्ता । 47. अद्दाणक्खत्ते एगतारे पन्नत्ते । चित्ताणक्खत्ते एगतारेपन्नत्ते । साती - क्खते तारे पन्नत्ते । 48. एगपदे सोगाढा पोग्गला अनंता पन्नत्ता, evamegasamaya~dvitIyA / - एगगुणकालगा पोग्गला अणंता पन्नत्ता, जाव एगगुणलुक्खा पोग्गला अनंता पन्नता । ॥ एगट्टाणं समत्तं ॥ 1. " यावत्करणात् अंतकडे (अंतगडे - J) अन्तो भवस्य कृतो येन सोऽन्तकृतः, परिनिब्वुडे परिनिर्वृतः " -- aTI0 ॥ 2. " अनुत्तरोपपातिकाः ते, णंकारौ वाक्यालङ्कारे, देवाः सुरा एकां रनि हस्तं यावत् "क्रोशं कौटिल्येन नदी' इतिवदिह द्वितीया, उड्ढउच्चत्तेणं ति वस्तुनो ह्यनेकधोचत्वम् ऊर्ध्वस्थितस्यैकमपरं तिर्यस्थितस्य, अन्यत् गुणोन्नतिरूपम्, तत्रेतरापोहेनोर्ध्वस्थितस्य यदुच्चत्वं तद्ध्वच्चत्वमित्यागमे रूढमिति तेन ऊर्ध्वोच्चत्वेन, अनुस्वारः प्राकृतत्वात् प्रज्ञप्ताः प्ररूपिताः सर्वविद्भिरिति । अथवा अनुत्तरोपपतिकानां देवानामूर्ध्वोच्चत्वेन प्रमाणमिति शेषः, एका रग्निः प्रज्ञप्तेति व्याख्येयमिति" - aTI0 ॥ 3. 'ठितिया je0 mu0 / द्वितीया णं गगुण pA0 ॥ 4. सम्मत्तं ला 1, 2 ॥ Page #99 -------------------------------------------------------------------------- ________________ बीयं अज्झयणं 'बिट्ठाणं' [पढमो उद्देसओ] 49. जदस्थि णं लोगे तं सव्वं दुपओआरं, तंजहा--जीवच्चेव अजीव्च्चेव्। [1] तसच्चेव थावरचेव 1, सजोणियच्चेव अजोणियच्चेव 2, साउयच्चेव अणाउयच्चेव 3, सइंदियच्चेव, अणिदियच्चेव 4, सवेयगा चेव अवेयगा चेव 5, सरूवि चेव अरूवि चेव 6, सपोग्गला चेव अपोग्गला चेवं 7, संसारसमावन्नगा चेव असंसारसमावन्नगा चेव 8, सासया चेव असासया चेव 9 / [2] आगासे चेव, नो आगासे चेव्। धम्मे चेव अधम्मे चेव्। बंधे चेव मोक्खे चेव्। पुन्ने चेव पावे चेव्। आसवे चेव संवरे चेव्। वेयणा चेव निजरा चेव्। 50 दो किरियाओ पन्नत्ताओ, तंजहा-जीवकिरिया~ चेव अजीवकिरिया चेव । जीवकिरिया दुविहा पन्नत्ता, तंजहा-सम्मत्तकिरिया चेव, मिच्छत्तकिरिया 15 चेव्। अजीवकिरियों दुविहा पन्नत्ता, "तंजहा-इरियावहिया चेव संपराइंगा चेव्। 1. जदत्थि णं च लोगे ला 1 / "जदत्थि(त्थिं B) गमित्यादि...यद्...मस्ति विद्यते पमित्यलकारे, क्वचित् पाठो जदत्य च णं ति, तत्रानुस्वार आगमिकः, चशब्दः punararthaH"aTI0 // 2. दुपडोआरं je0 ला 1 अटीपा0 ॥ 3. "प्राकृतत्वात् संयुक्तपरत्वेन इस्वः, चकारी समुच्चयार्थी, एवकाराववधारणे,...चेय (चेय-J) इति वा एवकारार्थः, चिय चेय एवार्थ इति व्च्नात्"-अत्ती0॥4. तस चेव थावर चेव paa0| तसेचेव थावरे चेव जे. म्ः। "अथ सेत्यादिकया नवसूच्या जीवतत्त्वस्यैव मेदान् सप्रतिपक्षानुपदर्शयति । तत्र (तसे चेवेत्यादि, तत्र-mu0) त्रसनामकर्मोदयतस्त्रस्यन्तीति त्रसाः..."-aTI0 ॥ 5. चेव paa0॥ 6, 7. देग्गाञ्चेव paa0॥ 8. "जीवक्रिया...अजीवक्रियेति । इह चेयशब्दस्य चैव (चेष-J)शब्दस्य वा पाठान्तरे प्राकृतत्वाद् द्विर्भाव इति । चैवेत्ययं च समुच्चयमात्र एव प्रतीयते अपिचेत्यादिवदिति"-aTI0 / एतदनुसारेण देग्यचेय इति यश्चेव इति वा पाठोऽत्र टीकाकृता समक्षमासीदिति भाति, दृश्यतां त्ति.3॥ 9. या चेव दुविहा ला 2 ॥ 10.20 रियाव paa0| "जीवव्यापारेऽप्यजीवप्रधानत्वविवक्षया अजीवक्रियेयमुक्ता, कर्मविशेषो वैर्यापथिकी क्रियोच्यते"-aTI0 ॥ 1. रातिगा pA0 ला 1, 2 ॥ 10 Page #100 -------------------------------------------------------------------------- ________________ sU0 50] ठाणंगसुत्ते बीए अज्झयणे बिट्ठाणे पढमो उहेसो। 11 दो किरियाओ पन्नत्ताओ तंजहा--काइया चेव आधिकरणिया चेव । काइया किरिया दुविहा पन्नत्ता, तंजहा-अणुवरयकायकिरिया चेव दुप्पउत्तकायकिरिया चेव । आधिकरणिया किरिया दुविहा पन्नत्ता, तंजहा-'संजोयणाधिकरणिया चेव णिवत्तणाधिकरणिया चेव । दो किरियाओ पन्नत्ताओ, तंजहा--पाओसिया चेव पारियावणिया चेव्। 5 पातोसिया किरिया दुविहा पन्नत्ता, तंजहा-जीवपाओसिया चेव अजीवपाओसिया चेव्। पारियावणिया किरिया दुविहा पन्नत्ता, तंजहा-सहत्थपारियावणिया चेव परहत्थपारियावणिया चेव्। दो किरियाओ पन्नत्ताओ, तंजहा--पाणातिवायकिरिया चेव अपच्चक्खाणकिरिया चेव्। पाणातिवायकिरिया दुविहा पन्नत्ता, तंजहा-सहत्य- 1. पाणातिवायकिरिया चेव परहत्थपाणातिवायकिरिया चेव्। अपच्चक्खाणकिरिया दुविहा पन्नत्ता, तंजहा-जीवापञ्चक्खाणकिरिया चेव अजीवापञ्चक्खाणकिरिया चेव्। दो किरियाओ पन्नत्ताओ, तंजहा-आरंभिया चेव पारिग्गहिया चेव । आरंभिया किरिया दुविहा पन्नत्ता, तंजहा-जीवआरंभिया चेव अजीवआरंभिया 15 चेव्। एवं पारिग्गहिया वि। दो किरियाओ पन्नत्ताओ, तंजहा-मायावत्तिया चेव मिच्छादसणवत्तिया चेव्। मायावत्तिया किरिया दुविहा पन्नत्ता, तंजहा--आयभाववंकणता व परभाववंकणता चेव । मिच्छादंसणवत्तिया किरिया दुविहा पन्नत्ता, तंजहाऊणाइरित्तमिच्छादसणवत्तिया चेव तव्वैरित्तमिच्छादसणवत्तिया चेव्। 20 / ___ दो किरियाओ पन्नत्ताओ, तंजहा--दिविया चेव पुट्ठिया चेव्। दिडिया किरिया दुविहा पन्नत्ता, तंजहा-जीवदिट्ठिया चेव अजीवदिट्ठिया चेव्। एवं पुट्ठिया वि। 1. "पुनरन्यथा द्वे-दो किरियेत्यादि"-अत्ती0॥ 2. अहिगरणिया je0 ला 1 mu0| "अधिकरणं...खड्गादि, तत्र भवा आधिक्र्न्निकी"-अत्ती0॥ 3. दुपउदेग् pA0 ला 1, 2 ॥ 4. अहिक je0 mu0॥ 5. संजोगणा' pA0 ला 1 ॥ 6. पाउदेग् मुः। evamagre'pi ॥ 7. appa pA0 lA 1, 2 // 8. parideg lA 1 mu0|| 9. parideg mu0 / "एवं पारिग्गहिया वि त्ति आरम्भिकीवद् द्विधेत्य्र्थ्ः"-अत्ती.॥ 10, 11. मायव pA0 ला 1 ॥ Page #101 -------------------------------------------------------------------------- ________________ ठाणंगसुत्त बीए अज्झयणे विडाणे [sU0 51-- . दो किरियाओ पन्नत्ताओ, तंजहा-पाडुचिया चेव सामंतोवणिवाइया चेव्। पाडुचिया किरिया दुविहा पन्नत्ता, तंजहा--जीवपाडुचिया चेव अजीवपाडुचिया चेव्। एवं सामंतोवणिवाइया वि। दो किरियाओ पन्नताओ, तंजहा--साहत्थिया चेव णेसत्थिया चेव्। साहत्थिया किरिया दुविहा पन्नता, तंजहा--जीवसाहत्थिया चेव अजीवसाहत्थिया चेव्। ऐवं सत्थिया वि। दो किरियाओ पन्नत्ताओ, तंजहा--आणवणिया चेव वेतारणिया चेव, जहेव न्नेस्त्थिया। . दो किरियाओ पन्नताओ, तंजहा--अणाभोगवत्तिया चेव अणवकंख-. 1. वत्तिया चेव्। अणाभोगवत्तिया किरिया दुविहा पन्नत्ता, तंजहा-अणाउत्त आइयणता चेव अणाउत्तपमजणता. चेव्। अणवकंखवत्तिया किरिया दुविहा पन्नत्ता, तंजहा-आयसरीराणवकंखवत्तिया चेव परसरीराणवखवत्तिया चेव्। दो किरियाओ पन्नत्ताओ, तंजहा--पिज्जवत्तिया चेव दोसवत्तिया चेव्। पेजवत्तिया किरिया दुविहा पन्नत्ता, तंजहा-मायावत्तिया चेव लोभवत्तिया । चेव्। दोसवत्तिया किरिया दुविहा पन्नत्ता, तंजहा--कोहे चेव माणे चेव । 51. दुविहा गरिहा पन्नत्ता, तंजहा-मणसा वेगे गरहति, वयसा वेगे ग्र्ह्ति। अहवा गरहा दुविहा पन्नत्ता, तंजहा-दीहं 'पेगे अद्धं गरहति, रहस्सं "पेगे अद्धं ग्र्ह्ति। 1. वणियाइया ला 1 ॥ 2. "एवं नेसत्थिया वि ति"-aTI0 ॥ 3. वेतारणीता चेव पा ला 2 / भणाणुवणीता ला 1 / वेयारणिया mu0 / "वेयारणिया चेव त्ति विदारणं विचारणं वितारणं वा स्वार्थिकप्रत्ययोपादानात् वैदारणीत्यादि वाच्य्मिति"-अत्ती0| "जीवमजीवं वा विदारयति स्फोटयति...विचारयति परियच्छावेइ त्ति भणितं होति...वितारयति प्रतारपति वञ्चयतीत्यर्थः"-aTI0 ॥ 4. मायव pA0 ला 2 ॥ 5. तुलना sU0 135 ॥ "मणसा वेगे गरहै ति मनसा चेतसा वाशब्दो विकल्पार्थोऽवधारणार्थों वा...तथा वचसा वाचा वा... एकोऽन्यो गर्हत इति। अथवा मणला वेगे त्ति इह अपिः, सच सम्भावने...अपि मनसेको गर्हते, अन्यो वचसेति...अथवा मनसाऽपि...तथा वचसाऽपि..."-aTI0 ॥ 6, 7. वेगे जे. mu0 / एगे ला 1 ॥ "अपिः सम्भावने, तेन अपि दीर्धी बृहतीम् अद्धा कालं यावत्"..." -अत्ती.॥ Page #102 -------------------------------------------------------------------------- ________________ पढमो उद्देसो। 52. 'दुविहे पञ्चक्खाणे पन्नत्ते, तंजहा-मणसा वेगे पञ्चक्खाति, वयसा वेगे प्न्य्च्क्खाति। अहवा पञ्चक्खाणे दुविहे पन्नत्ते, तंजहादीहं 'पेगे अद्धं पञ्चक्खाति, रहस्सं 'पेगे अद्धं प्न्य्च्क्खाति। 53. दोहिं ठाणेहिं अणगारे संपन्ने अणादीयं अणवयग्गं दीहमद्धं चाउ- 5 रंतसंसारकंतारं वीतिवतेजा, तंजहा--विजाए चेव चरणेण चेव । 54. दो ठाणाई अपरियाणित्ता आया णो केवलिपन्नतं धम्मं लभेज सवणयाए, तंजहा-आरंभे चेव परिग्गहे चेव 1 / दो ठाणाइं अपरियाणित्ता आया णो केवलं बोधिं बुज्झेज्जा, तंजहा-आरंभे चेव परिग्गहे चेव 2 / दो ठाणाई अपरियाइत्ता आया नो केवलं मुंडे भवित्ता अंगाराओ अणगारियं 10 पंव्वएजा, तंजहा-आरंभे चेव परिग्गहे चेव 3 / एवं णो केवलं बंभचेरवासमावसेज्जा 4, णो केवलेणं संजमेणं संजमेजा 5, नो केवलेणं संवरेणं संवरेज्जा 6, नो केवलमाभिणिबोधियणाणं उप्पाडेजा 7, एवं सुयनाणं 8, ओहिनाणं 9, मणपज्जवनाणं 10 केवलनाणं 11 / / 55. दो ठाणाई परियाइत्ता आया केवलिपन्नत्तं धम्मं लभेज सवणयाए, 15 तंजहा-आरंभे चेव परिग्गहे चेव, एवं जाव केव्ल्नान्न्मुप्पाद्देजा। दोहिं ठाणेहिं आया केवलिपन्नत्तं धम्मं लभेज सवणयाए, तंजहा-सोचच्चेव अभिसमेच्चच्चेव जाव केवलनाणं उप्पाद्देज्जा। . 56. दो समाओ पन्नत्ताओ, तंजहा-ओसैप्पिणी समा चेव उस्स-. प्पिणी समा चेव्। *तुलना sU0 136 ॥ 1, 2. वेगे je0 मु. / एगे ला ॥ "अपिः सम्भावने, तेन अपि दीघा बृहतीम् भद्धा कालं यावत्"..."-aTI0 ॥ 3. दृश्यता सूत्रकृताङ्ग. pR0 192 paM0 पृ. 371 ॥ 4. "अपरियाणित्त त्ति अपरिज्ञाय...भपरियाइत्त त्ति क्वचित् पाठः, तत्र स्वरूपतस्तो अपर्यादाय अगृहीत्वेत्यर्थः"-aTI0 ॥ 5. अपरियादितित्ता pA0 ला 1, 2 ॥ अपरियादित्ता mu0 / दृश्यता Ti0 1, 7 ॥ 6. 10 नो केवलं paa0| अपरियाइत्ता नास्ति ला 2 ॥ 7. भागादेग् pA0ला 1mu0॥ 8. पब्वइज्जा je0 ला 1 mu0॥ 9. इतः परम एवं...केवलणाणमुप्पाडेजा इति पाठो नास्ति ला 2 ॥ 10. परियाइदित्ता pA0 ला 1 / परियादित्ता mu0 / दृश्यतां टि. 1,2 / 11. देग्प्पिणि pA0 ला 1, 2 ॥ 12. उसप्पिणि pA0 ला ॥ Page #103 -------------------------------------------------------------------------- ________________ ठाणंगगसुत्ते बीए अज्झयणे बिट्टाणे sU05757. दुविहे उम्माए पन्नत्ते, तंजहा--जइक्खावेसे चेव, मोहणिजस्स चेव कम्मस्स उदेन्न्ण्। तत्थ णं जे से जइक्खावेसे से णं सुहवेयतराए चेव सुहविमोयतराए चेव्। तत्थ णं जे से मोहणिजस्स कम्मस्स उदएणं से णं दुहवेयतराए चेव दुहविमोयतराए चेव्। 58. दो दंडा पन्नत्ता, तंजहा-अट्ठादंडे चेव अणट्ठादंडे चेव, नेरइयाणं दो दंडा पन्नत्ता, तंजहा-अट्ठादंडे य अणट्ठादंडे y। एवं चंउवीसादंडओ जाव वेमाणियाणं । 59 दुविहे दंसणे पन्नत्ते, तंजहा--संम्मदंसणे चेव मिच्छादसणे चेव 1 / संम्मदंसणे दुविहे पन्नत्ते, तं जहा--णिसग्गसम्मैंसणे चेव अभिगमसम्म1. इंसणे चेव 2 / णिसग्गसम्मैंसणे दुविहे पन्नत्ते, तंजहा-पडिवाति चेव अप डिवाति चेव 3 / अभिगमसम्मदंसणे दुविहे पन्नत्ते, तंजहा-पडिवाति चेव अपडिवाति चेव 4 / मिच्छादसणे विहे पन्नत्ते, तंजहा-अभिगहियमिच्छादंसणे चेव अणभिगहियमिच्छादसणे चेव 5 / अभिगहियमिच्छादंसणे दुविहे पन्नत्ते, तंजहा--सपज्जवसिते चेव अपज्जवसिते चेव 6 / एवमणभिगैहित15 मिच्छादसणे वि 7 / 60. दुविहे नाणे पन्नत्ते, तंजहा-पञ्चक्खे चेव परोक्खे चेव 1 / पञ्चक्खे नाणे दुविहे पन्नत्ते, तंजहा--केवलनाणे चेव णोकेवलनाणे चेव 2 / केवलणाणे दुविहे पन्नत्ते, तंजहा-भवत्थकेवलनाणे चेव सिद्धकेवलणाणे व 3 / भवत्थकेवलणाणे दुविहे पन्नत्ते, तंजहा--सजोगिभवत्थकेवलणाणे चेव, 20 अजोगिभवत्थकेवलणाणे चेव 4 / सजोगिभवत्थकेवलणाणे दुविहे पन्नत्ते, तंजहा -पढमसमयसजोगिभवत्थकेवलणाणे चेव अपढमसमयसजोगिभवत्थकेवलणाणे चेव 5 / अहवा चरिमसमयसजोगिभवत्थकेवलणाणे चेव अचरिमसमयसजोगिभवत्थकेवलणाणे चेव 6 / एवं अजोगिभवत्थकेवलनाणे वि 7-8 / सिद्धकेवल1. उम्माते pA0 ला 2 ॥ 2, 3. जक्खातेसे pA0 ला 1, 2 ॥ 4. वेततराए pA0 ला 1, 2 ॥ " सुखवेद्यतरक एव्"-अत्ती.॥ 5. 'वेततराए pA0 ला 2 / वेदतराए ला 1 / 6. दंडा pA0 ला 1, 2 ॥ 7. दंडा ला 1, 2 ॥ 8. चउव्वीसा' pA0 ला 1 ॥ 9. सम्मद pA0 ला 1, 2 / "सम्मैंसणेत्यादि"-aTI0 ॥ 10, 11. सम्मद pA0 ला 1 ॥ 12, 13, 15, 17. देग्वाई je0 mu0॥ 14. सम्मदं ला 1 विना ॥ 16. भप्प je0 mu0॥ 18. "मिच्छइंसणेत्यादि"-aTI0 ॥ 19-22. देग्भिग्गहि mu0| "अभिग्गहियेत्यादि" -भ्त्ती0॥ Page #104 -------------------------------------------------------------------------- ________________ 62] पढमो उद्देसो। णाणे दुविहे पन्नते, तंजहा--अणंतरसिद्धकेवलणाणे चेव परंपरसिद्धकेवलनाणे चेव 9 / अणंतरसिद्धकेवलनाणे दुविहे पन्नत्ते, तंजहा--एक्काणंतरसिद्धकेवलणाणे चेव अणेकाणंतरसिद्धकेवलणाणे चेव 10 / परंपरसिद्धकेवलणाणे दुविहे पन्नत्ते तंजहा--एक्कपरंपरसिद्धकेवलणाणे चेव अणेक्कपरंपरसिद्धकेवलणाणे चेव 11 / णोकेवलणाणे दुविहे पन्नत्ते, तंजहा-ओहिणाणे चेव मणपज्जवणाणे चे 12 / 5 ओहिणाणे दुविहे पन्नत्ते, तंजहा--भवपंचइए चेव खइतोवसमिते चेव 13 / दोण्हं भवपच्चइए पन्नत्ते, तंजहा--देवाणं चेव नेरइयाणं चेव 14 / दोण्हं खओवसमिते पन्नत्ते, तंजहा--मणुस्साणं चेव पंचिंदियतिरिक्खजोणियाणं चेव 15 / मणपज्जवणाणे दुविहे पन्नत्ते, तंजहा-उज्जुमति चेव विउलमति चेव 16 / परोक्खे णाणे दुविहे पन्नते, तंजहा--आभिणिबोहियणाणे चेव सुयनाणे चेव 10 17 / अभिणिबोहियणाणे दुविहे पन्नत्ते, तंजहा-सुतनिस्सिते चेव असुतनिस्सिते चेव 18 / सुतनिस्सिते दुविहे पन्नत्ते, तंजहा--अत्थोग्गहे चेव वंजणोग्गहे चेव 19 / असुयनिस्सिते वि एमेव 20 / सुयनाणे दुविहे पन्नत्ते, तंजहाअंगपविढे चेव अंगबाहिरे चेव 21 / अंगबाहिरे दुविहे पन्नत्ते, तंजहाआवस्सए चेव आवस्सयवतिरित्ते चेव 22 / आवस्सयवतिरित्ते दुविहे पन्नत्ते, 15 तंजहा--कोलिते चेव उक्कालिते चेव 23 / 61. दुविहे धम्मे पन्नत्ते, तंजहा--सुयधम्मे चेव चरित्तधम्मे चेव । सुयधम्मे दुविहे पन्नत्ते, तंजहा-सुत्तसुयधम्मे चेव अत्थसुयधम्मे चेव्। चरित्तधम्मे दुविहे पन्नत्ते, तंजहा-अगारचरित्तधम्मे चेव अणगारचरित्तधम्मे चेत्त । 62. दुविहे संजमे पन्नत्ते, तंजहा--सरागसंजमे चेव वीयरागसंजमे 20 चेव्। सरागसंजमे दुविहे पन्नत्ते, तंजहा-सुहुमंसंपरायसरागसंजमे चेव बादरसंपरायसरागसंजमे चेव । 1, 3. देग्पञ्चतिते pA0 ला 1, 2 ॥ 2. खोवसमिए mu0॥ 4. समिए je0 ला 1 मु.॥ 5. स्साण चेव पंचेंदिदेग् pA0 ला 2 ॥ 6.याण paa0॥ 7. वंजणोगहे pA0 / वंजणावग्ग? ला 1 ॥ 8.भावस्सते pA0 ला 1,2 / "आवश्यक सामाथिकादि षड्विधम्...भावस्सगवतिरित्ते इत्यादि"-aTI0 ॥ 9. कालिए चेव उकालिए चेव mu0| "दिवस-निशाप्रथमपश्चिमपौरुषीद्वये एव पठ्यते तत्...कालि कम् उत्तराध्ययनादि,...उत्कालिकं दशकालिकादि" -अत्ती.॥ 10. संपराग जे. पा. ला 1 / एवमप्रेऽपि सर्वत्र यथायोगं ज्ञेयम् ॥ Page #105 -------------------------------------------------------------------------- ________________ ठाणंगसुत्ते बीए अज्झयणे विद्वाण [sU0 62सुहुमसंपरायसरागसंजमे दुविहे पत्नत्ते, तंजहा--पढमसमयसुहुमसंपरायसरागसंजमे चेव अपढमसमयसुहुमसंपरायसरागसंजमे चेव, अधवा चरमसमयसुहुमसंपरायसरागसंजमे चेव अचरिमसमयसुहुमसंपरायससंगसंजमे चेव । अधवा सुहुमसंपरायसरागसंजमे दुविहे पन्नते, तंजहा-संकिलेसमाणते चेव विसुज्झ5. माणते चेव्। . बादरसंपरायसरागसंजमे दुविहे पन्नत्ते, तंजहा--पढमसमयबादरसंपरायसरागसंजमे चेव अपढमसमयबादरसंपरायसरागसंजमे चेव्। अहवा चरिमसमेयबादरसंपरायसरागसंजमे व अचरिमसमयबादरसंपरायसरागसंजमे चेव्। अहवा बायरसंपरायसरागसंजमे दुविधे पन्नत्ते, तंजहा-पंडिवाति चेव अपडिवाति चेव । वीयरागसंजमे दुविधे पन्नत्ते, तंजहा-उवसंतकसायवीयरागसंजमे चेव खीणकसायवीतरागसंजमे चेव्। उवसंतकसायवीयरागसंजमे दुविहे पन्नत्ते, तंजहा--पढमसमयौवसंतकसायवीतरागसंजमे चेव अपढमसमयौवसंतकसायवीतरागसंजमे चेव । अहवा चरिमसमयौवसंतकसायवीतरागसंजमे चेव अचरिमसमयौवसंतकसायवीतरागसंजमे 15 चेव्। खीणकसायवीतरागसंजमे दुविहे पन्नत्ते, तंजहा--छउमत्थखीणकसायवीतरागसंजमे चेव केवलिखीणकसायवीयरागसंजमे चेव्। ___छउमत्थखीणकसायवीयरागसंजमे दुविहे पन्नत्ते, तंजहा--सयंबुद्धछउमत्थखीणकसायवीयरागसंजमे चेव बुद्धबोधियछउमत्थखीणकसायवीयरागसंजमे चेव । सयंबुद्धछउमत्थखीणकसायवीयरागंसजमे दुविहे पन्नत्ते, तंजहा-पढमसमयसयंबुद्धछउमत्थखीणकसायवीयरागसंजमे चेव अपढमसमयसयंबुद्धछउमत्थखीणकसायवीयरागसंजमे चेव, अहवा चरिमसमयसयंबुद्धछउमत्थखीणकसायवीयसगसंजमे चेव अचरिमसमयसयंबुद्धछउमत्थखीणकसायवीयरागसंजमे चेव । बुद्ध बोधियछउमत्थखीणकसायवीयरागसंजमे दुविहे पन्नत्ते, तंजहा--पढमसमयबुद्ध25 बोधियछउमत्थखीणकसायवीयरागसंजमे चेव अपढमसमयबुद्धबोधियछउमत्थखीण 20 1, 2. देग्माणए mu0 / "महवेत्यादि, संक्लिश्यमानः संयम उपशमश्रेण्याः प्रतिपततः, विशुद्धयमानस्ता क्षपकश्रेणी वा समारोहत इति"-अत्ती0॥ 3. "प्रतिपाती उपशमकस्यान्यस्य वा. अप्रतिपाती क्षपकस्येति |"-अत्ती0 ॥ 4.चीयरायदेग् pA0 ला 2 / एवमग्रेऽपि ॥ Page #106 -------------------------------------------------------------------------- ________________ 63] पढो उद्देओ । कसायवीयरागसंजमे चेव, अहवा चरिमसमयबुद्धबोधियछ उमत्थखीण कसाय- बीयरागसंजमे चेव अचरिमसमयबुद्धबोधियखीणकसायवीयरागसंजमे चेव । केव लिखीणक सायवीतरागसंजमे दुविहे पन्नत्ते, तंजहा -- सजोगिकेवलिखीणकसायवीतरागसंजमे चेव अजोगिकेवलिखीणकसायवीतरागसंजमे चैव । सजोगिकेव लिखीण कसायवीयरागसंजमे दुविहे पन्नत्ते, तंजहा - पढमसमयसजोगिकेव लिखीणक सायवीयरागसंजमे चैव अपढमसमय सजोगिकेव लिखीणकसायवीयरागसंजमे चेव । अहवा चरिमसमय सजोगिकेवलिखीणकसायवीयरागसंजमे चेव अचरिमसमयसजोगिकेवलिखीणकसायवीयरागसंजमे चेव । अजोगिदेव लिखीणकसायवीयरागसंजमे दुविहे पन्नत्ते, तंजहा - पढमसमयाजोगिकेवलिखीणकसायवीयरागसंजमे चेव अपढमसमयाजोगिकेवलिखीण- 10 कसायवीयरागसंजमे चेव । अहवा चरिमसमयाजोगिकेवलिखीणकसायवीयरागसंजमे चेव अचरिमसमयाजोगिकेवलिखीणकसायवीयरागसंजमे चेव । - 63. र्दुविहा पुढविकाइया पन्नत्ता, तंजहा - सुहुमा चेव बायरा चैव 1 / एवं जाव दुविहा वणस्सतिकाइया पन्नत्ता, तंजहा -सुहुमा चैव बायरा चैव 5 / दुविहा पुढविकाइया पन्नत्ता, तंजहा - पज्जत्तगा चेव अपज्जत्तगा चेव 15 6 / एवं जाव वणस्सतिकाइया 10 / दुविहा पुढविकाइया पन्नत्ता, तंजहा - परिणता चेव अपरिणता चेव 11, एवं जाव वणस्सतिकाइया 15 / दुविहा दव्वा पन्नत्ता, तंजहा - परिणता चेव अपरिणता चेव 16 / दुविहा पुढविकाइया पन्नत्ता, तंजहा - गतिसमावन्नगा चेव अगतिसमाव- 20 न्नगा चेव 17, एवं जाव वणस्सतिकाइया 21 / दुविहा दव्वा पन्नत्ता, तंजहा - गतिसमावन्नगा चैव अगतिसमावन्नागा चैव 22 / दुविहा पुढविकाइया पन्नत्ता, तंजहा - अणतैरोगाढगा चेव परंपैरोगाढगा चैव 23, जाव दव्वा 28 / 17 65 1. " दुविहा पुढवीत्यादिरष्टाविंशतिः सूत्राणि । "aTI0 ॥ 2. एवं नास्ति pA0 ला 1, 2 / 'एवमित्यादि प्रागिव, तदेवं पञ्चैतानि सूत्राणि द्रव्याणि जीव- पुद्गलरूपाणि तानि च विवक्षित परिणामत्यागेन परिणामान्तरापन्नानि परिणतानि, विवक्षितपरिणामवन्त्येव अपरिणतानीति द्रव्यसूत्रं षष्ठम् " -- aTI0 ॥ 3. "अनन्तरं सम्प्रत्येव समये क्वचिदाकाशदेशे गाढा mu0 / 2 Page #107 -------------------------------------------------------------------------- ________________ ठाणंगसुत्त बीए अज्झयणे बिठाणे [sU0 6464. दुविधे काले पन्नत्ते, तंजहा-ओसप्पिणीकाले चेव उस्सप्पिणीकाले चेव्। दुविधे आगासे पन्नत्ते, तंजहा--लोगागासे चेव अलोगागासे चेव्। 65. णेरैइयाणं दो सरीरगा पन्नत्ता, तंजहा-अब्भंतरगे चेव बाहिरगे 5 चेव्। अभंतरए कम्मए, बाहिरए वेउन्विए। एवं देवाणं भाणियव्वं । पुढविकाइयाणं दो सरीरगा पन्नत्ता, तंजहा--अब्भंतरगे चेव बाहिरगे चेव्। अभंतरगे कम्मए, बाहिरंगे ओराण्लिगे। जाव वणस्सैकाइयाणं । बेइंदियाणं दो सरीरगा पन्नत्ता, तंजहा--अभंतरए चेव बाहिरए चेव । अभंतरगे कम्मए, अट्ठि-मंससोणितबद्धे बाहिरए ओरालिए। जाव चुराइण्दियान्न्ण्। ___पंचिंदियतिरिक्खजोणियाणं दो सरीरगा पन्नत्ता, तंजहा-अब्भंतरगे चेव बाहिरगे चेव्। अन्भंतरगे कम्मए, अट्ठि-मंस-सोणिय-हारु-छिराबद्धे बाहिरए ओरालिए। मणुस्साण वि एवं चेव्। . विग्गहगतिसमावन्नगाणं नेरइयाणं दो सरीरगा पन्नत्ता, तंजहा-"तेयते चेव कम्मते चेव्। निरंतरं जाव वेमाणियाणं । 15 नेरझ्याणं दोहिं ठाणेहिं सरीरुप्पत्ती सिया, तंजहा-रागेण चेव दोसेण चेव्। जाव वेमान्नियान्न्ण्। नेरइयाणं दुट्ठाणनिव्वत्तिए सरीरगे पन्नत्ते, तंजहा-रागनिव्वत्तिए चेव दोसनिव्वत्तिए चेव्। जाव वेमान्नियान्न्ण्। दो काया पन्नत्ता, तंजहा-तसकाए चेव थावरकाए चेव्। तसकाए दुविहे 20 पन्नत्ते, तंजहा--भवसिद्धिए चेव अभवसिद्धिए चेव्। एवं थावरकाए वि। भवगाढा आश्रिताः, त एव अनन्तरावगाढकाः, येषां तु द्वयादयः समया अवगाढाना ते प्र्म्प्राव्गाद्ध्काः|"-अत्ती0॥ 1. उसप्पिणिकाले चेव मोसप्पिणिकाले चेव paa0| "दुविहे कालेत्यादि,..."कालः, स चावसर्पिण्युत्सर्पिणीरूपतया द्विविध्ः"-अत्ती0॥ 1.रतियाणं pA0 lA 2 ॥ 3. vegumcie एवं देवाणु भादेग् pA0 ॥ 4. देवाणं je0 ला 1 / "एवं देवाणं भाणियन्वं ति...."एवं देवानां..."भणितव्यम्"-aTI0 ॥ 5. देग्तरए je0 laa1॥ 6. देग्रए je0 ॥ 7. ला 3-5 विना-ओरालगे je0 pA0 ला 2 / ओरालियगे ला 1 mu0| 8. कातियाणं ला 2 ॥ कांतिया बेतिदियाणं paa0॥9. लि जाव paa0॥ 10. नेरतियाणं pA0 ला 2॥11.तेये चेव कम्मए चेव mu0॥ 12, 13. देग्काते pA0 ॥ 14. काते pA0 ला 2 ॥ Page #108 -------------------------------------------------------------------------- ________________ 67] बीओ उद्देसो। 66. दो दिसाओ अभिगिज्झ कप्पति णिग्गंथाण वा णिग्गंथीण वा पव्वांवित्तए-पाईणं चेव उदीणं चेव । एवं मुंडावित्तए, सिक्खावित्तए, उवट्ठावित्तए, संभुंजित्तए, संवसित्तए, सज्झायमुद्दिसित्तए, सज्झायं समुद्दिसित्तए, सज्झायमणुजाणितए, आलोइत्तए, पडिक्कमित्तए, निंदित्तए, गरहित्तए, विउट्टित्तए, विसोहित्तए, akaraNayA~e अन्मुहितए, अहारिहं पायच्छित्तं तवोकम्मं पडिवजित्तए । दो दिसातो अभिगिज्झ कप्पति णिग्गंथाण वा णिग्गंथीण वा अपच्छिममारणंतियसलेहणासणाझसिताणं bhattapANapaDiyA~ikkhitANaM पाओवगताणं कालं अणवकंखमाणाणं विहरितए, तंजहा-पोईणं चेव उदीणं चेव । ॥ विट्ठाणस्स पढमो उद्देसओ स्ण्म्त्तो॥ 5 [बीओ उद्देसओ] 67. जे देवा उड्रोववन्नगा कप्पोववन्नगा विमाणोववन्नगा चारोववन्नगा चारद्वितीया गतिरतिया गतिसमावन्नगा तेसि णं देवाणं सता समितं जे पावे कम्मे कजति तत्थगता वि एगतिया वेदणं वेदेति, अन्नत्थगता वि एगतिया वेयणं वेद्ण्ति। णेरइयाणं सता समियं जे पावे कम्मे कन्नति तत्थगता वि एगतिया वेयणं 15 वेदेति a~nnatthagatA वि एण्गतिता वेयणं वेदेति, जाव पंचेंदियतिरिक्खजोणियाणं । मणुस्साणं सता समितं जे पावे कम्मे कन्जति इहगता वि एगतिता वेयणं वेयंति, अन्नत्थगता वि एगतिया वेयणं वेएण्ति। मणुस्सर्वजा सेसा एक्ग्मा। 1. वित्तते paa0॥ 2. पायिणं pA0 ला 1,2 ॥ 3-7. त्तते pA0 ला 2 ॥ 8. त्तते मालोते(ति-ला 2)त्तते pA0 ला 2 / त्तते भालोएत्तते ला 1 ॥ 9-11, 14-15. त्तते pA0 ला 1, 2 ॥ 12. वेउहित्तते pA0 ला 1, 2 / वेउट्टित्तए je0॥ 13. अकरणयाते mu0 विना ॥ 16. भूपणाझूसिताणं je0 ला 1-5 / जूसणाजूसियाणं mu0 / "अपश्चिममारणान्तिकसंलेखना, तस्या जूसण त्ति जोषणा सेवा, तया तल्लक्षणधर्मेणेत्यर्थः, जूसियाणं ति सेवितानाम् , तद्यकानामित्यर्थः.तया वा झूषितानां क्षपितानां क्स्स्पित्देहानामित्य्र्थ्ः"-अत्ती0॥17. क्खित्ताणं paa0॥18. त्तते paa0॥ 19. पायिणं pA0 ला 2 ॥ 20. समत्तो नास्ति mu0 विना ॥ 21. पावकम्मे je0॥ 22, 23. मनस्थ paa0| (अतत्थ ?) / "अन्नत्थगया वि त्ति देवभवादन्यत्रैव भवान्तरे गता उत्पन्नाः" -अत्ती.॥24. एगतिमा mu0॥ 25. वेतेंति laa0| वेयंति mu0॥ 26. मु. अटी. विना सर्वत्र देग्वज सेसा इति पाठः । "मनुष्येषु पुनरभिलापविशेषो दृश्यः यथा-इहाता वि एगैया इति। सूत्रकारो हि मनुष्यः, अतः 'तत्र' इत्येवंभूतं परोक्षानासन्न Page #109 -------------------------------------------------------------------------- ________________ 20 5 10 15 ठाणं सुत्ते बीए अज्झयणे बिट्ठाणे [sU0 68 68. 'नेरइया दुंगतिया दुयागतिया पन्नत्ता, तंजहा - नेरइए नेरइएसु उववज्जमाणे मणुस्सेहिंतो वा पंचेंदियतिरिक्खजोणिएहिंतो वा उववज्जेज्जा, से चेव णं से नेरइए रैंइयत्तं विप्पजहमाणे मणुस्सत्तए वा पंचेंदियतिरिक्खजोणियत्ताए वा गच्छेजा । एवं असुरकुमारों वि, णवरं से चेव णं से असुरकुमारे असुरकुमारत्तं विप्पजहमाणे मणुस्साए वा tirikkhajoNiyattA~e वा गच्छिना, एवं सव्वदेवा । पुढविकाइया दुगतिया दुयागतिया पन्नत्ता, तंजहा -- पुढ विकाइए पुढविकाइएसु उववज्जमाणे पुढविकाइएहिंतो वा णोपुढविकाइएहिंतो वा उववज्जेज्जा, से चेव णं से पुढविर्काइए पुढ विकाइयत्तं विप्पजहमाणे पुढविकाइयत्ताए वा णोपुढविकाइयत्ताए वा गच्छेजा, एवं जाव मणुस्सा । 69. दुविहा रैतिया पन्नत्ता, तंजहा - भवसिद्धिया चेव अभवसिद्धिया चेव, जाव वेमाणिया 1 / दुविहा नेरइया पन्नत्ता, तंजहा - अणंतरेववन्नगा चैव परंपरोववन्नगा चेव, जाव वेमाणिया 2 | दुविहा "रतिया पन्नत्ता, तंजहा - गतिसमावन्नागा चैव अगतिसमावन्नगा चेव, जाव वेमाणिया 3 | दुविधा नेरइया पन्नत्ता, तंजहा - पढम sa~ma ओववन्नगा चेव अपढमसमओववन्नगा चेव, जाव वेमाणिया 4 | निर्देशं विमुच्य मनुष्यसूत्रे 'इह' इत्येवं निर्दिशति स्म । अत एवाह - मणुस्सवज्जा सेसा एक्कगम त्ति, शेषाः व्यन्तर-ज्योतिष्क- वैमानिका एकगमाः तुल्याभिलापाः । ननु प्रथमसूत्रे एव ज्योतिष्कवैमानिक- देवानां विवक्षितार्थस्याभिहितत्वात् किं पुनरिह तद्भणनेनेति ? उच्यते - तत्रानुष्ठान फलदर्शनप्रसङ्गेन भेदतश्वोक्तत्वात्, इह तु दण्डकक्रमेण सामान्यतश्वोक्तत्वादिति न दोषः, दृश्यते चेह तत्र तत्र विशेषोक्तावपि सामान्योक्तिरितरोक्तौ त्वितरेति " - अटी 0 ॥ " 1. नेरतिता pA0 lA0 ॥ / 2. mu0 विना दुगतिगा je0 / दुगतिता pA0 laa0| दृश्यतां sa0 666 ॥ 3. रतियत्तं mu0 विना ॥ 4 ताते mu0 विना सर्वत्र ॥ 5. राण वि mu0 aTI0 विना सर्वत्र । " एवं असुरकुमारा वित्ति नारकवद् वक्तव्या इत्यर्थः " - aTI0 ॥ 6. mu0 विना सर्वत्र ॥ 7 ताते je0 mu0 विना सर्वत्र ॥ 8 कातिते mu0 विना सर्वत्र ॥ एवमेभिरेव अप्कायिकादयो 9. ताते je0 mu0 विना ॥ 10. " एवं जाव मणुस्स ति ( अप्कायादयो - pra0) मनुष्यावसानाः पृथिवी कायिकस्थानेऽप्कायादिव्यपदेशं कुर्वद्भिरभिधातव्याः " aTI0 ॥ 11. नेरइया mu0 ॥ 12. णेरड्या je0 mu0 / एवमग्रेऽपि ॥ 13. 'समावन्नगा je0 ॥ Page #110 -------------------------------------------------------------------------- ________________ 69] बीओ उद्देसो। दुविधा नेरतिया पन्नत्ता, तंजहा-आहारगा चेव अणाहारगा चेव, एवं जाव वेमाणिया 5 / दुविहा रतिया पन्नत्ता, तंजहा-उस्सासगा चेव णउस्सासगा चेव, जाव वेमाणिया 6 / दुविहा नेरेइया पन्नत्ता, तंजहा--सइंदिया चेव अणिदिया चेव, जाव 5 वेमाणिया 7 / दुविहा नेरइया पन्नत्ता, तंजहा--पज्जत्तगा चेव अपजत्तगा चेव, जाव वेमाणिया 8 / दुविहा नेरइया पन्नत्ता, तंजहा-सन्नि चेव असन्नि चेव, एवं पंचेंदिया सव्वे विगलिंदियवज्जा, जाव वाणमंतरा 9 / दुविधा नेरइया पन्नत्ता, तंजहा--भासगा चेव अभासगा चेव, एवमेगिंदियवज्जा सव्वे 10 ॥ दुविहा नेरइया पन्नत्ता, तंजहा--सम्मदिट्ठीया चेव, मिच्छदिट्ठीया चेव, एंगिदियवजा सव्वे 11 / दुविहा नेरइया पन्नत्ता, तंजहा--परित्तसंसारिता चेव अणंतसंसओण्रिता 15 चेव, जाव वेमाणिया 12 / दुविहा नेरइया पन्नत्ता, तंजहा--संखेजकालसमयद्वितीया चेव असंखेजकालसमयद्वितीया चेव, एवं पंचेंदिया एगिदियविगलिंदियवजा जाव वाणमंतरा 13 / दुविहा नेरइया पन्नत्ता, तंजहा-सुलभबोधिया~ चेव दुल्लभबोधिया~ चेव, 20 जाव वेमाणिया 14 / 1. नेरयिता pA0 ॥ 2. "संज्ञिदण्डके संझिनो मनःपर्याप्त्या पर्याप्तकाः, तया अपर्याप्तकास्तु ये ते असंज्ञिन इति । एवं पंचिंदियेत्यादि..."यथा नारकाः...."एवं विगलेंदियवज त्ति ....... दण्डकावसानमाह-जाव वेमाणिय त्ति....." / क्वचिद् जाव वाणमंतर त्ति पाठः, तत्रायमर्थः -येऽसंज्ञिभ्यो नारकादितयोत्पद्यन्ते तेऽसंज्ञिन एवोच्यन्ते, असंज्ञिनश्च नारकादिषु व्यन्तरावसाने त्पद्यन्ते न ज्योतिष्क-वैमानिकेष्विति tessaamsNshitvaabhaavaadihaagrhnnmiti"-अत्ती.॥ 3. सम्मट्ठिईया चेव मिच्छहिट्ठीया pA0 विना ॥ 4. एगेंदेग् pA0 lA0 ॥ 5. रिया ला. पास्ण्0॥ 6. "संखेजकालटीय त्ति क्वचित् पात्थ्ः"-attii.॥ 7, 8. degya caiva pA0 laa0|| 9. degNitA paa0|| Page #111 -------------------------------------------------------------------------- ________________ . Y ठाणंगसुत्ते बीए अज्झयणे बिट्टाणे [sU0 70दुविहा नेरइया पन्नत्ता, तंजहा-कण्हपक्खिया चेव सुक्कपक्खिया चेव, जाव वेमाणिया 15 / दुविहा नेरइया पन्नत्ता, तंजहा-चरिमा चेव अचरिमा चेव, जाव वेमाणिया 16 / 70. दोहिं ठाणेहिं आया अधेलोगं जाणति पासति, तंजहा--समोहतेणं चेव अप्पाणेणं आता अहेलोगं जाणति पासति, असमोहतेणं चेव अप्पाणेणं आता अहेलोगं जाणति पासति, आधोहि समोहतासमोहतेणं चेव अप्पाणेणं आता अहेलोगं जाणति पासति । एवं तिरियलोगं 2 उडलोगं 3 केवलकैप्पं लोगं 4 / दोहिं ठाणेहिं आता अधेलोगं जाणति पासति, तंजहा-विउवितेण चेव 10 अप्पाणेणं आता अधेलोगं जाणति पासति, अविउवितेणं चेव अप्पाणेणं आता अधेलोगं जाणति पासति, आहोधि विउव्वियाविउव्वितेण चेव अप्पाणेणं आता अधेलोगं जाणति पासति 1 / एवं तिरियलोगं 2 उडलोगं 3 केवलकप्पं लोगं 4 / 71. दोहिं ठाणेहिं आया सदाइं सुणेति, तंजहा-देसेण वि आया 15 सद्दाइं सुणेति, सव्वेण वि आया सद्दाइं सुणेति, एवं रूवाइं पासति, गंधाई अग्घाति, रसाइं आसादेति, फासाइं पडिसंवेदेति 5 / दोहिं ठाणेहिं आया ओभासइ, तंजहा-देसेण वि आया ओभासति सव्वेण वि आया ओभास्ति। एवं पभासति, विकुव्वति, परियारेति, भासं भासति, आहारेति, परिणामेति, वेदेति, निजरेति 9 / / दोहिं ठाणेहिं देवे सद्दाइं सुणेति, तंजहा-देसेण वि देवे सद्दाई सुणेति, सव्वेण वि देवे सदाई सुणेइ, जाव निजरेति 14 / 1. अधो मुः। एवमग्रेऽपि ॥ 2. अधोहि je0| "एतदेव व्याख्याति-आहोहीत्यादि, यत्प्रकारोऽवधिरस्येति यथावधिः, आदिदीर्घत्वं प्राकृतत्वात् , परमावधेर्वाऽधोवर्ती अवधिर्यस्य सोऽधोऽवधिरात्मा नियतक्षेत्रविषयावधिज्ञानी, स कदाचित् समवहतेन कदाचिदन्यथेति समवहतासमवहतेनेति"-aTI0 / दृश्यतां टि. 4 ॥ 3. कप्पलोग je0 ॥ 4. अहोधि जे. lA0 ॥ दृश्यतां Ti02 ॥ 5. तिरियं लोगं pA0 laa0॥ 6. एवं फासति je0| "प्रभासते प्रकर्षण द्योतते"-aTI0 ॥ 7. परियावेति mu0 ला 3 विना स्र्व्त्र्। "परियारेइ त्ति मैथुनं सेवते देशेन मनोयोगादीनामन्यतमेन, सर्वेण थोण्ग्त्र्येन्नापि"-अत्ती.॥ 9. "देश-सर्वाभ्यां सामान्यतः श्रवणायुक्तम् , विशेषविवक्षायां प्रधानत्वाद् देवानां तानाश्रित्य तदाह-दोहीत्यादि"-aTI0 ॥ Page #112 -------------------------------------------------------------------------- ________________ . 23 . 74] बीओ उद्देसो। 72. मरुया देवा दुविहा पन्नत्ता, तंजहा--एंगसरीरि चेव 'बिसरीरि चेव्। एवं किन्नरा, किंपुरिसा, गंधव्वा, णागकुमारा, सुवन्नकुमारा, अग्गिकुमारा, वायुकुमारा 8 ॥ देवा दुविहा पन्नत्ता, तंजहा--egasa~rIri चेव बिसरीरि चेव्। ॥वित्त्त्थान्न्स्स् 'बीओ "उद्देसओ स्म्त्तो॥ [तइओ उद्देसओ] 73. दुविहे सद्दे पन्नत्ते, तंजहा-भासासद्दे चेव णोभासासद्दे चेव 1 / भासासद्दे दुविहे पन्नत्ते, तंजहा-अक्खरसंबद्धे चेव नोअक्खरसंबद्धे चेव 2 / णोभासासद्दे दुविहे पन्नत्ते, तंजहा--आउज्जसदे चेव णोआउज्जसद्दे चेव 3 / आउजसद्दे दुविहे पन्नत्ते, तंजहा-तते चेव वितते चेव 4 / तते दुविहे पन्नत्ते, 10 तंजहा- घणे चेव झुसिरे चेव 5 / एवं वितते वि 6 / णोआउज्जसद्दे दुविहे पन्नत्ते, तंजहा-भूसणसद्दे चेव नोभूसणसद्दे चेव 7 / णोभूसणसद्दे दुविहे पन्नत्ते, तंजहा-तालसद्दे चेव लत्तियासद्दे चेव 8 / दोहिं ठाणेहिं सदुप्पाते सिया, तंजहा--साहन्नताण चेव पुग्गलाणं सदुप्पाए सिया, मिजंताण चेव पोग्गलाणं सदुप्पाते सिया। ___ 74. दोहिं ठाणेहिं पोग्गला साहन्नंति, तंजहा--सई वा पोग्गला साहन्नंति, परेण वा पोग्गला साहन्नति 1 / दोहिं ठाणेहिं पोग्गला भिजति, तंजहा-सई वा पोग्गला भिजंति, परेण वा पोग्गला भिजति 2 / दोहिं ठाणेहिं पोग्गला परिपडंति, "तंजहा--सई वा पोग्गला 1. एगसरीरे pA0 विना ॥ 2. बिसरीरे lA0 mu0 / दुसरीरे je0 ॥ "मरुतो देवा लोकान्तिकदेवविशेषाः..."ते चैकशरीरिणो विग्रहे कार्मणशरीरत्वात् तदनन्तरं वैक्रियभावाद् द्विशरीरिणः ...... / अथवा भवधारणीयमेव यदा तदैकशरीरा यदा तूत्तरवैक्रियमपि तदा द्विशरीराः । किन्नराद्यास्त्रयो व्यन्तराः, शेषा भवनपतय इति। परिगणितभेदग्रहणं च मेदान्तरोपलक्षणम् , न तु व्यवच्छेदार्थम्..."अत एव सामान्यत आह-देवा दुविहेत्यादि"--aTI0 ॥ 3. इतः क. प्रतेरारम्भः ॥ 4. 5. सरीरी pA0 lA0 ॥ देग्सरीरा k0॥ 6. बीओ k0॥ 7. उद्देसो ka0 ॥ 8. समत्तो नास्ति pA0 lA0 / सम्मत्तो je0 ॥ 9, 11. तं जहा नास्ति ka0 ॥ 10. "परिपतन्ति पर्वतशिखरादेरिवेति, परिशटन्ति कुष्ठादेनिमित्तादगुल्यादिवत् , विध्वस्यन्ते विनश्यन्ति घनपटलवदिति"---aTI0 / दृश्यता pR0 24 tti01-3॥ 12.सति pA0 je0 lA0 ॥ Page #113 -------------------------------------------------------------------------- ________________ 24 5 ठाणंगसुत्ते बीए अज्झयणे बिट्ठाणे [sU0 75परिपडंति, परेण वा पोग्गला परिप(पा?)डिजंति3, एवं पेरिसडंति4, विद्धंसंति 5 / 75. दुविहा पोग्गला पन्नत्ता, तंजहा-भिन्ना चेव अभिन्ना चेव 1 / दुविहा पोग्मला पन्नता, तं जहा-भेउरधम्मा चेव नोभेउरधम्मा चेव 2 / दुविहा पोग्गला पन्नत्ता, तंजहा--परमाणुपोग्गला चेव, नोपरमाणुपोग्गला चव 3 / दुविहा पोग्गला पन्नत्ता, तंजहा--मुहुमा चेव बायरा चेव 4 / दुविहा पोग्गला पन्नत्ता, तंजहा--बद्धपासपुट्ठा चेव नोबद्धपासपुट्ठा चेव 5 / दुविहा पोग्गला पन्नत्ता, तंजहा--परियाईयच्चेव अपरियाईयच्चेव 6 / दुविहा पोग्गला पन्नत्ता, तंजहा-अंत्ता चेव अणत्ता चेव 7 / दुविहा पोग्गला पन्नत्ता, तंजहा-इटा चेव अणिट्ठा चेव 8, एवं कंता 9, पिया 10, मणुन्ना 11, मणामा 12 / दुविहा सद्दा पन्नत्ता, तंजहा--अंत्ता चेव अणत्ता चेव 1, एवमिट्ठा जाव मणामा 6 / दुविहा रूवा पन्नत्ता, तंजहा-अत्ता चेव अणत्ता चेव, जाव मणामा 6 / एवं गंधा 6, रसा 6, फासा 6, एवमेक्केके छ आलावगा भाणियव्वा । 76. दुविहे आयारे पन्नत्ते, तंजहा--णाणायारे चेव नोनाणायारे चेव 1 / णोनाणायारे दुविहे पन्नत्ते, तंजहा-दसणायारे चेव नोदंसणायारे चेव 2 / नोदंसणायारे दुविहे पन्नत्ते, तंजहा-चरित्तायारे चेव नोचरित्तायारे चेव 3 / णोचरित्तायारे दुविहे पन्नत्ते, तंजहा--तवायारे चेव वीरियायारे चेव 4 / 1. परिसडंति परेण वा पोग्गला परिसाडिजंति एवं परिव(स-je0)डंति क. विना। दृश्यतां Ti0 2 ॥ 2. परिवडंति ka0 je0 विना ॥ 3. विद्धस्संति pA0 lA0 ॥ 4. " पार्श्वन स्पृष्टा देहत्वचा छुप्ता रेणुवत्... बद्धा गाढतरं श्लिष्टाः तनौ तोयवत्..."एते च घ्राणेन्द्रियादिग्रहणगोचराः, तथा नो बद्धाः किन्तु पार्श्वस्पृष्टा इत्येकपदप्रतिषेधे श्रोत्रेन्द्रियग्रहणगोचराः....... उभयपदनिषेधे श्रोत्राद्यविषयाश्चक्षुर्विषयाश्चेति"-aTI0 ॥ 5, 6. देग्यादीतञ्चेव je0 / यादितच्चेव mu0 / "परियाइय त्ति विवक्षितं पर्यायमतीताः पर्यायातीताः, पर्यात्ता वा सामस्त्यगृहीताः क्र्म्पुद्ल्व्त्"-अत्ती0॥ 7. अंते चेव भणते चेव जे.| भत्त चेव अणंत चेव pA0 / अन्ने चेव भणन्ने चेव ka0 / "आत्ता गृहीताः"-aTI0 ॥ 8. मन्तू चेव अणंतू चेव je0 / अत्त चेव अणत्तच्चेव pA0 laa0॥ 1. अंत चेव अणंत चेव जे. paa0॥ 10.चेव एवं जाव जे.॥ 11."चारित्राचारः स्मितिगुप्तिरूपोऽस्स्त्त्धा..."नोचारित्राचार्स्त्पाचार्प्र्भृतिः"-अत्ती.॥ 12. "अथ वीर्याचारस्यैव विशेषाभिधानाय षटसूत्रीमाह-दो प्द्दिमेत्यादि। प्रतिमा प्रतिपत्तिः प्रतिज्ञेति यावत....."समाधिप्रतिमा dshaashrutskndhoktaa"-अत्ती0॥ Page #114 -------------------------------------------------------------------------- ________________ तइओ उद्देसओ । 77. दो पडिमाओ पन्नत्ताओ, तंजहा - समाहिपडिमा चेव उवहाण - पडिमा चेव 1 / 7] दो पडिमाओ पन्नत्ताओ, तंजहा - विवेगपडिमा चेव विउसग्गपडिमा चेव 2 | दो पडिमाओ पन्नत्ताओ, तंजहा--भंदा चेव सुभद्दा चेव 3 | दो पडमाओ पन्नताओ, तंजहा ---महाभैदा चैव सव्वतोभद्दा चेव 4 / दो पडिमाओ पन्नत्ताओ, तंजहा -- खुड्डिया चेव मोयपडिमा, महल्लिया चैव मोयपडिमा 5 दो पडमाओ पन्नताओ, तंजहा - जवर्मेज्झा चेव चंदपडिमा, वैरमैज्झा चेव चंदपडिमा 6 | 78. दुविधे समाइए पन्नत्ते, तंजहा - अगारसांमाइए चेव अणगारसामाइए चेव । 79. दोण्हं उववाते पन्नत्ते, तंजा - देवाण चैवं नेरइयाण चेवं 1 | दोहं उव्वट्टणा पन्नत्ता, तंजहारैयाण चेव भवणवासीण चेव 2 / दोहं चयणे पन्नत्ते, तंजहा-- जोइसियाण चेव वेमाणियाण चेव 3 | दोहं गब्भवती पन्नत्ता, तंजहा - मणुस्साण चेव पंचेंदियतिरिक्खजोणियाण चेव 4 / दोहं गन्भत्थाणं आहारे पन्नत्ते, तंजहा - मणुस्साण चेव पंचेंदियतिरिक्खजोणियाण चेव 5 | दोण्हं गग्भत्थाणं बुड्डी पन्नत्ता, तंजहा - मणुस्साण चेव पंचेंदियतिरिक्ख 88 1. भद्द चैव सुभद्द चैव pA0 / 'भद्रा पूर्वादिदिक्चतुष्टये प्रत्येकं प्रहरचतुष्टय कायोत्सर्गकरणरूपा अहोरात्रद्वयमानेति । सुभद्राप्येवंप्रकारैव सम्भाव्यते, अदृष्टत्वेन नोक्तेति" - aTI0 ॥ 2. महाभद्द सव्वतोभद्द चेव pA0 lA0 / महाभद्दे चेव सव्वलोभद्दे चेव je0 ॥ 3. खुडिय चेव मोयपडिमा महलिय चेव pA0 lA0 ॥ 4, 5. मज्झे चेव pA0 lA0 mu0 ॥ सामातिए lA0 ॥ 7. आगार pA0 ॥ 8. सामातिते pA0 je0 तद्धर्मान्तराणि दण्डं उववार इत्यादिभिश्चतुर्विंशत्या सूत्रैराह " lA0 ॥ 11. चैव lA0 ॥ 6. सामातिते pA0 je0 / ॥ 9. " जीवधर्माधिकार एव aTI0 ॥ 10. च्चेव pA0 25 10 15 20 Page #115 -------------------------------------------------------------------------- ________________ 26 10 15 ठाणं सुत्ते बीए अज्झयणे बिट्ठाणे [ sU0 80 जोणियाण चेव 6 | एवं निवुंडी 7, विगुव्वणा 8, गतिपरियाए 9, समुग्धाते 10, कालसंजोगे 11, आयाती 12, मरणे 13 / दो छविपव्वा पन्नत्ता, तंजहा - मणुस्साण चेव पंचेंदियतिरिक्खजोणियाण चेव 14 / दो सुक्क सोणितसंभवा पन्नत्ता, तंजहा - मणुस्सा चेव पंचेंदियतिरिक्खजोणिया~ चेव 15 / दुविहा ठती पन्नत्ता, तंजहा -- कार्यट्ठिती चेव भवट्ठिती चेव 16 / दोहं कायद्विती पन्नत्ता, तंजहा-- मणुस्साण चेव पंचेंदियतिरिक्खजोणियाण चेव 17 / दोहं भवट्टिती पन्नत्ता, तंजहा -- देवाण चेव नेरइयाण चेव 18 / दुविहे आउए पन्नत्ते, तंजा - addhAu~e चेव भवाउए चेव 19 / दोहं अद्धाउए पन्नत्ते, तंजहा - मणुस्साण चेव पंचेंदियतिरिक्खजोणियाण चेव 20 / दोहं भवाउए पन्नत्ते, तंजहा -- देवाण चेव णेरइयाण चेव 21 / दुविहे कम्मेपन्नत्ते, तंजा --- पदेसकम्मे चेव अणुभावकम्मे चैव 22 / दो अहाउयं पालेंति, तंजहा - 'देवच्चेव "नेरैयच्चैव 23 / दो आउयसंवट्टए पन्नत्ते, तंजहा--मणुस्साण चेव पंचेंदियतिरिक्खजोणियाण चेव 24 / 80. जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरदाहिणेणं दो वासा पन्नत्ता 1. " निवृद्धिस्तद्धानिर्वातपित्तादिभिः, निशब्दस्याभावार्थत्वात्, निवरा कन्येत्यादिवत् " - अटी 0 / निब्बुड्डी ला 3-5 विना । 2. आयाति pA0 lA0 ka0 / " आयातिर्गर्भाद् निर्गमः " aTI0 ॥ 3. " दोन्हं छविपन्न त्ति द्वयानामुभयेषां छवि त्ति मतुब्लोपाच्छविमन्ति त्वग्वन्ति पन्वति पर्वाणि सन्धिबन्धनानि छविपर्वाणि । क्वचित् छवियत्त ति पाठः, तत्र छवियोगाच्छविः, स एव छविकः स चासौ अन्त त्ति आत्मा च शरीरं छविकात्मेति । छविपत्त त्ति पाठान्तरे छविः प्राप्ता जातेत्यर्थः, गर्भस्थानामिति सर्वत्र सम्बन्धनीयम् " - aTI0 ॥ 4. यश्चैव pA0 lA0 ॥ 5. भौते pA0 ॥ 6. 'उते je0 pA0 lA0 प्राय एवमग्रेऽपि ॥ 7 श्चैव pA0 ॥ 8. छेव णेरइयाणं pA0 ॥ 9. देवे चेव ka0 ॥ 10. नेरतियच्चैव pA0 / नेरइए चेव ka0 ॥ 11. "उत्तरा च दक्षिणा च उत्तर-दक्षिणे, तयोरुत्तर-दक्षिणयोरिति वाक्ये ( वाच्ये ?) 'उत्तरदक्षिणेन' इति स्यात् एनप्रत्ययविधानादिति " - aTI0 ॥ 12. पं तं बहु je0 pA0 lA0 ka0 mu0 / अत्रेद Page #116 -------------------------------------------------------------------------- ________________ 83] तइओ उहेस्मो। 27 बहुसमतुल्ला अविसेसमणाणत्ता अन्नमन्नं णातिवति आयाम-विक्खंभ-संठाणपरिणाहेणं, तंजहा-भरहे चेव एरवते चेव्। एवमेतेणमभिलावेणं हेमवते चेव हेरन्नवते चेव, हरिवासे चेव रएण्म्मयवासे चेव्। 81. जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरथिमपञ्चत्थिमेणं दो खेत्ता पन्नत्ता बहुसमतुल्ला अविसेस जाव पुन्वविदेहे चेव अवरविदेहे चेव्। 82. जंबूमंदरस्स पव्वतस्स उत्तरदाहिणेणं दो कुराओ पन्नत्ताओ बहुसमतुल्लाओ जाव देवकुरा चेव उत्तरकुरा चेव्। तत्थ णं दो महतिमहालया महादुमा पन्नत्ता बहुसमतुल्ला अविसेसमणाणत्ता अन्नमन्नं णाइवट्ठति आयाम-vikkhaMmu~cattovvedha-संठाण-परिणाहेणं, तंजहा-कूडसामली चेव, जंबू चेव सुद्ण्स्न्ना। तत्थ णं दो देवा महिड्रिया jA~va ma~hAsokkhA पलिओवमद्वितीया परिवसंति, 10 तंजहा--गरुले चेव वेणुदेवे, अणाढिते चेव ज्ण्बूदीवाहिव्ती। 83. "जंबूमंदरस्स पन्वयस्स उत्तरदाहिणेणं दो वासहरपव्वया पन्नत्ता बहुसमतुल्ला अविसेसमणाणत्ता अन्नमन्नं णातिवट्ठति आयामविक्खंभुचत्तोव्वेध मवधेयम्-इत आरभ्य वक्ष्यमाणसूत्रेषु क्षेत्र-पर्वतादिनिरूपणे प्रायः सर्वत्र पं तं बहु' [= पन्नत्ता, तंजहा-बहुदेग्] इति पाठो mu0 मध्ये दृश्यते, je0 pA0 lA0 ka0 मध्येऽपि क्वचित् क्वचिद् वर्तते, किन्त्विदं तंजहा इति पदं निरर्थकमिव प्र्तिभाति। टीकायामपि तदुल्लेखो न दृश्यते इति विभावनीयं सुधीभिः। "द्वे वर्षे क्षेत्रे प्रज्ञप्ते, समतुल्यशब्दः सहशार्थः, अत्यन्तं समतुल्ये बहुसमतुल्ये प्र्मान्न्त्ः"-अत्ती0| mu0 मध्ये तु तत्सम्पादकैः पं तं इत्युभयमपि निरर्थकं मत्वा [paM0 saM0] इत्येवं कोष्ठकान्तनिर्दिष्टम् , mu0प्रतेरेव सम्पादकैः आगमरत्नमञ्जूषायां तूभयमप्येतद् निर्दिष्टमेव n। अस्माभिस्तु aTI0अनुसारेण वक्ष्यमाण [103]सूत्रानुसारेण च पं इत्यस्यैकस्य सार्थकत्वं स्वीक्रियत एव । दृश्यता sU0 103 ॥ 1. लाभेणं pA0 je0॥ 2. एरन je0॥ 3. वरिसे pA0 laa0| वरसे k0॥ 4. रम्मयवस्से pA0 / रम्मयवरिसे lA0 / रम्मगवरसे k0| 5. पुरच्छिम' mu0| पुरथिमपच्छिमेणं pA0 / "पुरथिमपञ्चत्थिमेणं ति पुरस्तात् पूर्वस्यां दिशि, पश्चात् pazcimAyAmityarthaH"aTI0 // 6. पं तं बहु सर्वत्र । दृश्यतां pR0 26 Ti0 12 ॥ 7. जंबु pA0 laa0॥ 8. पंतं बह स्र्व्त्र्। दृश्यता टि. 6 ॥ 9. 'तुल्लातो je0 pA0 laa0॥10. लता paa0॥11.pNtN bahu sarvatra / dRzyatAM tti06|| 12. degccattovedhadeg pA0 / दृश्यता Ti0 17 ॥ 13. "यावद्ग्रहणात् महज्जुइया महाणुभागा महायसा महाबल ति"-अत्ती.॥ 14. "महेसक्खा इति क्वचित् पाठः, महेशौ महेश्वरावित्याख्या ययोस्तौ mheshaakhyaaviti"-अत्ती.॥ 15. जंबुदेग् lA0 / जंबूमंदरस्स य उत्तरदेग् pA0 / जंबूमंदरस्स पव्वयस्स य उत्तरदेग् mu0॥ 16.पं तं बह क. पाम विना । दृश्यतां pR0 26 टि. 12 ॥ 17. तोवेधदेग् pA0 / दृश्यतां पृ. 27 टि. 12 ॥ Page #117 -------------------------------------------------------------------------- ________________ ठाणंगसुत्ते बीए अज्झयणे बिहाणे [sU0 84संठाण-परिणाहेणं, तंजहा--चुल्लहिमवंते चेव सिंहरी चेव, एवं महाहिमवंते चेव रुप्पी चेव, एवं 'णिसढे चेव णीलवंते चेव । 84. 'जंबूमंदरस्स पव्वयस्स उत्तरदाहिणेणं हेमवतेरण्णवतेसु वासेसु दो वट्टवेयड्रपन्वता पन्नत्ता बहुसमतुल्ला अविसेसमणाणत्ता जाव सद्दावंती चेव वियडावंती 5 चेव, तत्थ णं दो देवा महिडिया जाव पलिओवमद्वितीया परिवसंति, तंजहासौती चेव पभासे चेव्। जबूमदरस्स उत्तरदाहिणेणं हरिवरिस-रम्मतेसु वासेसु दो वट्टवेयपव्वया पन्नत्ता बहुसमतुल्ला अविसेसमणाणत्ता जाव गंधाती चेव मालवंतरियाएं चेव, तत्थ णं दो देवा ma~hiDriyA jA~va पलिओवमट्टितीया परिवसंति, तंजहा--अरुणे 10 चेव पउमे चेव्। 85. जंबूमंदरस्स पव्वयस्स दाहिणेणं देवकुराए कुराए पुव्वावरे पासे ऐत्थ णं आसक्खंधगसरिसा अद्धचंदसंठाणसंठिया दो वक्खारपव्वता पंन्नत्ता बहुसम जाव सोमणसे चेव विज्जुप्पभे चेव्। "जबूमंदरौत्तरेणं उत्तरकुराए कुराए पुव्वावरे पासे एत्थ णं आसक्खंधग15 सरिसा अद्धचंदसंठाणसंठिया दो वक्खारपव्वया पन्नत्ता बहुसम जाव गंधमादणे चेव मालवंते चेव्। 86. जंबूमंदरस्स पव्वयस्स उत्तरदाहिणेणं दो दीहवेयपव्वया पइन्नत्ता 1. "रि चेव क. विना ॥ 2. क. विना-हप्पि व pA0 lA0 mu0 / रुप्पिणि चेव je0॥ 3. नेसढे ka0 ॥ 4.णेलवंते pA0 / नेलवंते k0॥ 5. जंबु paa0॥ 6. हेमवंतेदेग् pA0 क. विना ॥ 7. वेदत्य pA0 / वेवड्ढदेग् je0 lA0 mu0॥ 8,9. पं तं बहु स्र्व्त्र्। दृश्यतां pR0 26 टि. 12 ॥ 9, 10. वाती मु.| "तत्र हैमवते शब्दापाती, उत्तरतस्तु ऐरण्यवते विकटापातीति"-aTI0 ॥ 11. महिड्ढीया ka0 ॥ 12. साति pA0 ॥ 13. जंबु laa0॥ 11. हरिवास mu0| हरिवरिसरम्मवएसु k.॥ 15. पं तं बह सर्वत्र । दृश्यतां पृ. 26 Ti0 12 ॥ 16. देग्वाती mu0 / दृश्यतां pR0 28 टि. 9, 10 / "एवं हरिवर्षे गन्धापाती, रम्यकवर्षे माल्य्व्त्प्र्याय्ः-अत्ती0॥ 17. परियाते paa0॥ 18. महिनीया k0॥ 19. चेव पलि' pA0 lA0 / अत्र पूर्वापरानुसारेण चेव इति पाठो निरर्थकः प्रतीयते, पूर्वापरानुसारेण 'ceva'sthAne 'जाव' शब्दः समीचीनः प्रतीयते, दृश्यता pR0 28 paM0 9, pR0 29 paM04 इत्यादि ॥ चेव जाव पलि mu0॥ 20. देग्कुराते कुराए je0 lA0 / कुराते कुराते paa0॥ 21. एस णं ka0 ॥ 22. अवद्धचंद aTI0, मद्धचंद अत्तीपा0॥ 23. पंतं बहु ka0 विना॥ 24. जंबूउत्तरमंदरेणं ka0 ॥ 25, 26. पं तं बहु सर्वत्र । दृश्यतां pR0 26 Ti0 12 ॥ Page #118 -------------------------------------------------------------------------- ________________ तभी उसओ । 87] बहुसमतुल्ला जाव भारहए चैव दीहवेयड्डे, एण्रावयते चैव दीहवेयडे । भारहए णं दीवेयर्3e दो गुहाओ पन्नताओ बहुसमतुल्लाओ अविसेसमणाणत्ताओ अन्नमन्नं णौतिवति आयामविक्खंभुच्चत्तसंठाणपरिणाहेणं, तंजहा -- तिमिसगुहा चेव खंडगप्पवायगुहा चेव, तत्थ णं दो देवा महिड्डिया जाव पलिओवमाट्ठतीया परिवसंति, तंजहा-- कमलए चैव नट्टमओण्लए चेवं । ऐरावयए णं दीहवेयडे दो 5 गुहाओ पन्नत्ताओ जाव कयमालए चैव नट्टमालए चेव । 87. 'जंबूमंदरस्स पव्वयस्स दाहिणेणं चुल्लहिमवंते वासहरपव्वए दो कूडा पेंन्नत्ता बहुसमतुल्ला जाव विक्खंभुच्चत्तसंठाणपरिणाहेणं, तंजदा -- चुल्लहिमवंतकूडे चेव वेसमणकूडे चेव । जंबूमंदरदाहिणेणं महाहिमवंते वासहरपव्वते दो कूडा पन्नत्ता बहुसम जाव महाहिमवंतकूडे चेव वेरुलियकूडे चेव । एवं "निसढे 10 वासहरपव्वते दो कूडा पन्नत्ता bahusa~ma जाव "निसढकूडे चेव रुयगकूडे चेव । जंबूमंदरौत्तरेणं "नीलवंते वासहरपव्वते दो कूडा पेन्नता बहुसम जीव तंजहा -"नीलवंतकूडे चेव उवदंसणकूडे चेव । एवं रुप्पिम्मि वासहरपव्वते दो कूडाना बहुसमजाव तंजहा - रुप्पिकूडे चेव मणिकंचणकूडे चेव । एवं 25 *" सिहरिम्मि वा सहरपन्वते दो कूडा पेंन्नत्ता बहुसम jA~va तंजहा - "सिहरिकूडे 15 चेव तिर्गिच्छिकूडे चेव । 1. भारदे चैव ka0 विना ॥ * एरा (र-ka0 ) वते ला 3 विना ॥ 2. भारहते pA0 lA0 / भारहे जे 0 / << 'भारइए ( भारहे - J) णमित्यादि " - - aTI0 ॥ 3. पं तं बहु ka0 विना ॥ 4. णातिभति pA0 lA0 ॥ 5. चत्तोवेहसं ला* ॥ 6. मालते je0 pA0 ला* ॥ 7. मालते pA0 lA0 ॥ दृश्यतां pR0 29 Ti0 " 8. एरावयते pA0 lA0 / एरावते je0 / 1-2 ॥ 9. पं तं जाव ka0 बिना ॥ 10. जंबु pA0 lA0 ॥ 11, 13, पं तं बहु pA0 विना । दृश्यतां pR0 26 Ti0 12 ॥ 12. " हिमवद्वर्षधरपर्वते येकादश कूटानि "एषां मध्ये आद्यत्वाच्च हिमवत्कूटं गृहीतं सर्वान्तिमत्वाच्च वैश्रमणकूटं द्विस्थानकानुरोधेनेति " - aTI0 ॥ 14. णीसढे pA0 ॥ 15. पं तं बहु ka0 pA0 विना । दृश्यतां pR0 36 Ti0 5 ॥ 16. समा pA0 lA0 ॥ 17. सिभ' pA0 ॥ 18. रुयगप्पभे चैव je0 विना । "निषधवर्षधरपर्वते हि सिद्ध 1 निध 2 हरिवर्ष 3 प्राग्विदेह 4 हरि 5 धृति 6 शीतोदा 7 अपरविदेह 8 रुचकाख्यानि 9 स्वनामदेवतानि नव कूटानि, इहापि द्वितीयान्त्ययोर्ग्रहणं प्राग्वद् व्याख्येयमिति" - aTI0 ॥ "सिढे णं भंते वासहरपव्वए कै कूडा पण्णत्ता ? गोयमा णव कूडा पण्णत्ता, तंअहा - सिद्ध कूडे 1...... हयगकूडे 9" - जंबुद्दीवपण्णत्ती चउत्थो वक्खारो ॥ 19. मंदरस्स उत्तरेणं je0 ॥ 20, 23. नेल ka0 पामू0 ॥ 21. दृश्यतां pR0 26 TiM0 12 // 22. जाव नास्ति pA0 ka0 ॥ 24. पत्ता तंजहा je0 / दृश्यतां pR0 26 Ti0 12 ॥ 25. सिहरंमि je0 ॥ 26. paM0 taM0 बहु mu0 ॥ 27. जाव नास्ति mu0 विना ॥ 28. सिहरि pA0 / सिहरकूडे चेव तेगिंछि je0 ॥ 29 Page #119 -------------------------------------------------------------------------- ________________ ठाणंगसुत्ते बीए अज्झयणे बिट्ठाणे [sU0 8888. जंबूमंदरंउत्तरदाहिणेणं चुल्लहिमवंत-सिहरीसु वासहरपव्वतेसु दो महदहा पन्नत्ता बहुसमतुल्ला अविसेसमणाणत्ता अण्णमण्णं णौतिवटुंति, आयामविक्खंभउव्वेहसंठाणपरिणाहेणं, तंजहा--पउमदहे चेव पुंडरीयबहे चेव, तत्थ णं दो देवयाओ महिड्रियाओ जाव पलिओवमद्वितीयाओ परिवसंति, तंजहा5 सिरी चेव लच्छी चेव्। एवं महाहिमवंत-रुप्पीसु वासहरपव्वएसु दो महदहा पन्नत्ता बहुसम jA~va तंजहा-महापउमबहे चेव महापुंडरीयदहे चेव, देवताओ हिरिचेव बुद्धिच्चेवं । एवं "निसढनीलवंतेसु तिगिंच्छिद्दहे चेव केसरिदंहे चेव, देवताओ धिती चेव "कित्ती चेव । 89. जंबूमंदरैदाहिणेणं महाहिमवंताओ वासहरपव्वयाओ महापउमद्दहाओ हाओ दो महाणदीओ पहंति, तंजहा-रोहियच्चेव ह्रिक्ण्त्च्चेव्। एवं "निसढाओ वासहरपव्वताओ "तिगिंच्छिदहाओ दहाओ दो महाणईओ पवहंति, तंजहाहरिचेव सीतोत्चेव्। जबूमदरौत्तरेणं 'नीलवंताओ वासधरपव्वताओ केसरि हाओ दहाओ दो महानईओ पवहंति, तंजहा-सीता चेव नारिकंता चेव । एवं रुप्पीओ वासहरपव्वताओ महापुंडरीयबहाओ दहाओ दो महानईओ पवहंति, तंजहा--णरकंता चेव रुप्पकूला च्व्। 90 जंबूमंदरदाहिणेणं भरहे वासे दो पवायदहा पंन्नत्ता बहुसम [जाव] तंजहा--गंगप्पवातद्दहे चेव सिंधुप्पवायदेहे चेव । एवं हेमवए वासे दो पवाय दहा पइन्नत्ता~ बहु[सम जाव] तंजहा-रोहियप्पवातहे चेव रोहियंसप्पवातद्दहे 20 चेव्। 1. रस्स उत्त0 je0 ॥ 2. पं तं बहुमु0 ॥ 3. णातियति pA0 ॥ 4. देग्यातो je0 pA0 ला. ॥ 5. देग्सिरि चेव लच्छि चेव paa0॥ 6. पं तं बहु pA0 विना। दृश्यतां पृ. 26 टि. 12 ॥ 7. जाव जहा नास्ति mu0 विना ॥ 8. पोंडदेग् pA0 lA0 mu0॥ 9. चेव paa0॥ 10.निसह pA0 je0॥11. नेलदेग् pA0 k0॥ 12. कित्ति व je0 lA0 mu0 / कित्ति चेव paa0॥ 13. रस्स दा k.॥ 14. दहाओ नास्ति k0॥ 15. देग्णतीतो je0 pA0 laa0॥ 16. देग्यंसा चेव हरिकता चेव k0॥ 17. निसहामो pA0 laa0॥ 18. तेगिदेग् k0॥ 19. सीमोया चेव k0| सीतोतञ्चेव जे. pA0 ला। सीओष व mu0॥ 20. रस्स उत्तदेग् ka0 ॥ 21. नेलदेग् je0 pA0 ka0 ॥ 22. दहाओ क. विना ॥ 23. महापोंडदेग् क. विना ॥ 24, 26. पं तं बहुदेग् mu0 / दृश्यता pR0 26 Ti0 12 ॥ 25. देग्दहे paa0॥ 27. पन्नत्ता नास्ति k0॥ 28.देग् दहे pA0 / एव्म्ग्रेऽपि॥ Page #120 -------------------------------------------------------------------------- ________________ तइओ उद्देसओ । जंबूमंदरदाहिणेणं हरिवासे वासे दो पवायद्दहा पन्नत्ता बहुसम [जाव] तंजहा - हरिपवात हे चेव हरिकंतपवातद्दहे चेव । 92] जंबूमंदरौत्तरदाहिणेणं महाविदेहे वासे दो पवायद्दहा पन्नत्ता बहुसम जाव सीयप्पवातद्दहे चेव सीतोदप्पवाय हे चेव । जंबूमंदरौत्तरेणं रेम्मए वासे दो पवायद्दहा पइन्नत्ता बहु[समजाव ] 5 नरकंतप्पवायद्दहे णारीकंतप्पवायद्दहे चेव । एवं हेरन्नवते वासे दो पवायद्दहा पन्नत्ता बहु [समजाव] सुवन्नकूलप्पवायद्दहे चैव रुप्पकूलप्पवा यद्दहे चेव । जंबू मंदरौत्तरेणं एखए वासे दो पवायद्दहा पन्नत्ता बहु[सम] जाव रत्तप्पवायद्दहे चेव रत्तावैप्पवातद्दहे चेव । 91. जंबूमंदरदाहिणेणं भरहे वासे दो महानईओ पन्नत्ताओ बहु[सम] 10 जाव गंगा चेव सिंधू चेव । एवं जधा पवातद्दहा एवं जईओ भाणियव्वाओ, जाव ऐरवर वासे दो महानईओ पन्नत्ताभ बहुसमतुल्लाओ जाव रैत्ता चेव रत्तवती चेव । 92. जंबूदीवे दीवे भरहेरवतेसु वासेसु 'तीताए उस्सप्पिणीए सुसम - समाए समाए दो सागरोवमकोडाकोडीओ काले होत्था 1, एवामिमीसे ओसपिणी जाव न 2, एवं आगमेसाए उस्सप्पिणी जाव भविस्सति 3 / जंबूदीवे दीवे भरवतेसु वासेसु तीताए उस्सप्पिणीए सुसमाए समाए मणुया दो गाउयाई उड्डूंउच्चतेणं होत्या, दोन्निय पएण्लिओक्माई परमाउं पौलयित्था 4, एवमिमीसें ओसप्पिणीए जाव पालयित्था 5, एवमार्गेमेसाते उस्सप्पिणीए जाव पओण्लयिस्संति 6 / 1. रम्मते pA0 lA0 ॥ 2. paM0 saM0 बहु0 जाव mu0 / दृश्यतां pR0 26 Ti0 12 ॥ 3. paM0 taM0 बहु mu0 ॥ 4 दृश्यतां pR0 26 Ti0 12 ॥ 5. एरावए je0 pA0 ॥ 6. रत्तवती चैव रत्तावती वेव je0 ka0 / रक्त श्वेव रत्तवति (ती-lA0 ) चेव pA0 lA0 ॥ 7. जंबूद्दीवे pA0 lA0ka0 विना0 / "जम्बूद्वीपाधिकारात् क्षेत्रव्यपदेश्यपुद् गलधर्माधिकाराध्य जम्बूद्वीपसम्बन्धिभरतादिसस्ककाललक्षणपर्यायधर्माननेकधाऽष्टादशसूत्र्याह - जंबुद्दीवे (जंबूदीवे - pra0 ) इत्यादि " - aTI0 ॥ 8. तीताते pA0 lA0 ॥ 9 दुसमाए ka0 / 'दुस्समाते समाते je0 pA0 lA0 ॥ 10. " पण्णत्ते प्रज्ञप्त इति पूर्वसूत्राद्विशेषः, पूर्वसूत्रे हि होत्थ त्ति भणितम् " - aTI0 ॥ 11. आंगमिस्साए mu0 / "भागमिस्साए त्ति आगमिष्यन्त्याम् " - aTI0 ॥ 12. सुसमाते समाते je0 pA0 lA0 ॥ 13. हुत्था je0 ॥ 14. पलितोव pA0 ॥ 15. पालै (थि- je0 )त्ता je0 ka0 ॥ 16. पालयित्ता je0 ka0 ॥ 17. आगमेसाते pA0 / आगमेस्साते je0 ॥ 18. पालतिस्संति pA0 lA0 / पालिस्संति mu0 ॥ 31 15 Page #121 -------------------------------------------------------------------------- ________________ 32 5 ठगते बीए अज्झयणे बिट्ठाणे [sU0 9393. जंबूदीवे दीवे भरहेरवएसु वासेसु एंगसमये एगजुगे को अरहंतंवंसा उप्पजिंसु वा उप्पज्जंति वा उप्पश्2इस्संति वा 7, एवं चक्कवट्टिवंसा 8, दसारवंसा 9 / जंबू [दीवे दीवे] भरहेरैवतेसु [वासेसु ] एगसमते दो अरहंता उप्पज्जिसु वा उप्पज्जंति वा उप्पज्जिस्संति वा 10, एवं चक्कवट्टि 11, एवं बलदेवा 12, एवं वासुदेवा जाव उपज्जिस्संति वा 13 / 94. जंबूदीवे दीवे दोसु कुरासु ma~NuyA सता सुसमसुसममुत्तमं इडिं पत्ता पञ्चभवमाणा विहरंति, तंजहा -- देवकुराए चैव उत्तरकुंराए चेव 14 / जंबू - दीवे दीवे दोसु वासेसु मणुया सैता सुसममुत्तमं इडि पत्ता पंचणुभवमाणा विहरंति, तंजहा -- रिवासे चेव रम्मर्गवासे चेव 15 / जंबूदीवे दीवे दोसु वासेसु 10 मणुया सेता सुसमदूसममुत्तममिडि पत्ता पचणुभवमाणा विहरंति, तंजहा - हेमवते ऽचेव "हेरन्नवते चेव 16 / 'जंबूदीवे दीवे दोसु खेत्ते मणुया सइंता दूं समसुसम - मुत्तममिड्डि पत्ता पञ्चणुभवमाणा विहरंति, तंजहा - पुव्वविदेहें चेव अवरविदेहे चेव 17 / जंबूदीवे दीवे दोसु वासेसु मणुया छव्विहं पि कालं पञ्चणुभवमाणा विहरंति, तंजहा -- भरहे चेव एरवते चैव 18 / - 15 95. जंबूदीवे दीवे दो चंदा पभासिंसु वा पभासंति वा पभासिस्संति वा, दो रिआ तवइंसु वा तवंति वा त्वैस्संति वा, दो कैंत्तियाओ, दो रोहिणीओ, दो मंगसिरा, दो अदाओ, एवं भाणियव्वं, 1. जंबुद्दीवे mu0 ॥ " जंबु (जंबू - pra0 ) इत्यादि " - aTI0 ॥ 2. एगजुगे एगसमये ka0 aTI0 / "एगजुगे त्ति पञ्चाब्दिकः कालविशेषो युगम्, तत्रैकस्मिन्, तस्यापि एकस्मिन् समये । 'एगसमए एगजुगे' इत्येवं पाठेऽपि व्याख्योक्तक्रमेणैव इत्यमेवार्थसम्बन्धात् अन्यथा व भावनीयेति । द्वावर्हतां वंशौ प्रवाहौ एको भरतप्रभवः, अन्य ऐरवतप्रभव इति " -- aTI0 ॥ 3. रेवसु एग' mu0 / 'रवते एग' mu0 ला 4-5 विना । दृश्यतां paM0 1 ॥ 4. चक्कवट्टिणो mu0 ॥ 5. मणुता je0 pA0 lA0 ॥ 6. तमि इला 3 विना ॥ 7 णुब्भव ka0 mu0 / एवमग्रेऽपि ॥ 8, 9. 'कुराते je0 pA0 lA0 ॥ " देवकुरवो दक्षिणाः, उत्तरकुरवः उत्तराः, तास्विति"- अटी 0 ॥ 10. जंबुद्दीवे mu0 ॥ 11. सया mu0 ॥ 12. सुसमसुलममुत्तमं je0 पामू0 ka0 / "सुसमं ति सुषमा द्वितीयार कानुभागः, शेषं तथैव, पठ्यते च - हरिवास-रम्मए आउपमाणं ॥ 2 ॥ " - aTI0 // 13. हरिवंसे ka0 ॥ 14. गवस्ले pA0 ॥ 15. सया je0 mu0 ॥ 16. सुसम - 0 ॥ " सुसमदूसमं ति सुषम दुष्षमा तृतीयारकानुभागः, तस्य या सा सुषमदुष्षमा ऋद्धिः " - aTI0 ॥ 17. एरन ka0 विना ॥ 18, 20. जंबुद्दीवे mu0 ॥ 19. सया pA0 lA0विना ॥ 21: सूरिता mu0 विना ॥ 22 तर्विषु mu0 ॥ 23. तव तिस्संति je0 pA0 laa0| तविस्संति su0 ॥ 24. कित्तियाओ je0 ka0 / " द्वित्वमाह -- दो क ( कि ) त्तियेत्यादिना " - aTI0 ॥ 25. मग्गसिदेग् je0 / मगसिराओ, दो अदाओ एवं mu0 / मिगसिरा दो भद्दा एवं ka0 ॥ Page #122 -------------------------------------------------------------------------- ________________ तइओ उद्देसो। कत्तिय, रोहिणि, मगसिर, अद्दा य, पुणव्वसू य, पूसो य 6 / तत्तो वि अस्सलेसा, महा य, दो फग्गुणीओ य 9-10 ॥ 1 ॥ हत्थो, चित्ता, साती य, विसाहा, तह य होति अणुराहा 15 / जेट्ठा, मूलो, पुव्वा य आसाढा, उत्तरा चेव 19 ॥ 2 ॥ अभिई, सवण, धणिट्ठा, सयभिसया, दो य होंति भद्दवया 24-25 / 5 रेवति, अस्सिणि, भरणी, 28 नेतव्वा आणुपुवीए ॥ 3 ॥ एवं गाहाणुसारेणं णेयव्वं जाव दो भ्र्न्नीओ। दो अग्गी 1, दो पयावती 2, दो सोमा 3, दो रुद्दा 4, दो अदिती 5, दो बहस्सती 6, दो सप्पी 7, दो पीती 8, दो भगा 9, दो अजमा 10, दो सविता 11, दो तट्ठा 12, दो वाऊ 13, दो इंदग्गी 10 14, दो मित्ता 15, दो इंदा 16, दो "निरीती 17, दो AU 18, दो विस्सा 19, दो बैंम्हा 20, दो विण्हू 21, दो वसू 22, दो वरुणा 23, दो अया 24, दो विविद्धी 25, दो पुस्सा 26, दो अस्सा 27, दो यमा 28 ॥ 'दो इंगालगा 1, दो वियालगा 2, दो लोहितक्खा 3, दो सणिचरा 4, दो आहुणिया 5, दो पाहुणिया 6, दो कणा 7, दो कणगा 8, 15 दो कणकणगा 9, दो कणगविताणगा 10, दो कणगसंताणगा 11, दो सोमा 12, दो सहिया 13, दो आसासणा 14, दो कज्जोक्गा 15, दो कब्बडगा 16, दो अंयकरगा 17, दो दुंदुभगा 18, दो संखा 19, दो संखवन्ना 20, दो संखवन्नाभा 21, दो कंसा 22, दो कंसवन्ना 23, दो कंसवन्नाभा 24, दो रुप्पी 25, दो रुप्पाभासा 26, दो णीला 27, दो "णीलोभासा 28, दो 20 1. कित्तिय रोहिणि मिगदेग् ka0 ॥ 2. तत्तो यथदेग् je0 ॥ 3. अस्सलेस्सा pA0 ला॥ 4. सायी य pA0 ला। साई विसाहा mu0॥ 5. अभियि lA0 / अभियि समण paa0॥ 6. हुंति je0 ॥ 7. पुन्वीते pA0 ॥ 8. णायन्वं je0 ॥ 9, "कृत्तिकादीनामष्टाविंशतेनक्षत्राणां क्रमेणान्यादयोऽष्टाविंशतिरेव देवता भवन्ति, ता आह-द्वावनी 1......"-अत्ती.॥ .10. अहिती pA0 laa0॥ 11. अजवा paa0॥ 12. जट्रा k0॥ 13. निरती जे. mu0॥ 14. बंभा ka0 ॥ 15. या दो विवद्धी je0॥ 16. "अझारकादयोऽष्टाशीतिम्रहाः सूत्रसिद्धाः, केवलमस्मदृष्टपुस्तकेषु केषुचिदेव यथोक्तसङ्ख्या संवदतीति सूर्यप्रज्ञप्त्यनुसारेणासाविह संवादनीथा" -अत्ती0॥ 17. सणिञ्चरा mu0॥ 18. सोहिताजे0॥ 19. असासणा k.॥'म्स्सास्न्ने' इति अट्री मध्ये उद्धते सूर्यप्रज्ञप्तिसूत्रे पात्थ्ः॥ 20. भतिक je0 ॥ 21. णीलाभा je0॥ Page #123 -------------------------------------------------------------------------- ________________ ठाणंगसुत्ते बीए अज्झयणे बिट्ठाणे [sU096भासा 29, दो भासरासी 30, दो तिला 31, दो तिलपुप्फवण्णा 32, दो दगा 33, दो दगपंचवन्ना 34, दो काका 35, दो केकंधा 36, दो iMda~ggI 37, दो धूमकेऊ 38, दो हरी 39, दो पिंगला 40, दो बुधा 41, दो सुक्का 42, दो बहस्सती 43, दो राहू 44, दो अगत्थी 45, दो माणवगा 5 46, दो कासा 47, दो फासा 48, दो धुरा 49, दो पमुहा 50, दो वियडा 51, दो विसंधी 52, दो नियल्ला 53, दो पैला 54, दो जैडियाइला 55, दो अरुणा 56, दो अग्गिल्ला 57, दो काला 58, दो महाकालगा 59, दो सोत्थिया 60, दो सोवत्थिया 61, दो वद्धमाणगा 62, दो पूसमाणगा, दो अंकुसा, दो पलंबा 63, दो.निच्चालोगा 64, दो 10 णिच्चुजोता 65, दो सयंपभा 66, दो ओभासा 67, दो सेयंकरा 68, दो खेमंकरा 69, दो आभंकरा 70, दो पभंकरा 71, दो अपराजिता .... 72, दो अरया 73, दो असोगा 74, दो विगतसोगा 75, दो विमला 76, "दो विमुहा, >> दो वितत्ता 77, दो वितत्था 78, दो विसाला 79, दो साला 80, दो सुव्वता 81, दो अणियट्टी 82, दो एगजडी 15 83, दो दुजडी 84, दो करकरिगा 85, दो रओण्यग्गला 86, दो पुप्फकेतू 87, दो भावकेऊ 88 / 96. "जंबूदीवस्स णं दीवस्स "वेइया दो गाउयाइं उचुच्चत्तेणं पण्णत्ता । 97. लवणे णं समुद्दे दो जोयणसयसहस्साई चक्कवालविक्खंभेणं पण्णत्ते । 98. लवणस्स णं समुदस्स वेतिया दो गाउयाइं उडूंउच्चत्तेणं प्न्न्त्ता। 99. धायैसंडे दीवे पुरथिमद्धे ऽणं मंदरस्स पव्वयस्स उत्तरदाहिणणं 1. दो दगा 31, दो दगपंचवन्ना 32, दो तिला 33, दो तिलपुप्फवन्ना 34 ka0 ॥ 2. 'काकंधे' इति aTI0 मध्ये उद्धृते सूर्यप्रज्ञप्तिसूत्रे पात्थ्ः॥ 3. इंदग्गीवा mu0॥ 4. बुद्धा mu0॥ 5. कसा je0॥ 6. पइल्ला ला. क. विना॥ 7. पा. विनाजडियाहीला je0| जडियाइलगा mu0| जडियाइलया ka0 / "जडियाइल्ल(ल-pra0)e" इति aTI0मध्ये [=स्थानाजवृत्तौ] उद्धृते सूर्यप्रज्ञप्तिसूत्रे पात्थ्ः॥ 8. अग्गिला je0॥ 9. सत्थिया k0॥ 10.< >> एतचिह्नान्तर्गतः पाठः ka0lA3मध्ये नास्ति। न चेमौ ग्रहौ ग्रहाणामष्टाशीतिसंख्यया संवदतः, सूर्यप्रज्ञप्तावपि नेमो विद्यते इति ध्येयम् । दो पूससमाणगा mu0॥ 11. दो विमुहा इति पाठः ka0 mu0 मध्ये नास्ति। न चायं प्रहः ग्रहाणामष्टाशीतिसंख्यया संवदति, सूर्यप्रज्ञप्तावपि नार्य ग्रहः पठित इति ध्येयम् ॥ 12. देग्यट्टा mu0॥ 13. रायलग्गा जे॥14. जंबुद्दीवस्स क. पा. laa0विना॥ 15. वेतिता जे. pA0 laa0॥ 16. धातियसंडे je0 paa9॥ 17. पुरच्छिमदेग् mu0 / एवमग्रेऽपि ॥ 18. " णमिति वाक्याल्ण्कारे"--अत्ती.॥ 95. Page #124 -------------------------------------------------------------------------- ________________ 100] तइओ उद्देसो। दो वासा पन्नत्ता बहुसमतुल्ला जाव भरहे चेव एरवए चेव, एवं जहा जंबुद्दीवे तहा एत्थ वि भाणियव्वं जाव दोसु वासेसु मणुया छव्विहं पि कालं पचणुभवमाणा विहरंति, तंजहा-भरहे चेव एरवते चेव, णवरं कूडसामली चेव घायैरुक्खे चेव, देवा गरुले चेव वेणुदेवे, सुदंसणे चेव । धांततीसंडदीवपर्चत्थिमद्धे मंदरस्स पव्वयस्स उत्तरदाहिणेणं दो वासा पन्नत्ता 5 बहु[समतुल्ला] जाव भरहे चेव एरवए चेव जाव छव्विहं पि कालं पञ्चणुभवमाणा विहरंति, [तंजहा-] भैरहे चेव एरवए चेव, णवरं कूडसामली चेव महाधायईरुक्खे चेव, देवा गरुले चेव वेणुदेवे, पियदंसणे चेव । 100. धायैसंडे णं दीवे दो भरहाई, दो एरवताई, दो हेमवताई, दो ऽहेरन्नवताई, दो हरिवासाइं, दो रम्मगवासाइं, दो पुव्वविदेहाइं, दो अवरविदेहाई, 10 दो देवकुराओ, दो देवकुंरमहदुमा, दो देवकुंरमहद्दुमवासी देवा, दो उत्तरकुराओ, दो उत्तरकुंरमहद्दुमा, दो उत्तरकुंरमहद्दुमवासी देवा, दो चुल्लहिमवंता, दो महाहिमवंता, दो "निसहा, दो ऽनीलवंता, दो रुप्पी, दो सिहरी, दो सदावती, दो सद्दावतिवासी साती देवा, दो वियडओण्वती, दो वियडा- 15 vativA~sI पभासा देवा, दो गंधावती, दो गंधावतिवासी अरुणा देवा, दो मालवंतपरियागा, दो मालवंतपरियागवासी पउमा देवा, दो मालवंता, दो चित्तकूडा, दो पइम्हकूडा, दो नलिणकूडा, दो एगसेला, दो तिकूडा, दो वेसमणकूडा, दो अंजणा, दो मातंजणा, दो सोमणसा, दो विज्जुप्पभा, दो अंकावती, दो पम्हावती, दो आसीविसा, दो सुहावहा, दो 20 चंदपव्वता, दो सूरपव्वता, दो णागपव्वता, दो देवपव्वया, दो गंधमायणा, दो 1. दृश्यता sU0 80 ॥ 2. जंबूदीवे ka0 lA0 / "एवं जहा जंबूदीवे तहेत्यादि"-J ॥ 3. एत्थ भाक0 / दृश्यतां sU0 80-94 ॥ 4. धातीरुक्खे je0 pA0 laa0॥ 5. धाततीसंड ka0 विना। धाईसंड k0॥ 6. चच्छिमद्धे णं मंद mu0 ॥ 7. भरहे चेव एरवए चेव mu0 ला 3 विना नास्ति । दृश्यतां pN03| दृश्यता sU0 80-94 ॥ 8.देग्धायतीक. विना । / 9. एरन je0 ॥ 10, 11, 12, 13. कुरुम mu0 ला 5 aTI0 / "दो देवकुरुमहद्दम त्ति......"दो उत्तरकुरुमहदुम त्ति"-aTI0 ॥ 14. निसभा je0 pA0 / निसढा ka0 / / 15. गेलदेग् pA0 / / 16, 18. देग्वाती mu0| 17. देग्वात mu0॥ 19. वातिदेग् मु.॥ 20. देग्वाती mu0 / / 21. देग्वाति मु. / देग्वतिवासी य अरुणा ka0 ॥ 22. बंभकूडा ka0 / / Page #125 -------------------------------------------------------------------------- ________________ ठाणंगसुत्ते बीए अज्झयणे बिट्टाणे sU0 100उसुगारपव्वता, दो चुलहिमवतंकूडा, दो वेसमणकूडा, दो महाहिमवंतकूडा, दो वेरुलियकूडा, दो ऽनिसहकूडा, दो रुयगकूडा, दो नीलवंतकूडा, दो उवदंसणकूडा, दो रुप्पिकूडा, दो मणिकंचणकूडा, दो सिहरिकूडा, दो ऽतिगिंच्छिकूडा, दो पउमद्दहा, दो पउमद्दहवासिणीओ सिरीदेवीओ, दो महापउमदहा 5 दो महापउमदहवासिणीओ ऽहिरीओ देवीओ, एवं जाव दो पुंडरीयदहा, दो ऽपुंडरीयद्दहवासिणीओ लच्छीओ देवीओ, दो गंगप्पवायदहा जाव दो रत्तावतिप्पवातदहा, दो रोहियाओ जाव दो रुप्पकूलातो, दो गांहावतीओ, दो दहवतीओ, दो पंकवतीओ, दो तत्तजलाओ, दो 10 मत्तजलाओ, दो उम्मत्तजलाओ, दो खारोयाओ, दो सीहसोताओ, दो अंतोवाहिणीओ, दो उम्मिमालिणीओ, दो फेणमालिणीओ, दो गंभीरमालिणीओ, दो कच्छा, दो सुकच्छा, दो महाकच्छा, दो कच्छावती, दो आवत्ता, दो "णंगलावत्ता, दो पुक्खला, दो पुक्खलावती, दो वच्छा, दो सुवच्छा, दो महावच्छा, दो वच्छगावती, दो रम्मा, दो रम्मगा, दो रमणिज्जा, दो मंगलावती, दो पम्हा, दो सुपम्हा, दो महापम्हा, दो पम्हगावती, दो संखा, दो णलिणा, 1. निसभकूडा je0 pA0 / निसढकूडा ka0 / / 2. नेलदेग् pA0 ka0 ॥ 3. तिगिच्छि mu0 / तिगिंछ pA0 / / 4. हिरीतो क. विना । / 5. पोंडदेग् mu0| पोंडरीयदह pA0 laa0॥ 6. लच्छीदेवीओ mu0॥ 7. गंगप्पवायदहा je0 pA0 laa0| "चतुर्दशानां गङ्गादिमहानदीनां पूर्व-पश्चिमार्धापेक्षया द्विगुणत्वात् तत्प्रपातहदा अपि द्वौ द्वौ स्युरित्याह-do gNgaap(gNgpp-pr0)vaayd(6-pr0)hetyaadi"-attii0|| 8. रत्तावविप je0 pA0 laa0| रत्तवतिपदेग् mu0॥ 9. रोहियंसाओ je0 pA0 / "दो रोहियाओ इत्यादौ नद्यधिकारे गमादीनां सदपि द्वित्वं नोक्तम् , जम्बूद्वीपप्रकरणोक्तस्य [sU0 89] "महाहिमवंताओ वासहरपव्वयाओ महापउमर्3अहाओ दो महानदीओ पवहंति" इत्यादिसूत्रक्रमस्याश्रयणात् , तत्र हि रोहिदादय एवाष्टौ श्रूयन्ते" -अत्ती0॥ 10. गाधावतीओ pA0 lA0 / गंधावतीओ je0| गाहवतीमो mu0॥ 11. "पङ्कवती' इत्यत्र । 'वेगवती' इति ग्रन्थान्तरे dRshyte|"--अत्ती0॥ 12. "क्षारोदा' इत्य्त्र्। 'क्षीरोदा' इत्य्न्य्त्र्। 'सिंहश्रोता' इत्यत्र । 'सीतश्रोता' ityprtr। फेनमालिनी गम्भीरमालिनी चेतीह व्यत्ययश्च दृश्यते"-aTI0 / खीरोया mu0 ला 3, 4 / "सुपम्हे विजए सीहपुरा रायहाणी, खीरोया म्हान्नी|...प्म्ह्गावी विजए विजयपुरा रायहाणी, सीयसोया महाणई" इति जम्बूद्वीपप्रज्ञप्तौ va0 4 ॥ 13. कच्छगावती mu0 / कच्छवती je0॥ 14. मंगला ka0 mu0॥ 15. महपम्हा pA0 lA0 ka0 विना। " पम्हे सुपम्हे महापम्हे cautthe pmhgaavii| संखे कुमुए णलिणे अट्ठमे णलिणावई ॥ " इति जम्बूद्वीपप्रज्ञप्तौ va0 4 ॥ Page #126 -------------------------------------------------------------------------- ________________ 103] तइओ उसओ । दो कुमुया, दो संलिलावती, दो वप्पा, दो सुवप्पा, दो महावप्पा, दो वप्पगावती, दो वग्गू, दो सुवग्गू, दो गंधिला, दो गंधिलावती 32, दो खेमाओ, दो खेमर्पुराओ, दो रिट्ठाओ, दो रिट्ठपुंराओ, दो खग्गीतो, दो मंजूसाओ, दो ओसधीओ, दो पुंडरिगणीओ, दो सुसीमाओ, दो कुंडलाओ, दो अपराजियाओ, दो पभंकराओ, दो aMkA~vaIo, दो पम्हावईओ, दो सुभाओ, दो रयणसंचयाओ, दो आसपुराओ, दो सीहपुराओ, दो महापुराओ, दो विजयपुराओ, दो अंवराजिताओ, दो अंग्याओ, दो असोगाओ, दो विगयसोगाओ, दो विजयाओ, दो वेजयंतीओ, दो जयंतीओ, दो अपराजियाओ, दो चक्कपुराओ, दो खग्गपुराओ, दो अवज्झाओ, दो औज्झाओ 32, दो भद्दसालवणा, दो णंदणवणा, दो सोमणसवणा, दो पंडगवणाई, दो पंडुकंबलसिलाओ, दो अतिपंडुकंबलसिलाओ, दो रत्तकंबल सिलाओ, दो अतिरत्तकंबलसिलाओ, दो "मंदरा, दो maMdaracu~litAo / 101. धयैसंडस्स णं दीवस्स वेदिया दो गाउयाइं उड्ढमुच्चत्तेणं पण्णत्ता । 102. कालोदस्स णं समुद्दस्स "वेइया दो गाउयाई उडूंउच्चत्तेणं पण्णत्ता । 103. पुक्खरवरवदी वडूर्षुरत्थिमद्धे णं मंदरस्स व्वयस्स उत्तरदाहिणेणं दो वासा पन्नत्ता बहुसमतुल्ला जीव भरहे चेव एरवए चेव, तैहेव जीव दो कुराओ पन्नत्ताओ0 देवकुंरा चेव उत्तरकुरा चेव । तत्थ णं दो महतिमहौंलया 8 8 1. दृश्यतामुपरितनं टिप्पणम् ॥ 2. गंधा, दो pA0 lA0 / " इमे विजया, तंजहा - बप्पे सुवप्पे महावप्पे चउत्थे वप्पयावई । वग्गू य सुवग्गू य गंधिले गंधिलावई ॥ रायहाणीओ इमाओ, तंजा - विजया वेजयन्ती जयन्ती अपराजिया चक्कपुरा खम्गपुरा हवै अवज्झा औज्झाय ॥ " इति जम्बूद्वीपप्रज्ञसौ va0 4 ॥ 3, 4 पुरीओ mu0 ॥ 5. मंजु mu0 ॥ 6. पोंडदेग् ka0 विना ॥ 7. वई, दो pA0 ॥ 8. अपराजिताओ mu0 ॥ 9. दो अवराओ ka0 mu0 / 'आसपुरा सहपुरा महापुरा चेव हवै विजयपुरा । अवराइया य अरया असोग तह वीयसोगा य । / " इति जम्बूद्वीपप्रज्ञप्तौ va0 4 ॥ 10. यातो pA0 lA0 mu0 / दृश्यतां pR0 37 Ti0 2 ॥ 11. मंदराभो ka0 / 12. चूलियाओ je0 / 'चूलाओ ka0 ॥ 13. धायति' je0 ka0 विना ॥ 14. वेइया ka0 ॥ 15. वेतिया pA0 ॥ 16. पुरच्छिम नास्ति je0 ॥ 18, 20. दृश्यतां sU0 80-82 ॥ 21, 22. 'कुराए चेव je0 ka0 ॥ 23. 'लता ka0 विना ॥ mu0 ॥ 17. पव्वयस्स 19. तहेव जाव नास्ति ka0 ॥ 37 5 10 15 Page #127 -------------------------------------------------------------------------- ________________ 38 ठाणंगसुत्ते बीए अज्झयणे बिट्ठाणे [sU0 104महहुमा पन्नता, तंजहा--कूडसामली चेव पउमरुक्खे चेव, देवा गरुले चेव वेणुदेवे, पउमे चेव, जाव छन्विहं पि कालं पञ्चणुभवमाणा विहरति । पुक्खरवरदीवर्3अपञ्चत्थिमद्धे णं मंदरस्स पव्वयस्स उत्तरदाहिणेणं दो वासा पन्नत्ता तहेव, णाणत्तं कूडसामली चेव, महापउमरुक्खे चेव, देवा गरुले 5 चेव वेणुदेवे, पुंडरीए चेव्। पुक्खरवरदीवर्3e णं दीवे दो भरहाई, दो एरवताई, jA~va दो मंदरा, दो म्ण्द्र्चूलियाओ। 104 पुक्खरवरस्स णं दीवस्स वेइया दो गाउयाई उडमुच्चत्तेणं प्न्न्त्ता। सव्वेसि पि णं दीवसमुद्दाणं वेदियाओ दो गाउयाइं उडमुच्चत्तेणं प्न्न्त्ताओ। 10 105. दो असुरकुमारिंदा पण्णत्ता, तंजहा--चमरे चेव बली चेव्। दो णागकुमारिंदा पण्णत्ता, तंजहा--धरणे चेव भूयाणंदे चेव 2 / दो सुवन्नकुमारिंदा पन्नत्ता, तंजहा-वेणुदेवे चेव वेणुदाली चेव 3 / दो विज्जुकुमारिंदा पण्णत्ता, तंजहा-हरिश्चेव हरिस्सहे चेव 4 / दो अग्गिकुमारिंदा पन्नत्ता, तंजहा-अग्गिसिहे चेव अग्गिमाणवे चेव 5 / दो दीवकुमारिंदा पण्णत्ता, 15 तंजहा-पुन्ने चेव वसिट्टे चेव 6 / दो उदहिकुमारिंदा पण्णत्ता तंजहा-जलकते चेव जलप्पभे चेव 7 / दो दिसाकुमारिंदा पन्नत्ता, तंजहा--अमियगती चेव अमितवाहणे चेव 8 / दो वातकुमारिंदा पन्नत्ता, तंजहा--वेलंबे चेव पभंजणे चेव 9 / दो थणियकुमारिंदा पण्णत्ता, तंजहा-घोसे चेव महाघोसे चेव 10 / दो पिसाइंदा पन्नत्ता, तंजहा--काले चेव महाकाले चेव 1 / दो भूइंदा 20 पन्नत्ता, तंजहा-सुरुवे चेव पडिरूवे चेव 2 / दो जक्खिंदा पन्नत्ता, तंजहा पुन्नभद्दे चेव माणिभद्दे चेव 3 / दो रक्खसिंदा पन्नत्ता, तंजहा--भीमे चेव महाभीमे चेव 4 / दो किन्नरिंदा पन्नत्ता, तं जहा--किन्नरे चेव किंपुरिसे चेव 1. दृश्यतां sU0 82-90 ॥ 2. देग्देवे चेव पुंडदेग् paa0॥ 3. दीवे नास्ति pA0 laa0॥4. दृश्यता sU0 110 ॥ 5. "दो असुरेत्यादि अचुए चेव इत्येतदन्तं सूत्रं सुगमम् , नवरम् असुरादीनां दशानां भवनपतिनिकायानां मेर्वपेक्षया दक्षिणोत्तरदिगद्वयाश्रितत्वेन द्विविधत्वाद् viNshtirindraaH| ...एवं व्यन्तराणामष्टनिकायानां द्विगुणत्वात् ssoddshendraaH। तथा अणपन्निकादीनामप्यष्टानामेव व्यन्तरविशेषरूपनिकायानां द्विगुणत्वात् ssoddsheti। ज्योतिष्कानां त्वसंख्यातचन्द्रसूर्यत्वेऽपि जातिमात्राश्रयणाद् च्न्द्र्-सूर्याख्याविन्द्रावुक्तौ। सौधर्मादिकल्पानां तु दशेन्द्रा इत्येवं सर्वेऽपि च्तुःस्स्स्स्त्तिरिति"-अत्ती0॥ 6. विसिटे mu0| "द्वीपकुमाराणां पूर्णों वशिष्ठश्च"-तत्त्वार्थभाष्य 4 / 6 / "अग्गिमान्न्व्विसिहे"-प्न्न्न्न्व्न्ना02॥ Page #128 -------------------------------------------------------------------------- ________________ 105 ] तइओ उद्देसओ । 5 | दो किंपुरिसिंदा पन्नत्ता, तंजहा - सप्पुरिसे चेव महापुरिसे चेव 6 | दो महोरगंदा पन्नत्ता, तं जहा -- अतिकाए चेव महाकौए चेव 7 / दो गंधव्विदा पन्नत्ता, तंजा - गीतरती चेव गीयजसे चेव 8 / दो अपनिंदा पत्ता, तंजहा--संनिहिए चैव सौमाणे चेव 1 / दो पणपन्निंदा पन्नत्ता, तंजहा -- धाते चेव विधाते चेव 2 / दो इसिवाइंदा 5 पन्नत्ता, तंजहा - इसिच्चेव इसिवओण्लए चेव 3 | दो भूतवाईंदा पन्नत्ता, तंजहाइस्सरे चैव महिस्सरे चेव 4 | दो कंदिंदा पन्नत्ता तंजहा - सुवच्छे चेव विसाले चैव 5 / दो महाकंदिंदा पन्नत्ता, तंजहा - हस्से चैव हस्सरती चेव 6 | दो कुंभंडिंदा पन्नत्ता, तंजहा -- सेए चेव महासेए चैव 7 / दो पतइंदा पन्नत्ता, तंजा - पंत चेव पंतयवई चेव 8 | महासुक्क - सहस्सारेसु णं कप्पेसु विमाणा दुवण्णा पन्नत्ता, taMjAhA~liddA चेव su~kkilA चेव । गेविज्जगा णं देवा णं दो रयणीओ उड्डुमुच्चत्तेणं पन्नत्ता । ॥ तइओ उद्देसओ समत्तो ॥ जोतिसियाणं देवाणं दो इंदा पन्नत्ता, तंजहा - चंदे चेव सूरे चेव । - सोहम्मीसाणेसु णं कप्पेसु दो इंदा पन्नत्ता, तंजहा - सक्के चेव ईसाणे चैव । एवं सणकुमार - माहिंदेसु कप्पेसु दो इंदा पन्नत्ता, तंजहा - सणकुमारे चेव माहिंदे चैव । बंभलोग - लएसु णं कप्पेसु दो इंदा पन्नत्ता, तंजहा - बंभे चेव "लंतए चैव । महासुक्क सहस्सारेसु णं कप्पेसु दो इंदा पन्नत्ता, तंजहा - महासुक्के 15 चेव सहस्सारे चेव्। आणतपाणतारणच्चुतेसु णं कप्पे दो इंदा पन्नत्ता, तंजहा-- पाणते चैव अच्चुते चैव । 1, 2. काते pA0 lA0 ॥ 3. समाणे je0 / सामण्णे mu0 / 'इमे इंदा - संनिहिया सामाणा धाय विधाए इसी य इसिवाले " पण्णवणा0 2 ॥ 4. धाए चेव विहाए चेव mu0 / दृश्यतामुपरितनं टिप्पणम् ॥ 5. mu0 विना - चालते je0 pA0 lA0 / वालिए ka0 / दृश्यतां di0 3 ॥ 6. सुवन्ने je0 ॥ 7. कुंभंडिंदा je0 laa0| कुंभडेंदा ka0 ॥ mu0 विनापवते je0 pA0 lA0 / पयए ka0 / "पयए पयगवई ( पययपयते - pra0) विय नेयव्वा आणुपुव्वीए " - पण्णवणा0 2 / / 9. पतपतते pA0 / पतपवते ला 2, 4 / पयपयए ka0 ला 3 / महापयतए ला 5 ॥ 10. mu0 विना-लंतते दो इंदा je0 pA0 ला 2-5 / लंतरसु णं दो इंदा ka0 ॥ 11. लंतते pA0 lA0 ॥ 12. हालिद्दे je0 pA0 ॥ 13. सुकिल्ले je0 pA0 ॥ सुकिल्ला mu0 ॥ 14. देवा दो ला 3 / 15. तृतीयोद्देशकः समाप्तः je0 / तृतीयोद्देशकः ला 0 ॥ ॥ 3 ॥ छ ॥ - pA0 ॥ 39 * 10 20 Page #129 -------------------------------------------------------------------------- ________________ Po ठाणंगसुत्ते बीए अज्झयणे बिहाणे [sU0 106 [चउत्थो उद्देसओ] 106. *समया ति वा आवलिया ति वा जीवा ति यो अजीवा ति या पवुच्चति 1, आणापाणू ति वा थोवा ति वा जीवा ति या अजीवा ति या पवुच्चति 2, खणा ति वा लवा ति वा जीवा ति या~ अजीवा ति या~ पवुच्च5 ति 3, एवं मुहुत्ता ति वा अहोरत्ता ति वा 4, पक्खा ति वा मासा ति वा 5, उद् ति वा अयणा ति वा 6, संवच्छरा ति वा जुगा ति वा 7, वाससता ति वा वाससहस्सा ति वा 8, वाससतसहस्सा ति वा वासकोडी ति वा 9, पुव्वंगा ति वा पुव्वा ति वा 10, तुडियंगा ति वा तुडिया ति वा 11, अटटंगा ति वा अटटा ति वा 12, अंववंगा ति वा अववा ति वा 13, hU~huyaMgA ति वा हुहूया ति वा 14, उप्पलंगा ति वा उप्पला ति वा 15, पउमंगा ति वा पउमा ति वा 16, णलिणंगा ति वा पलिणा ति वा 17, अत्थणिकुरंगा ति वा अत्थणिउरा ति वा 18, a~uaMgA ति वा औआ ति वा 19, णौअंगों ति वा णउआ ति वा 20, पतंगा ति वा पौता ति वा 21, चूलितंगा ति वा चूंलिता ति वा 22, सीसपहेलियंगा ति वा सीसपहेलिया ति वा 23, पैलिओवमा ति वा सागरोवमा ति वा 24, 15 उस्सप्पिणी ति वा ओसप्पिणी ति वा जीवा ति यों अजीवा ति यो पवुञ्चति 25 / गामा ति वा णगरा ति वा 1, "निगमा ति वा रायहाणी ति वा 2, खेडा ति वा कब्बडा ति वा 3, मडंबा ति वा दोणमुहा ति वा 4, पट्टणा ति वा आगरा ति वा 5, आसमा ति वा संबाहा ति वा 6, संनिवेसा इ वा घोसा ति वा 7, आरामा ति वा उज्जाणा ति वा 8, वणा ति वा वणसंडा ति वा 9, वावी ति वा 20 पुक्खरणी ति वा 10, सरा ति वा संरपंतिता ति वा 11, अगडा ति वा * "पञ्चविंशतिरादिसूत्राणि स्म्येत्यादीनि"-अत्ती0॥ 1. वा je0 pA0 / "चकारौ समुचयार्थी, दीर्घता च प्राकृत्त्वात्"-अत्ती.॥ 2. वा je0॥ 3. थोवे pA0 lA0 विना ॥ 4, 5. वा je0 k0॥ 6. या pA0 laa0॥ 7. वा je0॥ 8. ता pA0 ला। वा je0॥ 9. ती जे. paa0॥ 10. भवयंगा ला। अपयंगा ति वा अपपा je0 paa0॥ 11. हहांगा ka0 विना॥ 12. lA0 विना-अस्थाणीकुरंगा पामू0 / अत्थणिकुरंगा पास्ण्0| अच्छणिकुरंगा pA0 ला. विना। अच्छणिऊरंगा k0॥13. औयंगा इ वा औया इ वा उयंगा इ वा k0॥ 14. उअंगाति वा उमा ति वा नास्ति जे.॥15, 16, 17. यंगा k0॥ 18. चूलिया k0॥ 19. वण्णोवमा ka0 ॥ 20. u(भो ?)सप्पिणी ति वा उस्सप्पिणी ति वा पा. k.॥ 21, 22. ता जे. pA0 laa0॥ 23. "ग्रामादिवस्तुविशेषा अपि जीवाजीवा एवेति द्विपदैः सप्तचत्वारिंशता सूत्रैराह-गामेत्यादि"-aTI0 ॥ 24. णियमा pA0 laa0॥ 25. सरपंती ति वा mu0 / "सरपंक्तयः सरसां प्द्ध्त्य्ः"-अत्ती.॥ Page #130 -------------------------------------------------------------------------- ________________ 108] उस । लागा तिवा 12, दहा तिवा नदी ति वा 13, पुढवी ति वा उदही ति वा 14, वातखंधा ति वा उवासंतरा ति वा 15, वलता ति वा विग्गहा ति वा 16, दीवा ति वा समुद्दा ति वा 17, वेला ति वा वेतिता ति वा 18, दारा ति वा तोरणा ति वा 19, रतिता ति वा णेरतितावासा ति वा 20, जाव वेमाणिया तिवा वेमाणियावासाति वा 43, कप्पा ति वा कप्पविमाणावासा ति वा 44, वासा ति 5 वा वासधरपव्वता ति वा 45, कूडा ति वा कुंडागारा ति वा 46, विजया ति वा रायहाणी ति वा 47, जीवा ति या अजीवा ति या पचति । छाति वा आतवाति वा 1, दोसिणा ति वा अंधगारा ति वा 2, ओमाणा ति वा उम्माणा ति वा 3, अतिताणगिहा ति वा उज्जाणगिहा ति वा 4, अवलिंबा ति वा sa~NippavAtA ति वा 5, जीवा ति या~ अजीवा ति या पवुच्चै । दो सी पन्नत्ता, तंजहा -- जीवरासी चेव अजीवरासी चेव । 108. दोहिं ठाणेहिं आता सरीरं फुसित्ताणं णिज्जाति, तंजहा --- देसेण वि आता सरीरं फुसित्ताणं णिज्जाति, सव्वेण वि आया सैंरीरं फुसित्ताणं 107. दुविहे बंधे पन्नत्ते, तंजहा - पेज्जबंधे चेव दोसबंध चेव । जीवा दोहिं ठाणेहिं पावं कम्मं बंधंति, तंजहा - रागेण चैव दोसेण चेव । जीवा णं दोहिं ठाणेहिं पावं कम्मं उदीरेंति, तंजहा - अब्भोवगमिताते चेव वेतणाते, उवक्कमिताते चेव वेयणाते । एवं वेदेंति, एवं णिज्जरेंति अन्भोवगमिताते चेव वेयणाते, 15 उवक्कमिताते चेव वेयणाते । "" चे 1. कूडगारा ka0 विना ॥ / 2. वा je0 ॥ / 3. वा je0 ka0 | तापा0 ॥ 4. छाता ka0 विना । "छायेत्यादि सूत्रपञ्चकं गतार्थम् " -- aTI0 ॥ 5. " अतियानगृहाणि नगरादिप्रवेशे यानिगृहाणि - aTI0 ॥ 6. सणिप्पवा इ वा ka0 ला 3 | 'अवलंबा सणिप्पवाया य रूढितोऽवसेयाः - aTI0 ॥ 7, 8. ता je0 pA0 ॥ 9 बंधति pA0 lA0 je0 ॥ " बध्नन्ति " aTI0 ॥ 10. तंजहा नास्ति ka0 ॥ 11, 12. अज्झोव' lA0 / " अभ्युपगमेन अङ्गीकरणेन निर्वृत्ता त वा भवा आभ्युपगमिकी, तया शिरोलोच तपश्चरणादिकया वेदनया,... औपक्रमिकी, तथा ज्वरातीसारादिजन्यया " - aTI0 ॥ 13. सरीरगं ka0 विना । aTI0 मध्ये 'शरीरम्' इति ' शरीर कम्' इति चोभयथा निर्देश उपलभ्यते, तथाहि "देशेनापि कतिपयप्रदेशलक्षणेन केषाञ्चित् प्रदेशानामिलिकगत्या उत्पादस्थानं गच्छता जीवेन शरीराद् बहिः क्षिप्तत्वात् आत्मा जीवः शरीरं देहं स्पृष्ट्रा श्लिष्टा निर्यात शरीरान्मरणकाले निःसरतीति, सव्वेण वित्ति सर्वेण सर्वात्मना सर्वैर्जीवप्रदेशः गे ( क - pra0) न्दुकगत्या उत्पादस्थानं गच्छता शरीराद् बहिः प्रदेशानामप्रक्षिप्तत्वादिति । अथवा देशेनापि ... शरीरदेशं पादादिकं स्पृष्ट्राऽवयवान्तरेभ्यः प्रदेश- संहारान्निर्याति, स च संसारी । सर्वेणापि सर्वमपि शरीरं स्पृष्ट्रा निर्यातीति भावः, स च सिद्ध: / ... आत्मना 41 "" 10 Page #131 -------------------------------------------------------------------------- ________________ ठाणंगसुत्ते बीए अज्झयणे बिहाणे [sU0 109णिजाति, एवं फुरित्ताणं, एवं फुडित्ताणं, एवं संवदृतित्तउणं, एवं निव्व्दृतित्त्तोन्न्ण् । 109. दोहि ठाणेहिं आता केवलिपन्नतं धम्मं लभेजा सवणताते, तंजहा--खतेण चेव उवसमेण चेव, एवं जाव मणपज्जवनाणं उप्पाडेजा, तंजहा-खतेण चेव उवसमेण चेव्। 110. दुविहे अद्धोमिए पन्नत्ते, तंजहा--पलिओवमे चेव सागरोवमे चेव्। से किं तं पलिओवमे ? पलिओवमे जं जोयर्णवित्थिन्नं, पल्लं एगाहियप्परूढाणं । होज निरंतरणिचितं, भरितं बालग्गकोडीणं ॥ 4 ॥ वाससते वाससते, एकेके अवहडंमि जो कालो। सो कालो बोद्धव्वो, उवमा एगस्स पल्लस्स ॥ 5 ॥ एतेसिं पल्लाणं, कोडाकोडी हवेज दसगुणिता । तं सागरोवमस्स u, एगस्स भवे परीमाणं ॥ 6 ॥ 111. दुविहे कोहे पन्नत्ते, तंजहा--आयपतिहिते चेव परपइट्टिए चेव, एवं नेइयाणं जाव वेमाणियाणं । एवं जाव मिच्छाद्ण्स्न्न्स्ल्ले। शरीरस्य स्पर्शने सति स्फुरणं भवतीत्यत उच्यते-एवमित्यादि...देशेनापि कियद्भिरप्यात्मप्रदेशैरिलिकागतिकाले सव्वेण वि त्ति सर्वैरपि गेन्दुकगतिकाले शरीरं फुरित्ताणं ति स्फोरथित्वा सस्पन्दं कृत्वा निर्याति, अथवा शरीरकं देशतः, शरीरदेशमित्यर्थः...सर्वतः सर्व शरीरं स्फोरयित्वा...स्फो(स्फु-pra0)रणाच्च सात्मकत्वं स्फुटं भ्व्तीत्याः-एव्मित्यादि|...shriirk फुडित्ताणं त्ति सचेतनतया स्फुरणलिङ्गतः स्फुटं कृत्वा...| अथवा शरीरकं देशतः सात्मकतया स्फुटं कृत्वा...अथवा फुडित्ता स्फोटयित्वा विशीर्णं कृत्वा, तत्र देशतोऽक्ष्यादिविघातेन, सर्वतः सर्वविशरणेन देव्-दीपादिजीव्व्दिति। शरीरकं सात्मकतया स्फुटीकुर्वेस्तत्संवर्तनमपि कश्चित् क्रोतीत्याः-एव्मित्यादि। ...संदृवह(यि-pra0)त्ताणं ति संवर्त्य संकोच्य शरीरकं देशेनेलिकागतो...शरीरस्थितप्रदेशः, सर्वेण सर्वात्मना गेन्दकगतो...अथवा शरीरकं शरीरिणम अथवा शरीरकं देशतः संवर्त्य हस्तादिसंकोचनेन, सर्वतः सर्वशरीरसंकोचनेन पिपीलिकादि. वदिति |...एव्ण् निव्वै(यि-pra0)त्ताणं ति तथैव जीवप्रदेशेभ्यः शरीरकं पृथ्क्कृत्ये(त्वे-pr0)त्य्र्थ्ः...| अथवा देशतः शरीरकं निव्र्त्य्...| अथवा... देशतः शरीरं औदारिकादि निवर्त्य तैजसकार्मणे त्वादायैव, तथा सर्वेण सर्व शरीरसमुदायं निवर्त्य निर्याति सिध्य्तीत्य्र्थ्ः"-अत्ती.॥ 1.फुरित्ता एवं फुदेग् pA0 lA0 / फुरित्ताणं फुदेग्क्0॥6-4. णं नास्ति pA0 lA0 mu0॥ 5. केवलीप pA0 ॥ 6. देग्मिते जे. pA0 lA0 ॥ 7. पलितोवमे pA0 laa0॥ 8. देग्विच्छिन्नं pA0 lA0. विना ॥ 9. NeraietANaM paa0|| Page #132 -------------------------------------------------------------------------- ________________ 43 113] cauttho uddeso| 112. दुविहा संसारसमावन्नगा जीवा पन्नत्ता, तंजहा--तसा चेव थावरा चेव्। दुविधा सव्वजीवा पन्नत्ता, तंजहा-'सिद्धा चेव असिद्धा चेव्। दुविहा सव्वजीवा पण्णत्ता, तंजहा-सइंदिया चेव अणिंदिया चेव । एवं एसा गाहा फासेतव्वा जाव ससरीरी चेव असरीरी चेव सिद्ध-संइंदिय-काए, जोगे वेदे कसाय लेसा य । णाणुवओगाहारे, भासग-चरिमे य ससरीरी ॥ 7 ॥ 113. दो मरणाई समणेणं भगवता महावीरेणं समणाणं णिग्गंथाणं णो णिचं वन्नियाई णो णिचं कित्तियाई णो णिचं पूइयाई णो णिचं पसत्थाई णो णिचं अब्भणुण्णाताई भवंति, तंजहा-वलतमरणे चेव वसट्टमरणे चेव 1 / एवं 10 "णियाणमरणे चेव तब्भवमरणे चेव 2 / गिरिपडणे चेव तरुपडणे चेव 3 / जलप्पवेसे चेव जलणप्पवेसे चेव 4 / विसभक्खणे चेव सत्थोवाडणे चेव 5 / दो मरणाइं जीव णो णिचं अब्भणुन्नाताई भवंति, कारणेण पुण अप्पडिकुट्ठाई, तंजहा-वेहाणसे चेव गिद्धपइट्टे चेव 6 / / दो मरणाई समणेणं भगवया महावीरेणं समणाणं निग्गंथाणं णिचं 15 वन्नियाइं जाव अब्भणुण्णाताई भवंति, तंजहा--पाओवगमणे चेव भत्तपञ्चक्खाणे चेव 7 / पाओवगमणे दुविहे पन्नत्ते, तंजहा--णीहारिमे चेव अनीहारिमे चेव, णियमं अपडिकम्मे 8 / भत्तपञ्चक्खाणे दुविहे पन्नत्ते, तंजहा-णीहारिमे चेव अणीहारिमे चेव, णियमं सपडिकम्मे 9 / / 1. सिद्धे चेव भसिद्ध चेव ka0 ॥ 2. सइंदिता चेव मणिंदिता pA0 laa0॥ 3, 4. रीरे ka0 / रीरि pA0 / "एवं सिद्धादिसूत्रोक्तकमेण.....'एषा वक्ष्यमाणा प्रस्तुतसूत्रसंग्रहगाथा स्पर्शनीया, अनुसरणीया, एतदनुसारेण प्रयोदशापि सूत्राण्यध्येतव्यानीत्यर्थः, अत एवाह-जाव ससरीरी चेव असरीरी चेव ति"-aTI0 ॥ 5. देग्सतिंदियकाते paa0| देग्सइंदियकाते lA0 / / 6. degcarame ka0 // 7. रीरे je0 / देग्रीरि pA0 / / 8. पूतियाइं pA0 lA0 / प्रतिषु "बुइयाई ति व्यक्तवाचा उक्त उपादेयस्वरूपतः, पाठान्तरेण पूजिते वा"--अत्ती0॥ 9. पाठाःवलत je0 पामू0 / वलय' k0| वालतदेग् पासं0 / वलातदेग् lA0 / वलाय mu0| "वल(ला-mu0)यमः ति वलतां संयमान्निवर्तमानानां परीषहादिबाधितत्वाद् मरणं वलन्मरणम्" -अत्ती0॥15.न्नितान्न् je0 pA0 laa0॥ 11. "shstraavpaattnm"--अत्ती.॥ 12. जा। णिचं णो कल ॥ 13. कारणे पुण अपडि k0॥ "कारणे पुणेत्यादि,......"पाठान्तरेव कार्न्नेन्"-अत्ती0॥14. व paa0॥ 15. कमेक0 लाविना ॥16.क्मेक्. ला. विनात Page #133 -------------------------------------------------------------------------- ________________ ठाणंगसुत्ते बीए अज्झयणे विट्ठाणे [sU0 114114. के अयं लोगे? जीवच्चेव अजीव्च्चेव्। के अणंता लोए ? जीवञ्चेव अजीवच्चेव । के सासया लोगे ? जीवच्चेव अजीव्च्चेवे। 115. दुविधा बोधी पन्नत्ता, तंजहा--णाणबोधी चेव दंसणंबोधी चेव्। दुविहा बुद्धा पन्नत्ता, तंजहा-णाणबुद्धा चेव दंसणबुद्धा चेव । ऐवं मोहे, मूढा । 5 116. णाणावरणिज्ञे कम्मे दुविधे पन्नत्ते, तंजहा--देसणाणावरणिज्जे चेव सव्वणाणावरणिज्जे चेव्। दरिसणावरणिजे कम्मे एवं चेव्। __ वेयणिज्जे कम्मे दुविहे पन्नत्ते तंजहा-सातावेयणिजे चेव असातावेयणिजे चेव्। मोहणिज्जे कम्मे दुविहे पन्नते, तंजहा-दसणमोहणिजे चेव चरित्त10 मोहणिजे चेव्। आउए कम्मे दुविहे पन्नत्ते, तंजहा--अद्धाउए चेव भवाउए चेव । णामे कम्मे दुविहे पन्नत्ते, तंजहा--सुभणामे चेव असुभणामे चेव्। गोत्ते कम्मे दुविहे पन्नत्ते, तंजहा--उच्चागोते चेव णीयागोते चेव्। अंतराइए कम्मे दुविहे पन्नत्ते, तंजहा--पंडुप्पन्नविणासिए चेव, 'पिहेति 15 य आगामिफ्ण्। 117. दुविहा मुच्छा पन्नत्ता, तंजहा--पेजवत्तिता चेव दोसवत्तिता चेव । पेज्जवत्तिता मुच्छा दुविहा पन्नत्ता, तंजहा--माया चेव लोभे चेव्। . दोसवत्तिता मुच्छा दुविहा पन्नत्ता, तंजहा--कोधे चेव माणे चेव्। 1. देग्बोधि pA0 / / 2. "एवं मोहे मूढ त्ति। "मोहो मूढश्च वाच्या इति। तथाहि-दुविहे मोहे पन्नत्ते, तंजहा--णाणमोहे ceva"evaM दसणमोहे चेव...."दुविहा मूढा पनत्ता, तंजहा णाणमूढा चेव "दंसणमूढा चेव" -अत्ती0॥ 3. अहाउए je0॥ 4. रातिते je0 pA0 laa0॥ 5. "पडप्पन्नविणासिते चेव त्ति प्रत्युत्पन्नं वर्तमानलब्धं वस्तु इत्यर्थो विनाशितम् उपहतं येन तत् तथा, पाठान्तरे प्रत्युत्पन्नं विनाशयतीत्येवंशीलं प्रत्युत्पन्नविनाशि, चैवः समुच्चये इत्येकम् , अन्यच्च पिधत्ते च निरुणद्धि च आगामिनो लब्धव्यस्य वस्तुनः पन्था आगामिपथस्तमिति, क्वचिदागामिपथानिति दृश्यते, क्वचिच्च आगमपहं ति, तत्र च लाभमार्गमित्यर्थः" -अत्ती0॥ 6. काविना-पिहेति त आदेग् paa0| पिहति त आदेग् laa0| पिहति य आ je0| पिहितमा mu0| दृश्यतां टि. 5 ॥ 7 आगमपहं पामू0| आगामिपहं पासं0 / दृश्यर्ता त्ति.3॥ 8. कविना-माते je0 pA0 laa0| माए mu0॥ Page #134 -------------------------------------------------------------------------- ________________ 124] cauttho uddeso| 118. दुविधा आराहणा पन्नत्ता, तंजहा--धम्मिताराहणा चेव केवलिआराहणा चेव । धम्मियाराहणा दुविहा पन्नत्ता, तंजहा--सुतधम्माराहणा चेव चरित्तधम्माराहणा चेव्। केवलिआराहणा दुविधा पन्नत्ता, तंजहा-अंतकिरिया चेव कप्पविमाणो- 5 वर्वत्तिया चेव्। 119. दो तित्थगरा नीलुप्पलसामा वण्णेणं पन्नत्ता, तंजहा--मुणिसुव्वते चेव अरिट्ठनेमी चेव । दो तित्थगरा पियंगुसामा वण्णणं पन्नत्ता, तंजहा-मल्ली चेव पासे चेव । दो तित्थयरा पउमगोरा वण्णेणं पन्नत्ता, तंजहा--पउमप्पहे चेव 10 वासुपुज्जे चेव्। ___ दो तित्थगरा चंदगोरा वण्णणं पन्नत्ता, तंजहा--चंदप्पभे चेव पुष्पदंते चेव्। 120. सच्चप्पवायपुव्वस्स णं दुवे वत्थू प्न्न्त्ता। 121. पुव्वाभहवयाणक्खत्ते दुतारे प्न्न्त्ते। उत्तराभहवयाणक्खत्ते दुतारे 15 पण्णत्ते । एवं पुव्वा फग्गुणी उत्तरा फग्गुणी । 122. अंतो णं मणुस्सखेत्तस्स दो समुद्दा पन्नत्ता, तंजहा--लवणे चेव कालोदे चेव्। 123. दो चक्कवट्टी अपरिचत्तकामभोगा कालमासे कालं किच्चा अहेसत्तमाए पुढवीए अप्पतिट्ठाणे गरए णेरैइयत्ताए उववन्ना, तंजहा--सुभूमे चेव 20 बंभदत्ते चेव्। 124. असुरिंदवज्जियाणं भवणवासीणं देवाणं देसूणाई दो पलिओवमाई ठिती पन्नत्ता 1 / सोहम्मे कप्पे देवाणं उक्कोसेणं दो सागरोवमाइं ठिती पन्नत्ता 2 / इसाणे कप्पे देवाणं उक्कोसेणं सातिरेगाइं दो सागरोवमाई ठिती पन्नत्ता 3 / सणं1. किरिता je0 pA0 ला ॥ 2. देग्वत्तिता je0 pA0 lA0 / वत्तिआ mu0॥ 3. देग्समा mu0॥ 1. उत्तरभ क. mu0॥ 5. वफ lA04 विना ॥ 6. "रफक0 ॥ 7. देग्णी चेव ला 3 ॥ 8. णरते pA0 lA0 ॥ 9. नेरैतता(त्ता-lA0)ते pA0 lA0 / नेरैत ताए mu0॥ Page #135 -------------------------------------------------------------------------- ________________ 46 ठाणंगसुत्ते बीए. अज्झयणे विट्ठाणे चउत्थो उद्देसो। [sU0 125 - कुमारे कप्पे देवाणं जहन्नेणं दो सागरोवमाइं ठिती पन्नत्ता 4 / माहिंदे कप्पे देवाणं जहन्नेणं साइरेगाइं दो सागरोवमाई ठिती पन्नत्ता 5 / दोसु कप्पेसु कैप्पित्थियाओ पन्नत्ताओ, तंजहा--सोहम्मे चेव ईसाणे cev1| 5 . दोसु कप्पेसु देवा तेउलेस्सा पन्नत्ता, तंजहा-सोहम्मे चेव ईसाणे चेव 2 / दोसु कप्पेसु देवा कार्यपरियारगा पन्नत्ता, तंजहा-सोहम्मे चेव ईसाणे चेव 3 / दोसु कप्पेसु देवा फासपरियारगा पन्नत्ता, तंजहा--सणंकुमारे चेव माहिंदे चेव 4 / दोसु कप्पेसु देवा रूवपरियारगा पन्नत्ता, तंजहा-बंभलोगे 10 चेव लंतगे चेव 5 / दोसु कप्पेसु देवा सद्दपरियारगा पन्नत्ता, तंजहा--महासुक्के चेव सहस्सारे चेव 6 / दो इंदा मणपरियारगा पन्नत्ता, तंजहा--पाणते चेव अच्चुते चेव 7 / 125 जीवा णं द्वाणणिवत्तिते पोग्गले पावकम्मत्ताए ऽचिणिंसु वा 'चिणंति वा चिणिस्संति वा, तंजहा--तसकायनिव्वत्तिते चेव थावरकायनिव्व15 तिते चेव 1 / एवं उवचिणिंसु वा उचिणति वा उवचिणिस्संति वा 2, बंधिंसु वा बंधंति वा बंधिस्संति वा 3, उदीरिंसु वा उदीरेंति वा उदीरिस्संति वा 4, वेदेंसु वा वेदेति वा वेदिस्संति वा 5, णिज्जरिंसु वा णिजरिंति वाणिज्जरिस्संति वा 6 / 126. दुपएसिता खंधा अणंता प्न्न्न्न्त्ता। दुपदेसोगाढा पोग्गला अणंता 20 प्न्न्त्ता। एवं जाव hu~guNalukkhA पोग्गला अणंता प्न्न्न्न्त्ता। ॥ 4 ॥ दुट्ठाणं स्म्त्त्ण्॥ 1."देवलोकप्रस्तावात् स्यादिद्वारेण देवलोकद्विस्थानकावतारं सप्तसूच्याह-दोसु इत्यादि" -अत्ती0॥ 2. कप्प mu0॥ 3. कायप्पविया k0॥ 4. दोहाणणेवत्तिए k0॥ 5. चिणंसु ला.॥ 6. चिणिति je0॥ 7. चिणिति pA0 laa0॥ 8.बंधिति je0॥ 9. उदीरेंस k0॥ 10. दुगुणा je0॥1.bittttaannss cauttho uddesago smmtto| tassa समत्तीए बिट्राणं च समत्तं k0॥ 12. सम्मत्तं जे. laa0॥ Page #136 -------------------------------------------------------------------------- ________________ तैयं अज्झयणं तिहाणं' [पढमो उद्देसओ] 127. तयो इंदा पण्णता, तंजहा-णार्मिदे, ठवणिंदे, द्विदे। तओ इंदा पन्नत्ता, तंजहा-णार्णिदे, दंसणिंदे, चरित्तिदे । तयो इंदा पन्नत्ता, तंजहा-देविंदे, असुरिंदे, मणुस्सिंदे । 128. तिविहा विकुव्वणा पन्नत्ता, तंजहा-बाहिरते पोग्गलए परियातित्ता एगा विकुवणा, बाहिरते पोग्गले अपरियादित्ता एगा विकुव्वणा, बाहिरए पोग्गले परियादित्ता वि अपरियादित्ता वि एगा विकुन्व्न्ना। तिविहा विकुव्वणा पन्नत्ता, तंजहा--अभंतरए पोग्गले परियाइत्ता एगा विकुव्वणा, अभंतरए पोग्गले अपरियाइत्ता एगा विकुव्वणा, अभंतरए पोग्गले 10 परियोतित्ता वि अपरियाइत्ता वि एगा विकुव्वणा । तिविहा विकुव्वणा पन्नत्ता, तंजहा--बाहिरब्भतरए पोग्गले परियाइत्ता एगा विकुव्वणा, बाहिरभंतरए पोग्गले अपरियादित्ता एगा विकुव्वणा, बाहिरब्भतरए पोग्गले pariyA~ittA वि अपरियाइत्ता वि एगा विकुव्व्न्ना। 129. तिविहा नेरईया पन्नत्ता, तंजहा--कतिसंचिता, अकतिसंचिता, 15 अव्त्त्व्व्ग्स्ण्चिता। एवमेगिंदियवजा जाव वेमाणिया । 130. तिविहा परियारणा पन्नत्ता, तंजहा--ege "deve anne deve annesiM 1. to pA0 विना । / 2. णामेंदे ka0 / एवमग्रेऽपि प्रायः । / 3. ततो je0 pA0 ॥ 4. ततो je0 / तमो क. mu0॥ 5. माणुसिंदे k0॥ 6. परियाइदित्ता ka0 ॥ 7. परियादिता वि अपडिया pA0 अपरियाइदित्ता वि परियाइदित्ता एगा ka0 / / 8. विगुग्वणा je0 pA0 mu0 / विउवणा ka0 / / 9. देग्तरे पोदेग् je0| 10. परियाइदित्ता ka0 / परियादित्तित्ता paa0| 11. तरे पोग्गले अपरियादित्ता mu0 / तरए पोग्गलए अपरियाइत्ता k0॥ 12. परियाइदित्ता वि अपरियाइदित्ता vik0| परितातिदित्ता वि अपरियादिदित्ता वि paa0| 13.रते पोदेग् paa0॥ पो' ka0 ॥ 14. परियातित्ता je0 pA0 lA0 / / 15. देग्तरे पोदेग् pA0 / तरपोदेग् ka0 / / 16. याइदित्ता ka0 ॥ 17. देग्यातित्ता वि अपरितादित्ता वि pA0 laa0॥ 18.इया णं पत्ता je0 paa0॥ 19. देवा pA0 lA0 / "अन्ने देवे त्ति अन्यान् देवान्" aTI0 ॥ Page #137 -------------------------------------------------------------------------- ________________ ठाणंगसुत्ते तइए अन्झयणे विट्ठाणे [sU0 131देवाणं देवीओ अभिमुंजिय 2 परियारेति, अप्पणिजियाओ देवीओ अभिजुंजिय 2 परियारेति, अप्पाणमेव अप्पणा विकुब्विय 2 परियारेति । एगे देवे णो अन्ने "देवे णो अन्नसिं देवाणं देवीओ अभिमुंजिय 2 परियारेति, अप्पणिजियाओ देवीओ अभिमुंजिय 2 परियारेइ, अप्पाणमेव अप्पणा विकुब्विय 2 परियारेति । 5 एगे देवे णो अन्ने "देवे णो अन्नेसिं देवाणं "देवीओ णो appaNijjiyAo"devIo अभिमुंजिय 2 परितारेति], अप्पाणमेव अप्पणा विकुब्विय 2 परियारेति । 131. तिविहे मेहुणे पन्नत्ते, तंजहा--दिव्वे, माणुस्सते, तिरिक्ख्जोन्नीते। तओ मेहुणं गच्छंति, तंजहा--देवा, मणुस्सा, तिरिक्ख्ण्जोन्निता। तओ मेहुणं सेवंति, तंजहा--इत्थी, पुरिसा, न्न्पुण्स्गा। 132. तिविहे जोगे पन्नत्ते, तंजहा--मणजोगे, वतिजोगे, काय्जोगे। एवं गैरैइयाईणं विगलिंदियवजाणं जाव वेमाणियाणं । तिविहे पओगे पन्नत्ते, तंजहा--मणपओगे, वेतिपओगे, काय्पोगे। जहा जोगो विगलिंदियवज्जाणं तेधा पओगो वि। 15 तिविहे करणे पन्नत्ते, तंजहा--मणकरणे, वैतिकरणे, कायकरणे । एवं 1. अभि mu0| "अन्येषां देवानां सत्का देवीश्च अभियुज्याभियुज्य आश्लिष्याश्लिष्य वशीकृत्य वा परिचारयति परिभुङ्क्ते "-अत्ती0॥ 2.यारेति pA0 je0 ॥ 3. जिताओ जे. पा. laa0॥ 4, 6. परितारे(रें je0)ति je0 pA0 laa0॥ 5. ka0 ला 3 mu0 विना-अप्पणामेव आप्पणं lA5 / अप्पाणमेव अप्पाणं जे. पा. ला 2,4 / दृश्यतां भगवती 02 / 5, तदनुसारेण अत्र 'अप्पणामेव अप्पाणं' इति पाठोऽपि संभवेदिति भाति । "तथा आत्मानमेव परिचारयति, कथम्? आत्मना विकृत्य विकृत्य परिचारणायोग्यं विधायेति तृतीय्ः"-अत्ती.॥7. देवा pA0 lA0 mu0॥ 8, 10, 12. परितारेति जे. pA0 laa0॥ 9. क. विना-अप्पणिजितातो जे. pA0 lA0 / अत्तणिजिभामो mu0॥ 11. ला 3, 5 mu0 विना-अप्पणामेव अप्पाणं काप्पाणमेव अप्पाणं जे. pA0 ला 2,4 / दृश्यतां टि. 5 ॥ 13. देवा pA0 lA0 ॥ 14. देवीमओ अभिमुंजिय 2 परितारेति णो अप्पणिजिताओ mu0॥ 15. [ ] एतदन्तर्गतः पाठो mu0मध्ये एव वर्तते । / 16. je0 ला 3,5 विना अप्पाणमेव अप्पाणं pA0 ला 2, 4 ka0 mu0 / अत्र अप्पणामेव अप्पाणं इति पाठोऽपि सम्भवेत् , दृश्यतां Ti0 5, 11 / / 17. परितारेति mu0| परियारंति je0 paa0॥ 18. जोणीया k0॥ 19. ततो je0 विना । / 20. वयजोगे ka0 ॥ 21. क. विना-णेरतिताणं विगलि mu0 / जेरतिताइ वि विगलिं' जे। गेरतिता वि विगलिं pA0 laa0॥ 22. वयप्पओगे कायप्पओगे k0॥ 23. तहा je0॥ 24. वयकरणे k.॥ Page #138 -------------------------------------------------------------------------- ________________ 42 133] पढमो उद्देसो। विगलिंदियवजं जाव वेमाणियाणं । तिविहे करणे पन्नत्ते, तंजहा--आरंभकरणे, संरंभकरणे, स्मार्ण्भ्क्र्न्ने। निरंतरं जाव वेमान्नियान्न्ण्। 133. तिहिं ठाणेहिं जीवा अप्पाउंयत्ताए कम्मं पगरेंति, तंजहा--पाणे अतिवातित्ता भवति, मुसं वंतित्ता भवति, तहारूवं समणं वा माहणं वा अफासुएणं अणेसणिज्जेणं असण-पाण-खाइम-साइमेणं पडिलाभेत्ता भवति, इचेतेहिं तिहिं ठाणेहिं 5 जीवा अप्पाउंयत्ताए कम्मं paiNgreti। तिहिं ठाणेहिं जीवा dIhAu~yattAe कम्मं पंगरेंति, तंजहा--णो पाणे अंतिवातित्ता भवति, णो मुसं वैतित्ता भवति, तधारूवं समणं वा माहणं वा phA~sutesaNijeNaM असण-पाण-खाइम-साइमेणं पडिलाभेत्ता भवति, इच्चेतेहिं तिहिं . ठाणेहिं जीवा 'dIhAuyattA~e कम्मं paiNgreNti। तिहिं ठाणेहिं जीवा असुभदीहाउयत्तीए कम्मं पइंगरेंति, तंजधा--पाणे अतिवातित्ता भवति, मुसं वतिता भवति, तहारूवं समणं वा माहणं वा "हीलित्ता णिदित्ता खिंसित्ता गरहित्ता अवमाणित्ता अन्नयरेणं अमणुण्णेणं अपीतिकारतेणं असण-पाण-खाइम-साइमेणं पडिलाभित्ता भवति, इच्चेतेहिं तिहिं ठाणेहिं जीवा असुभदीहाउअत्ताए कम्मं पइंगरेति । तिहिं ठाणेहिं जीवा subhadIhAu~attAe कम्मं पैगरेंति, तंजहा-णो पाणे अतिवातित्ता भवति, णो मुसं वदित्ता भवै, तहारूवं समणं वा माहणं वा वंदित्ता नमंसित्ता सकारत्ता सम्माणत्ता कल्लाणं मंगलं देवतं चेतितं पज्जुवासेत्ता मणुण्णेणं पीतिकारएणं असण-पाण-खाइम-साइमेणं पडिलाभत्ता भवति, इचेतेहिं तिहिं ठाणेहिं जीवा सुभदीहाउयत्ताए कम्मं paigreNti। 1. mANitANaM paa0|| 2, 6, 8. deguattAte pA0 lA0 mu0|| 3. bhavati नास्ति je0| "क्वचित् पाणे अतिवायित्ता मुसं वयित्तेत्येवं भवतिशब्दवर्जा वाचना, तत्रापि स एवार्थः, क्त्वाप्रत्ययान्तता वा व्याख्येया-प्राणानतिपात्य मृषोक्त्वा श्रमण प्रतिलभ्य अल्पायुष्टया कमें बध्नन्तीति प्र्क्र्म्ः"--अत्ती0॥ 4. वैत्ता जे. क. mu0॥ 5. अफासुतेणं paa0॥ 7, 9, 18, 20. पकरेंति k.॥10. भभिवा pA0 ला ॥ 11.वैत्ता हवै तहारूवं je0॥ 12. तथारूवं mu0॥ 13. फासुएणं एसणिज्जेणं ka0 / फासुएसणिज्जेणं mu0॥ तुलना भगवतीसूत्रेऽष्टमे शतके षष्ठ उद्देशके ॥ 14. खातिम paa0॥ 15. असुहठाणेहिं ka0 ॥ .. 16. असुभदीहा je0 ॥ 17, 19. देग्त्ताते pA0 laa0॥ 21. हीलेत्ता खिसेत्ता गदेग् pA0 laa0॥ 22. अवमन्नेत्ता k0॥ 23. "क्वचित्तु 'अन्यतरेण' इति न dRshyte"-अत्ती0॥ 24. देग्लामेत्ता je0 विना ॥ 25, 27. पकरेंति ka0 je0॥26. देग्त्ताते pA0 laa0॥ 28. देग्वातेत्ता भवति णो * मुसं वदेत्ता pA0 ॥ 29. चेइयं je0 ॥ 30. सुहदीहाउतत्ताते je0ka0 विना ॥ 31. पकरेंति k0॥ ठा.4 Page #139 -------------------------------------------------------------------------- ________________ ठाणंगसुत्ते तइए अज्झयणे तिहाणे (sU0 134 - 134. ततो गुत्तीतो पन्नत्ताओ, तंजहा--मणगुत्ती, वैतिगुत्ती, काय्गुत्ती। संजतमणुस्साणं ततो गुत्तीओ पण्णत्ताओ, तंजहा--मणगुत्ती, वैगुत्ती, काय्गुत्ती। ___ तो अगुत्तीओ पन्नत्ताओ, तंजहा-मणागुत्ती, वैअगुत्ती, कायगुत्ती। एवं नेइताणं जाव थणियकुमाराणं, पंचिंदियतिरिक्खजोणियाणं असंजतमणुस्साणं 5 वाणमंतराणं जोइसियाणं वेमान्नियान्न्ण्। ततो दंडा पन्नत्ता, तंजहा-मणदंडे, वैदंडे, kaaydNdde। [नरेंइयाणं तओ दंडा पण्णत्ता, तंजहा-मणदंडे, वैदंडे, kaaydNdde|] विगलिंदियवजं जाव वेमाणियाणं । 135. तिविहा गरहा पन्नत्ता, तंजहा--मणसा वेगे गरहति, वयसा वेगे गरहति, कायसा वेगे गरहति पावाणं कम्माणं अक्र्न्न्याए। अहवा गरहा तिविहा पन्नत्ता, तंजहा-दीहं पेगे अद्धं गरहति, रहस्सं 'पेगे अद्धं गरहति, कायं पेगे पडिसाहरति पावाणं कम्माणं अकरणयाए । 136. तिविहे पञ्चक्खाणे पन्नत्ते, तंजहा--मणसा वेगे पचक्खाति, वयसा वेगे पञ्चक्खाति, कायसा वेगे पच्चक्खाति । एवं जैधा गरहा तधा पञ्चक्खाणे वि दो आलावगा भाणितव्वा । 137. ततो रुक्खा पन्नत्ता, तंजहा--पत्तोवते, पुप्फोवते, फलोवते । एवामेव ta~to पुरिसज्जाता पन्नत्ता, तंजहा--पत्तोवारुक्खइसामाणे, पुप्फोवारुक्खसामाणे, phalovArukkhasA~mANe / ततो पुरिसज्जाता पन्नत्ता, तंजहा--नामपुरिसे, ठवणपुरिसे, दव्वपुरिसे 1 / 1. वैगुत्ती जे. क. ॥ 2. मण0 vai0 काय0 mu0| mu0 विना मणवैकाए जे. k.| मणवैकाते pA0 laa0| 3. नेरइयाणं je0 k0॥4. देग्णिताणं je0| देग्णियाणं अस्संयत pA0 ॥ 5. [ ]एतदन्तर्गतपाठो मु. विना नास्ति। "विशेषचिन्तायां नेरइयाणं तओ दंडा इत्यादि यावद् वैमानिकानामिति सूत्रं वाच्यम् , नवरं विगलिंदियवजं ति एक-द्वित्रि-चतुरिन्द्रियान् व्र्ज्यित्वेत्य्र्थ्ः"-अत्ती0॥ 6. वतसा pA0 lA0 ॥ तुलना sU0 51 ॥ 7. कातसा pA0 lA0 ॥ 8, 10. देग्णताते je0 pA0 lA0 ॥ 9. वेगे k0॥ 11. तुलना sU0 52 ॥ 12. जहा गरहा तहा pA0 lA0 विना। "नवरं गरिह ति ghoyaam"attii0॥ 13. पत्तोवगा पुप्फोवगा फलोवगा ka0 / "पत्राण्युपगच्छति प्राप्नोति पत्रोपग:"-aTI0 ॥ 14. तो पुरिसजाता mu0॥ 15, 16, 17. समाणे paa0| समाणा जे.| "इह च पत्तोवग इत्यादी वाच्ये पत्तोवा इत्यादि प्राकृतलक्षणवशादुक्तम्, समाण इत्यत्रापि च सामाण iti"aTI0 ॥ 18. तओ mu0 ka0 विना॥ "अथ पुरुषप्रस्तावात् पुरुषान् सप्तसूत्र्या निरूपयन्नाह-तमो (ततो-pra0) इत्यादि कण्ठ्यम् |"-अत्ती0 ॥ Page #140 -------------------------------------------------------------------------- ________________ 139] पढमो उद्देसो। ततो पुरिसजाया पन्नत्ता, तंजहा--नाणपुरिसे,दसणपुरिसे, crittpurise2॥ tao पुरिसज्जाता पन्नत्ता, तंजहा-वेदपुरिसे, चिंधपुरिसे, अभिलावपुरिसे 3 / तिविहा पुरिसा पन्नत्ता, तंजहा--उत्तमपुरिसा, मज्झिमपुरिसा, जहन्नपुरिसा । / [1] उत्तमपुरिसा तिविहा पन्नत्ता, तंजहा-धम्मपुरिसा, भोगपुरिसा, 5 क्म्म्पुरिसा। धम्मपुरिसा अरहंता, भोगपुरिसा चक्कवट्टी, कम्मपुरिसा वासुदेवा 5 / [2] मज्झिमपुरिसा तिविधा पन्नत्ता, तंजहा--उग्गा, भोगा, राइन्ना 6 / [3] जहन्नपुरिसा तिविहा पन्नत्ता, तंजहा-दासा, भयगा, भातिल्ल्गा। 138. तिविधा मच्छा पन्नत्ता, तंजहा-अंडया, पोतया, स्ण्मुच्छिमा। अंडया मच्छा तिविहा पन्नत्ता, तंजहा--इत्थी, पुरिसा, न्न्पुण्स्गा। पोतया मच्छा 10 तिविहा पन्नत्ता, तंजहा--इत्थी, पुरिसा, न्न्पुण्स्गा। तिविधा पक्खी पन्नत्ता, तंजहा--अंडया, पोतया, स्ण्मुच्छिमा। अंडया पक्खी तिविधा पन्नत्ता, तंजहा--इत्थी, पुरिसा, न्न्पुण्स्गा। पोतजा पक्खी तिविहा पन्नत्ता, तंजहा--इत्थी, पुरिसा, न्न्पुण्स्गा॥ एवमेतेणं अभिलावेणं उरपरिसप्पा वि भौणियव्वा, भुजेपरिसप्पा वि 15 भान्निय्व्वा। 139. [1] एवं चेव "तिविहाओ इत्थीओ पन्नत्ताओ, तंजहा--tirikkha'joNiyAo, मणुस्सित्थीओ, देवित्थीओ। तिरिक्खेंजोणित्थीओ तिविधातो पन्नताओ, तंजहा--जलचरीओ, थलचरीओ, ख्ह्च्रीओ। मणुस्सित्थीओ तिविधाओ पन्नत्ताओ, तंजहा--कम्मभूमियाओ, अकम्मभूमियाओ, अण्त्र्दीविगाओ। 2. 1. पुरिसजाया mu0॥ 2, 3. उत्तिम k0॥ 4. अरिहंता mu0 ॥ 5. रायन्ना mu0 ॥ 1. "दासा दासीपुत्रादयः, भृतका मूल्यतः कर्मकराः, भाइलग त्ति भागो विद्यते येषां ते भागवन्तः शुद्धचातुर्थिकादय इति"--अत्ती0॥ 7. पोवता je0 pA0 laa0| 8. अंडगा pA0 ला. mu0॥ 9. पोतता pA0 laa0॥ 10. अंडता pA0 lA0 ॥ 11. भणिदेग् paa0॥ 12. भजप mu0॥ 13. तिविहातो pA0 laa0॥ 14.50 क. विना ॥ 15. जोणियातो je0 pA0 ला। जोणित्थीओ mu0॥ 16. जोणीओ इत्थीओ mu0॥ 17. degcarIto je0 paa0|| 18. degcarIto je0|| 19. " antare madhye samudrasya द्वीपा ये ते, तथा तेषु जाता आन्तरद्वीपाः, ता एवान्त्र्द्वीपिकाः"-अत्ती.॥ Page #141 -------------------------------------------------------------------------- ________________ ठाणंगसुत्ते तहए अज्झयणे तिट्ठाणे [sU0 140[2] तिविधा पुरिसा पन्नत्ता, तंजहा-तिरिक्खजोणियपुरिसा, मणुस्सपुरिसा, देवपुरिसा 1 / तिरिक्खजोणियपुरिसा, तिविधा पन्नत्ता, तंजहा--जलचरा, थलचरा, खहचरा 2 / मणुस्सपुरिसा तिविधा पन्नत्ता, तंजहा--कम्मभूमेया, अकम्मभूमया, अण्त्र्दीव्गा। [3] तिविधा नपुंसगा पन्नत्ता, तंजहा--णेरैतियनपुंसगा, तिरिक्खजोणियनपुंसगा, मणुस्सनपुंसगा 1 / तिरिक्खजोणियनपुंसगा तिविधा पन्नत्ता, तंजहा-जलचरा, थलचरा, खहचरा 2 / मणुस्सनपुंसगा तिविधा पन्नत्ता, तंजहा--कम्मभूमगा, अकम्मभूमगा, अंतरदीवगा । [4] तिविहा तिरिक्खंजोणिया पन्नत्ता, तंजहा--इत्थी, पुरिसा, 10 न्पुण्स्गा। 140. नेरइयाणं तओ लेसातो पन्नत्ताओ, तंजहा--कण्हलेसा नीललेसा काउलेसा। असुरकुमाराणं ततो लेस्साओ संकिलिट्ठाओ पन्नताओ, तंजहाकण्हलेसा नीललेसा काउलेसा, एवं जाव थणियकुमाराणं, एवं पुढविकाइयाणं, आउ-वणस्सतिकाइयाण वि। तेउकाइयाणं वाउकाइयाणं "बेइंदियाणं तेइंदियाणं 15 चौरिदियाणं तओ लेस्सा जघा नेरइयाणं । "पंचेंदियतिरिक्खजोणियाणं तओ लेस्साओ संकिलिट्ठाओ पन्नत्ताओ, तंजहा--कण्हलेसों नीललेसा काउलेसा। पंचेंदियतिरिक्खजोणियाणं तेओ लेसाओ असंकिलिट्ठाओ पन्नत्ताओ, तंजहातेउलेसा पम्हलेसा सुक्कलेसा, एवं मणुस्साण वि। वाणमंतराणं जधा असुर्कुमारान्न्ण्। वेमाणियाणं तेओ लेस्साओ पन्नत्ताओ, तंजहा--तेउलेसा पम्हलेसा सुक्क्लेसा। 141. तिहिं ठाणेहिं तारारूवे चलेना, तंजहा--विकुव्वमाणे वा, परियारेमाणे वा, ठाणातो वा ठाणं संकममाणे तारारूवे च्लेजा। 1. "खहं ति प्राकृतत्वेन खम्-" aTI0 ॥ 2, 3. देग्भूमिगा mu0॥ 4. णेरतितन je0 pA0 laa0॥5. जोणितन je0 pA0 laa0॥ 6. मणुस्सजोणियन ka0 ॥ 7, 8. भूमिगा mu0॥ 9. जोणिता जे. पा. laa0॥ 10. लेसाभो क. mu0॥11. तभोक0 mu0॥ 12. लेसामो क. जे. mu0॥ 13, 14. लेस्सा je0 pA0 laa0॥ 15. एवं जाव थणियकुमाराणं नास्ति pA0 lA0 अत्ती। "असुरकुमाराणां तु चतसृणां भावात् संक्लिष्टा इति विशेषितम, चतुर्थी हि तेषां तेजोलेश्याऽस्ति, किन्तु सा न स्ण्क्लिस्स्त्तेति। पृथिव्यादिष्वसुरकुमारसूत्रार्थमतिदिशन्नाह-एवं पुद्ध्वीत्यादि"-अत्ती.॥ 16. बेतिंदिताणं paa0॥ 17. चौरिंदियाण वि मु. pA0 laa0॥ 18. ततो लेस्सा जवा जेरतितागं pA0 laa0॥ 19. पंचेंदितिरिदेग् paa0॥ 20. लेस्सा pA0 laa0॥ 21. ततो paa0॥ 22. ततो लेस्सातो je0 pA0 laa0॥ Page #142 -------------------------------------------------------------------------- ________________ 53 142] पढमो उद्देसो। तिहिं ठाणेहिं देवे विज्जुतारं करेजा, तंजहा--विकुन्वमाणे वा, परियारेमाणे वा, तहारूवस्स समणस्स वा माहणस्स वा इडिं जुतिं जसं बलं वीरियं पुरिसगारपरक्कम उवदंसेमाणे देवे विजुतारं क्रेजा। तिहिं ठाणेहिं देवे थणियसहं करेजा, तंजहा--विकुब्वमाणे, एवं झा। विजुतारं तहेव थणितसदं पि। 142. तिहिं ठाणेहिं लोगधयारे सिया, तंजहा-अरहंतेहिं वोच्छिन्जमाणेहिं, अरहंतपण्णत्ते धम्मे वोच्छिज्जमाणे, पुव्वगते वोच्छिन्नमाणे 1 / तिहिं ठाणेहिं लोगुज्जोते सिया, तंजहा-अरहंतेहिं जायमाणेहिं, अरहंतेसु पव्वयमाणेसु, अरहंताणं णाणुप्पयमहिमासु 2 / तिहिं ठाणेहिं देवंधंगारे सिया, तंजहा-अरहंतेहिं वोच्छिन्जमाणेहिं, 10 अरहंतपण्णत्ते धम्मे वोच्छिज्जमाणे, पुव्वगते वोच्छिज्जमाणे 3 / तिहिं ठाणेहिं देवुजोते सिया, तंजहा--अरहंतेहिं जायमाणेहिं, अरहंतेहिं पव्वयमाणेहिं, अरहंताणं णाएण्प्पयमहिमासु 4 / / तिहिं ठाणेहिं देवसंनिवाए सिया, तंजहा-अरहंतेहिं जायमाणेहिं, अरहंतेहिं पव्वयमाणेहिं, अरहंताणं नाणुप्पंयमहिमासु 5, एवं देवुक्कलिता 15 6, देवकहकहए 7 / तिहिं ठाणेहिं देविंदा माणुसं लोग हव्वमागच्छंति, तंजहा--अरहंतेहिं जायमाणेहिं, अरहंतेहिं पव्वयमाणेहिं, अरहंताणं NA[प्पयमहिमासु 8 / एवं सामाणिया 9, तायत्तीसगा 10, लोगपाला देवा 11, अग्गमहिसीओ देवीओ 1, 4, 5. विज्जुयारं ka0 / "विजुयारं ति, विद्युत् तडित् , सैव क्रियत इति कारः कार्यम् , विद्युतो वा करणं कारः क्रिया विद्युत्कारः, तम्, विद्युतं कुर्यादित्यर्थः "-aTI0 ॥ 2. जूतिं je0 pA0 / "द्युतिं शरीराभरणादीनाम्"-aTI0 ॥ 3. पुरिसक्कार' ka0 mu0| "पुरुषकारोऽभिमानविशेषः, स एव निष्पादितस्वविषयः पराक्रमश्चेति पुरुषकारपराक्रमम्" अत्ती0॥ 6.धगारे ka0 / "लोकान्धकारादीनि पञ्चदशसूत्र्या तिहिं ठाणेहीत्यादिकया प्राः"--अत्ती.॥ 7. सिता je0 pA0 laa0॥ 8. पाय mu0॥ "नाणुप्प(प्पा-mu0)यमहिमासु केवलज्ञानोत्पादे देव्कृत्म्होत्स्वेस्सु"-अत्ती0॥ 9.धकारे mu0॥ 10. सिता pA0 laa0॥ 11. सिता je0 pA0 laa0॥ 12. देग्प्पाय mu0| दृश्यतां Ti0 8, 12, 13, 15 / pR0 54 टि. 8 ॥ 13. पायदेग् पासं0 ला 4, 5 mu0॥ 14. देघंतेहि य पदेग् pA0 ला 5 ॥ 15. देग्प्पाय mu0॥ 16. सामाणिता ताय(व-ka0 pA0)त्तीसागा pA0 laa0॥ Page #143 -------------------------------------------------------------------------- ________________ ठाणंगसुत्ते तइए अज्झयणे तिट्ठाणे [sU0 143 - 12, परिसोववन्नगा देवा 13, अणियाधिपती देवा 14, आतरक्खा देवा 15, माणुसं लोगं ह्व्व्माग्च्छ्ण्ति। तिहिं ठाणेहिं देवा अब्भुटेजा, तंजहा-अरहंतेहिं जायमाणेहिं जाव तं चेव 1, एवमासणाइं चलेजा 2, सीहणातं करेजा 3, चेलुक्खेवं करेजा 4 / 5 तिहिं ठाणेहिं देवाणं 'चेतितरुक्खा चलेजा, तंजहा--अरहंतेहिं तं चेव 5 / तिहिं ठाणेहिं लोगंतिया देवा माणुसं लोगं हव्वमार्गच्छेज्जा, तंजहाअरहंतेहिं जायमाणेहिं, अरहंतेहिं पव्वयमाणेहिं, अरहंताणं णाणुपयमहिमासु । 143. तिण्हं दुप्पडियारं समणाउसो, तंजहा--अम्मापिउणो, भट्टिस्स, ध्म्माय्रिय्स्स्। [1] संपातो वि य णं केति पुरिसे अम्मापियरं सयपागसहस्संपागेहिं तेल्लेहिं अब्भंगेत्ता सुरभिणा गंधेट्टएणं उव्वट्टित्ता तिहिं उदगेहिं मज्जावित्ता सव्वालंकारविभूसियं करेत्ता मणुण्णं थालीपागसुद्धं अट्ठारसवंजणाउलं भोयणं भोयावेत्ता जावजीवं पिट्टिवेडेंसियाए परिवहेज्जा, तेणावि तस्स अम्मापिउस्स दुप्पडियारं भैवै । अहे णं से तं अम्मापियरं केवलिपण्णत्ते dhamme oNghavaittA पन्नवैत्ता परूंवैत्ता 15 ThA~vaittA भवति तेणामेव तस्स ammA~piussa सुप्पडितारं भवति समणाउसो ! [2] "केति मैहच्चे दरिदं समुक्कसेज्जा, तते णं से दरिदे समुकिटे समाणे पच्छा पुरं च णं विउलभोगसमितिसमन्नागते यावि विहरेज्जा, तते णं से महच्चे 1. अणिताधि जे. pA0 ला॥ 2. लोगमागच्छंति je0 ॥ 3. "मनुष्यलोकागमने यानि कारणान्युक्तानि तान्येव देवाभ्युत्थानादीनां कारणतया सूत्रपञ्चकेनाह-तिहीत्यादि"-aTI0 ॥ 4. चेहय ka0 mu0 ॥ 5. लोगंतिता je0 pA0 laa0| "लोकान्तिकानां..."मनुष्यक्षेत्रागमनकारणान्याह-तिहीत्यादि.. लौकान्तिकाः सारस्वतादयोऽष्टधा व्क्स्स्य्मान्न्रूपाः"-अत्ती.॥ 6. गच्छंति ka0 / दृश्यतां pR0 53 paM0 17, pR0 54 paM0 2 // 7. देग्प्पाय mu0॥ 8. केइ क. mu0॥ 9. पायतेल्लहिं k0॥ 10. गंधोवट्टएणं je0| गंधवट्टएणं पामू0 laa5| "गन्ध व-A. H] dReNaM ति गन्धाकेन गन्धद्रव्यक्षोदेन उद्वर्त्य उद्वलनं कृत्वा"-aTI0 ॥ 11. सुद्धं करेत्ता अट्ठा k0॥ 12. वडेंसयाए je0 / वडे(डिं-lA0)सियाते pA0 laa0| "पृष्ठौ स्कन्धे, अवतंस इवावतंसः शेखरः, तस्य करणमवतंसिका पृष्ठयवतंसिका, तया पृष्ठयवतं.. सिकया परिवहेत्"-aTI0 ॥ 13. भवै नास्ति ka0 je0 पामू0॥ 14. से तं ka0 mu0 / 15. आधवतित्ता पन्नवतित्ता pA0 laa0॥ 16. परूवतित्ता je0 pA0 laa0॥ 17. ठावतित्ता pA0 laa0॥ 18. पियस्स je0॥ 19. सुप्परितारं pA0 ॥ 20. केइ ka0 mu0॥ 21. महिच्चे k0॥ 22. "पच्छ त्ति पश्चात्काले पुरं च णं ति पूर्वकाले समुत्कर्षणकाल एवेत्यर्थः, अथवा पश्चाद् भर्तुरसमक्षं पुरश्च भर्तुः समक्षं च"--aTI0 ॥ 23. तावि je0 pA0 laa0॥ Page #144 -------------------------------------------------------------------------- ________________ 145] पढमो उद्देओ । अन्नदा कयाइ दरिद्दीहूते समाणे तस्स दरिद्दस्स अंतिए हैव्वमागच्छेज्जा, तते णं से दरिद्दे ta~ssa भट्टिस्स सव्वस्समविदलयमाणे तेणावि ta~ssa दुप्पडियारं भवति । अहे णं ~से त्तं भट्टिं केवलिंपण्णत्ते धम्मे आघवंइत्ता पन्नवैत्ता परुवईत्ता ठींवैत्ता भवति तेणामेव तस्स भट्टिस्स su~ppaDiyAraM भवति । [3] केति तहारूवस्स समणस्स वा माहणस्स वा अंतियं एगमवि ओण्रियं धम्मियं सुवयणं सोच्चा निसम्म कालमासे कालं किञ्च्चा अन्नयरेसु देवलोगेसु देवत्तौए उववन्ने, तते णं से देवे तं धम्मायरियं दुब्भिक्खातो वा देसातो सुभिक्खं देसं साहरेज्जा, कंतारातो वा णिक्कंतारं करेज्जा, दीहकालिएणं वा रोगातंकेणं अभिभूतं सैंमाणं "विमोएज्जा, तेणावि तस्स धम्मायरियस्स दुप्पडियारं भवति । अधे णं "से तं धम्मायरियं केवलिपण्णत्ताओ धम्मातो भट्ठे समाणं भुज्जो वि केवलिपण्णत्ते धम्मे आघवतित्ता जाव ठावतित्ता भवति तेणामेव तस्स धम्मायरियस्स su~ppaDiyAraM भवति । 144. तिहिं ठाणेहिं संपन्ने अणगारे अणादीयं अणवदग्गं दीहमद्धं चाउरंतं संसारकंतारं वीतीवतेज्जा, तंजहा-- aNidAna~yAe दिट्ठिसंपन्नैयाए जोगवहियाए । 26 145. "तिविहा ओसप्पिणी पन्नत्ता, तंजहा -- उक्कस्सा मज्झिमा जहन्ना 1, एवं छप्पि समाओ भाणियव्वाओ जाव दूसमदूसमा 7 / 1. अन्नता कयाति je0 pA0lA0 ॥ 2. अंतितं pA0 lA0 / अंतिते je0 / " अन्तिके पार्श्वे " aTI0 ॥ 3. भन्व pA0 ॥ 4 तस्स सव्वस्स वि je0 ॥ 5. "दलयमाणे (दलमाणे - B mu0 विना) त्ति ददत् " - aTI0 ॥ 6. तस्स भट्टिस्स दुदेग् ka0 ॥ 7. से तं pA0 विना । दृश्यतां pR0 54 paM0 14 // 8. पन्नत्तं धम्मं je0 pA0 ॥ 9. वतित्ता je0 lA0 / वत्तिता pA0 ॥ 10. 'वतित्ता je0 pA0 lA0 ॥ 11. ठावैत्ता नास्ति पामू0 lA0 / ठावतित्ता je0 / जाव ठावैत्ता ka0 ॥ 12. सुपडिता ( य क 0 ) रं pA0 ला 0 ka0 mu0 ॥ 13. अंतिए mu0 / अंतितमेगमवि je0 pA0 lA0 / 14. आयरियं je0 mu0 / " आयरियं ति पापकर्मभ्य आराद्यातमिति आर्यम् aTI0 ॥ 15. ताते pA0 lA0 ॥ 16. समाणं (ति-lA0 ) जा pA0 lA0 / विमोयावेजा ka0 ॥ 20. सुपडियरं ka0 ॥ 21. अणाइयं ka0 ॥ अणवयग्गं ka0 ॥ 23. 'जताते je0 pA0 lA0 ॥ 24. नास्ति ka0 pA0 ला 2-4 ॥ 17. विमोते18. यरियं ka0 ॥ 19. से तं ka0 mu0 ॥ mu0 विना अणवतग्गं je0 pA0 lA0 / नताते je0 pA0 lA0 ॥ 25. हिताते 22. je0 pA0 ला 0 ॥ 26. " तिविहेत्यादिसूत्राणि चतुर्दश " aTI0 ॥ 27. उक्कोसा ka0 mu0 ॥ 88 'अवसर्पिणी प्रथमेऽरके उत्कृष्टा, चतुर्षु मध्यमा, पश्चिमे जघन्या । एवं सुषमसुषमादिषु प्रत्येकं त्र्यं त्र्यं कल्पनीयम् । तथा उत्सर्पिण्याः दुष्प्रमदुष्षमादितद्भेदानां चोक्तविपर्ययेणोत्कृष्टत्वं प्राग्वदा योज्यमिति " -- aTI0 ॥ " 55 10 15 Page #145 -------------------------------------------------------------------------- ________________ ठाणंगसुत्ते तइए अज्झयणे तिहाणे [sU0 146तिविहा उस्सप्पिणी पन्नत्ता, तंजहा--उक्कस्सा मज्झिमा जहन्ना 8, एवं छप्पि समाओ भाणियवाओ जाव सुसमसुसमा 14 / 146. 'तिहिं ठाणेहिं अच्छिन्ने पोग्गले चलेजा, तंजहा--आहारिजमाणे वा पोग्गले चलेजा, विकुव्वमाणे वा पोग्गले चलेन्जा, ठाणातो वा ठाणं संका5 मिजमाणे पोग्गले चलेजा 1 / / तिविधे उवधी पन्नत्ते, तंजहा--कम्मोवही सरीरोवही बाहिरभंडमत्तोवही । एवं असुरकुमाराणं भाणियव्वं, एवं एगिदियनेरइयवजं जाव वेमाणियाणं 2 / __ अहवा तिविधे उवधी पन्नत्ते, तंजहा--सचित्ते अचित्ते मीसे। एवं णेरैइयाणं निरंतरं जाव वेमाणियाणं 3 / तिविधे परिग्गहे पन्नत्ते, तंजहा-कम्मपरिग्गहे सरीरपरिग्गहे बाहिरभंडमत्तपरिग्गहे । एवं असुरकुमाराणं, एवं एंगिदियनेरतियवज जाव वेमाणियाणं 4 / __ अहवा तिविहे परिग्गहे पन्नत्ते, तंजहा--संचित्ते अचित्ते "मीसे। एवं "नेरतियाणं निरंतरं जाव वेमाणियाणं 5 / 147. तिविहे पणिधाणे पन्नत्ते, तंजहा--मणपणिहाणे वैईपणिहाणे 15 काय्प्न्निहान्ने। एवं पंचेंदियाणं जाव वेमाणियाणं । तिविधे सुप्पणिधाणे पन्नत्ते, तंजहा--मणसुप्पणिहाणे वैसुप्पणिहाणे काय्सुप्प्न्निहान्ने। संजतमणुस्साणं तिविधे सुप्पणिहाणे पन्नत्ते, तंजहामणसुप्पणिहाणे वैइसुप्पणिहाणे काय्सुप्प्न्निहान्ने। तिविधे दुप्पणिहाणे पन्नत्ते, तंजहा--मणदुप्पणिहाणे वैईदुप्पणिहाणे 20 कायदुप्पणिहाणे । एवं पंचेंदियाणं जाव "वेमान्नियान्न्ण्। 1. उक्कोसा ka0 mu0| उक्कस्स मज्झिम je0 pA0 ॥ 2. समातो je0 pA0 laa0॥ 3. वातो pA0 laa0॥ 4. "पुद्गलधर्मान्निरूपयन् सूत्राणि पञ्च चतुरश्च द्न्न्द्द्कानाः--tihiityaadi"attii0|| 5. क. विना--सचित्ते अच्चित्ते paa0| सच्चित्ते अच्चित्ते पा. क. विना। "सचित्तोपधिर्यथा शैलभाजनम्, अचित्तोपधिः (अचित्तो--J विना) वस्त्रादिः, मिश्रः परिणतप्रायं shailbhaajnmev"--अत्ती.॥ 6. मीसते जे. पा. laa0॥ 7. नेरतिताणं जाव वेमा pA0 laa0॥ 8. एगेंदियनेरतितवज्ज जे. pA0 lA0 ॥ 9. सञ्चित्ते अञ्चित्ते जे. ka0 ॥ 10. मीसते je0 pA0 laa0॥ 11. नेरइयाणं ka0 je0॥ 12. पतिपदेग् pA0 lA0 / वयप je0 mu0॥ 13. सुपणिदेग् pA0 ॥ 14. वतिसु je0 pA0 lA0 / वयसु mu0॥ 15. वयसु je0 pA0 lA0 ॥ 16. वतिदु pA0 lA0 ॥ वयदु je0॥ 17. वेमाणिताणं pA0 ॥ Page #146 -------------------------------------------------------------------------- ________________ 150] पढमो उद्देसो। 148. तिविधा जोणी पन्नत्ता, तंजहा-सीता उसिणा सीओसिन्ना। एवं एगिदियाणं विगलिंदियाणं तेउकाइयवज्जाणं संमुच्छिमपंचेंदियतिरिक्खजोणियाणं समुच्छिममणुस्साण y। - तिविहा जोणी पन्नत्ता, तंजहा-सचित्ता अचित्ता मीसिता। एवं एगेंदियाणं विगलिंदियाणं समुच्छिमपंचेंदियतिरिक्खजोणियाणं संमुच्छिममणुस्साण y। 5 तिविधा जोणी पन्नत्ता, तंजहा--संवुडा वियडा स्ण्वुद्द्विय्द्दा। तिविधा जोणी पन्नत्ता, तंजहा--कुम्मुन्नता संखावत्ता व्ण्सीव्त्तिया। कुम्मुन्नता णं जोणी उत्तमपुरिसमाऊणं, कुम्मुन्नताते णं जोणीते तिविहा उत्तमपुरिसा गब्भं वक्कमंति, तंजहा-अरहंता, चक्कवट्टी, ब्ल्देव्-वासुदेवा। संखावत्ता णं जोणी इत्थीरयणस्स, संखावत्ताते णं जोणीते बहवे जीवा य पोग्गला य वैकमति 1. विउक्कमति चयंति उववजंति, नो चेव णं निफ्ज्ण्ति। वंसावत्तिता णं जोणी पिहज्जणस्स, वंसीवत्तिताते णं जोणीते बहवे पिहज्जणे गम्भं व्क्क्म्ण्ति। 149. तिविहा तणवणस्सतिकाइया पन्नत्ता, तंजहा--संखेजजीविता असंखेजजीविता अन्न्ण्त्जीविता। 150. जंबुद्दीवे दीवे भारहे वासे तओ तित्था पन्नत्ता, तंजहा--मागहे 15 वरदामे पभासे, एवं एरवए वि। 'जंबुद्दीवे दीवे महाविदेहे वासे एगमेगे चक्कवट्टिविजये ta~to तित्था पन्नता, तंजहा--मागधे वरदामे पंभासे 3 / एवं धायैसंडे दीवे पुरत्थिमद्धे वि 3, पञ्चत्थिमद्धे वि 3, पुक्खरवरदीवर्3अपुरथिमद्धे वि 3, पञ्चत्थिमद्धे वि 3 / 1. एवं पंचेंदियाणं जाव विगलिं0 je0॥ "एकेन्द्रिय-विकलेन्द्रियाणां तेजोवर्जानाम. तेजसामुष्णयोनित्वात्"-aTI0 ॥ 2. देग्श्चित्ता ka0 ॥ 3. देग्याणं तेउकाइयवजाणं संमु ka0 ॥ 4. वंसीपत्तिया mu0 ॥ 5. जोणीए ka0 mu0 ॥ 6. बलदेवा वासुदेवा pA0 ka0 ला 2-4 ॥ "बलदेव-वासुदेवानां shcaaritvenaiktvvivkssyottmpurusstraividhymiti"-अत्ती.॥ 7.णं नास्ति ka0 विना ॥ 8. जोणि ka0 ॥ 9. इस्थिरदेग् pA0 laa0॥ 10. देग्त्ताए णं जोणीए क. मु.॥ 11. "व्युत्कामन्ति उत्पद्यन्ते, व्यवकामन्ति vinshynti। एतदेव व्याख्याति, विउकमंति त्ति कोऽर्थः ? च्यवन्ते । वक्कमंति ति किमुक्तं भवति? उत्पद्यन्त इति"-अत्ती0॥12. णिप्पजंति pA0 k.॥ 13. पत्तिता mu0॥ 11.पत्तिताए mu0 / वत्तिताए णं जोणी बहवेक0 je0॥ 15. जंबु(बू-ka0)दीवे ka0 pA0 laa0| "जंबूदीवे (जंबुद्दीवे-pra0) इत्यादि paJcadazasUtrI"aTI0 // 16. ततो je0 pA0 ला.॥ 17. जंबूदीचे pA0 laa0॥ 18. तओ k.॥ 19. पभासए ka0 ॥ 20, 21. puracchimadeg mu0 // Page #147 -------------------------------------------------------------------------- ________________ 58 ठाणंगसुत्ते तइए अज्झयण तिद्वाण [sU0 151 - 151 जंबुद्दीवे दीवे भरहेरवतेसु वासेसु तीताते उस्सप्पिणीते सुसमाए समाते तिन्नि सागरोवमकोडाकोडीओ कालो होत्था 1 / एवं ओसप्पिणीते, नवरं पण्णत्ते 2 / आगमेस्साते उस्सप्पिणीते भविस्सति । एवं धायैसंडे पुरत्थिमद्धे पञ्चत्थिमद्धे वि 9, एवं पुक्खरवरदीवर्3a पुरत्यिमद्धे पचत्थिमद्धे वि कालो भाणि5 यन्वो 15 / जंबुद्दीवे दीवे भरहेरवतेसु वासेसु तीताते उस्सप्पिणीते सुसमसुसमाते संमाए मैंणुया तिन्नि गाउयाइं ur3औच्चत्तेणं तिन्नि पलिओवमाइं परमाउं पीलयित्था, एवं इमीसे ओसैप्पिणीते, आगमेस्साते उस्स्प्पिन्नीते। जंबूदीवे दीवे देवकुरु उत्तरकुरासु मणुया तिन्नि गाउयाइं उडूंउच्चत्तेणं पन्नत्ता, तिन्नि पंलिओवमाई पर10 माउं पालयंति, एवं जाव पुक्खरवरदीवर्टूपचत्थिमद्धे । / 152. 'जंबूदीवे दीवे भरहेरवतेसु वासेसु एगमेगाते ओसइप्पिणउस्सप्पिणीते तेओ वंसा उप्पजिंसु वा उप्पजंति वा उप्पजिस्संति वा, तंजहाअरहंतवंसे चक्कवट्टिवंसे दसारवंसे, एवं जाव पुक्खरवरदीवडूपचत्थिमद्धे । जंबूंदीवे दीवे भरहेरवतेसु वासेसु एगमेगाते ओसैप्पिणी-उस्सप्पिणीए 15 तेओ उत्तमपुरिसा उप्पजिंसु वा उप्पजंति वा उप्पजिस्संति वा, तंजहा-अरहंता चक्कवट्टी बलदेव-वासुदेवा, एवं जाव पुक्खरवरदीवड्ढपचत्थिमद्धे । तओ अहाउयं पोलंयति, तंजहा-अरहंता चक्कवट्टी ब्ल्देव्-वासुदेवा। तओ मज्झिममाउयं पालयंति, तंजहा-अरहंता चक्कवट्टी baildev-vaasudevaa| 1. जंबूदीवे pA0 lA0 / "जम्बूद्वीपादौ..."सन्तं कालं.....सूत्रपञ्चदशकेन साक्षादतिदेशाभ्यां निरूपयन्नाह-जंबुद्दीवे इत्यादि"-aTI0 ॥ 2. तीताए उस्सप्पिणीए ka0 je0॥ 3. समाए ka0 mu0॥ 4. हुत्था je0 mu0॥ 5. पुरथिमद्धे वि पञ्च ला 3 ॥ 6. देग्पुरस्थिमछपञ्च lA0 / पुरस्थिमद्धे वि पञ्चक0 / पुरच्छिमद्धे पञ्च mu0| पुरथिमद्धे नास्ति paa0॥7. जंबूदीवे pA0 laa0॥ 8. देग्माए je0 ॥ 9. समाए नास्ति ka0 ॥ 10, 15. मणुता जे. पा. ला.॥ 11, 16. उद्धं mu0॥ 12. पालइस्था mu0| पालयित्ता je0| पालैत्ता k0॥ 13. उस्सप्पि laa0॥ 14. मिस्साए उस्सप्पिणीए जंबुद्दीवे ka0 mu0॥ 17. पलितोष je0 pA0 laa0॥ 18, 23. वद्धप mu0॥ 19. जंबुद्दीवे ka0 mu0॥ 20. मोसप्पिणिदेग् pA0 विना॥ 21. ततो जे. क. pA0 laa0॥ 22. उप्पजिति pA0 laa0॥ 24. जंबूहीवे k0॥ 25. गाए ka0 mu0॥ 26. उस्सप्पिणीओसप्पिणीए je0 / उसप्पिणीए पामू0 / उसप्पिणी ओसप्पिणीए पास्ण्0॥ 27, 29, ततो je0 क. पा. laa0॥ 28. बलदेवा वासु ला 2-4, एव्म्ग्रेऽपि। बलदेवा वासुदेवा य ka0 / दृश्यतां pR0 57 Ti0 6 ॥ 30. पालेति जे. pA0 laa0॥ 31. बलदेवा वासुदेवा k0॥ Page #148 -------------------------------------------------------------------------- ________________ 156] पढमो उद्देसो। 153. बादरतेउकाइयाणं उक्कोसेणं तिन्नि रोइंदियाइं ठिती प्न्न्त्ता। बादरवाउकाइयाणं उक्कोसेणं तिन्नि वाससहस्साई ठिती प्न्न्त्ता। 154. अह भंते! सालीणं वीहीणं गोधूमाणं जवाणं जवजवाणं एतेसि . णं धन्नाणं कोट्टाउत्ताणं पल्लाउत्ताणं मंचाउत्ताणं मालाउत्ताणं ओलित्ताणं लित्ताणं लंछियाणं मुद्दियाणं पिहिताणं keva'titaM कालं जोणी संचिट्ठति ? गोयमा ! जहन्नेणं 5 अंतोमुहत्तं, उक्कोसेणं तिणि संवच्छराइं, तेण परं जोणी पमिलायति, तेण परं जोणी पविद्धंसति, तेण परं जोणी विद्धंसति, तेण परं 'बीए अबीए भवति, तेण परं जोणीवोच्छेदे प्न्न्त्ते। 155. दोचाते णं सक्करप्पंभाते पुढवीते णेरइयाणं उक्कोसेणं तिण्णि सागरोवमाई ठिती प्न्न्ता। तच्चाते णं वालुयप्पभाते पुढवीते जहन्नेणं णेरइयाणं 10 तिन्नि सागरोवमाइं ठिती प्न्न्न्न्त्ता। पंचमाए णं धूमप्पभाए पुंढवीए तिन्नि निरयावाससतसहस्सा प्न्न्त्ता। तिसु णं पुढवीसु नेरैइया उसिणवेयणा पन्नत्ता, तंजहा--paDhA~te दोचाते त्चाते। तिसु णं पुढवीसु णेरैतिया उसिणं वेयणं पचणुभवमाणा विहरंति, तंजही ----पढमाते दोचाते त्च्चाते। 156. तओ लोगे समा सपक्खिं सपडिदिसिं पन्नत्ता, तंजहाअप्पतिट्ठाणे गैरए, जंबूदीवे दीवे, सब्वट्ठसिद्धे म्हाविमान्ने। 1. कातिताणं paa0| कातियाणं je0 ॥ 2. रातिंदिताइं (i pA0) जे. pA0 laa0॥ 3. गोधुमाणं paa0॥ दृश्यतां sU0459, 572 ॥ 4. केवैयं ka0 mu0॥ 5. गोयमा नास्ति क. पा. ला 2-5 ॥ 6, 7, 9. जोणि जे. paa0॥ 8. तेण परं जोणी नास्ति k.| "ततः परं योनिः प्रम्लायति वर्णादिना हीयते, प्रविध्वस्यते विध्वंसाभिमुखा भवति, विध्वस्यते क्षीयते"-aTI0 ॥ 10. बीते अबीते जे. paa0॥ 11, 13. चाए क. मु.॥ 12, 14. भाए पुढवीए ka0 mu0॥ 15. पुढवीते pA0 laa0॥ 16. निरतावा जे. pA0 laa0॥ 17. ka0 विना जेरइयाणं उदेग् je0 lA0 mu0 / णिरयाणं उदेग् paa0| "तिसृषु नारका उष्णवेदना इत्युक्त्वापि यदुच्यते नैरयिका उष्णवेदनां प्रत्यनुभवन्तो विहरन्तीति तत् तद्वेदनासातत्यप्रदर्शनार्थम्"--aTI0 ॥ 18, 23. देग्माए दोच्चाए तचाए ka0 mu0॥ 19. णेरइया उदेग् ka0 je0 mu0 / रतियाण उदेग् paa0॥ 20. उसिणवे mu0 ॥ 21. भव' ka0 je0॥ 22. तंजहा नास्ति ka0 mu0॥ 24. ततो क. विना ॥ 25. मु. विना Narate je. pA0 lA0 / neraie ka0 // 26. jaMbuddIve ka0 mu0|| Page #149 -------------------------------------------------------------------------- ________________ ठाणंगसुत्ते तइए. अज्झयणे तिट्ठाणे [sU0 157तो लोगे समा सपक्खि सपडिदिसिं पन्नत्ता, तंजहा-सीमंतए णरए, समयक्खेत्ते, ईसिपब्भारा पुढवी । 157. तो समुद्दा पंगतीते उदगरसेणं पन्नत्ता, तंजहा--कालोदे pukkharode syNbhurmnne| tao समुद्दा बहुमच्छकच्छभाइण्णा पन्नत्ता, तंजहा-लवणे कालोदे syNbhurmnne। 158. tao loge णिस्सीला णिव्वता निग्गुणा निम्मेरा णिप्पञ्चक्खाणपोसहोववासा कालमासे कालं किचा अहे सत्तमाए पुढेवीए अप्पतिट्ठाणे गरए णेरइयत्ताए उववजंति, तंजहा-रायाणो, "मंडलिया, जे य महारंभा कोद्द्ण्बी। तओ लोए sa~sIlA सव्वता sa~guNA समेरा सपञ्चक्खाणपोसहोववासा कालमासे कालं किच्चा सव्वट्ठसिद्धे महाविमाणे देवत्ताए उववत्तारो भवंति, जिहा--याणो परिचत्तकामभोगा, सेणावती, प्स्त्थारो। 159. 'बंभलोग-लतएसु णं कप्पेसु विमाणा तिवण्णा पन्नत्ता, तंजहाकिण्हा नीला लोहिता। आणयपाणयारणच्चुतेसु णं कप्पेसु देवाणं भवधारणिजसरीरगा उक्कोसेणं तिण्णि रयणीओ उडूंउच्चत्तेणं प्न्न्न्न्त्ता। 1. 'तए णं णरए mu0 ॥ 2. ईसिंपभारा ka0 / ईसीपब्भारा mu0 / "ईषद् अल्पो योजनाष्टकबाहल्यपञ्चचत्वारिंशल्लक्षविष्कम्भत्वात् प्राग्भारः पुद्गलनिश्चयो यस्याः सा"-aTI0 ॥ 3, 7. ततो जे. पा. laa0॥4. पगईए क. मु.॥ 5. ततो je0 paa0॥6. भातिला paa0| भाविणो je0| भातिण्णा k0॥ 8. णिसीला paa0॥ 9. देग्वीते paa0॥ 10. जरते रतियत्ताते je0 pA0 lA0 ॥ 11. मंडलीया ka0 विना। " राजानः चक्रवर्ति-वासुदेवाः, माण्डलिकाः शेषा राजान्ः"-अत्ती.॥ 12. 'रंभ कोडंबी जे. pA0 lA0 / रंभा कोडंबी k0| "ये च महारम्भाः पञ्चेन्द्रियादिव्यपरोपणप्रधानकर्मकारिणः कुटुम्बिनः"-aTI0 ॥ 13. सुसीला सम्वता je0 mu0 / दृश्यतां pR0 65 Ti0 15 ॥ 14. क. विना-सग्गुणा समे(म्मे pA0)रा je0 pA0 ला. mu0॥ 15. विमाणे महाविमाणे k0॥ 16.त्ताते जे. पा. laa0॥ 17. "राजानः प्रतीताः, परित्यक्तकामभोगाः सर्वविरताः, एतच्चोत्तरपदयोरपि सम्बन्धनीयम् , सेनापतयः सैन्यनायकाः, प्रशास्तारो लेखाचार्यादयः, धर्मशास्त्रपाठका इति क्वचित्"-aTI0 ॥ 18. वम्हलोगदेग् pA0 lA0 ॥ 19. देग्लंततेसु je0 pA0 lA0 ॥ 20. "किण्हा नीला लोहिय त्ति पुस्तकेष्वेवं त्रैविध्यं दृश्यते, स्थानान्तरे च लोहित-पीत-शुक्रत्वेनेति"-aTI0 ॥ 21. सरीरा उदेग् mu0॥ 22. उद्धं mu0॥ Page #150 -------------------------------------------------------------------------- ________________ 162] बीओ उद्देसो। 160. तओ पन्नत्तीओ कालेणं अधिजंति, तंजहा--चंदपन्नत्ती सूरपन्नत्ती दीव्साग्र्प्न्न्त्ती। ॥ तिट्ठाणस्स पढमओ उद्देसओ स्म्त्तो॥ [बीओ उद्देसओ] 161. तिविहे लोगे पन्नत्ते, तंजहा--णामलोगे ठेवणालोगे द्व्व्लोगे। 5 तिविधे लोगे पन्नते, तंजहा--NANaloge daMsaNaloge crittloge| tividhe loge pannatte, taMjahA--uDDhaloge ahologe tiriyloge| 162. camarassa णं असुरिंदस्स असुरकुमाररन्नो ततो परिसातो पन्नताओ, तंजहा--समिता चंडा जाया। अभिंतरिता समिता, मंज्झिमिता चंडा, बाहिरिता जाया। चमरस्स णं असुरिंदस्स असुरकुमाररन्नो सामाणियाणं देवाणं 10 ततो परिसातो पन्नत्ताओ, तंजहा-समिता जहेव चमरस्स, एवं तायत्तीसगाण वि। लोगपालाणं तुंबा तुडिया पव्वा, एवं अग्गमहिसीण वि। बलिस्स वि एवं चेव जाव अग्ग्म्हिसीन्न्ण्। धरणस्स य सामाणिय-तौयत्तीसगाणं च समिता चंडा जाता, लोगपालग्गमहिसीणं ईसा तुडिया दढरधा, जहा धरणस्स तहा सेसाणं भ्व्न्न्वासीन्न्ण्। 15 कालस्स णं पिसाइंदस्स पिसायरण्णो तओ परिसाओ पन्नत्ताओ, तंजहा --ईसा तुडिया दर्धा, एवं सामाणियाग्गमहिसीणं, एवं जाव गीय्र्तिगीय्ज्सान्न्ण्। चंदस्स णं जोतिसिंदस्स जोतिसरन्नो ततो परिसातो पन्नत्ताओ, तंजहातुंबा तुडिया पव्वा । एवं सामाणियाग्गमहिसीणं । एवं सूरस्स वि। 1. ततो je0 pA0 laa0॥ 2. तंजहा नास्ति k0॥ 3. पढमो m0॥4. उसो mu0॥ 5. ठवणलो' ka0 je0 mu0॥ 6. उद्धलोदेग् mu0॥ 7. अहलोगे je0 pA0 laa0॥ 8. रस्स रनो pA0 laa0॥ 9. मज्झिमता चंडा बाहिरता mu0| 10. सामाणिताणं ka0 विना॥ 11. तावत्तीदेग् ka0 paa0| दृश्यतां टि. 14, पृ. 53 टि. 16 ॥ 12. तुट्रिया पञ्चा paa0॥ 13. देग्महिसीण वि बलिस्स वि धरणस्स je0॥ 14. तावत्ती' ka0 paa0॥ दृश्यतां टि. 11 ॥ 15. पालाणं अम्ग mu0॥ 16, 17. रहा ka0 mu0॥ 18.णियग्गंदेग् k0| देग्णिताग्गदेग् जे. पा. laa0| देग्णिताम्गमहिसीणं पि pA0 ला॥ Page #151 -------------------------------------------------------------------------- ________________ 62 ठाणं सुत्ते तइए अज्झयणे तिट्ठाणे [sU0 163सक्कस्स णं देविंदस्स देवरन्नो ततो परिसातो पन्नत्ताओ, तंजहा - समिता चंडा जाया । जैहा चमरस्स एवं जाव अग्गमहिसीणं । एवं जाव अच्चुतस्स लोगपालाणं । 163. तैतो जामा पन्नत्ता, तंजहा -- पढमे जामे, मज्झिमे जामे, 5 पच्छिमे जामे । तिहिं जामेहिं आता केवलिपन्नत्तं धम्मं लभेज सवणताते, तंजइहा- पढमे जामे, मज्झिमे जामे, पच्छिमे जामे । एवं जाव केवलनाणं. उप्पाडेज्जा -- पढमे जामे, मज्झिमे जामे, पच्छिमे जामे । ततो वया पन्नत्ता, तंजहा -- पढमे वंते, मज्झिमे वते, पंच्छिमे वते । तिर्हि वहिं आता "केवलिपन्नत्तं धम्मं लभेज सैवणयाए, तंजहा -- पढमे वते, मज्झिमे वते, पच्छिमेवते, एसो चेव गमो णेयव्वो जाव केवलनाणं ति । 164. तिविधा बोधी पन्नत्ता, तंजहा--- णाणबोधी, दंसणबोधी, चरित्तबोधी । तिविहा बुद्धा पन्नत्ता, तंजहा--णाणबुद्धा, दंसणबुद्धा, चरितबुद्धा । एवं मोहे, मूढा । 165. तिविहा पव्वज्जा पन्नत्ता, तंजहा -- इहलोगपडिबद्धा, परलोग15 पडिबद्धा, दुहतो पडिबद्धा । तिविहा पव्वज्जा पन्नत्ता, तंजहा - पुरतो पडिबद्धा, मग्गतो पडिबद्धा, दुओ पडिबद्धा । 1. एवं जहा mu0 ॥ 2. एवं नास्ति ka0 mu0 ॥ 3. " यामो रात्रेर्दिनस्य च चतुर्भागो यद्यपि प्रसिद्धस्तथापीह त्रिभाग एव विवक्षितः पूर्वरात्र - मध्यरात्रा - पररात्रलक्षणो यमाश्रित्य रात्रिस्त्रियामेत्युच्यते । अथवा चतुर्भाग एव सः, किन्त्विह चतुर्थो न विवक्षितः, त्रिस्थानकानुरोधादित्येवमपि त्रयो यामा इत्यभिहितम् " - - aTI0 ॥ 4. केवली pA0 ॥ 5. तंजहा नास्ति ka0 विना ॥ 6. जाव एवं जाव pA0 / " एवं जाव त्ति करणादिदं दृश्यम् -- केवलं बोहिं बुझेजा, मुंडे भवित्ता अगाराओ अणगारियं पव्वज्जा, केवलं बंभचेरवासमावसेज्जा, एवं संजमेण संजमेजा, संवरेणं संवरेज्जा, आभिणिबोहियनाणं उप्पाडेज्जेत्यादि " aTI0 ॥ 7. केवलि je0 ॥ 8, 10, 13. पञ्च्चत्थिमे ka0 ॥ 9 वते पच्छिमे वते मज्झिमे वते je0 / अत्रेदं बोध्यम् - ka0 विना सर्वत्र वते इति पाठः, ka0 मध्ये तु वए इति पाठः । एवमग्रेऽपि प्रायः सर्वत्र ॥ 11. केवली pA0 ॥ 12. समणयाए pA0 ॥ 14. ति नास्ति ka0 ॥ एवं मोहे मूढ त्ति बोधिवद् बुद्धवच्च मोहो मूढाश्च त्रिविधा वाच्याः, तथाहि - 'तिविहे मोहे पण्णत्ते, वंजहा - नाणमोहे' इत्यादि । 'तिविहा मूढा पन्नत्ता, तंजहा - णाणमूढे ' इत्यादि " - aTI0 ॥ 15. 8 Page #152 -------------------------------------------------------------------------- ________________ 167] बीओ उद्देसो। तिविधा पव्वजा पन्नत्ता, तंजहा--तुयावैत्ता, पुयावैत्ता, बुआवैत्ता । तिविहा पव्वजा पन्नत्ता, तंजहा-ओवातपव्वज्जा, अक्खातपव्वज्जा, स्ण्गार्प्व्व्जा। 166. तओ णियंठा गोसण्णोवउत्ता पन्नत्ता, तंजहा-पुलाए, णियंठे, सिन्नाते। ततो णियंठा सन्नणोसण्णोवउत्ता पन्नत्ता, तंजहा--बौसे, पडिसेवणा- 5 कुसीले, क्साय्कुसीले। 167. तओ सेहभूमीओ पन्नत्ताओ, तंजहा--उक्कोसा, मज्झिमा, जहन्ना । उक्कोसा छम्मासा, मज्झिमा चउमासा, जहन्ना स्त्त्रातिदिया। ततो थेरभूमीओ पन्नत्ताओ, तंजहा--जातिथेरे, सुतथेरे, परियायथेरे । सट्ठिवासजाए समणे णिग्गंथे जातिथेरे, ठाण-समवायधरे णं समणे णिग्गंथे 10 सुयथेरे, वीसवासपरियोए णं समणे णिग्गंथे पैरियाय्थेरे। 1. "तुयावहत्त त्ति 'तुद व्यथने' [pA0 dhA0 1282], तोदयित्वा तोदं कृत्वा व्यथामुत्पाद्य या प्रव्रज्या दीयते मुनिचन्द्रपुत्रस्य सागरचन्द्रेणेव सा त्थोच्य्ते। पुयावैत्त त्ति 'प्लुङ् गतौ' [pA0 dhA0 958] इति वचनात् प्लावयित्वा अन्यत्र नीत्वा आर्यरक्षितवद् या दीयते सा त्थेति। बुयावैत्त ति संभाष्य गौतमेन क्र्स्स्क्व्दिति"-अत्ती0॥ 2. पूमा laa0॥ 3." अवपातः सेवा सद्गुरूणाम्, ततो या सा अव्पात्प्र्व्र्ज्या। तथा आस्यातेन धर्मदेशनेन, आख्यातस्य वा 'प्रव्रज' इत्यभिहितस्य गुरुभिर्या सा आख्यातप्रव्रज्या फल्गुरक्षितस्येवेति, संगार त्ति सङ्केतः, तस्माद्या सा सङ्गारप्रव्रज्या मेतार्यादीनामिवेति, अथवा यदि त्वं प्रव्रजसि तदा मया प्रव्रजितव्यमित्येवं या सा त्था"-अत्ती0॥ 4. "ततो (तमो-J) इत्यादि । ....."निर्ग्रन्थाः संयताः, नो नैव संज्ञायाम् आहाराद्यभिलाषरूपायां पूर्वानुभूतस्मरणाऽनागतचिन्ताद्वारेणोपयुक्ता ये ते नोस्ण्ज्ञ्योप्युक्ताः"-अत्ती0॥ 5. पुलाते pA0 lA0 / "पुलाको लब्ध्युपजीवनादिना संयमासारताकारको वक्ष्यमाणलक्षणः, निर्ग्रन्थ उपशान्तमोहः क्षीणमोहो वेति, स्नातको dhaatikrmmlkssaalnaavaaptshuddhjnyaansvruupH"-अत्ती॥ "त्रय एव संज्ञोपयुक्ताः नोसंज्ञोपयुक्ताश्चेति संकीर्णस्वरूपत्वात् , तथा चाह-समनोसनोवउत्त त्ति ....."पूर्वहस्वता प्राकृतत्वादिति । तत्र बकुशः शरीरोपकरणविभूषादिना शबलचारित्रपटः, प्रतिषेवणया मूलगुणादिविषयया कुत्सितं शीलं यस्य स तथा, एवं कषायकुशील इति"-अत्ती.॥ 6. " सेह त्ति 'षिधू संराद्धौ' [pA0 dhA0 1192] इति वचनात् सेध्यते निष्पाद्यते यः स सेधः, शिक्षा वाधीत इति शैक्षः, तस्य भूमयो महावतानारोपणकाललक्षणा अवस्थाः पदव्य इति सेधभूमयः शैक्षभूमयो वेति"-अत्ती.॥ 7. सुत्त mu0॥ 8, 13. परियागधेरे ka0 je0 paa0॥ 9. मु. विना-सटिवस्साजायए je0 paa0| सहिवासजाए ka0 / सहिवासजायए laa0॥ 10. ठाणंगस mu0॥ 11. देग्णे णं णिदेग् laa0॥ 12. याते je0 pA0 ला.॥ Page #153 -------------------------------------------------------------------------- ________________ ठाणंगसुत्ते तइए अज्झयणे तिट्ठाणे [sU0 168. 168. ततो पुरिसंजाता पन्नत्ता, तंजहा--सुमणे, दुम्मणे, णो सुमणे णो दुम्म्न्ने। ततो पुरिसजीता पन्नत्ता, तंजहा--गंता णामेगे सुमणे भवति, गंता णामेगे दुम्मणे भवति, गंता णामेगे णो सुमणे णो दुम्मणे भ्व्ति। ततो पुरिसजाता पन्नत्ता, तंजहा--जामीतेगे सुमणे भवति, जामीतेगे दुम्मणे भवति, जउमीतेगे णो सुमणे णो दुम्मणे भवति । एवं जओणिस्सामीतेगे सुमणे भवति 3 / ततो पुरिसजाता पन्नत्ता, तंजहा--अगंता णामेगे सुमणे भवति 3 / ततो purisajA~tA पन्नत्ता, तंजहा--ण जामि एगे सुमणे भवति 3 / ततो पुरिसजाता पन्नत्ता, तंजहा-ण जाइस्सामि एगे सुमणे भवति 3 / एवं आगंता णामेगे सुमणे भवति 3, एमीतेगे सुमणे भवति 3, ऐस्सामीति एगे सुमणे भवति 3 / एवं एतेणं अभिलावेणं गंता य अगंता थे, आगंता खलु तथा अन्नाग्ता। "चिट्ठित्तमचिट्ठित्ता, णिसितित्ता चेव नो चेव ॥ 8 ॥ हंता य अहंता य, छिंदित्ता खलु तहा अछिण्दित्ता। बुंतित्ता अबुतित्ता, भासित्ता चेव णो चेव ॥ 9 ॥ दच्चा य अदच्चा ये, मुंजित्ता खलु तथा अभुण्जित्ता। लइंभित्ता अलभित्ता य, पिवैत्ता चेव नो चेव ॥ 10 ॥ 1, 2. जाया ka0 ॥ 3. जामीएगे paa0| "जामीतेगे इत्यादिषु इतिशब्दो hetvarthaH"aTI0 // 4. जातिस्सा je0 pA0 lA0 ॥ 5, 6, 8. तो je0 pA0 ॥ 7. देग्जाया ka0 ॥ 9. एमी एगे pA0 / एमीति एगे ka0 / एमितेगे mu0॥ 10. तेसामी एगे pA0 ॥ 11, 15. या paa0| 12. "अणागंतत्ति अणागता णामेगे सुमणे भवति. अणागंता णामेगे दुम्मणे भवति, अणागंता णामेगे नो सुमणे नो दुम्मणे भवति । एवं न आगच्छामीति 3 / एवं न आगमिस्सामीति 3 / चिट्टित्त त्ति स्थित्वा ऊर्ध्वस्थानेन...एवं चिट्ठामीति चित्त्त्थिस्सामीति। अचिट्टित्ता इहापि कालतः सूत्रत्रयम्"--aTI0 ॥ 13. चिट्टितमचिट्टिता णिसियत्ता k0॥ 14. बुइत्त त्ति उक्त्वा"-अत्ती0॥ 16. लभित्त paa0| लंभित्ता अलंभित्ता mu0॥ 17. य नास्ति pA0 ला. mu0॥ 18. पिविहत्ता k0| पीन्ता mu0॥ Page #154 -------------------------------------------------------------------------- ________________ 170] बीओ उद्देसो। सुतित्ता असुतित्ता य, जुज्झित्ता खलु तधा अजुज्झित्ता। जैइत्ता अंजइत्ता य, पैराजिणित्ता चेव नो चेव ॥ 11 ॥ सद्दा रूवा गंधा, रसा य~ फासा तहेव ठाणा य । निस्सीलस्स गरहिता पसत्था पुण सीलवंतस्स ॥ 12 ॥ एवमेक्केके तिन्नि तिन्नि उ आलावगा भाणितव्वा । सदं सुणेत्ता गोमेगे सुमणे भवति 3, एवं सुणेमीति 3, सुणेस्सामीति 3 / . एवं असुणेत्ता णीमेगे सुमणे भवति 3, न सुणेमीति 3, ण सुणेस्सामीति 3 / एवं रूवाई गंधाइं रसाइं फासाई, एकेके छ छ आलावगा भाणियव्वा । 169. ततो ठाणा णिस्सीलस्स निव्वयस्स णिग्गुणस्स णिम्मेरस्स णिप्पच्चक्खाणपोसहोववासस्स गरहिता भवंति, तंजहा--अस्सि लोगे गरहिते भवति, 10 उववाते गरहिते भवति, आयाती गरहिता भ्व्ति। . ततो ठाणा संसीलस्स सव्वयस्स सगुणस्स समेरस्स सपञ्चक्खाणपोसहोववासस्स पसत्था भवंति, तंजहा-अस्सि लोगे पसत्थे भवति, उववाते पसत्थे भवति, औयाती पसत्था भ्व्ति। 170. तिविधा संसारसमावन्नगा जीवा पन्नत्ता, तंजहा--इत्थी, पुरिसा, 15 न्पुण्स्गा। तिविधा सव्वजीवा पन्नत्ता, तंजहा-सम्मइट्ठिई, मिच्छदिट्ठी, स्म्मामिच्छेदित्त्त्थी। 1. या-paa0॥2. जतित्ता क. विना ॥ 3. क. विना अजतित्ता je0 pA0 laa0॥ भजयित्ता mu0| "जैत्त त्ति जित्वा परम्, अजित्वा प्र्मेव्"--अत्ती.॥4. "पराजिणित्ता भृशं जित्वा परिभङ्ग वा प्राप्य सुमना भवति वर्धनकभाविमहावित्तव्ययविनिर्मुक्तत्वात् पराजितात् प्रतिवादिनः स्म्भावितान्र्थ्विनिर्मुक्त्त्वाद्वा"--अत्ती0॥5. देग्त्ता यचेव mu0॥ 6.रूवा रसगंधा फासा je0॥ 7. य नास्ति जे. paa0॥ 8. तिनि उ तिन्नि उ मा mu0 / तिन्नि तिन्नि मा क. lA0 / 9. णामेते k0॥ 10. णामेतेगे su03 paa0॥11. sumItege laa0|| 12. to je0 mu0|| 13. nnipnyck0|| 14. मसिं ka0 paa0| "अस्ति ति विभक्तिपरिणामादयं लोक्ः"--अत्ती0॥ 15. अववाते pA0 ॥ 16. सस्सीलस्स सव्वयस्स सग्गुणस्स k0| सुसीलस्स सुब्वयस्स सगुणस्स क. विना। दृश्यतां pR060 Ti0 13, 14 // 17. सुमेरस्स mu0॥ 18. भसिं k0॥ 19. आजाती जे. mu0| माताती pA0 laa0॥ 20. दिट्ठी pA0 laa0॥ 21.मिच्छादि mu0| मिच्छद्दि k0॥ 22. देग्च्छट्टिई क. paa0| देग्च्छदिट्ठीय mu0॥ "नो पर्याप्तका नो अपर्याप्तकाः सिद्धाः"-अत्ती0॥ ठा.5 Page #155 -------------------------------------------------------------------------- ________________ ठाणंगसुत्ते तइए अज्झयणे तिट्ठाणे [sU0 171 - अहवा तिविधा सव्वजीवा पन्नत्ता, तंजहा-पजत्तगा, अपज्जत्तगा, णो पज्जत्तगा णो अप्ज्ज्त्त्गा। एवं सम्मदिट्ठि परित्ता, पंजत्तगा सुहुम सन्नि भैविया y। 171. तिविधा लोगद्विती पन्नत्ता, तंजहा--आगासपतिद्विते वाते, . 5 वाततिट्ठिए उदही, उदहिपतिहिता पुद्ध्वी। तो दिसाओ पन्नत्ताओ, तंजहा-उड्ढा, अहा, "तिरिया 1 / 'तिहिं दिसाहिं जीवाणं गती पवत्तति, 'तंजहा--u~jhAte, अहाते, तिरियाते 2 / एवं आगती 3, वकंती 4, आहारे 5, vur3I 6, "णिवुर्3I 7, गतिपरियाते 8, समुग्धाते 9, कालसंजोगे 10, दंसणाभिगमे 11, णाणाभिगमे 12, जीवाभिगमे 13 / "तिहिं दिसाहिं जीवाणं अजीवाभिगमे पन्नत्ते, तंजहाउडाते अहाते तिरियाते 14 / एवं पंचेंदियतिरिक्खजोणियाणं, एवं मणुस्साण वि । 172. तिविधा तसा पन्नत्ता, तंजहा-तेउकाझ्या, वाउकाइया, u~rAlA तसा पान्ना। 1. समदिट्टि pA0 / "सम्मट्टिईत्यादि गाथार्धमुक्तानुक्तसंग्रहार्थमिति । तिविहा सव्वजीवा पन्नता, तंजहा-परित्ता 1 अपरित्ता 2 नो परित्ता नो अपरित्ता 3 / तत्र परीत्ताः प्रत्येकशरीराः, अपरीत्ताः साधारणशरीराः, 'paritta'zabdastha छन्दोऽर्थ व्यत्यय इति |"-अत्ती0 ॥ 2. पजत्तागा pA0 ॥ पजत्तग ka0 je0 mu0॥3. "सुहुम त्ति, तिविहा सव्वजीवा पन्नत्ता, तंजहा-सुहुमा 1 बायरा 2 नो सुहुमा नो बायरा 3 / एवं संज्ञिनो भव्याश्च भावनीयाः । सर्वत्र च तृतीयपदे सिद्धा वाच्याः" -अत्ती.॥4. भविका य क. पा.ला। भविका या paa0॥5. पतिटिया उदेग् क. पा. laa0॥ 6. "तओ दिसेत्यादि सूत्राणि चतुर्दश"-aTI0 ॥ तुलना sU0 720 ॥ 7. " तिर्यग्ग्रहणेन पूर्वाद्याश्चतस्र एव दिशो गृह्य्न्ते|"-अत्ती0 ॥ 8. "तिहिं दिसाहिं ति सप्तमी तृतीया पञ्चमी वा यथायोगं व्याख्येया"-अत्ती0॥ 9.तंजहा नास्ति जे. mu0॥ 10. उडढाए क. mu0॥ 11. "निवृद्धिः शरीरस्यैव हानिः, गतिपर्यायश्चलनं जीवत एव, समुद्घातो वेदनादिलक्षणः, कालसंयोगो वर्तनादिकाललक्षणानुभूतिः मरणयोगो वा, दर्शनेनावध्यादिना प्रत्यक्षप्रमाणभूतेनाभिगमो बोधो दर्शनाभिगमः, एवं ज्ञानाभिगमः, जीवानां ज्ञेयानामवध्यादिनैवाभिगमो जीवाभिगमः" -अत्ती.॥ तुलना sU0 79 / 12. तिहिं ठाणेहिं जीदेग्जे. पा. lA0 / "तिहिं दिसाहिं जीवाणं अजीवाभिगमे पन्नत्ते, तंजहा उड्ढाए 3 / एवं सर्वत्राभिलपनीयमिति दर्शनार्थ प्रिपूर्न्नान्त्य्सूत्राभिधान्मिति। एतान्यजीवाभिगमान्तानि सामान्य्जीव्सूत्रान्नि"-अत्ती.॥ 13. "चतुर्विंशतिदण्डकचिन्तायां तु नारकादिपदेषु दिक्त्रये गत्यादीनां त्रयोदशानमपि पदानां सामस्त्येनासम्भवात् पञ्चेन्द्रियतिर्यक्षु मनुष्येषु च तत्सम्भवात् tdtideshmaah--एव्मित्यादि"--अत्ती0॥ 14, 15. काइया k0| कातिता pA0 laa0॥ 16. "उदाराः स्थूलाः"-अत्ती.॥ Page #156 -------------------------------------------------------------------------- ________________ 175] बीओ उद्देसो। 67 तिविधा थावरा पन्नत्ता, तंजहा-पुढविकाइया, आउकाइया, व्न्न्स्स्तिकाइया। 173. ततो अच्छेना पन्नत्ता, तंजहा--समये, पदेसे, परमाणू 1 / एवमभेजा 2, अडज्झा 3, अगिज्झा 4, अणद्धा 5, अमज्झा 6, अपएसा 7 / ततो अविभातिमा पन्नत्ता, तंजहा-समते पएसे परमाणू 8 / 174. अजो त्ति समणे भगवं महावीरे गोतमादी समणे णिग्गंथे आमंतेत्ता एवं वयासी--किंभया पाणा समणाउसो!, गोयमादी समणा णिग्गंथा समणं भगवं महावीरं उवसंकमंति, उवसंकमित्ता वंदंति नमसंति, वंदित्ता नमंसित्ता एवं वयासी-णो खलु वयं देवाणुप्पिया! एतमढे जाणामो वा पासामो वा, तं जदि णं देवाणुप्पिया एतमढें णो गिलायंति परिकहित्तते तमिच्छामो 10 णं देवाणुप्पियाणं अंतिए एयमढें जाणित्तए, अज्जो त्ति समणे भगवं महावीरे गोतमाती समणे निग्गंथे आमंतेत्ता एवं वयासी-दुक्खभया पाणा स्म्न्नाउसो!| से णं भंते! दुक्खे केण कडे ? जीवेणं कडे प्ण्मादेन्न्। से णं भंते! दुक्खे कहं वेइज्जति ? अप्प्मादेन्न्। 175. अन्नउत्थिता णं भंते! एवं आतिखंति एवं भासंति एवं 15 पन्नवेंति एवं परवेंति--कहन्नं समणाणं निग्गंथाणं किरिया कन्जति ? तत्थ जा सा कडा कन्नति नो तं पुच्छंति, तत्थ जा सा कडा नो कजति नो तं पुच्छंति, तत्थ जा सा अकडा नो कजति नो तं पुच्छंति, तत्थ जा सा अकडा कजति तं 1. "निश्चयाच्छेद्यादीनष्टभिः सूत्रैराह-तमो अच्छेज्जेत्यादि-अत्ती0॥ 2. अणड्ढा pA0 विना। " न विद्यतेऽधै येषामिति अनर्धा विभाग्द्व्याभावात्। अमध्या विभागत्रयाभावात् । अत एवाह--अप्रदेशा निरवयवाः । अत एवाविभाज्या विभक्तुमशक्यत्वात् , अथवा विभागेन निर्वृत्ता विभागिमाः, त्निस्सेधाद्विभागिमाः"-अत्ती0॥ 3. अफ्तेला pA0 laa0॥ 4. अजो ति क. ला. विना। "अजो ति(त्ति-J)......"हे भार्याः। इति एवमभिलापेन आम्न्त्र्य्"-अत्ती.॥ 5. ला. विना माती je0 pA0 mu0| माई k0॥ 6. mu0 विना-जति जे. pA0 ला। जह k0॥ 7. अंतिते pA0 laa0॥ 8. त्तते laa0॥ 9. पमाएणं k0॥ 10.वेतिजति जे. पा. laa0॥ 11.0देणं pA0 laa0॥ एणं ka0 mu0॥ 12. "अन्ययूथिका इह तापसा विभ्न्ग्ग्ज्ञ्यान्व्न्त्ः"--अत्ती0॥ 13. "कथं केन प्रकारेण श्रमणानां निर्ग्रन्थानां मते इति शेषः, क्रियते इति क्रिया कर्म, सा क्रियते भवति दुःखायेति विवक्षा इति प्रश्नः । इह तु चत्वारो भङ्गाः ...."तस्थ त्ति तेषु चतुर्यु भङ्गेषु मध्ये प्रथम द्वितीयं चतुर्थ च न पृच्छन्ति, एतत्त्रयस्यात्यन्तं रुचेरविषयतया तत्प्रश्नस्याप्यप्रवृत्तेरिति । 'अमुमेव भङ्गकत्रयनिषेधमाश्रित्यास्य सूत्रस्य त्रिस्थानकेऽवतार इति स्म्भाव्य्ते"-अत्ती.॥ Page #157 -------------------------------------------------------------------------- ________________ 68 ठाणंगसुत्ते तइए अज्झयणे तिहाणे [sU0 176पुच्छंति, से एवं वत्तव्वं सिया-अकिचं दुक्खं अफुसं दुक्खं अकजमाणकडं दुक्खं अकटु अकट्ठ पाणा भूता जीवा सत्ता वेयणं वेदेति ति वत्तव्वं । जे ते एवमाहंसु मिच्छा ते एवमाहंसु, अहं पुण एवमाइक्खामि एवं भासामि एवं पन्नवेमि एवं परूवेमि-किचं दुक्खं pha~saM दुक्खं कन्जमाणकडं दुक्खं कुटु कट्ठ पाणा 5 भूया जीवा सत्ता वेयणं वेयंति त्ति वत्तव्वं सिया। ॥ तैयट्ठाणस्स बीओ उद्देसओ संमत्तो ॥ [तइओ उद्देसओ] 176. तिहिं ठाणेहिं मायी मायं कटु णो औलोएजा णो पडिक्कमेन्जा "गो णिंदेज्जा णो गरहेजा णो विउट्टेजा णो विसोहेजा णो अकरणताते अब्भु10 द्वेजा णो अहारिहं पायच्छित्तं तवोकम्मं पडिवजेज्जा, तंजहा--a~kariMsu चाहं, करेमि चाहं, करिस्सामि चाहं । तिहिं ठाणेहिं मायी मायं कटु णो आलोएज्जा णो पडिक्कमिज्जा *जाव णो पडिवज्जेज्जा, तंजहा-अकित्ती वा मे सियों, अवण्णे वा मे सिया, अविणए वा मे सियां। 1. पुच्छति je0॥ 2. सो je0 / "से त्ति अथ तेषामकृतकर्माभ्युपगमवतामेवं वक्ष्यमाणप्रकार वक्तव्यम् उल्लापः स्यात् , त एव वा एवमाख्यान्ति परान् प्रति यदुत-अथैवं वक्तव्यं प्ररूपणीयं तत्त्ववादिनां स्यात् भवेत् "--अत्ती0॥ 3. सिता क. विना ॥ 4. अफुसं(स्सं-mu0) ति अस्पृश्यं कर्म अकृत्यत्वादेव"---aTI0 ॥ 5. देग्माणं कडं जे । "क्रियमाणं च वर्तमानकाले बध्यमानं, कृतं चातीतकाले बद्धं, क्रियमाणकृतं द्वन्द्वकत्वं कर्मधारयो वा, न क्रियमाणकृतमक्रिय माणकृतम् , किं तत् ? दुःखं क्र्म्"-अत्ती.॥ 6. वेयंतिक0 / वेदेति je0॥7. मिच्छं k0॥ 8. फुस्सं mu0| दृश्यतां pR0 68 paM0 1 टि. 4 ॥ 9. देग्माणं कडं जे. paa0| दृश्यतां पृ. 68 paM0 1 टि. 5 ॥ 10. त्ति नास्ति k0॥11. सगो k0॥ 12. समत्तो नास्ति je0 pA0 laa0॥ 13, 19. भालोतेजा ka0 विना॥14. * * एतदन्तर्गतः पाठो je0 मध्ये नास्ति ॥ 15. गरिहेजा pA0 ॥ 16. प्रतिषु पाठाः-अगरणताते pA0 lA0 / अकरणाते mu0| अकरणयाए ka0 ॥ 17. प्रतिषु पाठा:-करिंसुं पामू0 / अकरिंसु पासं0 क. je0 lA0 mu0॥ दृश्यता sU0 597 ॥ 18. वाहं mu0| चहं पामू0 एवमग्रेऽपि । अत्र pA0 मध्ये चाहं इति वाहं इति चोभयथापि पठितुं shkyte। "अकार्षमहम्....."तथा करोमि चाहम... करिष्यामीति चाहम्..."-aTI0 ॥ दृश्यता sU0 597 tti0॥ 20. तंजहा नास्ति mu0॥ 21. सिता क. विना ॥ 22. अविणते क. विना। तुलना sU0 597 ॥ 23. सिता क. je0 विना॥ Page #158 -------------------------------------------------------------------------- ________________ 180] तइओ उद्देसो। तिहिं ठाणेहिं मायी मायं कटु णो आलोएजा जाव नो पडिवजेजा, तंजहा--कित्ती वा मे परिहायिस्सति, जैसे वा मे परिहायिस्सति, पूयासक्कारे वा मे परिहायिस्सति । तिहिं ठाणेहिं मायी मायं कटु आलोएजा पडिक्कमेजा निंदेजा जाव पडिवज्जेजा, तंजहा-मायिस्स णं अस्सि लोगे गरहिते भवति, उववाते गरहिए 5 भवति, आयाती गरहिता भवति । तिहिं ठाणेहिं मायी मायं कटु आलोएज्जा जाव पडिवजेज्जा, तंजहाअमायिस्स णं अस्सि लोगे पसत्थे भवति, उववाते पसत्थे भवति, औयाई पसत्था भवति । तिहिं ठाणेहिं मायी मायं कद्दु औलोएजा जाव पडिवज्जेज्जा, तंजहा- 10 णाणहताते, दंसणट्ठताते, चरित्तट्ठताते । 177. तओ पुरिसजाता पन्नत्ता, तंजहा-suttadhare atthadhare tdubhydhre| 178. kappati णिग्गंथाण वा णिग्गंथीण वा ततो वत्थाई धौरित्तए वा परिहरित्तए वा, तंजहा--जंगिते भंगिते खोमिते । कप्पति णिग्गंथाण वा णिग्गंथीण वा ततो पायाई धारित्तत्ते वा परि- 15 हरितते वा, तंजहा-लाउयपादे वा दारुपादे वा मट्टियापादे वा। 179. तिहिं ठाणेहिं वत्थं धरेज्जा, तंजहा--हिरिवत्तियं दुगुंछावैत्तियं priishvaittiyN। 180. तओ आयरक्खा पन्नत्ता, तंजहा-धम्मियाते पडिचोयणाते पडिचोएत्ता भवति, तुसिणीतो वा सिता, उठेत्ता वा आताते ekNtmNtmvkkmejaa| 20 1. आलोतेजा pA0 lA0 ॥ 2, 4, 5. 'हातिस्सति je0 mu0 ॥ 3. जेसे वा je0 pA0 lA0 ॥ 6, 9, 13. आलोतेजा pA0 laa0॥ 7. निंदेजा नास्ति je0 mu0॥ 8. अंसिं pA0 / असिण्क्0॥ 10. अमायस्त je0॥ 11. असि paa0॥ 12. आयायि paa0॥ 14. ततो ला. mu0॥ 15. धारेत्तते paa0॥ 16. 'त्तते क. विना ॥ 17, 19. देग्पाए ka0 / 18. पाते je0 pA0 ला पाए k0॥ 20. पत्तितं क. विना ॥ 21. पत्तियं ka0 विना ॥ 22. परिस्सह जे. paa0॥ 23. देग्वत्तितं paa0॥ 24. तुसिणीते pA0 lA0 / तुसिणीओ mu0॥ 25. उट्टेत pA0 laa0॥ 26. आया एगत k0| "आय त्ति आत्मना एकान्तं विजनम् अन्तं भूविभागमवक्रामेत् गच्छेत्"-aTI0 ॥ Page #159 -------------------------------------------------------------------------- ________________ ठाणंगसुत्ते तइए अज्झयणे तिट्ठाणे [sU0 181 - णिग्गंथस्स णं गिलायमाणस्स कप्पंति ततो वियडदत्तीओ पंडिग्गाहित्तते, तंजहा--उक्कोसा मज्झिमा झ्न्ना। तिहिं ठाणेहिं समणे निग्गंथे साहम्मियं संभोगियं विसंभोगियं करेमाणे णातिक्कमति, जहा--संयं वा दटुं, सएण्डिस्स वा निसम्म, तचं मोसं आउट्टति 5 चउत्थं नो आउत्त्त्त्ति। तिविधा अणुन्ना पन्नत्ता, तंजहा-आयरियत्ताते उवज्झायत्ताते ग्न्नित्ताते। तिविधा समणुन्ना पन्नत्ता, तंजहा-आयरियत्ताते उवज्झायत्ताते गणिताते । एवं उपसंपदा, एवं विझ्न्ना। 181. तिविधे वयणे पन्नत्ते, तंजहा-तव्वयणे तदन्नवयणे णोअवयणे । 1. तिविहे अवयणे पन्नते, तंजहा-णोतव्वयणे णोतदन्नवयणे अव्य्न्ने। तिविधे मणे पन्नत्ते, तंजहा-तम्मणे तदन्नमणे णोअमणे । तिविहे अमणे पन्नत्ते, तंजहा-णोतम्मणे णोतदन्नमणे अमणे । 182. तिहिं ठाणेहिं appavuTThIkA~e सिता, तंजहा-तसिं च णं देसंसि वा पदेसंसि वा णो बहवे उदंगजोणिया जीवा य पोग्गला य उदगत्ताते वकमंति 15 विउक्कमति चयंति उववज्जति1, देवा णागा जक्खा भूता णो सम्ममाराहिता भवंति, तत्थ समुट्टियं उदगपोग्गलं परिणतं वासितुकामं अन्नं देसं साहरंति 2, अब्मवद्दलगं च णं समुट्ठितं परिणतं वासितुकामं वाउकाए विधुणति 3, इच्चेतेहिं तिहिं ठाणेहिं अप्पवुट्ठिगाते सिता। तिहिं ठाणेहिं महावुट्ठीकाते सिता, तंजहा-"तसिं च णं देसंसि वा 20 पतेसंसि वा बहवे उदगजोणिता जीवा य पोग्गला य उदगत्ताते वक्कमंति 1. पडिगा क. पा. lA0 ॥ 2. विसंभोतियं pA0 laa0॥ 3. तंजहा नास्ति ka0 ॥ 4. क. विना-सति je0| सतिं lA0 / संतिं paa0| सतं mu0॥ 5. सड्ढस्स mu0| सद्धि. (डि-pA0 lA0)यस्स je0 pA0 lA0 / "सड्ढि (ड्ढ-mu0)स्स त्ति श्रद्धा श्रद्धानं यस्मिन्नस्ति स श्राद्धः श्रद्धेयवचनः कोऽप्यन्यः साधुस्तस्य वचनमिति गम्यते निशम्य अवधार्थ" अत्ती.॥ 6. निसंमा paa0॥ 7. पता je0 lA0 / पत्ता paa0॥ 8. काते क. विना। "अप्पवुट्रिकाए त्ति......अल्प्वृस्स्त्तिकाय्ः"-अत्ती.॥ 9. तम्ति mu0॥ 10. जोणिता pA0 laa0॥ 11. "व्युत्क्रामन्ति उत्पद्यन्ते, व्यपक्रामन्ति च्यवन्ते, एतदेव यथायोगं पर्यायत आचष्टेच्यवन्ते उत्प्द्य्न्ते"-अत्ती.॥ pR0 57 Ti0 11 // 12. तंसि ka0 mu0 / तेसिं pA0 ला॥ Page #160 -------------------------------------------------------------------------- ________________ 183] तइओ उद्देसओ । 'विउक्कमंति चयंति उववज्जंति 1, देवा नागा भूता जक्खा सम्ममाराहिता भवंति, अन्नत्थ समुट्ठितं उदगपोग्गलं परिणतं वासिउकामं तं देसं साहरंति 2, अन्भवद्दलगं च णं समुट्ठितं परिणयं वासितुकामं णो वाउआते विधुणति 3, इच्चेतेहिं तिर्हि ठाणेहिं महावुट्टिए सिया । 183. तिहिं ठाणेहिं अहुणोववन्ने देवे देवलोगेसु इच्छेज माणुसं लोगं हव्व- 5 मागच्छिर्त्तंए, णो चेत्र णं संचातेति हव्वमागच्छित्तए । अहुणोववन्ने देवे देवलोगेसु दिव्वेसु कामभोगेसु मुच्छिते गिद्धे गढिते अज्झोववन्ने, से णं माणुस्शे कामभोगे णो आढाति णो परियाणाति णो अहं बंधति णो नियाणं पैकरेति णो ठीपकप्पं पकरेति 1, अहुणोववन्ने देवे देवलोगेसु दिव्वेसु कामभोगेसु मुच्छिते गिद्धे गढिते अज्झोववन्ने, तस्स णं mANussaie pemme vocchinne divve संकंते भवति 2, अहुणोववन्ने देवे देवलोगेसु दिव्वेसु कामभोगेसु मुच्छिते जाव अज्झोववन्ने, तस्स "णं एवं भवति--i~yahi गच्छं, mu~hutaM गच्छं, तेणं कालेणमप्पाउया मणुस्सा कालधम्मुणा संजुत्ता भवंति 3, इच्चेतेहिं तिहिं ठाणेहिं अहुणोववन्ने देवे देवलोगेसु इच्छेज्जा माणुसं लोगं हव्वमागच्छिते, णो चेव णं संचातेति हव्वमागच्छत्तते । 10 1. उचक्क ka0 ॥ 2. देवा जक्खा नागा भूता सम्म mu0 ॥ 3. वाउयाओ ka0 ॥ 4. काते तते je0 pA0 lA0 ॥ सिता je0 pA0 lA0 ॥ 5. माणुस्सं mu0 ॥ 6. तते mu0 ॥ 7 mu0 / दृश्यतां pR0 71 paM0 17 // 9. गढिते गिद्धे ka0 ॥ 11. पगारेति ka0 विना ॥ 12. रुसते pA0 lA0 ॥ 13. 'लोतेसु pA0 ॥ 14. णमेवं pA0 ॥ 15. इयहि न गच्छं mu0 / " इयहि ति इत इदानीं गच्छामि, 16. 20 मुहुत्तं ति मुहूर्तेन गच्छामि " - aTI0 ॥ 18. ए je0 ka0 mu0 ॥ 19. माणूस mu0 ॥ ka0 विना ॥ 22. रिते ka0 विना ॥ 23. lA0 / वच्छेते je0 / वच्छेदे mu0 / "गणस्यावच्छेदो vibhAgoM'zo'syAstIti, यो हि गणांश गृहीत्वा गच्छोपष्टम्भायैवोपधिमार्गणादिनिमित्तं विहरति स गणावच्छेदिकः " aTI0 ॥ मुहुत्ता je0 ॥ 17. मणुसं pA0 ॥ दृश्यतां pR0 71 Ti0 8 ॥ 21. रसते झाते ka0 विना ॥ 24. वच्छेतिते pA0 तिर्हि ठाणेहिं अहुणोववन्ने देवे देवलोगेसु इच्छेजा माणुसं लोगं हव्वमा - गच्छित्तए, संचातेइ हव्वमागच्छित्तते । अहुणोववन्ने देवे देवलोगेसु दिव्वेसु कामभोगे अमुच्छिते अगिद्धे अगढिते अणज्झोववन्ने, तस्स णमेवं भवति - अत्थि णं मम माणुस्सए भवे आरिए ति वा उवज्झाए ति वा पवत्ती ति वा थेरेति वा गणीति वा गणधरे ति वा गणावैच्छेदिए ति वा, जेसिं पभावेणं 20 8. तंजहा अहुणोदेग् lA0 10. रसते ka0 विना ॥ 71 15 Page #161 -------------------------------------------------------------------------- ________________ ठाणंगसुत्ते तइए अज्झयणे तिट्ठाणे [sU0 184मए इमा एतारूवा दिव्वा देविड्डी दिव्वा देव ती दिव्वे देवाणुभावे लद्धे पत्ते अभिसमन्नागते, तं गच्छामि णं ते भगवंते वंदामि णमंसामि सक्कारेमि सम्माणेमि कल्लाणं मंगलं देवतं चेइयं पजुवासामि 1, अहुणोववन्ने देवे देवलोगेसु दिव्वेसु कामभोगेसु अमुच्छिए जाव अणज्झोववन्ने, तस्स णं एवं भवति-एस णं माणुस्सए भवे NANI ति वा तवस्सी ति वा अतिदुक्कर-दुक्करकारगे, तं गच्छामि णं ते भगवंते वंदामि णमंसामि जाव पजुवासामि 2, अहुणोववन्ने देवे देवलोगेसु जाव अणज्झोववन्ने, तस्स णमेवं भवति-अत्थिणं मम माणुस्सए भवे माता ति वा जाव सुण्हा ति वा, तं गच्छामि गं तेसिमंतियं पाउब्भवामि, पासंतु ता मे इमं एतारूवं दिव्वं देविड्रिं दिव्वं देवर्जुतिं दिव्वं देवाणुभावं लद्धं पत्तं अभिसमन्नागतं 3, 10 इच्चेतेहिं तिहिं ठाणेहिं अहुणोववन्ने देवे देवलोगेसु इच्छेज माणुसं लोगं हव्वमागच्छित्तते, संचातेति हव्वमागच्छित्तते । 184. ततो ठाणाई देवे "पीहेज्जा, तंजहा--माणुस्सगं भवं, आरिते खेत्ते जम्म, सुकुलपञ्चायाति । तिहिं ठाणेहिं देवे परितप्पेज्जा, तंजहा-अहो णं मते संते बले संते 15 वीरिए संते पुरिसक्कारपरक्कमे खमंसि सुभिक्खंसि आयरिय-उवज्झाएहिं विजमाणेहिं कल्लसरीरेणं णो बहुते सुते अहीते 1, अहो णं मते इहलोगपडिबद्धेणं परलोगपरंमुहेणं विसयतिसितेणं णो दीहे सामन्नपरिताते अणुपालिते 2, अहो णं मते इडि-रस-सायगरुएणं "भोगासंसगिद्धेणं गणो विसुद्धे चरिते फासिते 3, ईचेतेहिं [तिहिं ठाणेहिं देवे परितप्पेज्जा] / 185. तिहिं ठाणेहिं देवे चतिस्सामीति जाणति-विमाणाभरणाई णिप्पभाई पासित्ता, कप्परक्खगं मिलायमाणं पासित्ता, अप्पणो तेयलेस्सं परिहायमाणि जाणित्ता, इच्चेतेहिं [तिहिं ठाणेहिं देवे चतिस्सामीति जाणति । 1. क. विना-मते pA0 lA0 mu0 / अमते je0 ॥ 2. दिग्विड्ढी je0 ॥ 3. जूती pA0 ॥ 4. चेतितं pA0 laa0॥ 5. वासेमि जे. pA0 laa0॥ 6, 7. देग्स्सते ka0 विना ॥ 8. 'जूति pA0 ॥ 9. माणूसं mu0॥ 10. वीहेजा ka0 ॥ 11. मातेहिं ka0 विना ॥ 12. भोगामिस mu0 अटीपा0 / भोगासस क. aTI0 ॥ "भोगेषु कामेषु आशंसा च अप्राप्तप्रार्थनं गृद्धं च प्राप्तातृप्तिर्यस्य स भोगाशंसागृद्धः, इह चानुस्वारलोप-हस्वत्वे प्राकृततयेति । पाठान्तरेण भोगामिषगृद्धेनेति"--aTI0 ॥ 13. णो सुद्धे ka0 / "नो विशुद्धमनतिचारं चरित्रं स्पृष्टम्" --aTI0 ॥ 14. तिच्चेदेग् pA0 laa0॥ 15. देग्स्सामि त्ति mu0| 16. जाणाइ lA0 / जाणाई je0 / जाणाइ तंजहा वि mu0॥ 17. रुक्खं मिला ka0 aTI0 ॥ Page #162 -------------------------------------------------------------------------- ________________ तइओ उद्देसओ । तिहिं ठाणेहिं देवे उव्वेगमागच्छेज्जा, तंजहा - अहो णं मंते इमातो एतारूवातो दिव्वातो देविड्डीओ दिव्वाओ देवजुतीतो लद्धातो पत्तातो अभिसमन्नागतातो चतियव्वं भविस्सति 1, अहो णं मते मातुओयं पिउसुक्कं तं तदुभयसंस तप्पढमाते आहारो आहारेयव्वो भविस्सति 2, अहो णं मते कलमलजंबालाते असुतीते u~vveyaNitAte भीमाते गब्भर्वैसहीते वसियव्वं भविस्सइ, इच्चेतेहिं तिहिं [ ठाणेहिं देवे उब्वेग्माग्च्छेज्जा]| 187] तिविधा विमाणा पत्ता, तंजहा ---- अवट्ठिता, वेउव्विता, परिजाणिता । 187. तिविधा नेरइया पन्नता, तंजहा -- सम्मादिट्ठी, मिच्छांदिट्ठी, सम्मामिच्छादिट्ठी । एवं विगलिंदियवज्जं जाव वेमाणियाणं । 186. तिसंठिया विमाणा पन्नत्ता, तंजहा--वट्टा, तंसा, चौरंसा । तत्थ णं जे ते वट्टा विमाणा ते णं पुक्खरकन्नियासंठाणसंठिता सव्वतो समंता पागारपरिक्खित्ता एगदुवारा पन्नत्ता, तत्थ णं जे ते तसा विमाणा ते णं सिंघाडगसंठाणसंठिता दुहतो पागारपरिक्खित्ता एण्ंगतो वेतितापरिक्खित्ता 10 तिदुवारा पन्नत्ता, तत्थ णं जे ते चौरंसा विमाणा ते णं अक्खाडगसंठाणसंठिता सव्वतो समंता वेतितापरिक्खिता चौदुवारा पन्नत्ता । तिपतिट्ठिया विमाणा पन्नत्ता, तंजहा -- घणोदधिपतिट्ठिता, घणवातपइट्ठिया, ओवा संतरपइट्ठिता । ततो दुग्गतीतो पन्नत्ताओ, तंजहारैईयदुग्गती, तिरिक्खजोणीयदुग्गती, मेस्सदुग्गती । 1. मए pA0 ला 0 विना ॥ 2. ka0 विना जूतीतो पत्तातो लद्धातो je0 pA0 lA0 / 'जुतीतो दिव्वाओ देवाणुभावाभो पत्तातो लद्वातो mu0 / दृश्यतां pR0 72 paM0 1 ॥ 3. उब्वेवणि pA0 lA0 / उग्वेवणियाए je0 ॥ 4. 'वसधीते pA0 lA0 ॥ 5. तिहिं नास्ति pA0 ॥ 6. एग्रो वेइयाप' ka0 ॥ 7 " अवस्थितानि शाश्वतानि, वैक्रियाणि भोगाद्यर्थं निष्पादितानि, ... परियानं तिर्यग्लोकावतरणादि तत् प्रयोजनं येषां तानि पारियानि कानि " - aTI0 ॥ 8. ki0 // 9, 10. च्छद्दि ka0 ॥ 11. " विगलिंदियवज्जं ति नारकवद् ausafar वाच्यः अपञ्चेन्द्रियान् वर्जयित्वा " - aTI0 ॥ 12. रतिय pA0 ॥ 13. 'जोगीतदु pA0 lA0 ॥ 14. मणुयदु je0 mu0 ॥ 15. तओ pA0 / तभो सुग je0 ला 0 ॥ 16. सिद्धि mu0 ॥ 17-19. सोगती ka0 विना ॥ 73 ew तो सुग्गतीतो पन्नत्ताओ, तंजहा - "सिद्धसुग्गती, देवसुंरंगती, मणुस्स- 20 सुंग्गती । 15 Page #163 -------------------------------------------------------------------------- ________________ ठाणं सुत्ते तइए अज्झयणे तिट्ठाणे [sU0 188 ततो दुग्गता पन्नत्ता, तंजहा--रतितदुग्गता, तिरिक्खजोणितदुग्गता, मणुस्सदुग्गता । ततो सुग्गता पन्नत्ता, तंजहा - सिद्ध सुंग्गता, देवसुंग्गता, मणुस्ससुग्गता । 188. चेंउत्थभत्तितस्स णं भिक्खुस्स कप्पंति ta~to पाणगाईं पंडि5 गाहेत्तए, तंजहा- - उस्सेतिमे, संसेतिमे, चाउलधोवणे 1 / 74 10 छट्टभत्तितस्स णं भिक्खुस्स कप्पंति ततो पाणगाई पडिगाहेत्तए, तंजहा - तिलोद, तुसोदए, जवोदए 2 | 20 अमभत्तियस्स णं भिक्खुस्स कप्पंति ततो पाणगाई पडिगाहेत्तए, तंजहा - आयामते, सोवीरते, सुद्धवियडे 3 | तिविहे उवहडे पन्नत्ते, तंजहा - फलि ओवहडे, सुद्धोवहडे, संसट्ठीवडे 4 / तिविहे उरंगहिते पन्नत्ते, तंजहाजं च ओगिण्हति, जं च साहरति, जं च आसंगंसि पक्खिवति 5 / तिविधा ओमोयरिया पन्नत्ता, तंजहा -- उवकरणोमोयरिया, भत्तपाणोमोदरिता, भावोमोदरिता 6 / 15 उवकरणोमोदरिता तिविहा पन्नत्ता, तंजहा - एगे वत्थे, एगे pA~te, चियत्तोव हिसातिज्जणता 7 / ततो ठाणा णिग्गंथाण वा णिग्गंथीण वा a~hiyAte असुभाते अक्खमाते अणिस्से सांते अणाणुगामियत्ताए भवति, तंजहा - कू अणता, कक्करणता, अवज्झाणता 8 / ततो ठाणा णिग्गंथाण वा णिग्गंथीण वा हिताते सुहाते खमाते "णिस्सेसाते आणुगामियत्ता भवति, तंजहा - अकूअणता, अकक्करणता, अणवज्झाणया 9 / 1. दोगता pA0 ॥ 2. सोगता mu0 ॥ 3. सोग्गता mu0 ॥ 4. चउत्था pA0 'चौरथेत्यादिसूत्राणि चतुर्दश" - aTI0 ॥ 5, 8. तभ ka0 je0 mu0 ॥ 6. परिगाहेत्तते pA0 ॥ 7. संसेतिते pA0 ॥ 9. तिलोदते तुसोदते जवोदते pA0 lA0 ॥ 10. सूवी0 je0 ॥ 11. उवग्ग' je0 ॥ 12. सि य पक्खि je0 ॥ 13, 14. उवगर ka0 mu0 ॥ 15. पादे je0 pA0 lA0 ॥ 16. अभियाते pA0 ॥ 17. स्लेयसाए lA0 mu0 / 'स्सेसाते पामू 0, 'सेयाते पासं0 ॥ 18. भवति pA0 lA0 ॥ 69. जिस्सेयसाते mu0 ॥ 66 Page #164 -------------------------------------------------------------------------- ________________ 191] तइओ उद्देसो। ततो सल्ला पन्नत्ता, तंजहा--मायासल्ले जिंदाणसल्ले मिच्छादसणसल्ले 10 / तिहिं ठाणेहिं समणे णिग्गंथे संखित्तविउलतेउलेस्से भवति, तंजहाआतावणताते, खंतिखमाते, अपाणगेणं तवोकम्मेणं 11 / तेमासितं णं भिक्खुपडिमं पडिवन्नस्स अणगारस्स कप्पंति ततो दत्तीओ भोयणस्स पडिगाहेत्तए, ततो पाणगस्स 12 / एगरातियं भिक्खुपडिमं सम्मं अणणुपालेमाणस्स अणगारस्स इमे ततो ठाणा अहिताते असुभाते अखमाते अणिस्सेसाते अणाणुगोमियत्ताते भवंति, तंजहा--उम्मायं वा लमेजा, दीहकालियं वा रोगातकं पाउणेजा, केवलिपन्नत्तातो वा धम्मातो भंसेज्जा 13 / / एगरातियं णं भिक्खुपडिमं सम्मं अणुपालेमाणस्स अणगारस्स ततो ठाणा 10 हिताते सुभाते खमाते ऽणिस्सेसाते ANugA~mitatAte भवंति, तंजहा--ओहिणाणे वा से समुप्पजेजा, मणपजवनाणे वा से समुप्पज्जेजा, केवलणाणे वा से समुप्पज्जेज्जा 14 / 189. जंबूदीवे दीवे ततो कम्मभूमीओ पन्नत्ताओ तंजहा--भैरहे, एरवते, महाविदेहे । एवं धायैसंडे दीवे पुरस्थिमद्धे जाव पुक्खरवरदीवर्3अपञ्चत्थि- 15 मद्धे 5 / 190. "तिविधे दंसणे पन्नत्ते, तंजहा-सम्मैदसणे, मिच्छेदसणे, सम्मामिच्छंदसणे 1 / तिविधा रुती पन्नत्ता, तंजहा-सम्मरुती, मिच्छरुती, सम्मामिच्छरुती 2 / तिविधे पओगे पन्नत्ते, तंजहा--सम्मपंओगे, मिच्छपओगे, सम्मामिच्छ- 20 पोगे3| 191. तिविधे ववसाते पन्नत्ते, तंजहा-धम्मिते ववसाते, अधम्मिए ववसाते, धम्मियाधम्मिते ववसाते 4 / 1. मातासल्ले paa0॥ 2. णियाणदेग् pA0 lA0 विना॥ 3. तिमा' mu0॥ 4. स्सेयसा je0 पासं0 lA0 mu0॥ 5. गामितत्ताते pA0 laa0॥ 6. णिस्सेयसाए laa0॥ 7. देग्मितत्ताते क. विना0॥ 8. जंबुद्दीवे mu0| "जंबुद्दीवेत्यादिसूत्राणि प्न्य्च्"-अत्ती0॥ 9. भरहेरव je0 ka0 ॥ 10. पुरच्छिदेग् mu0॥ 11. "तिविहेत्यादिसूत्राण्येकादश"--aTI0 ॥ 12, 13, 14.देघंसदेग् pA0 lA0 विना॥ 15, 16, 17. प्पतोगे je0| देग्पतोगे paa0॥ Page #165 -------------------------------------------------------------------------- ________________ ठाणंगसुत्ते तइए अज्झयणे तिटाणे [sU0 192अथवा तिविधे ववसाते, पन्नत्ते, तंजहा--पञ्चक्खे, पञ्चतिते, आणुगामिते 5 / अहवा तिविधे ववसाते पन्नत्ते, तंजहा--इहलोइए, परलोगिते, इहलोगितपरलोगिते 6 / इहलोगिते ववसाते तिविहे पन्नत्ते, तंजहा--लोगिते, वेतिते, सामतिते 7 / लोगिते ववसाते तिविधे पन्नत्ते, तंजहा-अत्थे, धम्मे, कामे 8 / 'वेतिते ववसाते तिविधे पन्नत्ते, तंजहा--'रिव्वेदे, जजुवेदे, सामवेदे 9 / सोमतिते ववसाते तिविधे पन्नत्ते, तंजहा--णाणे, दंसणे, चरित्ते 10 / तिविधा अत्थजोणी पन्नत्ता, तंजहा--साम, दंडे, भेदे 11 / 192. तिविधा पोग्गला पन्नत्ता, तंजहा-पंओगपरिणता, मीसापरिणता, 10 वीस्साप्रिन्न्ता। ___तिपतिट्ठिया णरगा पन्नत्ता, तंजहा-पुढविपतिहिता, आगासपतिहिता, aayptitttthitaa|nnegm-sNgh-व्व्हारान्न्ण्पुद्ध् विपइट्ठिया, उज्जुसुतस्स आगासपतिट्ठिया, तिण्डं सदर्णयाणं आय्प्तित्त्त्थिया। 193. तिविधे मिच्छत्ते पन्नत्ते, तंजहा-अकिरिया, अविणए, अन्नाणे 1 / 15 अकिरिया तिविधा पन्नत्ता, तंजहा-पंओगकिरिया, समुदाणकिरिया, अन्नाणकिरिया 2 / पओगकिरिया तिविधा पन्नत्ता, तंजहा--मणपओगकिरिया, vaiipaoga"kiriyA, कायपओगकिरिया 3 / 1. लोतिते paa0॥ 2. तपारदेग् je0 pA0 k0॥ 3. वेतिगे जे. mu0| वेइए k0॥ 4. रिउव्वेदे जउव्वेदे सामवेदे mu0| रिउव्वेदे सामवेदे जजुवेदे je0॥ 5. सामातिते je0 / सामैते mu0| सामइए k0॥ "ज्ञानादीनि सामयिको vyavasAyaH"sAmayikatA चास्य सम्यग्मिध्याशब्दलाञ्छितस्य ज्ञानादित्रयस्य सर्वसमयेष्वपि भावादिति"-अत्ती0॥ 6. सामे जे. mu0॥ 7. पयाणे अत्तीपा0| "क्वचित्तु दण्डपदत्यागेन प्रदानेन सह तिस्रोऽर्थयोनयः ptthynte"-attii0|| 8. patogadeg je0 pA0 laa0|| 9. degNatANadeg ka. विना ॥ 10. भकिरिता अविणते क. विना। "तिविहे मिच्छत्ते इत्यादिसूत्राणि सप्त...मिथ्यात्वं क्रियादीनामसम्यग्रूपता...अकिरिय त्ति...दुस्स्त्त्क्रिया|...एव्म्विन्योऽपि । अज्ञानमसम्यग्ज्ञानम्" -aTI0 ॥ 11. पतोग je0 pA0 laa0॥ 12. देग्पतोगकिरिया je0 lA0 / देग्पतोगकिरिता paa0॥ 13. वतिप je0 pA0 laa0॥ 14.0किरिता pA0 ॥ Page #166 -------------------------------------------------------------------------- ________________ 195] तइओ उद्देसो। समुदाणकिरिया तिविधा पन्नता, तंजहा--अणंतरसमुदाणकिरिया, परंपरसमुदाणकिरिया, तदुभयसमुदाणकिरिया 4 / अन्नाणकिरिया तिविधा पन्नत्ता, तंजहा--मतिअन्नाणकिरिया, सुतान्नाणकिरिया, विभंगान्नाणकिरिया 5 / अविणए तिविहे पन्नत्ते, तंजहा--देसच्चाती, निरालंबणता, नाणापेज- 5 दोसे 6 / अन्नाणे विविध पन्नत्ते, तंजहा-"देसण्णाणे, सव्वण्णाणे, भावण्णाणे 7 / 194. तिविहे धम्मे पन्नत्ते, तंजहा--सुयधम्मे, चरित्तधम्मे, अस्थिकाय्ध्म्मे। "तिविधे उवक्कमे पन्नत्ते, तंजहा-धम्मिते उवक्कम, अधम्मिते उवक्कमे, 10 धम्मिताधम्मिते उवक्कमे 1 / अहवा तिविधे उवक्कमे पन्नत्ते, तंजहा-आतोवक्कमे, परोवक्कमे, तदुभयोवक्कमे 2 / एवं वेयावच्चे 3, अणुग्गहे 4, अणुसट्ठी 5, उवालंभे 6, एंवमिक्किक्के तिन्नि तिन्नि आलावगा जहेव उव्क्क्मे। तिविहा कहा पन्नत्ता, तंजहा-अत्थकहा, धम्मकहा, कामकहा 7 / तिविधे विणिच्छते पन्नत्ते, तंजहा-अत्थविणिच्छते, धम्मविणिच्छते, 15 कामविणिच्छते 8 / 195. तहारूवं णं भंते ! समणं वा माहणं वा पज्जुवासमाणस्स किंफला पज्जुवासणता ? सवणफला । से णं भंते ! सवणे किं फले 1 न्नान्न्फ्ले। से णं भंते ! णाणे किं फले 1 विण्णाणफले । एवमेतेणं अभिलावणं इमा गाधा अणुगंतव्वा 1. किरिता pA0 je0॥ 2. समुताणदेग् pA0 laa0॥ 3. किरिता je0॥ 4. तदुभतस paa0॥ 5, 6. देग्किरिता ka0 विना॥ 7. किरिता je0 pA0 laa0॥ 8. अविणते क. विना॥ 9. नाण 0 je0॥ 10. "देशतो यदा न जानाति तदा देशाज्ञानमकारप्रश्लेषात. यदा च सर्वतस्तदा सर्वाज्ञानम् , यदा विवक्षितपर्यायतो न जानाति तदा भावाज्ञानमिति । अथवा देशादिज्ञानमपि मिथ्यात्वविशिष्टमज्ञानमेवेति अकारप्रश्लेषं विनापि न दोष iti"aTI0 ॥ 11. "तिविहे उवक्कमे इत्यादिसूत्राणि अष्टौ...उपक्रम उपायपूर्वक[m-mu0विना] आर्म्भ्ः"-अत्ती0॥ 12. 'भतोव pA0 laa0॥ 13. लंभं mu0॥ 14. एवमेकेके pA0 ला. विना॥ Page #167 -------------------------------------------------------------------------- ________________ 78 ठाणंगसुत्ते तइए अज्झयणे तिट्ठाणे [sU0 196सवणे णाणे य विन्नाणे पञ्चक्खाणे य संजमे । अणण्हते तवे चेव वोदाणे अकिरि णिव्वाणे ॥ 13 ॥ जाव सा णं भंते ! अकिरिया किंफला ? 'निव्वान्न्फ्ला। से णं भंते ! "णिव्वाणे किंफले 1 सिद्धिगैगमणपंज्जवसाणफले पन्नत्ते समणाउसो ! ॥ तृतीयस्य तृतीय uddeshkH॥ [चउत्थो उद्देसओ] 196. पंडिमापडिवन्नस्स 'णं अणगारस्स कप्पति तइओ उवस्सया पडिलेहित्तते, तंजहा--अहे आगमणगिहंसि वा, अहे वियडगिहंसि वा, अहे रुक्खमूलगिहंसि वा । एवमणुण्णवित्तते, उवातिणित्तते । पडिमापडिवन्नस्स "णं अणगारस्स कप्पंति तओ संथारगा पडिलेहित्तते, तंजहा-पुढविसिला, कट्ठसिला, अंधासंथडमेव । एवं अणुण्णवित्तंते, उवातिन्नित्त्ते। 197. तिविधे काले पण्णत्ते, तंजहा--तीते, पडुप्पन्ने, अणागते । तिविधे सैमए पन्नत्ते, तंजहा--तीते, पडुप्पन्ने, अणागते । एवं आवलिया 15 आणापाणू थोवे लवे मुहुत्ते अहोरत्ते जाव वाससतसहस्से पुव्वंगे पुव्वे जाव ओस्प्पिन्नी। तिविधे पोग्गलपरियट्टे पन्नत्ते, तंजहा-तीते, पडुप्पन्ने, अन्नाग्ते। 1. समणे lA0 ॥ 2. अणन्हते pA0 ॥ 3. अकिरिय नि mu0॥ 4.णेवाणे pA0 k0॥ 5. से णं mu0॥ 6.जेव्वा pA0 lA0 ka0 ॥ 7. जेव्वा ka0 laa0॥ 8. सिद्धिगमणदेग् पामू0 laa0॥ "सिद्धिः......गतिः, तस्यां गमनं तदेव पर्यवसानफलं सर्वान्तिमप्रयोजनं यस्य निर्वाणस्थ तत् सिद्धिगतिगमनपर्यवसानफलम्"-aTI0 ॥ 9. देग्पजुवासण je0 ॥ 10. तैयस्स ka0 ॥ 11. उद्देशकः नास्ति mu0 विना ॥ 12. "सूत्रषटुं पडिमेत्यादि"-aTI0 ॥ 13. णं नास्ति mu0॥ 14. ततो उवस्सगा je0 pA0 laa0॥ 15. देग्त्तए ka0 mu0 ॥ 16. अधे जे. pA0 / "अहे त्ति अथार्थः"-aTI0 ॥ 17. " उवाइणित्तए त्ति उपादातुम्"-aTI0 ॥ 18. गं नास्ति mu0॥ 19. अहासंदेग् ka0 mu0| "पृथिवीशिला उवगो त्ति यः प्रसिद्धः, काष्ठं चासौ शिलेवायतिविस्ताराभ्यां शिला चेति काष्ठशिला, यथासंस्तृतमेवेति यत् तृणादि यथोपभोगाई भवति तथैव यल्लभ(भ्य-mu0)त इति"-aTI0 ॥ 20. देग्त्तए ka0 je0 मु.॥ 21. उवाइणित्तए क. mu0॥ 22. समते जे. पा. laa0॥ 23. उस्सप्पिणी ka0 je0॥ Page #168 -------------------------------------------------------------------------- ________________ 199] 79 cauttho uddeso| 198. tivihe वयणे पन्नत्ते, तंजहा--एगवयणे, दुवयणे, भुव्य्न्ने। अहवा तिविधे वयणे पन्नत्ते, तंजहा--इत्थिवयणे, पुमवयणे, नपुंसगवयणे । अहवा तिविधे वयणे पन्नत्ते, तंजहा--तीतवयणे, पडुप्पन्नवयणे, अन्नाग्य्व्य्न्ने। तिविधा पन्नवणा पन्नत्ता, तंजहा--णाणपन्नवणा, दंसणपन्नवणा, चरित्त- 5 पन्नवणा 1 / तिविधे सम्मे पन्नत्ते, तंजहा--नाणसम्मे, दंसणसम्मे, चरित्तसम्मे 2 / तिविधे उवघाते पन्नत्ते, तंजहा--उग्गमोवघाते, उप्पायणोवघाते, एसणोवघाते 3 / एवं विसोधी 4 / तिविहा आराहणा पन्नत्ता, तंजहा--णाणाराहणा, दंसणाराहणा, 10 चरिताराहणा 5 / णाणाराहणा तिविधा पन्नत्ता, तंजहा~--उक्स्सा , मज्झिमा, जहन्ना 6 / एवं दसणाराहणा वि 7, चरित्ताराहणा वि 8 / तिविधे संकिलेसे पन्नत्ते, तंजहा--नाणसंकिलेसे दंसणसंकिलेसे चरित्तसंकिलेसे 9 / एवं असंकिलेसे वि 10, एव्म्तिक्क्मे वि 11, वतिक्कमे वि 12, ऐयारे वि 13, अणायारे वि 14 / 'तिहमतिकमाणं आलोएजा पडिक्कमेज्जा निंदेजा गरहेजा जाव पडिवजेजा, तंजहा----णाणातिकमस्स, दंसणातिकमस्स, चरित्तातिकमस्स 15 / एवं वैक्कमाणं 16, a~ticArANaM 17, अणायाराणं 18 / तिविधे पायच्छित्ते पन्नत्ते, तंजहा--आलोयणारिहे, पडिक्कमणारिहे, तदुभयारिहे 19 / 20 199. जंबूंदीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं ततो अकम्मभूमीओ पन्नत्ताओ, तंजहा--हेमवते, हरिवासे, देवकुरा । 1. पुंधयणे mu0॥ 2. "तिविहेत्यादिसूत्राणामेकोनविंशतिः"-aTI0 ॥ 3. उक्कोसा ka0 mu0॥ 4. अतिक्कमे ka0 / ka0 मध्ये एवं नास्ति। " तदसंक्लेशः । एवमिति ज्ञानादिविषया evaatikmaadyshctvaarH"-अत्ती0॥ 5. "तिण्हं अतिक्कमाणं ति षष्ठया द्वितीयार्थत्वात् त्रीनतिक्रमानालोचयेत्...यावत्करणात् विसोहेज्जा विउद्देजा अकरणयाए अब्भुटेजा अहारिहं तवोकम्मं पाय्च्छित्त्मित्य्ध्येत्व्य्म्"-अत्ती0॥ 6. कमाण वि अतिचाराणं क. विना॥ 7. अतिताराणं pA0 ॥ 8. देग्द्दीवे mu0 ॥ 9.. भूमिमो mu0॥ 10. 'वंसे pA0 laa0॥ Page #169 -------------------------------------------------------------------------- ________________ ठाणंगसुत्ते तइए अज्झयणे तिट्ठाणे [sU0 199जंबूदीवे दीवे मंदरस उत्तरेणं तओ अकम्मभूमीओ पन्नत्ताओ, तंजहाउत्तरकुरा, rammagavA~se, एरण्णवए । जंबुमंदरस्स दाहिणेणं ततो वासा पन्नत्ता, तंजहा-भरहे, हेमवए, हरिवासे । __ जंबुमंदरस्स उत्तरेणं ततो वासा पन्नत्ता, तंजहा--रम्मगवासे, हेरइन्नवते, एरवते । जंबुमंदरस्सं दाहिणेणं तओ वासहरपन्वता पन्नत्ता, तंजहा-चुलहिमवंते, महाहिमवंते, णिसढे । "जंबुमंदरस्स उत्तरेणं तओ वासहरपव्वता पन्नत्ता, तंजहा-णीलवंते, 10 रुप्पी, सिहरी । "जंबुमंदरस्स दाहिणेणं तओ महादहा पन्नत्ता, तंजहा--पउमदहे, महा-. . पउमदहे, तिगिंच्छिदेहे । तत्थ णं ततो देवताओ महिड्रियाओ जाव पलिओवमटितीताओ परिवसंति, तंजहा--सिरी, हिरी, "धिती । एवं उत्तरेण वि, गवरंकेसरिदैहे, महापोडैरीयदैहे, पओण्र्डयिदैहे । देवतातो-कित्ती, बुद्धी, ल्च्छी। जंबुमंदरदाहिणेणं चुल्लहिमवंतातो वासधरपक्वतातो पउमदहातो महादहातो . ततो महाणदीओ पवहंति, तंजहा-गंगा, सिंधू , रोहितंसा । ___जंबुमंदरौत्तरेणं सिहरीओ वासधरपव्वतातो पोंडरीयदहातो महादहाओ तओ महानदीओ पवहंति, तंजहा--सुवन्नकूला, रत्ता, र्त्ताव्ती। __ जंबुमंदरपुरस्थिमेणं सीताते महाणतीते उत्तरेणं ततो अंतरणतीतो पन्नत्ताओ, 20 तंजहा---गाहावती, दहवती, प्ण्क्व्ती। 1. जंबुद्दीवे ka0 mu0 ॥ 2. स्स पव्ययस्स उदेग्मु0 ॥ 3. वस्से paa0॥ 4. जंबुमंदरदाहिणेणं je0 pA0 lA0 ॥ 'जंबुद्दीवे दीवे मंदरस्य पब्वयस्स' इत्येवं संपूर्णः पाठोऽत्र प्रतीयते, एवमप्रेऽपि सर्वत्र ज्ञेयम् । / 5. जंबुमंदरौत्तरेणं je0 pA0 lA0 / / 6. एरन्नवते pA0 ॥ 7. जंबू mu0| एवमग्रेऽपि ॥ 8. स्स नास्ति क. विना ॥ 9. ततो mu0 ॥ 10. जंबुमंदरौत्तरेणं ka0 विना । / 11. जंबुमंदरदाहिणेणं ka0 विना ॥ 12. देग्छदहे ka0 विना । / 13. यातो mu0 ॥ 14. देग्ट्रीयाभो k0॥ 15. धीति pA0 laa0॥ 16. णवरि k0॥ 17, 19, 21. हे k0॥ 18, 20. 'पुंड ka0 je0॥ 1. णतीमो ka0 विना ॥ 3. पुंड k0॥ 4. रत्तवती जे. पा. विना ॥ 6, 10, 21. पुरच्छि mu0॥ 7. सीताए je0 mu0 / सीयाए महाणदीए k0॥ 8. अंतरमहाणदीओ k0॥ Page #170 -------------------------------------------------------------------------- ________________ उत्थो उद्देसओ । जंबुमंदरपुरत्थिमेणं सीताते महाणतीते दाहिणेणं ततो अंतरणतीतो पन्नत्ताओ, तंजहा - तत्तजला, मत्तजला, उम्मत्तजला । 200 ] जंबुमंदरपञ्चत्थिमेणं सीओदाते महाणंतीते दाहिणेणं ततो अंतरणदीतो पन्नत्ताओ, तंजा - खउरोदा, सीहसोया, अंतोवाहिणी । जंबू मंदरपचत्थिमेणं सीतोदाए महानदीए उत्तरेणं तओ अंतरणदीतो 5 पन्नत्ताओ, तंजहा - उम्मिमालिणी, फेणमालिणी, गंभीरमालिणी । एवं धायईसंडदीवपुरत्थिमद्धे वि अकम्मभूमीतो आढवेत्ता जाव अंतरणदीओ त्तिणिरवसेसं भाणियव्वं, जाव पुक्खरवरदीवडूपञ्चत्थिमद्धे तद्देव निरवसेसं भाणियव्वं । 200. तिर्हि ठाणेहिं देसे पुढेंवीते चलेज्जा, तंजहा - अंधे णमिमी से 10 रयणप्पभाते पुढवीते उराला पोग्गला णिवतेज्जा, तते णं ते उराला पोग्गला णिवत - माणा देसं पुढवीते चलेजा 1, महोरते वा "महिड्डिए जाव महेसक्खे इमीसे रणभाते पुंढवीते अहे उम्मज्जणिमज्जियं करेमाणे देसं पुढवीते चलेज्जा 2, णाग-सुवन्नाण वा संगामंसि वट्टमाणंसि देसं पुढवीते चलेजा 3, इच्चेतेहिं "तिहिं [ठाणेहिं देसे पुढवीते चलेजा] / तिहिं ठाणेहिं केवलकप्पा पुढवी चलेज्जा, तंजहा - अधे णं इमीसे रतणप्पभाते पुढवीते घणवाते गुप्पेज्जा, तते गं से घणवाते गुविते समाणे घणोदहिमेएज्जा, तते णं से घणोदधी ऐंइए समाणे केवलकप्पं पुढविं चालेना, देवे वा मैंहिड्डि जाव महेसक्खे तहारूवस्स समणस्स माहणस्स वा इड्डि जइंर्ति जसं बलं वीरियं पुंरिसक्कारपरक्कमं उवदंसेमाणे केवलकप्पं पुढविं चालेज्जा, देवासुरसंगामंसि वा वट्टमाणंसि केवलकप्पा पुढवी चलेज्जा, इच्चेतेहिं तिहिं [ठाणेहिं केवलकप्पा पुढवी चलेजा] / 1. सीयाए महानदीए ka0 ॥ 2. सीमोयाए ka0 ॥ 3. नदीए ka0 / ईए je0 mu0 ॥ 4. अंतरा' je0 ॥ 5. खीरोदा mu0 ला 3-5 / दृश्यतां pR0 36 paM0 10 Ti0 12 // 6. सीतसोता ka0 विना, दृश्यतां pR0 36 paM0 10 Ti0 12 / सीतसोदा lA0 ॥ 7 सीतोदाते महाणतीते उत्तरेणं ततो pA0lA0 ॥ 8. संडद्दीव' laa0| 'संडे दीव' pA0 / 'संडे दीवे mu0 ॥ 9. मड्ढे mu0 ॥ 10. वीएच mu0 / 'वीच' ka0 ॥ 11. अहे ka0 / " अहे त्ति अधः "अटी 0 ॥ 12. महिड्ढीए mu0 ॥ 13. पुढवीएते अहे je0 pA0 lA0 / पुढवीते अहे नास्ति ka0 ॥ 14. तिहिं नास्ति ka0 pA0 lA0 ॥ 15. तेइए je0 pA0 lA0 ॥ 16. महिड्ढी je0 pA0 lA0 / / 17. जूते pA0 ॥ 18. वीरितं je0 pA0 mu0 ॥ 19. पुरिसतारदेग् pA0 lA0 ॥ 6 81 15 20 Page #171 -------------------------------------------------------------------------- ________________ ठाणंगसुत्ते तइए अज्झयणे तिट्ठाणे [sU0 201201. तिविधा देवकिब्बिसिया पन्नता, तंजहा-तिपलिओवमद्वितीता, तिसागरोवमट्टितीता, तेरससागरोवमद्वितीया । कहि णं भंते! तिपलितोवमद्वितीता देवकिब्बिसिया परिवसंति ?, उप्पि जोतिसिताणं हैट्वि सोहम्मीसाणेसु कप्पेसु एत्थ णं तिपलिओवमद्वितीता 5 देवकिब्बिसिता परिवसंति 1 / कहि णं भंते! तिसागरोवमद्वितीता देवकिब्बिसिता परिवसंति ?, उप्पि सोहम्मीसाणाणं कप्पाणं हड्विं सणकुमार-माहिंदेसु कप्पेसु एत्थ णं तिसागरोवमद्वितीया देवकिब्बिसिया परिवसंति 2 / कहि णं भंते! तेरससागरोवमद्वितीया देवकिब्बिसिता परिवसंति ?, उप्पिं 10 बंभलोगस्स कप्पस्स ha~TviM लंतगे कप्पे एत्थ णं तेरससागरोक्मद्वितीता देवकिब्बिसिता परिवसंति 3 / 202. सक्कस्स णं देविंदस्स देवरण्णो बाहिरपरिसाते देवाणं तिन्नि पंलिओवमाई ठिती प्न्न्त्ता। सक्कस्स णं देविंदस्स देवरण्णो अभंतरपरिसाते देवीणं तिन्नि पल्लिओवमाई ठिती प्न्न्त्ता। ईसाणस्स णं देविंदस्स देवरण्णो 15 बाहिरपरिसाते देवीणं तिन्नि पलिओवमाई ठिती प्न्न्न्न्त्ता। __ 203. तिविहे पायच्छित्ते पन्नत्ते, तंजहा---णाणपायच्छिते, दंसणपायच्छित्ते, च्रित्त्पाय्च्छित्ते। ___ ततो अणुग्घातिमा पन्नत्ता, तंजहा--हत्थकम्मं करेमाणे, मेहुणं सेवमाणे, rA~tIbhoyaNaM मुण्ज्मान्ने। तओ पारंचिता पन्नत्ता, तंजहा-दुढे पारंचिते, पमत्ते पारंचिते, अन्नमन्नं करेमाणे पार्ण्चिते। 1. "देवाश्च ते किल्बिषिकाश्चेति देवकिल्बिषिकाः मनुष्येषु चाण्डाला इवास्पृश्याः"-aTI0 ॥ 2. जोइसियाणं ka0 mu0॥ 3. हिडिं mu0 / aTI0 मध्ये मुद्रिते यद्यपि हिटिं' इति पाठो वर्तते तथापि हस्तलिखितादर्शेषु तत्रापि हवि इति पाठः, तथाहि-"उपि उपरि, हन्धि अधस्तात्-" aTI0 ॥ "सोहम्मीसाणेसु त्ति षष्ठयर्थे सप्तमी"-aTI0 ॥ 4. या देवा किब्बिसिया ka0 mu0 ॥ 5. देवा किब्बिसिया mu0॥ 6. दृश्यता Ti0 3 ॥ 7. क. विना-देग्कुमारमाहिंदे कप्पे एत्थ je0 mu0 / कुमारे कप्पे एस्थ pA0 laa0॥ 8. श्यतां Ti0 3 ॥ 9. सिया mu0॥ 10. "स्क्केत्यादिसूत्र्त्र्य्म्"-भ्त्तौ0॥ 11. पलितोष पा*॥ 12. अम्भित mu0 ॥ 13. देग्स्स देदेग् k0॥ 14. राईभो pA0 विना ॥ 15. दुट्टपारंचिते पमत्तपा mu.॥ Page #172 -------------------------------------------------------------------------- ________________ 205] cauttho uddeso| tato अणवठ्ठप्पा पन्नत्ता, तंजहा--साहम्मियाणं तेणं करेमाणे, अन्नधम्मियाणं तेणं करेमाणे, हत्थातालं द्ल्य्मान्ने। 204. ततो णो कप्पति पव्वावेत्तए, तंजहा-पंडए, वातिए, कीवे 1 / एवं मुंडावेत्तए 2, सिक्खावेत्तए 3, उवट्ठावेत्तए 4, संभुंजेत्तए 5, संवासित्तते 6 / ततो अवायणिजा पन्नत्ता, तंजहा-अविणीते विगतीपडिबद्धे अविओ- 5 स्वित्पाहुद्दे। ततो कप्पंति vA~tittate, तंजहा--विणीते अविगतीपडिबद्धे ऽविओस्विय्पाहुद्दे। तओ दुसन्नप्पा पन्नत्ता, तंजहा-दुढे मूढे वुग्गाहिते। तओ सुंसन्नप्पा पन्नत्ता, तंजहा--अदुढे अमूढे अवुग्गाहिते। 10 205. ततो मंडलिया पव्वता पन्नत्ता, तंजहा--माणुसुत्तरे कुंडलवरे रुय्ग्व्रे। ततो महतिमहालैया पन्नत्ता, तंजहा-बुदीवते मंदरे मंदरेसु, सयंभुरमणे समुद्दे समुद्देसु, बंभलोए कप्पे क्प्पेसु। 1. अन्नधम्मिताणं pA0 lA0 / अन्नसाहम्मियाणं je0॥ 2. "हस्तेनाताडनं हस्तातालः, तं दलमाणे ददत् ,...अथवा अत्थायाणं दलमाणो त्ति पाठः, तत्र अर्थादानं द्रव्योपादानकारणमष्टाङ्गनिमित्तम् , तद् ददत् प्रयुञ्जान इत्यर्थः, अथवा हत्थालंबं दलमाणे त्ति पाठः, तत्र हस्तालम्ब इव हस्तालम्बः, तं हस्तालम्बं ददद्, अशिव-पुररोधादौ तत्प्रशमनार्थमभिचारकमन्त्रविद्यादि प्रयान इत्य्र्थ्ः"--अत्ती.॥ 3. त्तते जे. पा. laa0॥ 4. वातिते mu0| वाधिए जे। "वातोऽस्यास्तीति वातिकः,...कचित्त वाहिये त्ति पाठः, तत्र व्याधितो रोगीत्यर्थ:"aTI0 ॥ 5. संभुज्जे (भुंजि-pA0)त्तए ka0 pA0 / संभुंजित्तते mu0॥ 6. भविओसंवितदेग् paa0| अविमोसित mu0| "अव्यवशमितमनुपशान्तं प्राभृतमिव प्राभृतं नरकपालकौशलिक परमकोधो यस्य सोऽव्य्व्स्(sh)मित्प्राभृत्ः"-अत्ती0॥ 7. तमओ ka0 mu0॥ 8. वातेत्तए pA0 lA0 / वाएत्तए ka0 ॥ 9. विभोसियपादेग् mu0॥ 10. सुस्स' ka0 ॥ 11. रुतगदेग् pA0 ला.॥ 12. लता je0 pA0 laa0| "अतिमहान्तश्च ते आलयाश्च आश्रया अतिमहालयाः, महान्तश्च तेऽतिमहालयाश्चेति महातिमहालयाः, अथवा लय इत्येतस्य स्वार्थिकत्वात् महातिमहान्त इत्यर्थः |...अव्युत्प्न्नो वायमतिमहदर्थे वर्तत इति"-aTI0 ॥ 13. जम्बूद्वीपक इत्यर्थः । जंबूदीवमंदरे je0 / जंबुद्दीवे मंदरे mu0 / "मंदरेसु त्ति मेरूणां मध्ये जम्बूद्वीपकस्य सातिरेकलक्षयोजनप्रमाणत्वात् शेषाणां सातिरेकपञ्चाशीतियोजनसहस्रप्रमाणत्वादिति" -अत्ती.॥ Page #173 -------------------------------------------------------------------------- ________________ ठाणंगसुत्ते तइए अज्झयणे तिट्ठाणे [sU0 206206. तिविधा कप्पद्विती पन्नत्ता, तंजहा--सांमाइयकप्पद्विती, छेदोवट्ठावणियकप्पद्विती, निव्विसमाणकप्पट्टिती 3 / अहवा तिविहा कप्पट्टिती पन्नत्ता, तंजहा--'णिविट्ठकप्पट्टिती, जिणकप्पट्टिती, थेरकप्पद्विती 3 / 207. णेरैतियाणं ततो सरीरगा पन्नता, taMjahAveu~vvie तेयए कम्मए । असुरकुमाराणं ततो सरीरंगा एवं चेव, एवं सव्वेसिं देवाणं । पुढविकाइयाणं ततो सरीरगा पन्नत्ता, तंजहा-orA~lie तेयए कम्मए । एवं वाउकाइयवजाणं जाव चौरिंदियाणं । 208. गुरुं पडुच्च ततो पडिणीता पन्नत्ता, तंजहा-आयरियपडिणीते 10 उवज्झायपेंडिणीते थेरपडिणीते 1 / गतिं पडुच्च ततो पडिणीया पन्नत्ता, तंजहा--इहलोगपडिणीए परलोगपडिणीए दुहओलोगपडिणीए 2 / समूहं पडुच्च ततो पडिणीता पन्नत्ता, तंजहा-कुल पैडिणीते गणपंडिणीते संघपंडिणीते 3 / अणुकंपं पडुच्च ततो पंडिणीया पन्नत्ता, तंजहा-tavassipa~DiNIe गिलाणपंडिणीए सेहपडिणीए 4 / ___ भावं पडुच्च ततो पंडिणीता पन्नत्ता, तंजहा--णाणपंडिणीए दसणपडिणीएं चरित्तपंडिणीए 5 / सुतं पडुच्च ततो पंडिणीता पन्नत्ता, तंजहा--सुत्तपंडिणीते अत्थपंडिणीते 2. तदुभयपंडिणीते 6 / 1. सामातितकप्प pA0 laa0॥ 2. णिविट्ठ pA0 laa0॥ 3. नेरइयाणं ka0 je0 mu0 ॥ 1. विते का विना॥ 5. तेयते कम्मते pA0 laa0॥6. रगा पसत्ता तंजहा पवं चेच mu0॥ 7. एवं नास्ति je0॥ 8. देग्लिते ka0 विना ॥ 9. तेयते pA0 laa0॥ 10. कम्मते pA0 lA0 mu0॥11.च्या paa0| एवमग्रेऽपि सर्वत्र ॥ 12. देग्पडणीए k.॥ 13. उभयलोग k0| "इहलोकोपकारिणां भोगसाधनादीनामुपद्रवकारी इहलोकप्रत्यनीकः, एवं ज्ञानादीनामुपद्रवकारी परलोकप्रत्यनीकः, उभयेषां तु द्विधालोकप्रत्थनीकः इति । अथवेहलोको मनुष्यलोकः, परलोको नारकादिः, उभयमेतदेव द्वितयम् , प्रत्यनीकता तु तद्वितथप्ररूपणेति"-aTI0 ॥ 14. देग्णीए ka0 mu0॥ 15. देग्पडणीते pA0 / देग्पडिणीए क. mu0॥ 16. देग्पडदेग् पामू0॥ 17-21, 24, 26. देग्पडदेग् pA0 ॥ 22. degNIte je. pA0 laa0|| 23. degNIte je.|| 25. tamo pA0lA. k.|| 27-29. paDaNIe paa0|| Page #174 -------------------------------------------------------------------------- ________________ 210] cauttho uddeso| 209. tato पितियंगा पन्नत्ता, तंजहा-अट्ठी अट्ठिमिंजा kesmNsurom-nhe। tao माउयंगा पन्नत्ता, तंजहा--मसे सोणिते म्त्थुलुण्गे। 210. तिहिं ठाणेहिं समणे णिग्गंथे महानिजरे महापज्जवसाणे भवति, तंजहा--कया णं अहं अप्पं वा बहुं वा सुयं अहिन्जिस्सामि, कया णमहमेकल्ल- 5 विहारपडिमं उवसंपज्जित्ताणं "विहरिस्सामि, कया णमहमपच्छिममारणंतितसंलेहणाझूसणाझसिते भत्तपाणपडियाइक्खिते पाओवगते कालं अणवकंखमाणे विहरिस्सामि, एवं स मणस से वयस स कायस पौगडेमोणे निग्गंथे महानिजरे महापज्जवसाणे भ्व्ति। तिहिं ठाणेहिं समणोवासते महानिजरे महापज्जवसाणे भवति, तंजहा- 10 कया णमहमप्पं वा बहुं वा परिग्गहं परिचैस्सामि 1, कयों णं अहं मुंडे भवेत्ता अगारातो अणगारितं पव्वैस्सामि 2, कया णं अहं अपच्छिममारणंतियसंलेहणाझूसणाझसिते भत्तपाणपडियातिक्खिते पाओवगते कालं अणवकंखमाणे विहरिस्सामि 3, एवं से मणस स वयस स कायस पौगडेमाणे समणोवासते महानिजरे महापज्जवसाणे भवति । 1. " तो पिय्ण्गेत्यादिसूत्र्द्व्य्म्"-अत्ती.॥ 2. देग्मंसरोदेग् pA0 lA0 / मंसुनहरोमे k0॥ 3. माइयंगा ka0 ॥ 4. मथुलिंगे pA0 lA2, 4 विना ॥ "मस्तुलुङ्गं (लिङ्गमु0) शेषं मेदःफिप्फिसादि"--aTI0 ॥ 5. कता je0 pA0 ला.॥ 6. बहुयं je0 mu0॥ 7. विहरामि je0॥ 8. कालं प्रणव mu0 / कालमवकं je0 ॥ 9. क. पामृ0 विनास मणसा स वयसा स कायसा पासं0 lA0 mu0 / स मणसा वयसा कायसा je0 / "एवं स मणस त्ति एवमुक्तलक्षणं त्रयं, स इति साधुः, मणस त्ति मनसा, इस्वत्वं प्राकृतस्वात् , एवं स वयस त्ति वचसा, स कायस त्ति कायेनेत्यर्थः, सकारागमः प्राकृतत्वादेव, त्रिभिरपि करणैरित्यर्थः, अथवा स्वमनसेत्यादि"---aTI0 ॥ 10. कायसे k0॥ 11. पहारेमाणे इति aTI0संमतः पाठो भाति। पागडेमाणे अटीपा0 / "प्रधारयन् पर्यालोचयन् , क्वचित्तु पागडेमाणे ति पाठः, तत्र प्रकटयन् व्य्क्तीकुर्व्न्नित्य्र्थ्ः"-अत्ती0॥ 12. 'माणे समणे नि k0॥ 13. बहयं जे. ला. mu0| बहंअं paa0॥ 14. चयिस्सा pA0 lA0 / चयिस्सा k0॥ 15. कता णं मुंडे अहं pA0 laa0॥ 16. भवित्ता आगा mu0॥ 17. कता pA0 laa0॥ 18. अंतियं pA0 k0॥ 19. पाणदेग् नास्ति k0॥ 20. देग्याइक्खित्ते k0| यातिक्खते mu0॥ 21. स मणसा स वयसा स कायसा क. पामू0 विना। स मणस स सवय कायस ka0 / दृश्यतां Ti0 9 ॥ 22. जागरेमाणे je0 pA0 ला । दृश्यतां टि. 11 ॥ Page #175 -------------------------------------------------------------------------- ________________ ठाणंगसुत्ते तइए अज्झयणे तिट्ठाणे [sU0 211211. तिविहे पोग्गलपडिघाते पन्नत्ते, तंजहा--परमाणुपोग्गले परमाणुपोग्गलं पप्प पंडिहम्मेजा, लुक्खत्ताते वा पैडिहम्मेजा, लोगते वा पैद्दिह्म्मेजा। 212. तिविहे चक्खू पन्नत्ते, तंजहा--एगचक्खू बिचक्खू तिचक्खू । छउमत्थे णं मणुस्से एगचक्खू , देवे विचक्खू, तहारूवे समणे वा माहणे वा उप्पन्ननाणदंसणधरे से णं तिचक्खु त्ति वत्तव्वं सिता। 213. तिविधे अभिसमागमे पन्नत्ते, तंजहा--उडूं अहं तिरियं । जया णं तहारूवस्स समणस्स वा माहणस्स वा अतिसेसे नाणदंसणे समुप्पज्जति से णं तप्पढमताते उडुमभिसमेति, ततो तिरितं, ततो पच्छा अधे, "अहोलोगे णं दुरभिगमे 10 पन्नत्ते स्म्न्नाउसो!| 214. "तिविधा इड्डी पन्नत्ता, तंजहा--देविड्डी राइड्डी गणिड्डी 1 / देविडी तिविहा पन्नत्ता, तंजहा--विमाणिडी विगुव्वणिर्3I परियारणिर्3I 2 / अहवा देविड्डी तिविधा पन्नत्ता, तंजहा-सचित्ता अचित्ता मीसिता 3 / राइड्डी तिविधा पन्नत्ता, तंजहा--रण्णो अतियाणिड्डी, रण्णो निजाणिड्डी, 15 रण्णो बल-वाहण-कोस-कोट्ठागारिडी 4 / अहवा रातिडी तिविहा पन्नत्ता, तंजहा-- सचित्ता अचित्ता "मीसिता 5 / गणिडी तिविहा पन्नत्ता, तंजहा--णाणिडी दंसणिडी चरित्तिडी 6 / अहवा गणिड्डी तिविहा पन्नत्ता, तंजहा-सचित्ता अचित्ता मीसिया 7 / 215. ततो गारवा पन्नत्ता, तंजहाइड्डीगारवे रसगारवे सौतगारवे । 216. तिविधे करणे पन्नत्ते, तंजहा-धुम्मिते करणे, अधम्मिए करणे, धम्मिताधम्मिते करणे । 217. तिविहे भगवता धम्मे पन्नत्ते, तंजहा-सुधिजिते सुज्झातिते । 1. पप्पा paa0॥ 2, 3, 5. पडिहलेजा je0 mu0 ला 5 ॥ 4. लोगंताए वा ka0 ॥ 6. से णं नास्ति je0॥ * अहे' ka0 ॥ 7. "तिविहा इड्ढीत्यादिसूत्राणि स्प्त्"-अत्ती0॥ 8. रायिड्ढी paa0॥ 9. मीसिया। रायड्ढी paa0॥1.. मीसिया जे. mu0 विना॥ 11. सातागा je0 lA0 mu0॥ सायगा k0| "सातं sukhmiti"-attii0|| 12. dhammi pA0 vinaa|| 13. adhijhi mu.| evmgre'pi|| Page #176 -------------------------------------------------------------------------- ________________ 221] cauttho uddeso| sutvssite| जया सुअधिज्जितं भवति तदा सुज्झातियं भवति, जया सुज्झातितं भवति तदा सुतवस्सितं भवति । से सुअधिज्जिते सुज्झातिते सुतवस्सिते सुतक्खाते णं भगवता धम्मे प्न्न्न्न्त्ते। 218. तिविधा वावत्ती पन्नता, तंजहा-जाणू अजाणू वितिगिच्छा। एवमज्झोवजणा, प्रियाव्ज्ञ्ना। 219. तिविधे अंते पन्नत्ते, तंजहा--लोगते वेयंते स्म्य्ते। 220 ततो जिणा पन्नत्ता, तंजहा-ओहिणाणजिणे मणपज्जवणाणजिणे केवलणाणजिणे 1 ततो केवली पन्नत्ता, तंजहा-ओहिनाणकेवली मणपज्जवनाणकेवली केवलनाणकेवली 2 / तओ अरहा पन्नत्ता, तंजहा-ओहिनाणारहा मणपज्जवनाणारहा केवलनाणारहा 3 / 221. तेओ लेसाओ दुब्भिगंधाओ पन्नत्ताओ, तंजहा-कण्हएण्लेसा णीललेसा काउलेसा 1 / तओ लेसाओ सुन्भिगंधाओ पन्नत्ताओ, तंजहा--teOM पम्हा सुक्कलेसा 2 / एवं दो गतिगामिणीओ 3, सोगतिगामिणीओ 4, संकि- 15 लिट्ठाओ 5, असंकिलिट्ठाओ 6, अमणुन्नाओ 7, मणुन्नाओ 8, अविसुद्धाओ 9, विसुद्धाओ 10, अप्पसत्थाओ 11, पसत्थाओ 12, सीतलुक्खाओ 13, णिद्धण्हाओ 14 / 1. सुतज्झातियं pA0 je0| "स्वधीतं, तथा सुष्ठ " ध्यातमनुप्रेक्षितं ...सुध्यातम् ... तथा सुष्टु' "तपसि(स्यि-mu0)तं तपस्यानुष्ठानं सुत्प्सि(स्यि-mu0)त्म्"-अत्ती0॥ 2. जता सुअज्झातितं je0 pA0 laa0॥ 3. सुअज्झातिते laa0॥ 4. वावित्ती ka0 / "व्यावर्तनं व्यावृत्तिः, कुतोऽपि हिंसाद्यवधेर्निवृत्तिरित्थर्थः"-aTI0 ॥ 5. वितिगिच्छा mu0॥ 6. झोववजणा mu0| ज्झोपवजणा laa0| "अज्झोवज्जण त्ति अध्युपपदनम् ... अभिष्वन इत्यर्थः,..'परियावजग त्ति पर्यापदनं पर्यापत्तिरासेवेति याव्त्"-अत्ती0॥ 7. "त्रिसूत्रीमाह -ततो जिन्नेत्यादि"-अत्ती0॥ 8. अरहंता k.| "अर्हन्तः, अथवा नास्ति रहः प्रच्छन्नं किञ्चिदपि येषां प्रत्यक्षज्ञानित्वात् ते अर्ह्स्ः"-अत्ती0॥ 9, 10, 11.णाणरहा paa0॥ 12. ततो mu0॥ 13. धातो je0 pA0 lA0 ॥ 14, 15. लेस्सा pA0 laa0॥ 16. देग्धातो mu0॥ 17. तेऊ पम्ह सुक्कलेसा mu0॥ 18. दोगति pA0 laa0| दोगैगा. मिणीओ सोग्गइगा k0॥ Page #177 -------------------------------------------------------------------------- ________________ 88 5. मरणे । ठाणं सुत्ते तइए अज्झयणे तिट्ठाणे [sU0 222 - 222. तिविहे मरणे पन्नत्ते, तंजहा - बालमरणे पंडियमरणे बालपंडिय बालमरणे तिविहे पन्नत्ते, तंजहा--ठितैलेस्से संकिलिङ्कलेस्से पज्जव जातलेस्से । पंडियमरणे तिविहे पन्नत्ते, तंजहा -- ठितलेस्से असंकिलिट्टलेस्से पज्जवजात लेस्से 3 / बालपंडितमरणे तिविहे पन्नत्ते, तंजहा ---- ठितलेस्से असंकिलिट्टलेस्से अपज्जवजातलेस्से 4 / 223. ततो ठाणा अव्ववसितस्स अहिताते असुभाते अखमाते अणिस्से10 साते अणाणुगमियत्ताते भवति, तंजहा -- से णं मुंडे भैवित्ता अगारातो अणगारितं पइव्वइते णिग्गंथे पावयणे संकिते कंखिते वितिगिंच्छिते भेदसमावन्ने कलुससमावन्ने निग्गंथं पावयणं णो सद्दहति णो पत्तियति णो roe~ti, तं पएण्रिस्सहा अभिजुंजिय अभिजुंजिय अभिभवंति णो से परिस्सहे अभिजुंजिय अभिजुंजिय अभिभवै 1, से णं मुंडे भवित्ता अगारातो अणगारितं पव्वतिते पंचहिं महव्वतेहिं 15 संकिते जाव कलुससमावने पंच महव्वताइं नो सद्दहति जाव णो से परिस्सहे अभिजुंजिय अभिजुंजिय अभिभवति 2, से णं मुंडे भवित्ता अगारातो अणगारियं पंव्वतिते छहिं जीवनिकाएहिं जाव अभिभवै 3 / ततो ठाणा ववसियस्स हिताते जाव आणुगामितत्ताते भवति, तंजहा-- से णं मुंडे भवित्ता अगारातो अणगारितं पव्वतिते णिग्गंथे पावयणे णिस्संकिते 20 णिक्कंखिते जाव नो कलुससमावन्ने णिग्गंथं पावयणं सद्दहति पत्तियति रोतेति, परिस्सहे अभिजुंजिय अभिजुंजिय अभिभवति, नो तं परिस्सहा अभिजुंजिय अभिजुंजय अभिभवंति 1, से णं मुंडे भवित्ता अगारातो अणगारियं पव्वतिते समाणे पंचर्हि महव्त्रतेहिं "णिस्संकिते जाव परिस्सहे अभिजुंजिय अभिजुंजिय अभिभवति, नो तं परिस्सहा अभिजुंजिय अभिजुंजिय अभिभवति 2, से णं मुंडे 25 भवित्ता अगारातो अणगारियं पव्वतिते छहिं जीवनिकाएहिं णिस्संकिते जाव 1. लेसे ka0 mu0 / एवमग्रेऽपि प्रायः सर्वत्र ॥ 2. 'गामितत्ताते pA0 lA0 ॥ 3. भवेत्ता ka0 je0 ॥ 4. पव्वतिते mu0 / पञ्चइए ka0 ॥ 5. वितिगिच्छिते mu0 ॥ 6. रोतेति je0 pA0 lA0 ॥ 7. परिसहा ka0 / परीसहा laa0॥ 8. भवेत्ता ka0 pA0 lA0 / एवमग्रेऽपि प्रायः सर्वत्र ॥ 9. फवइए ka0 / एवमग्रेऽपि प्रायः सर्वत्र ॥ 10. णिस्संकिए णिक्कखिए जाव mu0 ॥ Page #178 -------------------------------------------------------------------------- ________________ 231] . . cauttho uheso| parissahe अभिजुंजिय अभिमुंजिय अभिभवति, नो तं परिस्सहा अभिमुंजिय अभिजुंजिय अभिभवंति 3 / 224. एगमेगा णं पुढवी तिहिं वलएहिं सव्वओ समंता संपरिक्खित्ता, तंजहा-घणोदधिलएणं घणवातवलएणं तणुवायवलएणं । 225. णेरैइया णं उक्कोसेणं तिसमइएणं विग्गहेणं उववजंति, एगिदिय- 5 वजं जाव वेमाणियाणं । 226. खीणमोहस्स णं अरहतो ततो कम्मंसा जुगवं खिजंति, तंजहा -नाणावरणिजं दंसणावरणिनं अंतर्रातियं । 227. अमितीणक्खत्ते तितारे पन्नत्ते 1 / एवं संवणे 2, अस्सिणी 3, भरणी 4, मंगसिरे 5, पूसे 6, जेट्ठा 7 / 228. धम्मातो णं अरहाओ संती अरहा "तिहिं सागरोवमेहिं ticaubhAgapaliovamaU~NaehiM वीतिकंतेहिं समुप्पन्ने । 229. समणस्स णं भगवओ महावीरस्स जाव तच्चाओ पुरिसजुगाओ जुग्ण्त्क्र्भूमी। __मल्ली णं अरहा तिहिं पुरिससएहिं सद्धिं मुंडे भवित्ता जाव पव्वतिते, 15 एवं पासे वि। 230. समणस्स णं भगवतो महावीरस्स तिन्नि सया ba~uddasapuvvINaM अजिणाणं जिणसंकासाणं सबक्खरसन्निवातीणं "जिणो इव अवितहं वागरमाणाणं उक्कोसिया चंउद्दसपुन्विसंपया होत्था। 231. तओ तित्थयरा चक्कवट्टी होत्था, तंजहा--संती कुंथू अरो 3 / 20 1, 2. देग्वलतेणं pA0 ॥ 3. देग्वलतेणं ka0 विना ॥ 4. णेरतिता paa0॥ 5. तिसमतितेणं ka0 विना॥ 6. राहयं k0॥ 7. अभीतीदेग् paa0| "भभीत्यादिसूत्राणि स्प्त्"-अत्ती0॥ 8. पन्नत्ते तंजहा पामू0 laa0॥ 9. समणे je0॥ 10. मिग k0॥ 11. धम्माओ संती k0॥ 12. तेहिं k0॥ 13. देग्णतेहिं je0 pA0 laa0॥ 14. कडभूमी laa0॥ 15. चोद्दस pA0 lA0 / चुइस je0॥ 16. अजियजिणाणं je0॥ 17. जिणा पासं0 / जिण je0 mu0॥ 18. तहवा mu0॥ 19. चोइस je0 pA0 laa0॥ Page #179 -------------------------------------------------------------------------- ________________ ठाणंगसुत्ते तइए अन्झयणे तिहाणे [sU0 232-235 232. ततो गेविजविमाणपत्थडा पन्नत्ता, तंजहा--हेट्ठिमगेवेन्जविमाणपत्थडे मज्झिमगेवेज्जविमाणपत्थडे u~varimagevejavimANapatthaDe / हेट्ठिमगेवेजविमाणपत्थडे तिविहे. पन्नत्ते, तंजहा-हेडिमहेट्ठिमगेवेजविमाणपत्थडे हेट्टिममज्झिमगेवेजविमाणपत्थडे हेट्ठिमौवरिमगेवेजविमाणपत्थडे । मज्झिमगेवेजविमाणपत्थडे तिविधे पन्नत्ते, तंजहा--मज्झिमहेडिमगेवेजविमाणपत्थडे मज्झिममज्झिमगेवेजविमाणपत्थडे म्ज्झिमुव्रिम्गेवेज्विमान्न्प्त्थ्द्दे। उवरिमगेवेजविमाणपत्थडे तिविधे पन्नत्ते, तंजहा-उवरिमहेट्ठिमगेवेजविमाणपत्थडे उवरिममज्झिमगेवेजविमाणपत्थडे उवरिमौवरिमगेवेजविमाणपत्थडे । 233. जीवा णं तिट्ठाणणिव्वत्तिते पोग्गले पावकम्मत्ताते चिणिंसु वा 10 चिणंति वा चिणिस्संति वा, तंजहा--इत्थिणिव्वत्तिते पुरिसणिव्वत्तिते णपुंसगणिव्वत्तिते । एवं चिण उवचिण बंध उदीर वेद तह णिज्जरा चेव ॥ 14 ॥ 234. तिपतेसिता खंधा अणंता पण्णत्ता, एवं जाव तिगुणलुक्खा पोग्गला अणंता पन्नत्ता । ॥ तिट्ठाणं संमत्तं ॥ 1. उपरि mu0॥ 2. "जीवा णमित्यादिसूत्राणि स्स्त्त्"-अत्ती0॥ 3. चिणिति ka0 विना॥ 4. "संग्रहगाथार्धमत्र-एवं चिण चेव त्ति"-aTI0 ॥ 5. तध je0 paa0॥ 6. सम्मत्तं जे.॥स्म्त्त्ण् ततियं अज्झयणं समत्तं mu0॥ Page #180 -------------------------------------------------------------------------- ________________ चउत्थं अज्झयणं 'चउट्ठाणं' [पढमो उद्देसओ] 235. चत्तारि अंतकिरियांओ पन्नत्ताओ, तंजहा तत्थ खेल इमा पढमा अंत किरिया - अप्पकम्मपइच्चायाते यावि भवति, से णं मुंडे भवित्ता अंगारातो अणगारितं पव्वतिते संजमबहुले संवरबहुले समाहिबहुले लूहे तीरट्ठी उवहाणवं दुक्खक्खवे तवस्सी, तस्स णं णो तहप्पगारे तवे भवति, णो ta~dhappagArA vaiya~NA भवति, तधप्पगारे पुरिसजांते दीहेणं परितातेणं सिज्झति बुज्झति मुच्चति पैंरिणिव्वाति सव्वदुक्खाणमंतं कैरेइ, जहा से भरहे राया चाउरंतचक्कवट्टी, पढमा अंतकिरिया 1 | अहावरा दोच्चा अंतकिरिया- - महाकम्मपंचायाते यावि भवति, से णं मुंडे भवित्ता अगाराओ अणगारितं पव्वतिते संजमबहुले संवरबहुले जाव उवधाणवं दुक्खक्खवे तवस्सी, तस्स णं तहप्पगारे तवे भवति तहप्पगारा वेयणा भवति, तहप्पगारे पुरिसर्जीते निरुद्धेणं परितातेणं सिज्झति जाव अंतं करेति, जहा से गतसूमाले अणगारे, दोच्चा अंतकिरिया 2 | अहावरा तच्चा अंतकिरिया~ - महार्केम्मपेच्चायाते यावि भवति, से णं मुंडे भवित्ता अगारींतो अणगारियं पव्वतिते, जैहा दोच्चा, नवरं दीहेणं परितातेणं सिज्झति जाव सव्वदुक्खाणमंतं करेति, जहा से सणकुमारे राया चाउरंतचक्कवट्टी, तच्चा अंतकिरिया~ 3 / "( 1. यात mu0 ॥ 2. खलु पढमा इमा mu0 / 'खलुर्वाक्यालङ्कारे, इयमनन्तरं वक्ष्यमाणत्वेन प्रत्यक्षासन्ना, प्रथमा" - aTI0 ॥ 3. रिता je0 pA0 ॥ 4. " प्रत्यायातः प्रत्यागतो मानुषत्व इति अल्पकर्मप्रत्ययातो य इति गम्यते, अथवा एकत्र जनित्वा ततोऽल्पकर्मा सन् प्रत्याजातः स तथा लघुकर्मतयोत्पन्न इत्यर्थः " - aTI0 ॥ 5. आगा pA0 ॥ 6, 8 तहप्प mu0 / तप pA0 ॥ 7. चेतना je0 pA0 lA0 ॥ 9 जाते ka0 je0 mu0 ॥ 10. परिणे pA0 ॥ 11. करे हि pA0 lA0 ॥ 12. महाकम्मे mu0 ॥ 13. 'वाजाते je0 mu0 / च्चाताते pA0 lA0 / सन् प्रत्यायातः प्रत्याजातो वा " -- - aTI0 ॥ 14. तधप्पगारे 15. तपदेग् पामू0 / तहप पासं0 ॥ 16. 'जाते ka0 / / 18. 'कम्मे पदेग् mu0 ॥ 19. 'पञ्चाताते तावि je0 pA0 lA0 ॥ << महाकर्मभिः महाकर्मा वा तवे भवति तहाप pA0 ॥ 17, 23. रिता pA0 lA0 ॥ 20. 'रातो जाव पव्वतिए pA0 lA0 ka0 ॥ 21, 22. जधा pA0 lA0 ॥ 91 10 15 Page #181 -------------------------------------------------------------------------- ________________ ठाणंगसुत्ते चउत्थे अज्झयणे चउट्ठाणे [sU0 236अहावरा चउत्था अंतकिरिया-अप्पकम्मपच्चीयाते यावि भवति, से णं मुंडे भवित्ता जाव पव्वतिते संजमबहुले जाव तस्स णं णो तहप्पगारे तवे भवति णो तहप्पगारा वेयणा भवति, तहप्पगारे पुरिसजाते णिरुद्धणं परितातेणं सिज्झति जाव सव्वदुक्खाणमंतं करेति, जहा सा मरुदेवा भगवती, चउत्था अंतकिरिया । / 236. चत्तारि रुक्खा पन्नत्ता, तंजहा--उन्नते णाममेगे उन्नते 1, उन्नते णाममेगे पणते 2, पणते णांममेगे उन्नते 3, पणते नाममेगे पणते 4,1 / एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा-उन्नत्ते नौममेगे उन्नते, तहेव जाव पणते नाममेगे पंणते, 2 / चत्तारि रुक्खा पन्नत्ता, तंजहा--उन्नते नाममेगे उन्नतपरिणते 1, उण्णते 10 नाममेगे पणतपरिणते 2, पणते णाममेगे उन्नतपरिणते 3, पणए नाममेगे पणयपरिणए 4, 3 / एवामेव् चत्तारि purisajA~tA पन्नता, तंजहा--उन्नते नाममेगे उन्नतपरिणते, चउभंगो 4, 4 / चत्तारि रुक्खा पन्नत्ता, तंजहा--उन्नते णाममेगे उन्नतरूवे, तहेव चउमंगो 4,5 / एवामेव् चत्तारि पुरिसजाता पन्नता, तंजहा--उन्नते नामं0 4, 6 / 15 चत्तारि पुरिसजाता पन्नता, तंजहा--उन्नते नाममेगे उन्नतमणे, उन्न0 4,7 / एवं संकप्पे 8, पन्ने 9, दिट्ठी 10, सीलांचारे 11, ववहारे 12, परक्कमे 13, एगे पुरिसाए, पडिवक्खो न्त्थि॥ 1. रिता pA0 laa0॥ 2. चाताते तावि je0 pA0 lA0 ॥ 3. जाए ka0 / जाते णं णि' je0 pA0 laa0॥ 4. देग्णं अंतं k0॥ 5. देग्देवी ka0 aTI0 / " यथासौ म्रुदेवी"-अत्ती0॥ 6. दृष्टान्त-दार्टान्तिकसूत्राणि षड्रिंशतिमाह-चत्तारि रुक्खेत्यादि"-aTI0 ॥ 7. नाम एगे ka0 lA0 / नामेगे je0 mu0 / "नामेति सम्भावने वाक्यालङ्कारे वा, एकः kazcidvakSavizeSaH"aTI0 // 8, 9, 10. नामेगे je0॥ 11, 21. एवमेव ka0 mu0 विना ॥ 12. नामेगे mu0॥ 13, 15. प्न्न्गेजे0॥ 14. नामेगे mu0| णामगे paa0॥ 16. एवमेव ka0 ॥ 17. जाया ka0 / एवमग्रेऽपि प्रायः सर्वत्र ॥ 18. चत्तारि भंगा ka0 / 'उन्नते नाममेगे पणतपरिणते 2, पणते नाममेगे उन्नतपरिणते 3, पणते नामभेगे पणतपरिणते 4' इति चतुर्भङ्गी ज्ञातव्या ॥ 19. नामंएगे क. je0 ला । नामेगे mu0॥ 20. 'उनते नाममेगे पणतरूवे 2, पणते नाममेगे उन्नतरूवे 3, पणते नाममेगे पणतरूवे 4' इति चतुर्भङ्गी अत्र ज्ञ्यात्व्या॥ 22. ' उन्नते नामं एगे उन्नतरूवे 1, उन्नते नाम एगे पणतरूवे 2, पणते नाम एगे उन्नतरूवे 3, पणते नाम एगे पणतरूवे 4' इति चतुर्भङ्गी अत्र ज्ञ्यात्व्या॥ 23. 'उन्नते नाममेगे पणतमणे 2, पणते नाममेगे उन्नतमणे 3, पणते नाममेगे पणतमणे 4' इति चतुर्भङ्गी अत्र ज्ञ्यात्व्या॥ 24. वन्ने je0 / "प्रकृष्टं ज्ञानं प्रज्ञा,...... tsyaashconnttvmvisNvaadityeti"-अत्ती0॥ 25. अत्र सीले माचारे इति पाठभेदोऽपि Page #182 -------------------------------------------------------------------------- ________________ 239] पढमो उद्देसो। चत्तारि रुक्खा पन्नत्ता, तंजहा-उज्जू नाममेगे उज्जू, उज्जू नाममेगे वंके, चउभंगो 4, 14 / एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा--उज्जू नाममेगे 4, 15 / एवं जहा उन्नतपणतेहिं गमो तहा उज्जुवंकेहि वि भाणियन्वो जाव परक्कमे 26 / 237. पडिमापडिवन्नस्स णमणगारस्स कप्पंति चत्तारि भासातो भासि- 5 तए, तंजहा--जायणी, पुच्छणी, अणुन्नवणी, पुट्ठस्स वाण्ग्र्न्नी। 238. चत्तारि mA~sAjAtA पन्नत्ता, तंजहा--सच्चमेगं भासज्जातं, बीतियं मोसं, ततियं सच्चमोसं, चउत्थं असच्चमोसं 4 / ___ 239. चत्तारि वत्था पन्नत्ता, तंजहा--सुद्धे णामं एगे सुद्धे. 1, सुद्धे । णामं एगे असुद्धे 2, असुद्धे णामं एगे सुद्धे 3, असुद्धे णामं एगे असुद्धे 4 / 10 एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा-सुद्धे णाम एगे सुद्धे, चंउभंगो 4 / एवं परिणत-रुवे वत्था सपडिवक्खा । . चत्तारि पुरिसजाता पन्नत्ता, तंजहा--सुद्धे णामं एगे सुद्धमणे, चउभंगो 4 / एवं संकप्पे जाव परक्कमे । aTI0 अनुसारेण भाति, तथाहि-"शीलाचारः, शीलं समाधिः, तत्प्रधानः तस्य वाऽऽचारः अनुष्ठानम् , शीलेन वा स्वभावेनाचार इति|......वाच्नान्त्रे तु शीलसूत्रमाचारसूत्रं च मेदेनाधीयत इति"-अत्ती.॥ 26. देग्जाए पडिपक्खो ka0 / "एगे पुरीत्यादि, एतेषु मनःप्रभृतिषु सप्तसु चतुर्भङ्गिकासूत्रेषु एक एव पुरुषजातालापकोऽध्येतव्यः, प्रतिपक्षो द्वितीयपक्षो दृष्टान्तभूतः वृक्षसूत्रं नास्ति, नाध्येतव्यमिति याव्त्"-अत्ती.॥ 1. 'वंके नाममेगे उज्जू 3, वंके नाममेगे वंके 4' इति चतुर्भझी ॥ 2. नामं 4 mu0 विना ॥ 'उज्जू नाममेगे उज्जू 1, उज्जू नाममेगे वंके 2, वंके नाममेगे. उज्जू 3, वंके नाममेगे वंके 4' इति चतुर्भङ्गी अत्र ज्ञेया ॥ 3. "अथ ऋजु ऋजुपरिणत इत्यादिका एकादश चतुर्भङ्गिका laaghvaarthmtideshenaah-evmitynen"-attii0|| 4. "tatra ca Rju 2, ऋजुपरिणत 2 ऋजुरूप 2 लक्षणानि षट् सूत्राणि वृक्षदृष्टान्त-पुरुषदार्टान्तिकस्वरूपाणि, शेषाणि तु मनःप्रभृतीनि सप्त अदृस्स्त्तान्तानीति"-अत्ती.॥ 5. त्तत्ते paa0॥ 6. वागरिणी k0॥ 7. भासजाता pA0 ला। भासजाया ka0 ॥ 8. बीयं mu0॥ 9. 'सुद्धे णाम एगे असुद्धे 2, असुद्धे णाम एगे सुद्धे 3, असुद्धे णामं एगे असुद्धे 4' इति च्तुर्भ्न्ग्गी॥ 10. "एवमिति....."शुद्धपदप्राकपदे परिणतपदे रूपपदे च चतुर्भङ्गानि वस्त्रसूत्राणि सपडिवक्ख ति सप्रतिपक्षाणि सदार्टीन्तिकानि वाच्यानीति, तथाहि-चत्तारि वस्था पन्नत्ता, तंजहा-सुद्ध नाम एगे सुद्धपरिणए 4 च्तुर्भ्न्ग्गी। एव्मेवेत्यादिपुरुस्स्जात्सूत्र्च्तुर्भ्गी। एवं सुद्धे नामं एगे सुखरूवे 4 चतुर्भङ्गी, एवं पुरुस्सेन्नापि|"-अत्ती.॥ Page #183 -------------------------------------------------------------------------- ________________ 94 ठाणं sutte cautthe अज्झयणे चउट्ठाणे [sU0 240240. चत्तारि सुता पन्नत्ता, तंजहा - अंतिजाते अणुजाते अवजाते कुलिंगाले । 241. चत्तारि पुरिसजाता पन्नत्ता, तंजहा - सच्चे नामं ege sacce, sacce नाम एगे असचे 4, एवं परिणते जाव परक्कमे । चत्तारि वत्था पन्नत्ता, तेजहा--सुती नामं एगे सुती, सुई नाम एगे a~suI, चेंउभंगो 4 / एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा--सुती णामं एगे सुती, चुभ्ण्गो। एवं जैहेव सुद्धेणं वत्थेणं भणितं तहेव सुतिणा वि, जाव परक्कमे । 242. चत्तारि कोरवा पन्नत्ता, तंजहा - अंबपलंबकोरवे तालपलंबकोरवे वल्लिपलंबकोरवे मेंढविसाणकोरवे । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा -- 10 अंबपलंब कोरवसमाणे तालपलंबकौरवसमाणे वलिपलंबकोरवसमाणे मेंढविसाण कोरवसमाणे । 243. चत्तारि घुणा पन्नत्ता, तंजहा -- तयक्खाते छल्लिक्खाते कट्ठक्खाते सारक्खाते । एवामेव चत्तारि भिक्खागा पन्नत्ता, तंजहा -- तयक्खायसमाणे जाव सारक्खात समाणे । तयक्खातसमाणस्स णं भिक्खागस्स सारक्खातसमाणे तवे 15 पण्णत्ते, सारक्खीयसमाणस्स णं भिक्खागस्स तयक्खीतसमाणे तवे पणते, छल्लिक्खायसमाणस्स णं भिक्खागस्स कट्ठक्खायसमाणे तवे पण्णत्ते, कट्ठक्खायसमाणस्स णं भिक्खागस्स छल्लिक्खायसमाणे तवे पण्णत्ते । 20 244. चउव्हिआ तणवणस्सतिकाइया पन्नत्ता, तंजहा - अग्गबीया मूलबीया पोरबीया खंधबीया । 245. चौहिं ठाणेहिं अहुणोर्वैवन्ने रैइए रियलोगंसि इच्छेजा माणुसं लोगं हव्त्रमागच्छित्तते, णो चेव णं संचातेति हव्वमागच्छित्तते । अहुणोर्वैर्वन्ने 1. " अतिजातोऽतियातो वा " - aTI0 ॥ 2. अणुयाते अवयाते pA0 laa0| अणुयाए भववाए ka0 / 'अनुरूपः ' "जातोऽनुजातः, अनुगतो वा पितृविभूत्या अनुयातः " - aTI0 ॥ 3. असुती je0 pA0 ॥ 4. ' असुती नामं एगे सुती 3, असुती नामं एगे असुती 4 ' इति चतुर्भङ्गी ॥ 5. 'सुती णामं एगे असुती 2, असुती णामं एगे सुती 3, असुती णामं एगे असुती 4' इति चतुर्भङ्गी ॥ 6. जधेव पामू0 ॥ 6. एवमेव je0 ॥ 7 सामाणे pA0 lA0 ॥ 8. कोरव0 वल्लिपलंब0 मेढ pA0 ॥ 9. भिक्खाता pA0 lA0 ॥ 10. क्लासमा pA0 ॥ 11. 'खासामा pA0 ॥ 12. विह pA0 ॥ 13. कातिता ka0 विना ॥ 14, 18 वष्णे mu0 ॥ 15, रति pA0 ॥ 16. रइय0 mu0 / "नैरयिकः, तस्य चानन्योत्पत्तिस्थानां दर्शयितुमाह-निरयलोके, तस्मादिच्छेत् " - aTI0 ॥ 17. माणुसलोगं je0 pA0 ॥ 66 Page #184 -------------------------------------------------------------------------- ________________ 247] पढमो उद्देसो। णेरइए णिरयलोगंसि समुन्भूयं वेयणं वेयमाणे इच्छेज्जा माणुसं लोगं हव्वमागच्छित्तते, णो चेव णं संचातेति हव्वमागच्छित्तते 1 / अहुणोववन्ने णेरैइए निरयलोगंसि णिरयपालेहिं भुजो भुज्जो अहिडिजमाणे इच्छेज्जा माणुसं लोगं हवमागच्छित्तते, णो चेव णं संचातेति हव्वमागच्छित्तते 2 / अहुणोववन्ने णेरैइए णिरयवेयणिज्जसि कम्मंसि अक्खीणंसि अवेतितंसि अणिजिन्नंसि इच्छेजा [माणुसं 5 लोगं हव्वमागच्छित्तते], नो चेव णं संचाएइ [हव्वमागच्छित्तते] 3 / एवं गिरयाउअंसि कम्मंसि अक्खीणंसि जाव णो चेव णं संचातेति हव्वमागच्छित्तते 4 / इच्चेतेहिं चौहिं ठाणेहिं अहुणोववन्ने नेरतिते जाव नो चेव णं संचातेति हव्वमागच्छित्तए 4 / 246. कप्पंति णिग्गंथीणं चत्तारि संघाडीओ धारित्तए वा परिहरित्तते 10 वा, तंजहा--एगं दुहत्यवित्थारं, दो तिहत्थवित्याराओ, एगं चौहत्थवित्थारं । 247. चत्तारि झाणा पन्नत्ता, तंजइहा--अट्टे झाणे, "रोदे झाणे, धम्मे झाणे, सुक्के झान्ने। अट्टे झाणे चउव्विहे पन्नत्ते, तंजहा--अमणुन्नसंपओगसंपउत्ते तस्स विप्पओगसतिसमण्णागते यावि भवति 1, मणुन्नसंपओगसंपउत्ते तस्स अविप्प- 15 ओगसतिसमण्णागते yA~vi भवति 2, आतंकसंपओगसंपउत्ते तस्स विप्पओगसतिसमण्णागते यावि भवति 3, 'परिजुसितकामभोगसंपओगसंपउत्ते तस्स अविप्प 1. णेरतिते paa0॥ 2. णिरतलोदेग् pA0 laa0॥ 3. समहन्भूयं ka0 अटीपा0 / "समुन्भूयं ति समुद्भूताम्' 'पाठान्तरेण सम्मुखभूताम् एकहेलोत्पन्नाम् , पाठान्तरेण अमहतो महतो भवनं महद्भूतम् , तेन सह या सा समहद्भता ताम, समहोद्भूतां(समूहोद्भूतां--J, सुमहद्भूतां-mu0)वा वेदनाम" अत्ती0॥ 4, 6. णेरतिते paa0॥ 5, 7. णिरत क. विना॥ 8. णिरतिताउअंसि je0 pA0 laa0| "निरयायुष्के कर्मणि अक्षीणे"---aTI0 ॥ 9. जाव नास्ति je0 / "यावत्करणात् भवेइए इत्यादि dRshymiti"--अत्ती0॥ 10. थारा एगं mu0॥ 11 समानप्रायमिदं ध्यानसूत्रम् औपपातिकसूत्रेऽपि वर्तते ॥ 12. रुद्दे ka0 je0 / / 13. असमदेग् pA0 lA0 अटीपा0 / "भमनोज्ञस्य अनिष्टस्य, असमणुनस्स त्ति पाठान्तरे अस्वमनोज्ञस्य अनात्म्प्रिय्स्य्"-अत्ती0॥ 14. याधि होत्था k0॥ 15. परिझु je0| "परिजु(ज्झु-mu0 विना)सिय त्ति निषेविताः ये कामाः कमनीया भोगाः शब्दादयः, अथवा कामौ शब्दरूपे भोगा गन्ध-रस-स्पर्शा कामभोगाः, कामानां वा शब्दादीनां यो भोगः, तैः तेन वा सम्प्रयुक्तः । पाठान्तरे तु तेषां तस्य वा सम्प्रयोगस्तेन सम्प्रयुक्तो यः स तथा, अथवा परिसिय त्ति परिक्षीणो जरादिना, स चासो kaambhogsmpryuktshc"-अत्ती0॥ 16. भोगसंपउत्ते अत्ती.| भोगसंपभोगसंपउत्ते अत्तीपा0| दृश्यतामुपरितनं ttippnnm॥ Page #185 -------------------------------------------------------------------------- ________________ ठाणंगसुत्ते चउत्थे अज्झयणे चौहाणे [sU0 248 - ओगसतिसमण्णागते यावि भवति 4 / अट्टस्स णं झाणस्स चत्तारि लक्खणा पन्नत्ता, तंजहा-कंदणता सोतणता तिप्पणता परिदेवणता । _ 'रोद्दे झाणे चउब्विहे पन्नत्ते, तं जहा-हिंसाणुबंधि मोसाणुबंधि तेणाणुबंधि सारक्खणाणुबंधि । रोदस्स णं झाणस्स चत्तारि लक्खणा पन्नत्ता, तंजहाओसइण्णदोसे बहुदोसे अन्नाणदोसे आम्र्न्न्ण्त्दोसे। धम्मे झाणे चउविहे चउप्पदोयारे पन्नत्ते, तंजहा--आणाविजते अवायविजते विवागविजते स्ण्त्थान्न्विज्ते। धम्मस्स णं झाणस्स चत्तारि लक्खणा पन्नता, तंजहा--आणारुई णिसग्गरुईं suttarUMI ओगाद्ध्रुणी। धम्मस्स णं झाणस्स चत्तारि आलंबणा पन्नत्ता, तंजहा--वायणा पडिपुच्छणा परियट्टणा अन्नुप्पेहा। 10 धमस्स णं झाणस्स चतारि अणुप्पेहाओ पन्नत्ताओ, तंजहा--एगाणुप्पेहा अणिवाणुप्पेहा असरणाणुप्पेहा स्ण्सारान्नुप्पेहा। सुक्के झाणे चउन्विहे ,उप्पओआरे पन्नत्ते, तंजहा---पुंहत्तवितके सवियारी 1, एगत्तवितक्के अवियारी 2, सुहुमैकिरिए अणियट्टी 3, समुच्छिन्नकिरिए अप्पडिवाती 4 / सुक्कस्स णं झाणस्स चत्तारि लक्खणा पन्नत्ता, तंजहा-अव्वहे 15 असम्मोहे विवेगे विउस्स्ग्गे। सुक्कस्स णं झाणस्स चत्तारि आलंबणा पन्नत्ता, तंजहा--खंती मुत्ती मद्दवे अज्वे। सुक्कस्स णं झाणस्स चत्तारि अणुप्पेहाओ पन्नत्ताओ, तंजहा--अणंतवत्तियाणुप्पेहा विप्परिणामाणुप्पेहा असुभाणुप्पेहा अवायान्नुप्पेहा। 1. रुद्दे ka0 je0॥ 2. रुद्द je0 mu0॥ 3. उस्सन्न lA0 / "उस्स(मोस-mu0)सदोसे त्ति हिंसादीनामन्यतरस्मिन् उस्स(ओस-pra0)नं प्रवृत्तेः प्राचुर्य बाहुल्यं यत् स एव दोषः, अथवा उस्स(ओस -pra0) ति बाहुल्येनानुपरतत्वेन दोषो हिंसादीनां चतुर्णामन्यतर उस्स(भोसप्र.)नदोषः" अत्ती0॥ 4. चउप्पडोयारे पा. विना। चउप्पओयारे aTI0 / चउप्पडोयारे अत्तीपा0॥"च्तुस्सु पदेषु..... अवतारो विचारणीयत्वेन यस्य तचतुष्पदावतारम् , चतुर्विधस्यैव पर्यायो वायमिति, क्वचित् चउप्पडोयारमिति पाठः, तत्र चतुर्षु पदेषु प्रत्यवतारो यस्येति विग्रहः" -अत्ती0| दृश्यतां Ti0 10 ॥ 5. "आणाविजए त्ति..... आज्ञा...."विचीयते निर्णीयते पर्यालोच्यते वा यस्मिन्नित्याज्ञाविचयं धर्मध्यानमिति, प्राकृतत्वेन विजयमिति, आज्ञा वा विजीयते अधिगमद्वारेण परिचिता क्रियते यस्मिन्नित्याज्ञाविजयम् , एवं shessaannypi"-अत्ती0॥ 6. रुयी pA0 lA0 ॥ 7, 8. रुयी je0 pA0 laa0॥ 9. देग्रुती मु.| रुयी je0 pA0 laa0॥ 10. चउप्पडोयारे क. mu0| दृश्यतां tti04॥ 11. पुहत्त mu0| "अथ शुकमाह-- पुह(हु-mu0)त्तवितक्के ति"-aTI0 ॥ 12. किरिते क. विना॥ 13. अजवे महवे ka0 ला 3, औपपातिकसूत्रे c। Page #186 -------------------------------------------------------------------------- ________________ 250 ] पढमो उद्देसओ ! 248. चउव्विहा देवाण ठिती पन्नत्ता, तंजहा -- देवे णामेगे 1, देवसिणाते नामेगे 2, देवपुरोहिते नामेगे 3, देवपज्जलणे नामेगे 4 / चविधे संवासे पन्नत्ते, तंजहा -- देवे णामेगे देवीए सद्धिं संवासं गच्छेजा, देवे णामेगे छवीते सद्धिं संवासं गच्छेजा, छवी णामेगे देवीए सर्द्धि संवासं गच्छेजा, छवी णामेगे छइवीते सद्धिं संवासं गच्छेज्जा । 249. चत्तारि कसाया पन्नत्ता, तंजहा--कोधकसाए माणकसाए मायाकसाए लोभकसाए । एवं णेरइयाणं जाव वेमाणियाणं 24 / चौपतिट्ठिते कोधे पन्नत्ते, तंजहा -- आतपतिट्ठिते परपतिट्ठिए तदुभयपतिट्ठि अतिट्ठिए । एवं णेरइयाणं जाव वेमाणियाणं 24 / एवं जाव लोभे मणियाणं 24 | चौहिं ठाणेहिं कोधुप्पत्ती सिता, तंजहा - खेत्तं पडुच्चा, वत्थं पडुच्चा, सरीरं पडुच्चा, उवहिं पडुच्चा । एवं णेरइयाणं जाव वेमाणियाणं 24 / एवं जाव लोभे वेमाणियाणं 24 / चउग्विधे कोधे पन्नत्ते, तंजहा - अणंताणुबंधिकोधे, अपच्चक्खाणे कोधे, पच्चक्खाणावरणे कोधे, संजलणे कोधे । एवं नेरइयाणं जाव वेमाणियाणं 24 / एवं 15 जाव लोभे वेमाणियाणं 24 / 8 चउवि कोधे पन्नत्ते, तंजहा - आभोगणिव्वत्तिते अणाभोगणिव्वत्तिते उवसंते अणुवसंते । एवं नेरइयाणं जाव वेमाणियाणं 24 / एवं जाव 'लोभे जाव वेमाणियाणं 24 / 250. जीवा णं चौहिं ठाणेहिं अट्ठ कम्मपगडीओ चिर्णिसु, तंजहाकोहेणं माणेणं मायाए लोभेणं । एवं जाव वेमाणियाणं 2 / एवं चिणंति एस दंडओ, एवं चिणिस्संति एस दंडओ, एवमेतेणं तिन्नि दंडगा । एवं उवचिर्णिसु उवचिणंति उवचिणिस्संति, बंधिंसु 3, उदीरिंसु 3, वेदेंसु 3, निज्जरेंसु णिज्जरेंति निज्जरिस्संति, जाव वेमाणियाणं । एवमेक्वेक्के पदे " तिन्नि तिन्नि दंडगा भाणियव्वा जाव निज्जरिस्संति । 1. देव हि ka0 ॥ 2. णाममेगे mu0 / एवमग्रेऽपि प्रायः सर्वत्र ॥ 3. संगच्छेजा laa0॥ 4. छब्वीए ka0 ॥ 5. मायक pA0 कसं0 ॥ 6. चक0 / एवमग्रेऽपि । 7. क्खाणको हे mu0 / कखाणक सातकोधे pA0 ला 2-5 ॥ 8. णितागं pA0 ॥ 9. लोभे वेमा ka0 je0 ला 3,5 / दृश्यतां paM0 12-13, 16 // 10. एवं च उव je0 ॥ 11. तिनि उ दंडगा pA0 lA0 ॥ 97 An 20 Page #187 -------------------------------------------------------------------------- ________________ 98 ThANaM sute cautthe अज्झयणे चउट्ठाणे [sU0 251251. चत्तारि पडमाओ पन्नत्ताओ, तंजा -- समाहिपडिमा उवहाणपडिमा विवेगपडिमा विउस्सग्गपडिमा । चत्तारि पडिमाओ पन्नत्ताओ, तं जहा -- भद्दा सुभद्दा महाभद्दा सव्वतोभद्दा । चत्तारि पडिमातो पन्नत्ताओ, तंजा -- खुड्डिया 'मोयप डिमा, महलिया मोयपडिमा, जवमज्झा, वैरमज्झा । 252. चत्तारि अत्थिकाया अजीवकाया पन्नत्ता, तंजहा -- धम्मत्थिकाए अधम्मत्थिकाए आगासत्थिकाए poggalatthikA~e / चत्तारि अत्थिकाया अरूविकाया पन्नत्ता, तंजहा - धम्मत्थिकए अधम्मत्थिकौए आगासत्थिकाए जीवत्थिकाए । 253. चत्तारि फला पन्नत्ता, तंजहा ---आमे णामं एगे आममहुरे 1, आमे णामेगे पक्कमहुरे 2, पक्के णामेगे आममहुरे 3, पक्के णांमेगे पक्कमहुरे 4 | 10 एवामेव चत्तारि पुरिसंजाता पन्नत्ता, तंजहा - आमे जमेगे आममहुरफलसमाणे 4 / 14 254. चउव्विहे सच्चे पन्नत्ते, तंजहा --- काउज्जुयया~ भासुज्जुयया भावुज्जुयता a~visaMvAyaNAjoge / caubvihe mose pannatte, तंजहा--kAyaaNujjuya~tA भासाणुज्जुयता 15 भावाणुज्जुयता विसंवदणाजोगे । 1. " मोकप्रतिमा प्रश्रवणप्रतिज्ञा, सा च क्षुल्लिका या षोडशभक्तेन समाप्यते, महती तु याऽष्टदशभक्तेनेति, यवमध्या या यववद् दत्ति-कवलादिभिराद्यन्तयोर्हीना मध्ये च वृद्धेति, वज्रमध्यातु याऽऽद्यन्तवृद्धा मध्ये हीना चेति" - aTI0 ॥ 2. " अत्थिकाय त्ति अस्तीत्ययं ( त्यत्र - J) त्रिकालवचनो निपातः, अभूवन् भवन्ति भविष्यन्ति चेति भावना, अतोऽस्ति च ते प्रदेशानां कायाश्व राशय इति । अस्तिशब्देन प्रदेशाः क्वचिदुच्यन्ते, ततश्च तेषां वा काया अस्तिकायाः " - aTI0 ॥ 3-5 काते pA0 ॥ 6. " आममिव मधुरम् आममधुरम् ईषन्मधुर मित्यर्थः " -- aTI0 ॥ 7. णाममेगे mu0 ॥ 8. " पक्वमिव मधुरमत्यन्तमधुर मित्यर्थः " - aTI0 ॥ 9, 10, 12. णाममेगे mu0 ॥ 11. सज्जाया ka0 ॥ 13. आमफलसमाणे je0 pA0 ला 2-5 / 'पुरुषस्तु आमो वयः - श्रुताभ्यामव्यक्तः, आआममधुर फलसमान उपशमादिलक्षणस्य माधुर्यस्याल्पस्यैव भावात्" - aTI0 ॥ 14. ' आमे णामेगे पक्कमहुरफलसमाणे 2, पक्के णामेगे आममहुरफलसमाणे 3, पक्के णामेगे पक्कमहुर फलसमाणे 4' इति सम्पूर्णः सूत्रपाठोऽत्र ज्ञेयः ॥ 15. या भाउज्जुयया भासुज्जुयया अवि ka0 / दृश्यतां Ti0 17 / " कायर्जुकतादयश्च शरीरवाङ्मनसां यथावस्थितार्थप्रत्यायनार्थाः प्रवृत्तयः " - अटी 0 ॥ 16. " अनाभोगादिना गवादिकमश्वादिकं यद् वदति कस्मैचित् किञ्चिदभ्युपगम्य वा यन्न करोति सा विसंवादना, तद्विपक्षेण योगः सम्बन्धोऽविसंवादनायोग इति " - aTI0 ॥ 17. यता भावभणुज्जुयता भासभणुज्जुयगा विसं 0 / छ्यतां Ti0 15 ॥ 18. वादणजोगे je0 pA0 ला 2-4 ॥ 66 Page #188 -------------------------------------------------------------------------- ________________ 256] पढमो उद्देस्भो। 255. चउबिहे पणिहाणे पन्नत्ते, तंजहा--मणपणिधाणे वैइपणिधाणे कायपणिधाणे उवकरणपणिधाणे । एवं गैरैयाणं, पंचेंदियाणं जाव वेमाणियाणं । चउविहे सुप्पणिहाणे पन्नत्ते, तंजहा-मणसुप्पणिहाणे जाव उवगरणसुप्पणिहाणे । एवं संजयमणुस्साण वि। ___ चउबिहे दुप्पणिहाणे, पन्नत्ते, तंजहा-मणदुप्पणिहाणे जाव उवकरण- 5 दुप्पणिहाणे । एवं पंचेंदियाणं जाव वेमाणियाणं । 256. चत्तारि purisa~jAtA पन्नत्ता, तंजहा--आवातभद्दते णामेगे णो संवासभहते 1, संवासभद्दते गामेगे णो आवातभद्दए 2, एगे आवातभद्दते वि संवासभदते वि 3, एगे णो आवातभद्दते नो" संवासभद्दए 4 / ___चत्तारि पुरिसजाता पन्नत्ता, तंजहा-अप्पणो णामेगे वैजं पासति, णो 10 परस्स 1, परस्स गामेगे वजं पासति 4 / ___चत्तारि purisa~jAtA पन्नत्ता, तंजहा-अप्पणो गामेगे वजं उदीरेति, णो" परस्स 4 / .. चत्तारि पुरिसजाता पन्नत्ता, तंजहा-अप्पणो नौमेगे वजं u~vasAmeti, णो परस्स 4 / 1. "प्रणिधिः प्रणिधानं प्र्योग्ः"-अत्ती0॥ 2. वयप je0| वतिप pA0 laa0॥3. एवं नेरतियाणं pA0 / "एवमिति यथा सामान्यतस्तथा नैर्यिकान्नामिति। तथा चतुर्विशतिदण्डकपठितानां मध्ये ये पञ्चेन्द्रियास्तेषामपि वैमानिकान्तानामेवमेवेति, एकेन्द्रियादीनां मनःप्रभृतीनामसम्भवेन प्र्न्निधानास्म्भ्वादिति"-अत्ती0॥4, 11. देग्सज्जाया k0॥ 5. "आपातः प्र्थ्म्मील्क्ः"--अत्ती0॥ 6, 7, 13, 15, 18, 22. णाममेगे mu0| एवमग्रेऽपि सर्वत्र ॥ 8-10. आवयम k0॥ 10. नो वा संवास mu0॥ 12. देग्सजाया k0॥ 14. "वज ति वर्ण्यत इति वर्ण्यम् , अवयं वा अकारलोपात्, वज्रवद् वज्रं वा गुरुत्वाद्धिंसा-'नृतादि पापं कर्म, तदात्मनः सम्बन्धि कलहादौ पश्यति पश्चात्तापान्वितस्वात् , न परस्य तं प्रत्युदासीनत्वात्"-aTI0 ॥ 16. पासंति je0 / 'पासति, णो अप्पणो 2, एगे अप्पणो वि वज पासति, परस्स वि 3, एगे णो अपणो वजं पासति, णो परस्स 4' इति पात्थोऽत्रानुस्न्धेय्ः॥ 17, 21. सजाया k0॥ 19. 'णो परस्स 1, परस्स णामेगे वजं उदीरेति, णो अप्पणो 2. एगे मप्पणो वि वजं उदीरेति, परस्स वि 3, एगे जो अप्पणो वज उदीरेति, णो परस्स 4' इति सम्पूर्णः पाठोऽत्र बोध्य्ः॥ 20. चत्तारि पुरिसजाता पमत्ता, तंजहा नास्ति mu0॥ 23. देग्सामेति je0 ॥ 24. णो परस्स 1, परस्स णामेगे वजं उवसामेति, जो मप्पणो 2, एगे अपणो वि वजं उवसामेति, परस्स वि 3, एगे णो अपणो वजं उवसामेति, णो परस्स 4' इति पात्थोऽत्रानुस्न्धेय्ः॥ Page #189 -------------------------------------------------------------------------- ________________ 100 10 ठाणंगसुते चत्थे अज्झयणे चउट्ठाणे [sU0 257चत्तारि पुरिसंजाया पन्नत्ता, तंजहा --- अन्भुट्ठेइ णामेगे णो अन्भुवेति । एवं वंदति णामेमे णो वंदावेति । एवं सक्कारेति, सम्माणेति, pU~ei, वाएइ पंडिच्छति, पुच्छति, वागरेति । सुत्तधरे णामेगे णो.अत्थधरे, अत्थधरे णामेगे णो सुत्तधरे 4 / 257 चमरस्स णं असुरिंदस्स असुरकुमाररन्नो चत्तारि लोगपाला पन्नत्ता, तंजहा- सोमे जमे वरुणे वेसमणे । एवं बलिस्स वि सोमे जमे वेसमणे वरुणे । धरणस्स कालपाले कोलपाले सेलेवाले संखवाले । भूतानंदस्स कार्लेपाले कोलैपाले संखवाले सेलवाले । वेणुदेवस्स चित्ते विचित्ते चितेपक्खे विचित्तपक्खे । वेणुदालिस्स चित्ते विचित्ते विचित्तपक्खे चित्तपखे । हैरिस पभे सुप्पमे पभकंते सुष्पभकंते । हरिसहस्स पभे सुप्पमे सुप्पभकंते पभकते अग्गिसिहस्स तेऊ तेजसिहे तेउकंते तेउप्पभे । अग्गिमाणवस्स तेऊ 15 तेउसिहे तेउप्पभे तेउकंते । पुन्नस्स ते रुतंसे रुतकंते रुतप्पभे । एवं विसिस्स ते रुतंसे रुयप्पभे रुकते । 1. सज्जाया ka0 ॥ 2, 4, 8. णाममेगे mu0 ॥ 3. 'वेंति je0 / 'अब्भुट्टावेति णामेगे णो अब्भुट्ठेति 2, एगे अब्भुट्ठेवि वि अन्भुट्टावेति वि 3, एगे जो अब्भुट्ठेति णो अब्भुट्ठावेति 4 इति भङ्गचतुष्टयमत्रानुसन्धेयम्, एवमग्रेऽपि 'वंदति' इत्यादौ ज्ञेयम् ॥ 5. ति je0 ॥ 6. पूतेति वातेति pA0 ॥ 7. पडिपुच्छति ka0 विना । " प्रतीच्छतीति सूत्रार्थी गृह्णाति पृच्छति प्रश्नयति सूत्रादि, व्याकरोति ब्रूते तदेवेति " - aTI0 ॥ 9 'एगे सुत्तधरे वि अत्थधरे वि 3, एगे णो सुत्तरे णो अत्थधरे 4' इति भङ्गचतुष्टयमत्र बोध्यम् ॥ 10,15. वाले ka0 ॥ 11,12,16,17. 'पाले mu0 ॥ 13. एवं भूतानंदस्स चत्तारि काल' mu0 ॥ 14. 'वाले ka0 pA0 ॥ 18. क्खे इत्यत आरभ्य णाणपाय [pR0 102 paM0 13] इत्यन्तमेकं पत्रं ka0 मध्ये नास्ति । / 19. हरिकंतस्स mu0 ॥ 20 रुप्पे रुपंसे je0 / रूए रूयंसे रूदकंते रूक्षप्पमे mu0 / तुलना -" दीवकुमाराणं " पुण्ण - विसिद्ध- रूय- सुरूय - रूयकंत - रूयप्पभा । उदधिकुमाराणं जलकंते जलप्पभे जल-जलरूयजलकंत - जलप्पभा । ' so0 1 kA0 2 ci0 3 0 4 ते 5 rU0 6 ja0 7 tu0 8 kA0 90 10 / " इति भगवतीसूत्रे तृतीये शतके अष्टम उद्देशके । " so0 1 का 2...... इत्यनेनाक्षरदश के दक्षिणभवनपतीन्द्राणां प्रथमलो कपालनामानि सूचितानि वाचनान्तरे त्वेता " Page #190 -------------------------------------------------------------------------- ________________ 257] पढमो उद्देसो। जलकंतस्स जले जेलरते जलकंते jlppme। jalappabhassa jale jalarate jalappabhe jlkNte| amitagatissa तुरियगती खिप्पगती सीहगती सीह्विक्क्म्ग्ती। अमितवाहणस्स तुरियगती खिप्पगती सीहविक्कमगती सीह्ग्ती। लंबस्स काले महाकाले अंजणे रित्ते। पभंजणस्स काले महाकाले रिढे 5 अण्ज्ञ्ने। . घोसस्स आवत्ते वियावत्ते णंदियावत्ते म्हान्न्ण्दियाव्त्ते। महाघोसस्स आवत्ते वियावत्ते महाणंदियावत्ते णंदियावत्ते । सक्कस्स सोमे जमे वरुणे वेस्म्न्ने। ईसाणस्स सोमे जमे वेसमणे व्रुन्ने। एवं एगंतरिता जाव्च्चुत्स्स्। चउव्विहा वाउकुमारा पन्नत्ता, तंजहा-कओण्ले महाकाले वेलंबे पमंजणे । चउव्विहा देवा पन्नत्ता, तंजहा-भवणवासी वाणमंतरा जोतिसिया विमान्न्वासी। न्येव गाथायाम् , सा चेयम्-सोमे य 1 कालवाले 2 चित्त 3 पभ 4 तेउ 5 तह रुए चेव 6 / जल तह 7 तुरियगई या 8 काले 9 आउत्त 10 पढमा उ ॥ 1 ॥ एवं द्वितीयाद्योऽप्य्भ्यूह्याः। इह च पुस्तकान्तरेऽयमथों दृश्यते-दाक्षिणात्येषु लोकपालेषु प्रतिसूत्रं यौ तृतीयचतुर्थी तावुदीच्येषु चतुर्थ-तृतीयाविति" इति अभयदेवसूरिविरचितायां भ्ग्व्तीसूत्र्वृत्तौ॥ "इन्द्रौ द्वीपकुमाराणां पूर्णो वसिष्ठ इत्युभो। तप्तस्वर्णप्रभो नीलक्षोमौ सिंहाङ्कभूषणौ ॥ 263 ॥ रूपो रूपांशश्च रूपकान्तो रूपप्रभोऽपि c। लोकपाला अमी द्वीपकुमारचक्रवर्तिनोः ॥ 264 ॥......अथोद्धिकुमारेन्द्रौ ज्ल्कान्त्ज्ल्प्र्भौ। शुक्लद्युती नीलवस्त्रावश्वरूपाङ्कभूषणौ ॥ 266 ॥ जलश्च जलरूपश्च जलकान्तो ज्ल्प्र्भ्ः। लोकपालाः स्युरुदधिकुमारसुरराजयोः ॥ 267 ॥ " इति लोकप्रकाशे [क्षेत्रलोके] tryodshsrge॥ "दाक्षिणात्येषु यो नामतस्तृतीयो लोकपालः स औदीच्येषु चतुर्थः, चतुर्थस्त्वितर इति"-अत्ती0॥ 21. रूते paa0| रूवे laa0| रूते रूतसे रूयप्पभे रूतकंते mu0॥ दृश्यतां pR0 100 Ti0 20 // 1. जलरूते ला 2, 4 / जलरुते ला 5 / जलैते mu0॥ दृश्यतां pR0 100 Ti0 20 // 2. वेस्लमणे pA0 je0॥ 3. "एवं एकंतरिय त्ति यन्नामानः शक्रस्य तन्नामान एव सनत्कुमारब्रह्मलोक-प्राणतेन्द्राणां तथा थन्नामानः ईशानस्य तन्नामान एव माहेन्द्र्-लान्त्क्-shsraaraacytendraannaamiti"-अत्ती0॥ 4. वायकु pA0 ला 2,3 ॥ 5. "कालादयः पातालकलशस्वामिन इति"-अत्ती0॥ "एस्थ णं चत्तारि महैमहालया महापायाला पण्णत्ता....."तत्थ ण चत्तारि देवौं महिड्डिया जाव पलियोमट्ठीया परिवसंति, तंजहा-काले महाकाले लंबे पभंजणे" इति जीवाजीवाभिगमसूत्रे तृतीय्प्र्तिप्त्तौ॥ Page #191 -------------------------------------------------------------------------- ________________ 102 ठाणंगसुत्ते चउत्थे अज्झयणे चउटाणे [sU0 258 - 258. चउविहे पमाणे पन्नत्ते, तंजहा--दव्वप्पमाणे खेत्तप्पमाणे * कालप्पमाणे भावप्पमाणे । 259. चत्तारि दिसाकुमारिमहत्तरियाओ पन्नत्ताओ, तंजहा-रूया . रूयंसा सुरूवा रूयावती । चत्तारि विजुकुमारिमहत्तरियाओ पन्नत्ताओ, तंजहा5 चित्ता चित्तकणगा सतेरा सोताम्न्नी। 260. सक्कस्स णं देविंदस्स देवरन्नो मज्झिमपरिसाते देवाणं चत्तारि पलिओवमाइं ठिती प्न्न्त्ता। ईसाणस्स देग्णं देविंदस्स देवरण्णो मज्झिमपरिसाते देवीणं चत्तारि पलिओवमाई ठिती प्न्न्त्ता। 261. चउविहे संसारे पन्नत्ते, तंजहा--दव्वसंसारे खेत्तसंसारे काल-.. 1. संसारे भाव्स्ण्सारे। 262. चउव्विहे दिट्टिवाते पन्नत्ते, तंजहा--पंरिकम्म सुत्ताई पुव्वगए अन्नुजोगे। .. 263. चउविहे पायच्छित्ते पन्नत्ते, तंजहा--णाणपायच्छित्ते दंसण पायच्छित्ते चरित्तपायच्छित्ते विर्यंतकिच्चे 1 / 1. विस्तरार्थिभिरनुयोगद्वारसूत्रे द्रष्टव्यम् ॥ 2. देघतदेग् pA0 / "दिकुमार्यश्च ता महत्तरिकाश्च प्रधामतमाः तासां वा महत्तरिकाः, एता मध्यरुचकवास्तव्या अर्हतो जातमात्रस्य नालकल्पनादि कुर्वन्तीति । विद्युत्कुमारीमहत्तरिकास्तु विदिग्चकवास्तव्याः, एताश्च भगवतो जातमात्रस्य चतसृष्वपि दिक्षु स्थिता दीपिकाहस्ता गाय्न्तीति"-अत्ती.॥ "तेणं कालेणं तेणं समएणं विदिसिरुअगवत्थव्वाओ चत्तारि दिसाकुमारीमहत्तरिआओ तहेव जाव विहरति, तंजहा-चित्ता य चित्तकणगा सुतेआ सोतामणी । ....ते णं काले णं ते णं समए णं मज्झिमरुअगवस्थव्वाओ चत्तारि दिसाकुमारी महत्तरिआओ सएहिं सएहिं कूडेहिं तहेव जाव विहरंति, तंजहा-रूवा रूवंसा सुरूवा रूवगावती" इति जम्बूद्वीपप्रज्ञप्तिसने त्तीयेऽधिकारे। "तासां नामानिचित्रा चित्रकनका सुतेजाः सौदामिनी चेति...... / तासां नामान्याः-रूवेत्यादि। रूपा रूपांशा - सुरूपा रूपकावती चेति" इति धर्मसागरोपाध्यायविरचितायां जम्बूद्वीपप्रज्ञप्तिवृत्तौ pR0 192 ॥ 3. सोतासणी je0॥ 4. णं नास्ति mu0॥ 5. देग्वाए ka0 mu0| "दृष्टयो दर्शनानि नया उद्यन्ते अभिधीयन्ते पतन्ति वा अवतरन्ति यस्मिन्नसौ दृष्टिवादो दृष्टिपातो वा dvaadshmnggm"attii0|| 6. परिकम्मे je0॥ 7. "praayshcittsuutrdvym"-अत्ती0॥ 8. चियत्तकिच्चे pA0 ला 4 / चि(वि ला 5)यत्तकिञ्च पायच्छित्ते je0 ला 2,5 mu0॥ "वियत्तकिञ्चे ति व्यक्तस्य भावतो गीतार्थस्य कृत्यं करणीय व्यक्तकृत्यं प्रायश्चित्तमिति....."वियत्त त्ति विशेषेण 'दत्तं वितीर्णमभ्यनुज्ञातिमत्यर्थ.... "कृत्यम् अनुष्ठानं तद् विदत्तकृत्यं प्रायश्चित्तमेव । चियत्तकिच्चे त्ति पाठान्तरतस्तु प्रीतिकृत्यं वैयावृत्त्यादि"-अत्ती0॥ Page #192 -------------------------------------------------------------------------- ________________ 267] 103 पढमो उद्देसो। चउन्विहे पायच्छित्ते पन्नत्ते, तंजहा-पंडिसेवणापायच्छिते संजोयणापायच्छित्ते औरोवणापायच्छिते पलिउंचणापायच्छित्ते 2 / : 264. चउविहे काले पन्नत्ते, तंजहा--पमाणकाले अंधाउणिवत्तिकाले ऽमरणकाले अद्धाकाले। 265. चउबिहे पोग्गलपरिणामे पन्नत्ते, तंजहा-चन्नपरिणामे गंध- 5 परिणामे रसपरिणामे फासपरिणामे । 266. भरहेरवतेसु णं वासेसु पुरिमपच्छिमवजा मज्झिमगा बावीस अरहंता भगवंतो चाउज्जामं धम्मं पण्णवयंति, जहा-सव्वातो पाणातिवातातो वेरमणं, एवं मुंसावादाओ [वेरमणं, सव्वातो] अदिनादाणाओ [वेरंमणं], सव्वातो बहिद्धादाणातो वेरमणं । सव्वेसु वि णं महाविदेहेसु अरहंता भगवंतो चउउज्जामं धम्मं पण्णवयंति, तंजहा-सव्वातो पाणातिवाताओ वेरमणं जाव सव्वातो बहिद्धादाणाओ वेरमणं । 267. चत्तारि दुग्गतीतो पन्नत्ताओ, तंजहा-णेर यदुग्गती तिरिक्खेंजोणियदुग्गती मणुस्सदुग्गई देव्दुग्गी। , चत्तारि सोग्गईओ पन्नत्ताओ, तंजहा-सिद्धसोग्गती देवसोग्गती मणुय- 15 सोग्गती सुकुलपञ्चायाति । 1. परिसेदेग् mu0| "प्रतिषेवणाप्रायश्चित्तम्' -अत्ती0॥ 2. भारोयणा' pA0 laa0| आरोअणा mu0| आसेवणा k.| "आरोपणया प्रायश्चित्तम् aaropnnaapraayshcittmiti"-अत्ती0॥ 3. महाउनिवत्तिदेग् k0| महाउयनिवत्ति जे. मु.| "यथा यत्प्रकारं नारकादिभेदेनायुः कर्मविशेषो यथायुः, तस्य रौद्रध्यानादिना निर्वृत्तिः बन्धनम् , तस्याः सकाशाद् यः कालो नारकादित्वेन स्थितिर्जीवानां स यथायुर्निवृत्तिकालः, अथवा यथायुषो निर्वृत्तिस्तथा यः कालो नारकादिभवेऽवस्थानं स तथेति"- अत्ती0॥ 1. भगवंता mu0॥ 5. जामधम्म pA0 " चत्वारो यमा एव यामा निवृत्तयो यस्मिन् स त्था"-अत्ती0॥ 6. पण्णवेति mu0॥ 7. मुसावादो अदिना(न्न-pA0)दाणाओ pA0 ला 2 ॥ 8. वेरमणं सव्वातो नास्ति mu0 विना ॥ 9. वेरमणं नास्ति मु. विना॥ 10. "बहिद्धा मैथुनं परिग्रहविशेषः ('परिग्रहविशेषः' इति पदं नास्ति-J), आदानं च परिग्रहः, तयोर्द्वन्द्वकैत्वम् , अथवा...बहिस्तात् धर्मोपकरणाद् भिर्य्दिति"-अत्ती0॥ 11. वि नास्ति mu0॥ 12. चाउजामं paa0॥ 13. णेरतितदु je0 pA0 laa0॥ 14. जोणितदु je0 ला। जोणीतदु paa0॥ 15. मणुयदु k0॥ 16. सोगईओ. pA0 laa0| सुगइओ k0॥ 17, 19. देग्सोगवी pA0 laa0॥ 18. देग्सोगती pA0 ला सुगई k0॥ Page #193 -------------------------------------------------------------------------- ________________ 104 ठाणंगसुत्ते चउत्थे अज्झयणे चउट्ठाणे [sU0 268 - चत्तारि दुग्गता पन्नत्ता, तंजहा-नेरइयदुग्गता 'तिरिक्खजोणियदुग्गता मणुस्सद्गगता देव्दुग्ग्ता। चत्तारि सोगता पन्नत्ता, तंजहा-सिद्धसोग्गता जाव सुकुल्प्ण्चायाया। 268. पढमसमयजिणस्स णं चत्तारि कम्मंसा खीणा भवंति, तजहा5 णाणावरणिजं दसणावरणिकं मोहणिज्जं अंतराइतं । उप्पन्ननाणदंसणधरे णं अरहा जिणे केवली चत्तारि कम्मंसे वेदेति, तंजहा--वेदणिजं आउयं णाम गोतं । . पढमसमयसिद्धस्स णं चत्तारि कम्मंसा जुगवं खिजंति, तंजहा- वेयणिज्जं आउयं णामं गोत्ण्। 269. चौहिं ठाणेहिं हासुप्पत्ती सिता, तंजहा--पासेत्ता भासेत्ता सुणेत्ता स्ण्भ्रेत्ता॥ __ 270. चउविहे अंतरे पन्नत्ते, तंजहा-टुंतरे पम्हंतरे लोहंतरे पत्थरंतरे । एवामेव इत्थिए वा पुरिसस्स वा चउब्विहे अंतरे पन्नत्ते, तंजहा कटुंतरसमाणे पम्हंतरसमाणे लोहंतरसमाणे पत्थरंतरसमाणे । 15 271. चत्तारि भयगा पन्नत्ता, तंजहा--दिवसभयते जत्ताभयते उच्चत्तभयते कैब्बाल्भ्य्ते। 272. चत्वारि purisa~jAtA पन्नत्ता, तंजहा-संपागडपडिसेवी णामेगे णो पच्छन्नपडिसेवी, पच्छन्नपडिसेवी णामेगे णो संपागडपडिसेवी एगे संपागडपडिसेवी वि पच्छन्नपडिसेवी वि, एगे णो संपागडपडिसेवी णो पच्छन्नपडिसेवी । 1. नेरतितदु pA0 lA0 / नेरतियदु je0 ॥ 2, तिरिक्खजो0 मणुस्स pA0 / तिरिक्खजोणि. मणुस्स' k0| तिरिक्ख0 दोग्गया मणुस्स' je0॥ 3. मणुयदु mu0॥ 4, 5. सोगता pA0 laa0॥ 6. जाप शन्देन 'देवसोग्गता मणुस्ससोग्गता' इति पदद्वयं ज्ञेयम् ॥ 7. पचाया क. pA0 / पञ्चायाइ जे.॥8. तंजहा नास्ति ka0 mu0॥ 9. दरिसणादेग् pA0 laa0॥ 10. रातितं mu0| रातीतं pA0 lA0 ॥ 1. पासित्ता pA0 lA0 विना। पासित्ता भासित्ता ka0 / "पासित्त त्ति दृष्ट्वा"-aTI0 ॥ 12. पत्थंतरे पामू0 / "प्रस्तरान्तरं पाषाणान्तरं चिन्तितार्थप्रापणादिभिरिति"-aTI0 ॥ 13. पत्थंतर pA0 / दृश्यतामुपरितनं टिप्पणम् ॥ 14. कब्बाडभ' ला। "कबाडभृतकः क्षितिखानक oDDAdiH"nyasya स्वं कर्मार्ण्यते द्विहस्ता त्रिहस्ता वा स्वया भूमिः खनितव्या एतावत्ते धनं दास्यामीत्येवं निय्म्येति"-अत्ती0॥ 15. देग्सज्जाया k0॥ Page #194 -------------------------------------------------------------------------- ________________ * पढमो उद्देओ । 273. चमरस्स णं असुरिंदस्स असुरकुमाररन्नो सोमस्स महारन्नो चत्तारि अग्गमहिसीओ पन्नत्ताओं, तंजहा - कणगा कणगलता चित्तगुत्ता वसुंधरा । एवं जमस्स वरुणस्स वेसमणस्स । 273] - बलिस्स णं वतिरोयणिंदस्स वतिरोयणरन्नो सोमस्स महारन्नो चत्तारि अग्ग महिसीओ पन्नताओ, तंजहा - मित्तैगा सुभद्दा विज्जुता असणी । एवं जमस्स 5 वेसमणस्स वरुणस्स । धरणस्स णं णागकुमारिंदस्स णागकुमाररन्नो कालवालस्स महारन्नो चत्तारि अग्गमहिसीओ पन्नत्ताओ, तंजहा - असोगा विमला सुप्पभा सुदंसणा । एवं जाव संखवालस्स । भूतानंदस्स णं णागकुमारिंदस्स णागकुमाररन्नो कालवालस्स महारन्नो ऋतारि 10. अग्गमहिसीओ पन्नत्ताओ, तंजहा - सुनंदा सुभद्दा सुजाता सुमणा । एवं जाव सेलवालस्स । जहा धरणस्स एवं सव्वेसिं दाहिणिंद लोगपालाणं jA~va घोसस्स । जहा भूतानंदस्स एवं जीव महाघोसस्स लोगपालाणं । कालस्स णं पिसांर्तिदस्स पिसायरन्नो चत्तारि अग्गमहिसीओ पन्नत्ताओ, तंजहा -- कमला कमलंप्पभा उप्पला सुदंसणा । एवं महाकालस्स वि । सुरुवस्स णं भूर्तिदस्स भूतरन्नो चत्तारि अग्गमहिसीओ पन्नत्ताओ, तंजहा --रुववती बहुरूवा सुरुवा सुभगा, एवं पडिरुवस्स वि । पुण्णभेद्दस्स णं जक्खिंदस्स जक्खरन्नो चत्तारि अग्गमहिसीओ पन्नत्ताओ, तंजा - पुत्ता बहुपुत्तिता उत्तमा तारंगा । एवं माणिभद्दस्स वि । " 1 . इत आरभ्य गंधविदेग् [pR0 106 paM0 9] पर्यन्तमेकं पत्रं ka0 प्रतौ नास्ति । तुलनाभगवती सूत्रे दशमे शतके पञ्चम उद्देशके ॥ 2 तुलना " वैरोयनिंदस्स वैरोयणरनो सोमरस महारन्नो...... चत्तारि, अग्गमहिसीओ पन्नताओ, तंजा - मीणगा सुभद्दा विज्जुया ( विजया - pra0 ) असंणी " इति भगवतीसूत्रे 10/5 ' चत्वारोऽस्य लोकपालाश्चतुर्दिगधिकारिणः । सोम यमश्व वरुणस्तु वैश्रमणाभिधः ॥ 167 ॥ एषां चतस्रः प्रत्येकं दयिता नामतस्तु ताः । मीनका च सुभद्रा च विद्युदाख्या तथाशनिः ॥ 168 ॥ " इति लोकप्रकाशे क्षेत्रलीक्रे त्रयोदशे सर्गे ॥ 3. बिज्जुत्ता mu0 ॥ 4. सुपभा pA0 ॥ 5. दृश्यतां sU0 257 ॥ 6-8. दृश्यतां सू 257 ॥ 9. पिसातेंदस्स. pA0 / पिसाएंदस्स laa0| पिसांइंदस्स ka0 mu0 ॥ इत आरभ्य तुलना ज्ञातधर्मकथाङ्गसूत्रे द्वितीये श्रुतस्कन्धे पञ्चमे वर्गे । / 10. लपभा pA0 ॥ 11. पुत्ता पटुपुत्तिता pA0 / "" पुन्नभहस्स 105 15 20 Page #195 -------------------------------------------------------------------------- ________________ 106 ठाणंगसुत्ते चउत्थे अज्झयणे चौहाणे [sU0 273 - भीमस्स णं. रक्खसिंदस्स रक्खसरन्नो चत्तारि अग्गमहिसोओ पन्नत्ताओ, तंजहा-पउमा वसुमती कणगा रतणप्पभा । एवं महाभीमस्स वि। किंनरस्सणं किंनरिंदस्स चत्तारि अग्गमहिसीओ पन्नताओ, तंजहा-वडेंसा केतुमती रतिसेणा रतिप्पभा, एवं किंपुरिसस्स वि । सप्पुरिसस्स णं किंपुरिसिंदस्स किंपुरिसरनो चत्तारि अग्गमहिसीओ पन्नताओ, तंजहा-रोहिणी णवमिता हिरी पुप्फवती, एवं महापुरिसस्स वि। अतिकायस्स णं महोरैगिंदस्स चत्तारि अग्गमहिसीओ पन्नत्ताओ, तंजहाभुयगा भुयगवती महाकच्छा फुडा एवं महाकायस्स वि। गीतरतिस्स णं गंधविदस्स चत्तारि अग्गमहिसीओ पन्नत्ताओ, तंजहा10 सुघोसा विमला सुस्सरा सरस्सती, एवं गीयजसस्स वि। चंदस्स णं जोतिसिंदस्स जोतिसरन्नो चत्तारि अग्गमहिसीओ पन्नत्ताओ, तंजहा--चंदप्पभा दोसिणाभा अचिमाली प्भ्ण्क्रा। एवं सूरस्स वि, णवरं सूरप्पमा दोसिणाभा अच्चिमाली प्भ्ण्क्रा। इंगालगस्स णं महंग्गहस्स चत्तारि अग्गमहिसीओ पन्नताओ, तंजहा15 विजया वेजयंती जयंती अपराजिता । एवं सव्वेसिं मंहग्गहाणं जाव भाव्केउस्स्। ......"चत्तारि अग्गमहिसीभो पन्नत्ताओ, तजहा-पुन्ना बहुपुत्तिया उत्तमा तारया" इति भगवतीसूत्रे 10 / 5 / ज्ञ्याताध्र्म्। "पूर्णा बहुपुत्रिका चोत्तमा तथा च तार्का। पूर्णभद्र-माणिभद्रदेवथोर्दयिता इमाः ॥ 225 ॥ " इति लोकप्रकाशे क्षेत्रलोके द्वादशे सर्गे ॥ 1. " भीमस्स...'ऽचत्तारि अग्गमहिसीओ पन्नत्ताओ तंजहा-पउमा पउमावती (वसुमतीप्र. जाताधर्म) कणगा र्य्न्न्प्प्भा"-भ्ग्व्ती010॥5॥ 2. रतीप्पभा paa0| "किन्नरस्स ......."चत्तारि अग्गमहिसीओ पन्नत्ताओ, तंजहा-वडेंसा केतुमती रतिसेणा (वैरसेणाज्ञाताधर्म0) रैप्पिया"-इति भगवतीसूत्रे 10 ॥ 5 / "वसन्तिका केतुमती रतिसेना र्तिप्रिया। गदिता दयिता एताः kinnraannaamdhiishyoH||226||" इति लोकप्रकाशे द्वादशे सर्गे ॥ 3. सप्पुरिसस्स...."रोहिणी नवमिया हिरी पुप्फवती" इति भगवतीसूत्रे 10 / 5 / "रोहिणी च नवमिका हीनाम्नी पुस्स्प्व्त्य्पि। प्राणप्रिया इमाः प्रोक्ता जिनैः किम्पुरुषेन्द्रयोः ॥ 227 ॥ " इति लोकप्रकाशे द्वादशे स्र्गे॥ 4. रंगेदस्स pA0 laa0॥ 5. तुलना-जीवाजीवाभिगम0 3 / 1 / भगवती0 10 ॥ 5 ॥ 6. " चंद्रप्रभा 1, 'दोसिणाभा' इति ज्योत्स्नाभा 2, अर्चिर्माली 3, प्रभङ्करा 4" इति जीवाजीवाभिगमसूत्रवृत्तौ पृ. 384 / 7. "सूरप्पभा आयवाभा अचिमाली पभंकरा"-भगवती. 10 / 5, ज्ञाताधर्म0, जीवाजीवाभिगम0 3 / 1 / "सूर्यप्रभा मातपाभा आर्चिआली प्रभकरा" इति मलयगिरिसूरिविरचितायां जीवाजीवाभिगमवृत्तौ pR0 385 ॥ 8. इंगालस्स ka0 mu0 / भगवती0 10 ॥ 5 ॥ 9. महागहस्स mu0॥ 10. महाग्गदेग् paa0॥ Page #196 -------------------------------------------------------------------------- ________________ 277] पढमो उद्देसो। 107 सक्कस्स णं देविंदस्स देवरन्नो सोमस्स महारन्नो चत्तारि. अग्गमहिसीओ पन्नत्ताओ, तंजहा-रोहिणी मयणा चित्ता सोमा। एवं जाव vesmnnss। .. ईसाणस्स णं देविंदस्स देवरन्नो सोमस्स महारन्नो चत्तारि अग्गमहिसीओ पन्नताओ, तंजहा-पुढवी राती रयणी विजू । एवं जाव vrunnss। 274. चत्तारि गोरसविगतीओ पन्नत्ताओ, तंजहा-खीरं दहिं सोप्पं णवणीतं । चत्तारि सिणेहविगतीओ पन्नत्ताओ, तंजहा-तेलं घयं वसा णवणीतं । चत्तारि mahA~vigatIo पन्नत्ताओ, तंजहा--महु~ मंसं मजं णवणीतं । 275. चत्तारि कूडागारा पन्नत्ता, तंजहा--गुत्ते णामं एगे गुत्ते, गुत्ते णामं एगे अगुत्ते, अगुत्ते णामं एगे गुत्ते, अगुत्ते णाम एगे अगुत्ते । एवामेव 10 चत्तारि purisa~jAtA पन्नत्ता, तंजहा-गुत्ते णाममेगे गुत्ते 4 / / चत्तारि कूडागारसालाओ पन्नत्ताओ, तंजहा-गुत्ता णाममेगा गुत्तदुवारा, गुत्ता णाममेगा अगुत्तदुवारा, अंगुत्ता णाममेगा गुत्तदुवारा, अंगुत्ता णाममेगा अगुत्तदुवारा । एवामेव चत्तारि इत्थीओ पन्नत्ताओ, तंश्2अहा-गुत्ता नाममेगा गुतिंदिता, गुत्ता णाममेगा अगुतिंदिता 4 / 276. चैउव्विहा ओगाहणा पन्नत्ता, तंजहा-दव्योगाहणा खेत्तोगाहणा कालोगाहणा भावोगाह्न्ना। - 277. चत्तारि पन्नत्तीओ अंगबाहिरियातो पन्नत्ताओ, तंजहा-चंदपन्नत्ती सूरपन्नत्ती "जबूदीवपन्नत्ती दीव्साग्र्प्न्न्त्ती। ॥चुत्त्त्थान्न्स्स् पढमो उद्देसो॥ 20 1, 4, 5. वीतीओ paa0॥ 2. सप्पि paa0॥ 3. "स्नेहरूपा विकृतयः स्नेहविकृतयः,... "महाविकृतयो महारसत्वेन म्हाविकार्कारित्वात्"-अत्ती0॥ 6. महु~ मजं मंसं णवणीतं k0॥ 7. सजाता pA0 lA0 ka0 ॥ 8. 'गुत्ते णाममेगे अगुत्ते 2, अगुत्ते णाममेगे गुत्ते 3. अगुत्ते णाममेगे अगुत्ते 4 / ' इति शेषभनत्रयं 4 अङ्केनात्र ज्ञेयम् ॥ 9. अगुत्तदुवारा नाम एगा paa0॥ 10. अगुत्ता णाम पामू0, अगुत्तदुवारा णामदेग् पास्ण्0॥ 11. चत्तारिस्थीमो क. विना ॥ 12. 'अगुत्ता णाममेगा गुतिंदिता 3, अगुत्ता णामलेगा अगुत्तिदिता 4' इति शेषभनद्वयं 4 अङ्केनात्र ज्ञ्येय्म्॥ 13. चउविहा mu0॥ 14. जंबुद्दीवदेग् जे. मु.॥ 15. देग्सओ समत्तो k0॥ Page #197 -------------------------------------------------------------------------- ________________ ठाणंगसुत्ते चउत्थे अज्झयणे चउट्ठाणे [sU0 278 - [बीओ उद्देसओ 278. चत्तारि पडिसंलीणा पन्नत्ता, तंजहा-कोधपडिसलीणे माणपडिसंलीणे मायापडिसंलीणे लोभ्प्द्दिस्ण्लीन्ने। चत्तारि अपडिसंलीणा पन्नत्ता, तंजहाकोधापडिसंलीणे जाव लोभप्द्दिस्लीन्ने। __ चत्तारि पडिसलीणा पन्नत्ता, तंजहा-मणपडिसलीणे वतिपडिसंलीणे कायपडिसंलीणे इण्दिय्प्द्दिस्लीन्ने। चत्तारि अपडिसंलीणा पन्नत्ता, तंजहामणापडिसंलीणे जाव इंदियापडिसंलीणे 4 / ' 279. चत्तारि पुरिसंजाता पन्नत्ता, तंजहा-दीणे णाममेगे दीणे, दीणे णाममेगे अदीणे, अदीणे णाममेगे दीणे, अदीणे णाममेगे अदीणे 1 / चंतारि पुरिसजाता पन्नत्ता, तंजहा-दीणे णाममेगे दीणपरिणते, दीणे णामं एगे अदीणपरिणते, अदीणे णाम एगे दीणपरिणते, अदीणे णाममेगे अदीणपरिणते 2 / चत्तारि पुरिसजाता पन्नत्ता, तंजहा-दीणे णाममेगे दीणरूवे, ह [4], 3 / एवं दीणमणे 4, दीणसंकप्पे 5, दीणपन्ने 6, दीणदिट्ठी 7, 15 दीणसीलाचारे 8, दीणववहारे 9 / ___ चत्तारि पुरिसजाया पन्नत्ता, तंजहा-दीणे णाममेगे दीणपरक्कमे, दीणे णाममेगे अदीण परक्कमे], ह्व [4], 10 / एवं सव्वेसिं चउभंगो भान्नित्व्वो। चत्तारि पुरिसजाता पन्नता, तंजहा-दीणे णाममेगे दीणवित्ती 4,11 / एवं दीणजाती 12, दीणभासी 13, दीणोभासी 14 / चत्तारि पुरिसजाता पन्नत्ता, तंजहा-दीणे णाममेगे दीणेसेवी, ह [4] 15 / एवं दीणे णाममेगे दीणपरियाए ह [=4], 16 / एवं दीणे णाममेगे दीणपरियाले ह्व [4], 17 / सव्वत्थ चुभ्ण्गो। 1. चत्तारित्थीओक0 विना ॥ 2. सज्जाया ka0 / एवमप्रेऽपि सर्वत्र ॥ 3. 'दीणे णाममेगे दीणरूवे 1, दीणे णाममेगे अदीणरूवे 2, अदीणे णाममेगे दीणरूवे 3, अदीणे णाममेगे अदीणरूवे 4' इति भङ्गचतुष्टयं ह 4] इति पदेन ज्ञ्येय्म्। अनया रीत्या अप्रेऽपि भ्न्ग्ग्च्तुस्स्त्त्य्मायोज्य्म्॥ 4. एवं नास्तिक्0॥5. परिताते pA0 laa0| परियाते je0॥"दीन्स्येव् पर्यायः-अवस्था प्रव्रज्यादिलक्षणो यस्य स दीन्प्र्याय्ः"-अत्ती0॥ 6. एवं नास्ति mu0॥ 7. "दीनपरियाले त्ति दीनः परिवारो यस्य स त्था"-अत्ती.॥ Page #198 -------------------------------------------------------------------------- ________________ 281] बीओ उद्देसो। 109 280 चत्तारि पुरिसजाता पन्नत्ता, तंजहा-अज्जे णाममेमे अज्जे 4,1 / / चत्तारि पुरिसजाता पन्नत्ता, तंजहा --अजे णाममेगे अजपरिणेते 4,2 / / ___ एवं अन्जरूवे 3, अजमणे 4, अजसंकप्पे 5, अन्जपन्ने 6, अजदिट्ठी 7, अन्जसीलाचारे 8, अज्जववहारे 9, अजयरक्कमे 10, अज्जवित्ती 11, अजजाती 12, अजभासी 13, अजओभासी 14, 5 अजसेवी 15, एवं अजपरियाए 16, अज्जपरियाले 17, एवं सत्तरस आलावगा 17 जहा दीणेणं भणिया तहा अज्जेण वि भाणियव्वा । ___ चत्तारि पुरिसजाता पन्नत्ता, तंजहा--अन्जे णाममेगे अजभावे, अज्जे नाममेगे अणज्जभावे, अणजे नाममेगे अजभावे, अणजे नाममेगे अणजभावे 18 / 281 [1] चत्तारि उसभा पन्नत्ता, तंजहा--जातिसंपन्ने ऽकुलसंपन्ने 10 बलसंपन्ने रूवसंपन्ने । एवामेव् चत्तारि पुरिसजाता पन्नता, तंजहा--जातिसंपन्ने जाव रूवसंपन्ने 1 / ____ चत्तारि उसमा पन्नत्ता, तंजहा--जातिसंपन्ने णामं एगे नो कुलसंपण्णे, कुलसंपन्ने नामं एगे नो जाइसंपन्ने, एंगे जातिसंपन्ने वि कुलसंपन्ने वि, एगे नो जातिसंपन्ने नो कुलसंपन्ने । एवामेव चत्तारि purisa~jAyA पन्नत्ता, तंजहा--जाति- 15 संपन्ने [4] 2 / चत्तारि उसभा पन्नत्ता, तंजहाजातिसंपन्ने नामं एगे नो बलसंपन्ने हू~ [4] / एवामेव चत्तारि पुरिसजाया पन्नसा, तंजहा-जोतिसंपन्ने 4, 3 / .. - चत्तारि उसभा पन्नत्ता, तंजहा--जातिसंपन्ने नामं एगे नो रूवसंपन्ने TU [4] / एवामेव चत्तारि पुरिसजाया पन्नत्ता, तंजहा--जातिसंपन्ने नाम एगे नो 20 रूवसंपन्ने, रूवसंपन्ने नामं एगे ह [4], 4 / / 1. 'अजे णाममेगे अणजे 2, अणजे णाममेगे अजे 3, अणजे णाममेगे अणजे 4' इति अवशिष्टं भङ्गत्रयं 4 इत्यङ्केन ज्ञ्येय्म्। एवमनया रीत्या अग्रेऽपि भङ्गचतुष्टयं नेयम् ॥ 2. देग्णते मज्जे णाममेओ भणज्जपरिणए 4 pA0 laa0॥ 3. सत्तर आला mu0॥ 4, 6. एवमेव je0॥ 5. एगे कुलसंपने वि जातिसंपन्ने वि pA0 laa0॥ 7, 10. सजाया mu0॥ 8. पन्ने । नाममेगे मु.| दृश्यता paM0 7 ॥ 9. 'बलसंपने नामं एगे नो जातिसंपन्ने 2, एगे जातिसंपन्ने वि बलसंपन्ने वि 3, एगे नो जातिसंपन्ने नो बलसंपन्ने 4' इति शेषास्त्रयो भङ्गाः TU [4] इत्यनेन सूचिताः॥ एवमग्रेऽपि ज्ञेयम् ॥ 11. एवमेव je0 pA0 laa0॥ 12. दृश्यतां paM0 12 ॥ 13. देगेवमेव je0॥ 14. देग्सजाया je0 mu0॥ 15. जातिसंपन्ने नो रूवसंपन्ने hk0॥ Page #199 -------------------------------------------------------------------------- ________________ 110 ठाणंगसुत्ते चउत्थे अज्झयणे चउट्ठाणे [sU0 281 - चत्तारि उसभा पन्नत्ता, तंजहा--कुलसंपन्ने नामं एगे नो बलसंपन्ने ह [4] / एवामेव चत्तारि पुरिसज्जाया पन्नत्ता, तंजहा--कुलसंपन्ने नाममेगे नो बलसंपन्ने ह [4], 5 ॥ चत्तारि उसभा पन्नत्ता, तंजहा--कुलसंपन्ने णाममेगे णो रूवसंपन्ने ह 5 [4] / एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा-कुल[संपन्ने णाममेगे णो रूवसंपन्ने] ह [4], 6 / ____चत्तारि उसभा पन्नत्ता, तंजहा-बलसंपन्ने णाम एगे नो रूवसंपन्ने ह [4] / एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा-बलसंपन्ने णाममेगे नो रूवसंपन्ने ह [4], 7 / 10 [2] चत्तारि हत्थी पन्नत्ता, तंजहा--भद्दे मंदे मिते संकिन्ने । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा--भद्दे मंदे मिते संकिन्ने । चत्तारि हत्थी पन्नत्ता, तंजहा--भद्दे णाममेगे भद्दमणे, भद्दे णाममेगे मंदमणे, भद्दे णाममेगे मियमणे, भद्दे नाममेगे संकिन्नमणे । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा-भद्दे णाममेगे भद्दमणे, भद्दे णाममेगे मंदमणे, भद्दे णाममेगे मियमणे, भद्दे णाममेगे संकिन्नमणे । चत्तारि हत्थी पन्नत्ता, तंजहा--मंदे णाममेगे भद्दमणे, मंदे नाममेगे मंदमणे, मंदे णाममेगे मितमणे, मंदे णाममेगे संकिन्नमणे । e~vAmeva चत्तारि पुरिसजाता पन्नत्ता, तंजहा--मंदे णाममेगे भद्दमणे तं चेव । ___ चत्तारि हत्थी पन्नत्ता, तंजहा-मिते णाममेगे भद्दमणे, मिते णाममेगे 20 मंदमणे, मिते णाममेगे मितमणे, मिते णाममेगे संकिन्नमणे । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा--मिते णाममेगे भद्दमणे तं चैव । / चत्तारि हत्थी पन्नत्ता, तंजहा--संकिण्णे नाममेगे भद्दमणे, संकिन्ने नाममेगे मंदमणे, संकिन्ने नाममेगे मियमणे, संकिन्ने णाममेगे संकिन्नमणे । एवामेव चत्तारि 1. बलसंपन्ने, बलसंपन्ने नामं एगे हक0 / बलसंपन्ने, नाम एगे ह pA0 laa0॥ 2. देग्सजाया mu0॥ 3. णामेगे ka0 ॥ 4. "भद्रो मन्दो मृगश्चेति विज्ञेयास्त्रिविधा गजाः । वनप्रचार 1 सारूप्य 2 स्त्त्व्भेदोप्ल्क्स्सिताः॥1॥ इति, तत्र भद्रो हस्ती भद्र एव धीरत्वादिगुणयुक्तत्वात् , मन्दो मन्द एव धैर्य-वेगादिगुणेषु मन्दत्वात् , मृगो मृग इव तनुत्व-भीरुत्वादिना, संकीर्णः किञ्चिद्भद्रादिगुणयुक्तत्वात् सङ्कीर्ण एवेति"-aTI0 ॥ 8. एवमेव laa0॥ Page #200 -------------------------------------------------------------------------- ________________ 111 282] बीओ उद्देसो। पुरिसजाता पन्नता, तंजहा-संकिन्ने नाममेगे भद्दमणे तं चेव जाव संकिन्ने नाममेगे स्ण्किन्न्म्न्ने। मधुगुलियपिंगलक्खो अणुपुव्वसुजायदीहणंगूलो । ' पुरओ उदग्गधीरो सव्वंगसमाधितो भद्दो ॥ 15 ॥ चलबहलविसमचम्मो थुलसिरो थूलएण peenn। थूलणह-दंत-वालो हरिपिंगललोयणों मंदो ॥ 16 ॥ तणुओ तणुतग्गीवो तणुयततो tnnuydNt-nnh-vaalo| भीरू तत्थुव्विग्गो तासी य भवे मिते णामं ॥ 17 ॥ एतेसिं हत्थीणं थोव-थोवं तु जो अणुहरति ह्त्थी। रूवेण व.सीलेण व सो संकिन्नो ति णायव्वो ॥ 18 ॥ भद्दो मज्जति संरए मंदो उण majjate vsNtmmi| "mio majjati हेमंते संकिन्नो सव्वकालम्मि ॥ 19 ॥ 282. [1] चत्तारि "विकहाओ पन्नत्ताओ, तंजहा-इथिकहा भत्तकहा 'देसकहा राय्खा। ___ इत्थिकहा चउव्विहा पन्नत्ता, तंजहा-इत्थीणं जाइकहा, इत्थीणं 15 कुलकहा, इत्थीणं रूवकहा, इत्थीणं न्नेवइत्थ्खा। भत्तकहा चउव्विहा पन्नत्ता, तंजहा-भत्तस्स ओण्वावकहा, भत्तस्स णिवावकहा~, भत्तस्स आरंभकहा~, भत्तस्स "नित्त्त्थान्न्खी। . 1. नाममेगे इत्यत आरभ्य निग्गंथीण [sU0 284 pR0 13 paM0 2] इतिपाठ्युक्तं पत्रद्वयं क. मध्ये न ल्भ्य्ते॥ 2. देग्धम्मो je0 ॥ 3. वुल्ल je0 / थूल mu0॥ 4. मूल je0 / "स्थूलकेन पेएण त्ति पेचकेन पुच्छमूलेन युक्तः"-aTI0 ॥ 5. तासी त भवे pA0 lA0 / वासी त भवे je0॥ 6. थोवा थोवं je0| थोवं थोवं lA0 मु.| ka0 मध्ये पत्रं न विद्य्ते। दृश्यतां टि. 1 ॥ 7. पा. ला 3-5 विना--जो हरति ह्त्थी। रूवेण मु। जो अन्नुह्र्ति। रूवेण je0 ला। ka0 मध्ये पत्रं न विद्य्ते। दृश्यतां Ti0 1 ॥ 8. हथी pA0 ॥ 9. सरते pA0 laa0॥ 10. मिउ mu0| मिउ मिजिति je0॥ 11. विकधामो paa0| विकहातो mu0॥ 12. देसकधा pA0 laa0॥ 13. चउविहा paa0| एवमग्रेऽपि प्रायः स्र्व्त्र्। 14. जेवग्छ je0॥15. भावातकहा pA0 / भावाहकहा je0|"shaakghRtaadiinyetaavnti तस्यां रसवत्यामुपयुज्यन्त इत्येवंरूपा कथा आवाप(आवाध-J)कथा, एतावन्तस्तत्र पक्वापक्वान्नभेदा व्यञ्जनमेदा वेति निर्वाप(निर्वाध-J)कथा, तित्तिरादीनामियतां तत्रोपयोग इत्यारम्भकथा, एतावत् द्रविणं तत्रोपयुज्यत इति निस्स्त्थान्क्थेति"-अत्ती.॥ उक्तं च-साकघयादावावो Page #201 -------------------------------------------------------------------------- ________________ 112 ठाणंगसुत्ते चउत्थे अन्झयणे चउटाणे ... [sU0 282देसकहा चळव्विहा. पन्नत्ता, तंजहा-देसविहिकहा देसविकप्पकहा देसच्छंदकहा desnervtthkhaaN| ___ रायकहा चउव्विहा पन्नत्ता, तंजहा-रन्नो अतिताणकहा~, रन्नो निजाणकहा, रन्नो बलवाहणकहा, रन्नो कोस कोत्त्त्थागार्खा। 5 [2] चउव्विहा कहा पन्नत्ता, तंजहा----अक्खेवणी विक्खेवणी संवेर्गणी निव्वेग्न्नी। अक्खेवणी कहा चउब्विहा पन्नत्ता, तंजहा-आयारक्खेवणी ववहारक्खेवणी पन्नत्तिक्खेवणी दिविवातक्खेव्न्नी। . विक्खेवणी कहा चउव्विहा पन्नत्ता, तंजहा-ससमयं कहेति, ससमयं 1. कहेत्ता परसमयं कहेति 1, परसमयं कहेत्ता ससमयं ठावतित्ता भवति 2, "सम्मावातं कहेति, सम्मावातं कहेत्ता मिच्छावातं कहेति 3, मिच्छावातं कहेचा सम्मावातं ठीवतित्ता भवति । / - "संवेगणी कथा चउव्विहा पन्नत्ता, तंजहा--इहलोगसंवेगणी परलोगसंवेगणी आतसरीरसंवेगणी प्र्स्रीर्स्ण्वेग्न्नी। (दावाधो-J. B) पक्कापक्को य होइ निव्वावो (निव्वाधो-J)| आरंभ तित्तिराई णिट्ठाणं जा syshssN॥ ति"-अत्ती0॥ 16. णिन्वाहकहा je0॥ दृश्यतामुपरितनं टिप्पणम् ॥ 17, 18, 20. कधा pA0 laa0॥ 19. निट्ठावण je0 / णिटावणदेग् pA0 / दृश्यतां pR0 111 Ti0 15 // 1. देग्कथा pA0 laa0॥ 2,3,5. कधा paa0॥ 4. नेवच्छ je0 paa0॥ 6. कधा pA0 ला। एवमग्रेऽपि प्रायः सर्वत्र ॥ 7. कोट्टारदेग् paa0॥ 8. धम्मकहा mu0| पूर्व विकथा उक्ताः, अतोऽवशिष्टाः 'कथाः' इत्याण्दाप्न्न्म्। सर्वेषु च हस्तलिखितादर्शेषु 'धम्म' पदंन dRshyte। अतःकहा इति पात्थोऽत्राह्तोस्माभिः। चतसृणां धर्मकथानां स्वरूपं दशवकालिकनियुक्तौ तृतीयाध्ययने अगस्त्यसिंहविरचितदशवैकालिकचूर्णी [pR0 55-57] च द्रष्टव्यम् ॥ 9. संवेयणी mu0 / संवेगवणी निम्वे. गवर्णी je0| "संवेगयति संवेगं करोतीति संवेगनी, संवेद्यते वा सम्बोध्यते संवेज्यते वा संवेगं ग्राह्यते श्रोताऽनयेति संवेदनी संवेजनी वेति। निर्विद्यते संसारादेनिर्विण्णः क्रियतेऽनयेति निर्वेद्नीति"-अत्ती0॥ 10. मायारभक्खेवणी ववहाराक्खेवणी पन्नत्तिभक्खेवणी mu0॥ 11. ठव je0॥ 12. देगायं कधेत्ता pA0 laa0॥ 13. ठवेत्ता je0| "आचारो लोचास्नानादिः, तत्प्रकाशनेन आक्षेपणी आचाराक्स्सेप्न्नीति। एवमन्यत्रापि, नवरं व्यवहारः कथञ्चिदापन्नदोषव्यपोहाय प्रायश्चित्तलक्षणः, प्रज्ञप्तिः संशयापनस्य श्रोतुर्मधुरवचनैः प्रज्ञापनम् , दृष्टिवादः श्रोत्रपेक्षया नयानुसारेण सूक्स्स्म्जीवादिभाव्क्थ्न्म्। अन्ये त्वभिदधति-आचारादयो प्रन्था एवं परिगृह्यन्ते आचाराद्य्भिधानादिति। अस्याश्चायं रसः-'विजा चरणं च तवो पुरिसक्कारो य स्मीगुत्तीओ। उवइस्सइ खलु जं सो (जहियं-दशवै0 ni0) कहाए अक्खेवणीए र्सो॥1॥ [दशवैकालिकनियुक्तिः गाथा 96] त्ति"-अत्ती0॥ 14, 16. संवेगवणी je0| दृश्यता tti09॥ 15. चउविधा paa0॥ Page #202 -------------------------------------------------------------------------- ________________ 284] बीओ उहेसो। 113 णिव्वेगणी कहा चउव्विहा पन्नत्ता, तंजहा-इहलोगे दुचिन्ना कम्मा इहलोगे दुहफलविवागसंजुत्ता भवंति 1, इहलोगे दुञ्चिन्ना कम्मा परलोगे दुहफलविवागसंजुत्ता भवंति 2, परलोगे दुच्चिन्ना कम्मा इहलोगे दुहफलविवागसंजुत्ता भवंति 3, परलोगे दुच्चिन्ना कम्मा परलोगे दुहफलविवागसंजुत्ता भवंति 4 / इहलोगे a~cinnA कम्मा इहलोगे सुहफलविवागसंजुत्ता भवंति 1, इहलोगे सुचिन्ना 5 कम्मा परलोगे सुहफलविवागसंजुत्ता भवंति' 2, एवं चउभंगो तहेव । 283. चत्तारि पुरिसजाया पन्नत्ता, तंजहा--किसे णाममेगे किसे, किसे णाममेगे दढे, दढे णाममेगे किसे, दढे णाममेगे द्द्धे। चत्तारि पुरिसजाया पन्नत्ता, तंजहा--किसे णाममेगे किससरीरे, किसे णाममेगे दढसरीरे, दढे णाममेगे किससरीरे, दढे णाममेगे दढसरीरे 4 / / चत्तारि पुरिसजाया पन्नत्ता, तंजहा--किससरीरस्स नाममेगस्स णाणदंसणे समुप्पज्ञति णो दढसरीरस्स, दढसरीरस्स णाम एगस्स णाणदंसणे समुप्पजति णो किससरीरस्स, एगस्स किससरीरस्स वि णाणदंसणे समुप्पजति दढसरीरस्स वि, एगस्स नो किससरीरस्स णाणदंसणे समुप्पजति णो दढसरीरस्स । 284. चौहिं ठाणेहिं निग्गंथाण वा निग्गंथीण वा आस्सिं समयंसि 15 अतिसेसे नाणदंसणे समुप्पजिउकामे वि न समुप्पजेजा, तंजहा-अभिक्खणं अभिक्खणमित्थिकहं भत्तकहं देसकहं रायकहं कहेत्ता भवति 1, विवेगेणं viu~saggeNaM णो सम्ममप्पाणं भौवित्ता भवति 2, पुव्वरत्तावरत्तकालसमयंसि णो धम्मजागरितं जागरतित्ता भवति 3, फासुयस्स एसणिज्जस्स उंछस्स सामुदाणियस्स णो सम्मं गवेसित्ता भवति 4, इच्चेतेहिं चौहिं ठाणेहिं निग्गंथाण वा निग्गंथीण वा 20 जाव नो समुप्पज्जेज्जा । चौहिं ठाणेहिं निग्गंथाण वा निग्गंथीण वा अतिसेसे णाणदंसणे समुप्पजि1. चउविधा pA0 laa0॥ 2, 3. दुचिन्ना paa0॥ 4. सुञ्चिन्ना mu0॥ 5. 'परलोगे सुचिन्ना कम्मा इहलोगे सुहफलविवागसंजुत्ता भवंति 3, परलोगे सुचिन्ना कम्मा परलोगे सुहफलविवागसंजुत्ता भवंति 4' इति भवशिष्टं भङ्गद्वयमत्र ज्ञेयम् ॥ 6. उंकामे paa0॥ 7. "कथयिता इति शीलार्थिकस्तृन् , तेन द्वितीया न विरुद्ध्ति"-अत्ती0॥ 8. विउस्स mu0| "विवेकेनेति अशुद्धादित्यागेन, विउस्सग्गेणं ति काय्व्युत्स्र्गेन्न्"-अत्ती0॥ 9. भाविता mu0॥ 10. जागरतिता mu0| "धर्मप्रधाना जागरिका,..."विभक्तिपरिणामात् तया जागरिता जागरको भवति, अथवा धर्मजागरिका जागरिता कर्तेति द्र्स्स्त्त्व्य्म्"-अत्ती0॥ 11. गवेसिता मु.| "गवेषयिता अन्वेष्टा भ्व्ति"---अत्ती0॥ ठा.8 Page #203 -------------------------------------------------------------------------- ________________ 114 5 15 ठाणंग sutte cautthe अज्झयणे चउट्ठाणे [sU0 285 उकामे समुष्पजेज्जा, तंजहा -- इत्थीकहं भत्तकहं देसकहं रायकहं णो कहेत्ता भवति, विवेगेणं विउसग्गेणं सम्ममप्पाणं भवेत्ता भवति, पुव्वरत्तावरत्तकालसमयंसि धम्मजागरितं जार्गेरतित्ता भवति, फासूयस्स एस णिज्जस्स उंछस्स सामुदाणियस्स सम्मं गइवेसित्ता भवति, इच्चेतेहिं चौहिं ठाणेहिं णिग्गंथाण वा णिग्गंथीण वा~ जाव समुपज्जेज्जा । णो कप्पति निग्गंथाण वा निग्गंथीण वा चौहिं संझाहिं सज्झायं करेत्तए, 10 तं जहा -- पढमाते पच्छिमाते मज्झण्हे अड्डुरत्ते । कप्पति निग्गंथाण वा निग्गंथीण वा चाउक्कालं सज्झायं करेत्तए, तंजहागोअत् अवर पओसे पचूसे । 20 285 नो कप्पति निग्गंथाण वा निम्गंथीण वा चौहिं महापाडिवते हिं सज्झायं करेत्तए, तंजहा - आसाढपाडिवते इंदमहपाडिवते कत्तियपाडिवते सुगम्हपासिअद् । 286. चउव्विहा लोगट्ठिती पन्नत्ता, तंजहा - आगासपतिट्ठिए वाते, वातपतिट्ठिए उदधी, उदधिपतिट्ठिया पुढवी, पुढविपइट्टिया तसा थावरा पाणा । 287. चंतारि पुरिसंजाता पन्नत्ता, तंजहा-- तहे नाममेगे, नोहे नाममेगे, सोत्थी नाममेगे, पधाणे नाममेगे 4, 1 / चत्तारि पुरिसजाया पन्नता, तंजहा - आयंतकरे नाममेगे णो परंतकरे 1, परंत करे णाममेगे णो आतंतकरे 2, एगे आतंतकरे वि परंतकरे वि 3, एगे जो आतकरे णो परंतकरे 4, 2 / चत्तारि पुरिसजाता पन्नत्ता, तंजहा - औतंतमे नाममेगे नो पैरंतमे, पैरंतमे नामं एगे ह्व [ = 4], 3 / 1. कामे pA0 / दृश्यतां pR0 113 Ti0 6 ॥ 2. विउस्स lA0 ॥ 3. भावेता mu0 ॥ 4. जागरित्ता ka0 je0 / दृश्यतां pR0 113 Ti0 10 // 5. गवेसिया ka0 mu0 ॥ 6. णिग्गंथाण वा 2 जाव pA0 ॥ 7 वा भैसेसे णाणदंसणे जात्र ka0 ॥ 8. करेता pA0 nA0 ॥ 6. करेत्तते je0 pA0 laa0॥ 10. " चत्तारीत्यादिभिश्चतुर्भिश्चतुर्भङ्गी पुत्रैः स्वरूपं दर्शयति" - aTI0 ॥ 11. सज्जाया ka0 / एवमग्रेऽपि ॥ 12. " आत्मानं तमयति खेदयतीत्यात्मतमः आचार्यादिः, परं शिष्यादिकं तमयतीति परतमः सर्वत्र प्राकृतत्वादनुस्वारः, अथवा आत्मनि तमः -- अज्ञानं क्रोधो वा यस्य स आत्मतमाः, एवमितरोऽपि " -- aTI0 ॥ 13. परंतमे, परंतमे nA0 mu0 विना । परंतमे, [परंतमे] नामं एगे ह्व ka0 / परंतमे, परंतमे नो ह्व mu0 ॥ 14. ' परंतमे नामं एगे नो आतंत 2, एगे आतंतमे वि परंतमे वि 3, एगे नो आतंतमे नो परंतमे 4' इति शेषभङ्गाः ॥ Page #204 -------------------------------------------------------------------------- ________________ 115 289] बीओ उद्देसो। चत्तारि पुरिसजाया पन्नत्ता, तंजहा--आयंदमे नाममेगे णो परंदमे हू~ [4], 4 / 288. चउविधा गरहा पन्नत्ता, तंजहा-उवसंपन्जामित्तेगा गरहा, *वितिर्गिच्छामित्तेगा गरहा, जं किंचि मिच्छामीत्तेगा गरहा, ऐवं पि पन्नत्तेगा ग्र्र्हा। 289. ca~tAri पुरिसजाया पन्नत्ता, तंजहा-अप्पणो नाममेगे अलमंथू भवति णो परस्स, परस्स नाममेगे अलमंथू भवति णो अप्पणो, एगे अप्पणो वि अलमंथू भवति परस्स वि, एगे नो अप्पणो अलमंथू भवति णो परस्स 1 / ___ चत्तारि मग्गा पन्नता, तंजहा--उज्जू नाममेगे उज्जू, उजू नाममेगे 10 वंके, वंके नाममेगे उज्जू , वंके नाममेगे वंके 2 / एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा--उजू नाममेगे उज्जू ह [= 4], 3 / चत्तारि मग्गा पन्नत्ता, तंजहा-खेमे नाममेगे खेमे, खेमे णाममेगे अखेमे ह [4], 4 / एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा-खेमे णाममेगे खेमे ह [ 4], 5 / 1. 'परंदमे नाममेगे नो आयंदमे 2, एगे आयंदमे वि परंदमे वि 3, एगे नो आयंदमे नो परंदमे 4' इति शेषास्त्रयो भ्न्ग्गाः॥2. जामीति एगा ka0 / "उपसम्पये...इति इत्येवंप्रकारः परिणाम एका घेण्ति"-अत्ती.॥ 3. वितिगिच्छामित्तेगा mu0| वितिगिच्छामीत्ते(ते ka0)गा paa0| "वितिगि(गिं-B)च्छामि त्ति वीति विशेषेण विविधप्रकारैर्वा चिकित्सामि प्रतिकरोमि....." इति...'ऽएकाऽन्या गां"-अत्ती0॥ 4. देग्मी एगा ka0 ला 3 / मी तेगा ला 4, 5 / "यत् किञ्चनानुचितं तद् मिथ्या विपरीतं दुछु मे "इति एकाऽन्या गां"-अत्ती.॥ 5. "एवमपीति अनेनापि स्वदोषगर्हणप्रकारेणापि प्रज्ञप्ता अभिहिता जिनैर्दोषशुद्धिरिति प्रतिपत्तिरेका गर्दा, एवंविधप्रतिपत्तेर्ग कारणत्वात् एवं पि पनत्तेगा गरहेति पाठे व्याख्यानमिदम् । एवं पि पन्नत्ते एगा इति पाठे त्विदम्-'यत् किञ्चनावयं तद् मिथ्या' इत्येवं प्रतिपत्तव्यमित्येवमपि प्रज्ञाते प्ररूपिते सति एका गहीं भवति, एवंविधप्ररूपणायाः प्रज्ञापनीयस्य गर्हाकारणत्वात् "-अत्ती0॥ 6. उपरि 2-5 टिप्पणेषु यद् गर्हाणां स्वरूपम् aTI0 अनुसारेण व्याख्यातं ततः प्रकारान्तरेणापि अटी. मध्ये व्याख्यानान्तरं व्र्त्ते। तच्च तत्रैव द्रष्टव्यम् ॥ 7. "सप्तदश च्तुर्भ्न्ग्गीसूत्रान्नि"-अत्ती0॥ 8. "क्वचित्तु उज्जू नाम एगे उज्जुमणे त्ति पाठः सोऽपि बहिस्तत्वान्तस्तत्त्वापेक्षया व्याख्येय्ः"-अत्ती0॥ 9. 'अखेमे णाममेगे खेमे 3, अखेमे णाममेगे अखेमे 4' इति शेषभङ्गौ ह [4] इत्यनेन ज्ञ्येयौ॥ 10. दृश्यतामुपरितनं टिप्पणम् ॥ Page #205 -------------------------------------------------------------------------- ________________ ठाणंगसुत्ते चउत्थे अज्झयणे चउट्ठाणे [sU0 289 - चत्तारि मग्गा पन्नत्ता, तंजहा--खेमे णाममेगे खेमरूवे, खेमे णाममेगे अखेमरूवे हे [4], 6 / एवामेव चत्तारि पुरिसजाया पन्नत्ता, तंजहा--खेमे नाममेगे खेमरूवे ह [4], 7 / चत्तारि संबुक्का पन्नत्ता, तंजहा-वामे नाममेगे वामावत्ते, वामे नाममेगे 5 दाहिणावत्ते, दाहिणे नाममेगे वामावत्ते, दाहिणे नौममेगे दाहिणावत्ते 8 / एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा-वामे नाममेगे वामावत्ते ह [4], 9 / ___चत्तारि धूमसिहाओ पन्नत्ताओ, तंजहा--वामा नाममेगा वामावत्ता ह [4], 10 ॥ 10 एवामेव चत्तारि इत्थीओ पन्नत्ताओ, तंजहा--वामा णाममेगा वामावत्ता हूं [4], 11 / चत्तारि अग्गिसिहाओ पन्नत्ताओ, तंजहावामा णाममेगा वामावत्ता हू~ [= 4], 12 / एवामेव चत्तारि इत्थीओ पन्नत्ताओ, तंजहावामा णाममेगा वामावत्ता 15 ह [4], 13 / चत्तारि वायमंडलिया पन्नत्ता, तंजहा-बामा णाममेगा वामावत्ता है [4], 14 / एवामेव चैतारि इत्थीओ पन्नत्ताओ, तंजहा-वामा णाममेगा वामावत्ता है [= 4], 15 / चत्तारि वणसंडा पन्नत्ता, तंजहा-वामे नाममेगे वामावत्ते ह[ =4], 16 / / एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा--वामे णाममेगे वामावत्ते है [4], 17 / 1. अखेमे नाम एगे खेमरूवे, अखेमे [नाम एगे a] खेमरूवे TU [= 4] ka0 / अत्र शेषौ द्वौ भगौ ह [4] इत्यनेन सूचितौ क. पाठानुसारेण ज्ञेयौ ॥ 2. "शम्बूकाः शङ्खाः, वामा वामपार्श्वव्यवस्थितत्वात् प्रतिकूलगुणत्वाद्वा".-aTI0 ॥ 3. नामेगे je0॥ 4, 5. ha4] इत्यनेन अवशिष्टं भङ्गत्रयं शम्बूकवज्ज्ञेयम् ॥ 6. चत्तारिस्थीओ ka0 विना ॥ 7, 8, 10, 11, 13. 'वामा णाममेगा वामावत्ता 1, वामा णाममेगा दाहिणावत्ता 2, दाहिणा नाममेगा वामावत्ता 3, दाहिणा णाममेगा दाहिणावत्ता 4, इति भङ्गचतुष्टयं ह [4] इत्यनेन सुच्यते ॥ 9. चत्तारित्थिताओ je0 pA0 lA0 / चत्तारित्थीओ mu0॥ 12. चत्तारिस्थियाओ je0 pA0 ला। चत्तारित्थीमो mu0॥ 14, 15, दृश्यतां pR0 16 टि. 4,5 ॥ 20 Page #206 -------------------------------------------------------------------------- ________________ 292] बीओ उद्देसो। 290. चौहिं ठाणेहिं णिग्गंथे णिग्गंथिं आलवमाणे वा संलवमाणे वा णातिकमति, तंजहा-पंथं पुच्छमाणे वा 1, पंथं देसमाणे वा 2, असणं वा पाणं वा खाइमं वा साइमं वा दैलयमाणे वा 3, देवावेमाणे वा 4 / 291 तमुक्कायस्स णं चत्तारि नामधेजा पन्नत्ता, तंजहा-तमे ति वा, तमुक्काते ति वा, अंधेगारे ति वा, महंधंगारे ति वा। तमुक्कायस्स णं चत्तारि णामधेजा पन्नता, तंजहा-लोगंधगारे ति वा, लोगतमसे ति वा, देवंधगारे ति वा, देवतमसे ति वा । तमुक्कायस्स णं चत्तारि नामधेजा पन्नत्ता, तंजहा-वातफलिहे ति वा, वांतफलिहखोभे ति वा, "देवरन्ने ति वा, "देववूहे ति वा । तमुक्काते णं चत्तारि कप्पे आवरित्ता चिट्ठति, तंजहा--सोधैम्ममीसाणं 10 सणंकुमारं माहिण्द्। 292. चतारि पुरिसजाया पन्नता, तंजहा-संपागडपडिसेवी णाममेगे, पच्छन्नपडिसेवी णाममेगे, पंडुप्पन्ननंदी नाममेगे, णिसरणणंदी णाममेगे 1 / चत्तारि सेणाओ पन्नताओ, तंजहा--जैतित्ता णाममेगे णो पराजिणित्ता, पराजिणित्ता णाममेगे णो जतित्ता, एगा जतित्ता वि पराजिणित्ता वि, एगा नो 15 जतित्ता नो पराजिणित्ता 2 / एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा-जतित्ता नाममेगे नो पराजिणित्ता ह[-4], 3 / चतारि सेणाओ पन्नत्ताओ, तंजहा-जतित्ता णाममेगा जयति, जतित्ता 1. खातिमं pA0 ॥ 2. दलतमाणे je0 / दलेमाणे मु.| 3. दलावेमाणे mu0 / देवावेमाणे pA0 lA0 ॥ 4, 12. तमुकाते pA0 ॥ 5, 6. देग्धकारे mu0॥7. तमुकायस्स paa0॥ 8. "वातस्य परिहननात् प्रिघ्ः"-अत्ती0॥ 9. "वातं परिघवत् क्षोभयति...."वातपरिघक्षोभः, वात एव वा परिषस्तं क्षोभयति यः स तथा, पाठान्तरेण घातपरिक्षोभ इति। क्वचिद् देवपरिघो देवपरिक्षोभ इति चाद्यपदद्वयस्थाने पव्यते"-aTI0 ॥ 10. "देवार्न्न्य्म्"-अत्ती0॥ 11. "देववूढे mu0| देववूहिते paa0| देवानां व्यूहः सागरादिसामामिकच्यह इव यो दुरधिगम्यत्वात् स देव्व्यूह्ः"-अत्ती0॥ 13. सोधम्मीसागं je0 mu0| सोधम्म इसाणं k0॥ 14. देग्मारमाहि (हे-ka0)दं pA0 विना॥ 15. "पञ्चसूत्री"-aTI0 ॥ 16. पडुपन्न pA0 ka0 / "पाठान्तरे तु......प्र्त्युत्प्न्न्सेवी"-अत्ती0॥ 17. णिसर k0॥ 18. इत आरभ्य देवेसु [sU0 293 pR0 119 paM0 3] पर्यन्तं ka0मध्ये एक पत्रं नास्ति ॥ 19. "जैत्त त्ति जेत्री, जयति रिपुबलमे का, न पराजेत्री न प्राज्य्ते"-अत्ती0॥ 20. ह= 4] इत्यनेन सेनावद् भङ्गचतुष्टयं ज्ञ्येय्म्॥ 21. जैत्ता paa0॥ 22. णाम एगा pA0 विना॥ Page #207 -------------------------------------------------------------------------- ________________ ठाणंगसुत्ते चउत्थे अज्झयणे चउट्ठाणे [sU0 293 - णाममेगा पराजिणति, पराजिणित्ता णाममेगा जयति, पराजिणित्ता नाममेगा पराजिणति 4 / एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा-जतित्ता नाममेगे जयति ह [4], 5 / 293 [1] चत्तारि केतणा पन्नता, तंजहा-वसीमूलकेतणते मेंढ5 विसाणकेतणते गोमुत्तिकेतणते अवलेहणितकेतणते । एवामेव cau~vidhA माया पन्नत्ता, तंजहा--वंसीमूलकतणासमाणा जावं अवलेहणितासमाणा । वंसीमूल. केतणासमाणं मायं a~NupaviDhe जीवे कालं करेति णेरैइएसु उववजति, मेंढविसाणकेतणासमाणं मायमणुंपविढे जीवे कालं करेति तिरिक्खजोणितेसु उववज्जति, "गोमुत्ति जाव कालं करेति मणुस्सेसु उववजति, अवलेहणिता जावं देवेसु उववजति । [2] चैत्तारि थंभा पन्नत्ता, तंजहा--सेलथंभे अट्टिथंभे दारुथंभे तिणिसलताथंभे । एवामेव चउव्विधे माणे पन्नत्ते, तंजहा--सेलथंभसमाणे जीव तिन्निस्ल्तार्थ्भ्स्मान्ने। सेलथंभसमाणं माणं अणुपविद्वे जीवे कालं करेति नेतिएसु उववजति, एवं जाव तिणिसलताथंभसमाणं माणं अणुपविढे जीवे काले करेति 15 देवेसु उव्व्ज्ज्ति। [3] चत्तारि वत्था पन्नत्ता, तंजहा--किमिरागरत्ते कदमरागरत्ते खंजणरागरत्ते हलिद्दारागरत्ते । एवामेव चउविधे लोभे पन्नत्ते, तंजहा-किमिरागरत्तवत्थ 1. ह [= 4] इत्यनेन सेनावद् भङ्गचतुष्टयं ज्ञेयम् ॥ 2. "krodhsyottrtropdrshyissymaanntvaanmaayaadikssaaytryprkrnnmaah|...ketnN सामान्येन वक्र वस्तु, पुष्पकरण्डकस्य वा सम्बन्धि मुष्टिग्रहणस्थानं वंशविदलकम् , तच वक्रं भवति, केवलमिह सामान्येन वक्र वस्तु केतनं '-अत्ती.॥3. "गोमत्रिका प्र्तीता"-अत्ती0| अत्र गोमुत्ति त कतणते इत्यपि पाठो भवेत् , दृश्यता Ti0 10 ॥ 4. देग्विधा laa0॥ 5. केतणस je0॥ 6. जावशब्देन 'मेंढविसाणकेतणासमाणा गोमुत्तिकेतणासमाणा' इति पदद्वयं ज्ञ्येय्म्॥ 7. अणुप्प pA0 je0॥ 8. णेरतितेसु pA0 lA0 je0॥ 9. देग्मणुप्प pA0 lA0 विना॥ 10. गोमुत्तित जाव पा. lA0 / अयमपि पाठः समीचीनो भाति, दृश्यतां Ti0 3 ॥ जावशब्देनात्र समाणं मायमणुप्पविढे जीवे इति पाठो ग्राह्य्ः॥ 11. देग्समाणं मायमणुप्पविटे जीवे कालं करेति इति पाठो जावशब्देन ग्राह्यः ॥ 12. "एवं मानाद्योऽपि। वाचनान्तरे तु पूर्व क्रोध-मानसूत्राणि, ततो मायासूत्राणि"--aTI0 ॥ 13. जावशब्देनात्र 'अट्टिथंभसमाणे दारुथंभसमाणे' इति पाठो ग्राह्य्ः॥ 14. देग्तितेसु pA0 laa0॥ 15. एवं जावशब्देनात्र 'अटिथंभसमाणं माणं अणुपविढे जीवे कालं करेति तिरिक्खजोणितेसु उववजति, दारुथंभसमाणं माणं अणुपविढे जीवे कालं करेति मणुस्सेसु उववज्जति' इति पाठो बोध्यः ॥ 16. हलिद्दराग mu0॥ Page #208 -------------------------------------------------------------------------- ________________ 296] बीओ उद्देसो। 119 समाणे कद्दमरागरत्तवत्थसमाणे खंजणरागरत्तवत्थसमाणे हलिद्दरागरत्तवत्थसमाणे । किमिरागरत्तवत्थसमाणं लोभमणुपविढे जीवे कालं करेइ नेरेइएसु उववज्जति, तहेव जाव हैलिद्दारागरत्तवत्थसमाणं लोभमणुपविढे जीवे कालं करेति देवेसु उव्व्ज्ति। 294. चउव्विहे संसारे पन्नत्ते, तंजहा--णेरतियसंसारे जाव देव्स्ण्सारे। 5 चउव्विहे आउते पन्नंत्ते, तंजहा--णेरतिताउते जावं देवाउते । चउविहे भवे पन्नत्ते, तंजहा--निरतभवे jA~va देवभवे । 295. चउव्विधे आहारे पन्नत्ते, तंजहा--असणे पाणे खाइमे साइमे । चउविहे आहारे पन्नत्ते, तंजहा--उवक्खरसंपन्ने उवक्खडसंपन्ने सभावसंपन्ने prijusitsNpnne। 296. caubvidhe बंधे पन्नत्ते, तंजहा--पगतिबंधे ठितीबंधे अणुभावबंधे pdesbNdhe। caumvidhe uvakkame pannatte, तंजहा--बंधणोवक्कमे उदीरणोवक्कमे उवसामणोवक्कमे विप्परिणामणोवक्कमे । बंधणोवक्कमे चउव्विहे पन्नत्ते, तंजहापगतिबंधणोवक्कमे ठितिबंधणोवक्कमे अणुभावबंधणोवक्कमे pdesbNdhnnovkkme| 15 उदीरणोवक्कमे चउन्विहे पन्नत्ते, तंजहा-पंगतिउदीरणोवक्कमे "ठितीउदीरणोवक्कमे अणुभावौदीरणोवक्कमे पैदेसौदीरणोवक्कमे । u~vasAmaNovakkame चउविहे पन्नत्ते, तंजहा-पगतिउवसामणोवक्कमे ठितिउवसामणोवक्कमे अणुभावौवसामणोवक्कमे 1. नेरतिएसु je0 pA0 laa0॥ 2. वहेव जाव इत्यनेन 'कहमरागरत्तवस्थसमाणं लोभमणुपविटे जीवे कालं करेति तिरिक्खजोणितेसु उववन्नति, खंजणरागरत्तवत्थसमाणं लोभमणुपविटे जीधे कालं करेति मणुस्सेसु उववजति' इति पाठोऽत्र ज्ञ्येय्ः॥ 3. हलिहराग mu0 ॥ 4. जावशब्देनात्र 'तिरिक्खजोणितसंसारे मणुस्ससंसारे' इति पाठो ज्ञ्येय्ः॥ 5. देग्तिभाउते क. जे. mu0॥ 6. जावशब्देन 'तिरिक्खजोणिताउते मणुस्साउते' इति पाठोऽत्र ज्ञ्येय्ः॥ 7. नेरइयभवे ka0 mu0| "निरये भवो निर्य्भ्च्ः"-अत्ती.॥ 8. जावशब्देन 'तिरिक्ख जोणितभवे मणस्सभ' इति पाठोऽत्र ज्ञ्येय्ः॥ 9. "पाठान्तरेण नो उपस्करसम्पनो हिङ्ग्वादिभिरसंस्कृत ओद्नादिः"-अत्ती0॥ 10. परिझुसित pA0 laa0॥ "परिजुसिय त्ति पर्युषितं रात्रिपरिवसनम् , तेन सम्पन्नः पर्युषितसम्पन्न इडरिकादिः, यतस्ताः पर्युषित. कलनीकृता आम्लरसा भवन्ति आर्नाल्स्थिताम्र्फ्लादिर्वेति"-~अत्ती0॥ 11. उचसम mu0॥ 12. पगती mu0॥ 13. ठीदेग् k0| एवमग्रेऽपि स्र्व्त्र्॥ 14. पतेस je0 pA0 lA0 / पएस k0॥ 15. उपसमदेग् mu0॥ Page #209 -------------------------------------------------------------------------- ________________ 2 . ठाणंगसुत्ते चउत्थे अज्झयणे चउटाणे [sU0 296प्तेसुव्साम्न्नोव्क्क्मे। विप्परिणामणोवक्कमे चउविहे पन्नत्ते, तंजहापगतिविप्परिणामणोवक्कमे ठितीविप्परिणामणोवक्कमे अणुभावविप्परिणामणोवक्कमे प्तेस्विप्प्रिन्नाम्न्नोव्क्क्मे। चउविहे अप्पाबंहुए पन्नत्ते, तंजहा-गतिअप्पाबहुए ठितिअप्पाबहुए 5 अणुभावाप्पाबहुए पैतेसाप्पाबहुते । चउविहे संकमे पन्नत्ते, तंजहा-पगतिसंकमे ठितीसंकमे अणुभावसंकमे pessNkme। cauvvihe Nivatte pannatte, तंजहा-पगतिणिधत्ते ऽठितिणिधत्ते अणुभावणिवत्ते पेस्न्निव्त्ते। चउबिहे ऽणिगातिते पन्नते, तंजहा--पगतिणिगातिते ठितिणिगातिते अणुभावणिगातिते पेस्न्निगातिते। 297. चत्तारि एक्का पन्नत्ता, तंजहा--दविए एक्कते, माउए एक्कते, पंजवे एकते, संगहे एक्के। चत्तारि कती पन्नत्ता, तंजहा-देवितकती मौयकती पन्जवकती 15 स्ण्घ्क्ती। 1. देग्बहुते je0 pA0 laa0॥ 2. पतेसप्पा mu0॥3. ठिती mu0 laa3॥ 4. णिकायिते mu0| णिगाइते क्ः। एवमग्रेऽपि ॥ 5. "एक-कति-सर्वशब्दान् चतःस्थानकेऽवतायरन चत्तारीत्यादि सूत्र्त्र्य्माः। एकसंख्योपेतानि द्रव्यादीनि स्वार्थिककप्रत्ययोपादानादेक कानि"-aTI0 ॥ 6. दविंएक्कते ला 2, 4 / "द्रव्यमेवैकं द्रव्यैककम्" इति अटी* अनुसारेण अटी. कृता दविएक्कए माउ[प?]एक्कए पजवेक्कए संगहेक्कए इति पाठोऽत्र सम्मतो भाति। "क्वचित् पाठः दविए एक्कए इत्यादि, तत्र द्रव्ये विषयभूते एकक इत्यादि व्याख्येयमिति"-aTI0, एतदनुसारेण अत्र निर्दिष्टः दविए एक्कते माउए एक्कते पजवे एक्कते संगहे एकए इति पाठः aTI0कृद्भिः पाठान्तरत्वेन निर्दिष्टो भाति ॥ 7. माउ उक्कते mu0| माउएक्कए ka0 / अत्रेदं बोध्यम्-e-प' इत्यनयोरक्षरयोर्हस्तलिखितेषु समानप्रायत्वात् माउपएक्कते इत्यपि अत्र पाठः स्म्भ्व्ति। aTI0मध्ये "माउपएक्कए त्ति (माउएक्कए त्ति-mu0 विना) मातृकापदैककम् , एक मातृकापदम् , तद्यथा-उप्पन्ने इ वेत्यादि, इह प्रवचने दृष्टिवादे समस्तनयवादबीजभूतानि मातृकापदानि भवन्ति, तद्यथा-उप्पन्ने इ वा विगए इ वा धुवे इ व ति। अमूनि च मातृकापदानीव अ आ इत्येवमादीनि सकलशब्दशास्त्रार्थव्यापारव्यापकत्वाद् मातृकापदानीति" [पृ. 223] इदशी व्याख्योपलभ्यते, अतः aTI0 अनुसारेणापि माउपएक्कते इति पाठः माउपए एक्कते इति पाठान्तरं चात्राभिप्रेतं प्रतीयते. दृश्यतां tti06.11॥8. पजवे एक्कगे je0| पजते इक्कते mu0| पजवेक्कए ka0 / दृश्यतां tti06| 9. प्रतिषु पाठाः-संगहे इक्कते mu0| संगहे एक्कए je0 pA0 laa0| संगह एक्कए k0| दृश्यता tti06॥10. "द्रव्यकति कति द्रव्याणीत्यर्थः, Page #210 -------------------------------------------------------------------------- ________________ 299] . बीओ उद्देसो। 121 चत्तारि सव्वा पन्नत्ता, तंजहा--नामसव्वते ठवणसव्वए आदेससव्वते निरवसेससव्वते । 298. माणुसुत्तरस्स णं पव्वयस्स चउदिसिं चत्तारि कूडा पन्नत्ता, तंजहारयणे रतणुचते सव्वरयणे रतणसंचये । 299. जंबूदीवे दीवे भरहेरवतेसु वासेसु तीताते उस्सप्पिणीए सुसम- 5 सुसमाते समाते चत्तारि सागरोवमकोडाकोडीओ कालो होत्था। जंबूंदीवे दीवे भरहेरवते[ सु वासेसु] ईमीए ओसप्पिणीए सइंसमसुसमाए समाए चत्तारि सागरोवमकोडाकोडीओ कौलो हुत्था। जंबूदीवे दीवे [भैरहेरवएसु वासेसु] आगमेस्साते उस्सप्पिणीते सुसमसुसमाते समाए चत्तारि सागरोवमकोडाकोडीओ कओण्लो भ्विस्सि। 'जंबूदीवे दीवे देवकुरूत्तरकुरुवजाओ चत्तारि अकम्मभूमीओ पन्नत्ताओ, तंजहा-हेमवतेहेरन्नवते हरिवस्से र्म्म्ग्वैस्से। तत्थ णं चत्तारि वट्टवेयडपव्वता पन्नत्ता, तंजहा--सद्दावई वियडाई गंधाई मालवंतपरिताते । तत्थ णं चत्तारि देवा महिडिया जाव पलिओवमट्टितीता परिवसंति, तंजहा-साती पभासे अरुणे पुमे। जंबूदीवे दीवे महाविदेहे वासे ,उविधे पन्नत्ते, तंजहा-पुव्वविदेहे अवरविदेहे देवकुरा उत्तरकुरा । द्रव्यविषयो वा कतिशब्दः"-aTI0 ॥ 11. मातृयकती paa0| "एवं mAtRkApadAdiSvapi"aTI0 / 'माउ[प]यकती' इत्य पे पाठोऽत्र विचारणीयः, दृश्यतां pR0 120 Ti0 7 ॥ 1. ला. विनाआतेस जे. paa0| भाएस क. मु.| "आदेशः उपचारो vyavahAraH"aTI0 // 2. माणुसोत्तरं पञ्च ka0 ॥ 3. चौहिसिं ka0 / चउदिसि paa0| "चउदिसिं ति...'चतुर्दिशि, अनुस्वारः प्राकृतत्वादिति"-aTI0 ॥ 4. जंबुद्दीवे mu0॥ 5. उसप्पि pA0 / / 6. हुस्था mu0॥ 7. जंबूहीये mu0 / / 8. इमीसे k.mu0॥ 1. उस्सप्पि paa0laa0॥ 10. दूसमसुसमाए समाए जहण्णपए णं चत्तारि mu0॥ 11. काले pA0 laa0| काले पन्नत्ते तंजहा जंबूदीवे k0॥ 12. जंबुद्दीवे mu0॥ 13. [ ] एतदन्तर्गतः पाठो mu0मध्ये एव व्र्त्ते। 14. उसप्पि paa0॥ 15. काले pA0 laa0॥ 16. हविस्सह je0 pA0 laa0॥ 17. जंबुद्दीवे mu0॥ 18. एरन्न' क. je0॥ 19. वरसे pA0 laa0| वरिसे k0॥ इतः परं एवं pR0 123 paM03] यावदेके तेसि [पृ. 124 paM0 4] पर्यन्तं चाधे पत्रं ka0मध्ये नास्ति। 20. देग्वासे mu0 ला 4 / वरिसे ला 3 ॥ 21. तस्थ णं नास्ति mu0॥ 22, 23, 24. वति जे. pA0 laa0॥ 25. जंबुद्दीवे mu0॥ 26. चउग्विहे pA0 विना॥ Page #211 -------------------------------------------------------------------------- ________________ 122 ठाणंगसुत्ते चउत्थे अज्झयणे चउट्ठाणे [sU0 299 - सव्वे वि णं 'णिसढ-णीलवंता वासहरपव्वता चत्तारि जोयणसयाइं ur3औच्चत्तेणं चत्तारि gA~uasatAI उव्वेहेणं प्न्न्त्ता। जंबूदीवे दीवे मंदरस्स पव्वयस्स पुरथिमेणं सीताए महानदीए उत्तरे कुले चत्तारि वक्खारपव्वता पन्नत्ता, तंजहा--चित्तकूडे पम्हकूडे णलिणकूडे 5 एग्सेले। जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरस्थिमेणं सीताए महानदीए दाहिणे कूले चत्तारि वक्खारपव्वता पन्नता, तंजहा--तिकूडे वेसमणकूडे अंजणे मातंजणे । जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पञ्चत्थिमेणं सीओदीए महाणतीए 10 दौहिणे कूले चत्तारि वक्खारपवता पन्नत्ता, तंजहा-अंकावती पम्हावती आसीविसे सुहाव्हे। "जंबूदीवे दीवे मंदरस्स पव्वयस्स पञ्चत्थिमेणं सीओदाए महाणतीते उत्तरे कूले चत्तारि वक्खारपव्वता पन्नत्ता, तंजहा--चंदपव्वते सूरपव्वते देवपव्वते णागपव्वते । जंबुद्दीवे दीवे मंदरस्स पव्वयस्स चउसु विदिसासु चत्तारि वक्खारपव्वता पन्नत्ता, तंजहा--सोमणसे विज्जुप्पभे गंधमायणे मालवंते । 'जंबूदीवे दीवे महाविदेहे वासे जहन्नपते चत्तारि अरहंता चत्तारि चक्कवट्टी चत्तारि बलदेवा चतारि वासुदेवा उप्पजिंसु वा उप्पति वा उप्पजिस्संति वा। "जंबूदीवे दीवे "मंदरे पव्वते चत्तारि वणा पन्नत्ता, तंजहा--भदसालवणे नंदणवणे सोमणसवणे प्ण्द्द्ग्व्न्ने। 15 1. णिसभदेग् pA0 laa0॥ 2. देग्णीलवंतवास je0 mu0॥ 3. गाउयसयाई je0 mu0॥ 4. जंबुद्दीवे je0| जंबूहीवे mu0॥ 5. सीताते महाणतीए paa0| सीताते महाणईए laa0॥ 6. जंबु. (जंबू0 pA0 विना) मंदर0 पुर0 इति संक्षिप्तः पाठः प्रतिषु ॥ 7. सीताते महाणदीते paa0॥ 8. दाहिणकूले je0 mu0॥ 9. जंबु0 (जंबू0 pA0 विना) मंदर0 पञ्च0 इति संक्षिप्तः पाठः प्रतिषु ॥ 10. दाते pA0 laa0॥ 11. णतीते pA0 ॥ 12. दाहिणकूले pA0 विना ॥ 13. जंबु0 (जंबू0 pA0 विना) मंदर0 पञ्च0 इति संक्षिप्तः पाठः प्रतिषु ॥ 14. उत्तरकूले pA0 विना ॥ 15. जंबुदीवे pA0 / जंबू0 मंदरस्स mu0॥ 16. जंबुदीवे paa0॥ 17. जंबदीवे pA0 / जंबुद्दीवे lA0 / जंबूहीवे mu0॥ 18. मंदरपवते pA0 विना॥ Page #212 -------------------------------------------------------------------------- ________________ 301] बीओ उद्देसो। जंबुद्दीवे दीवे मंदरे पवते पंडगवणे चत्तारि अभिसेगसिलाओ पन्नत्ताओ, तंजहा-पंडुकंबलसिला ऐपंडुकंबलसिला रत्तकंबलसिला अतिरत्तकंबलसिला । मंदरचलिया णं उवरि चत्तारि जोयणाइं विक्खंभेणं पन्नत्ता, एवं धायैसंडदीवपुरथिमद्धे वि कालं आदि करेत्ता जाव मंदरचूलिय ति, एवं जाव पुक्खरवरदीवड्ढपंचत्थिमद्धे जाव मंदरचूलिय ति- जबूंदीवगआवस्सगं तु कालाओ चूलिया जाव धायैसंडे पुक्खरवरे य पुव्वावरे पासे ॥ 20 ॥ 300. जंबूदीवस्स णं दीवस्स चत्तारि दारा पन्नत्ता, तंजहा--विजये वेजयंते जयंते अप्राजिते। ते णं दारा चत्तारि जोयणाई विक्खंभेणं तावतितं चेव पवेसेणं पन्नत्ता, तत्थ णं चत्तारि देवा महिढिया जाव पंलिओवमट्टितीता 10 परिवसंति, तजहा--विजते वेजयंते जयंते अपराजिते । 301. 'जंबूद्दीवे दीवे मदरस्स पव्वयस्स दाहिणेणं चुल्लहिमवंतस्स वासहरपब्वयस्स चउसु विदिसासु लवणसमुदं तिन्नि तिन्नि जोयणसताई ओगाहित्ता एत्थ णं चत्तारि अंतरदीवा पन्नत्ता, तंजहा-एंगूरूयदीवे आभासितदीवे "वेसाणितदीवे गंगोलियदीवे । तेसु णं दीवेसु चउन्विहा मणुस्सा परिवसंति, 15 तंजहा--एगूरुता आभासिता वेसाणिता 'ग्ण्गोलिया। "तेसि णं दीवाणं चउसु विदिसासु लवणसमुदं चत्तारि चत्तारि जोयणसयाई ओगाहेत्ता एत्थ णं चत्तारि अंतरदीवा पन्नत्ता, तंजहा--हयकन्नदीवे गयकन्नदीवे गोकन्नदीवे स्ण्क्कुलिक्न्न्दीवे। तेसु णं दीवेसु उब्विधा मैणुस्सा परिवसंति, तंजहा--हयकन्ना गयकन्ना गोकन्ना सैक्कुलिक्न्ना। 1. जंबू0 मंददेग् pA0 विना। जंबु0 मंददेग् pA0 ॥ 2. पुरच्छिम" mu0 ॥ 3. दीवपञ्च ka0 ला 3 विना ॥ 4. पञ्चच्छिमदेग् mu0॥ 5. जंबूढीव mu0॥ "जंबुद्वीपस्येदं जम्बूद्वीपकं तं वा गच्छतीति जम्बूद्वीपगम् , जम्बूद्वीपे यदिति क्वचित् पात्थ्ः"--अत्ती.| एतदनुसारेण जंबूदीवे जाव' इति पाठान्तरम् अटी. सम्मतं भाति ॥ 6."पूर्वापरौ पावौं प्रत्येक पर्वार्ध. मपरा च. त्योः। पूर्वापरेषु वर्षेषु वा क्षेत्रेषु अन्यूनाधिकं द्रष्टव्यमिति शेष इति"-अत्ती। एतदनुसारेण वासे इति पाठान्तरम् अटी. सम्मतं भाति ॥ 7. जंबूद्दी मु.| जंबुदी paa0॥ 8. पलितोव जे. paa0॥ 9. तंजहा नास्ति mu0॥ 10. जंबुदी paa0| जंबूही mu0॥ 11. मंदरपव्व pA0 laa0॥ 12. एगूरुअदेग् pA0 / एगरूम je0 ॥ 13. वेमाणियद्दीवे k0॥ 14. एगरूता je0॥ 15. गंगोली ka0 ला 3 / गंगोलीया pA0 laa0॥ 16. tesu ka0 je0|| 17. samkhulideg je0 paa0| sakkalideg laa0| संकुलिदेग् mu0॥ 18. चउविधा paa0॥ 19. माणु' je0 pA0 laa0॥ 20. संकुलिदेग् mu0| sakkalideg paa0|| Page #213 -------------------------------------------------------------------------- ________________ 124 ___ ठाणंगसुत्ते चउत्थे अज्झयणे चउट्ठाणे [sU0 301 - 'तेसि णं दीवाणं चउसु विदिसासु लवणसमुदं पंच पंच जोयणसयाई ओगाहित्ता एत्थ णं चत्तारि अंतरदीवा पन्नत्ता, तंजहा-आयंसमुहदीवे मेंढमुहदीवे अयोमुहदीवे गोमुहदीवे । तेसु णं दीवेसु चउन्विहा मणुस्सा भाणियव्वा । तेसि णं दीवाणं चउसु विदिसासु लवणसमुदं छ छ जोयणसयाई ओगाहेत्ता 5 एत्थ णं चत्तारि अंतरदीवा पन्नत्ता, तंजहा-ओण्समुहदीवे हत्थिमुहदीवे सीहमुहदीवे व्ग्घ्मुह्दीवे। तेसु णं दीवेसु मणुस्सा भाणियन्वा । 'तेसि णं दीवाणं चउसु विदिसासु लवणसमुहं सत्त सत्त जोयणसयाई ओगाहेत्ता एत्थ णं चत्तारि अंतरदीवा पत्नत्ता, तंजहा-आसकन्नदीवे हत्यिकन्नदीवे अकन्नदीवे कनपाउरणदीवे । तेसु णं दीवेसु मणुया भाणियव्वा । तेसि णं दीवाणं चउसु विदिसासु लवणसमुदं अट्ठ जोयणसयाई ओगाहेत्ता एत्थ णं चत्तारि अंतरदीवा पन्नत्ता, तंजहा--उक्कामुहदीवे मेहमुहदीवे विज्जुमुहदीवे विज्जुदंतदीवे । तेसु णं दीवेसु मणुस्सा भाणियव्वा । - "तेसि णं दीवाणं चउसु विदिसासु la~vaNasamudaM णव णव जोयणसयाई ओगाहेत्ता एत्थ णं चत्तारि अंतरदीवा पन्नत्ता, तंजहा-घणदंतदीवे लट्ठदंतदीवे 15 गूढदंतदीवे, सुद्धदंतदीवे । तेसु णं दीवेसु चंउविधा मणुस्सा परिवसंति, तंजहाघणदंता लट्ठदंता गूढदंता suddhdNtaa। "jaMbUdIve dIve मंदरस्स पव्वयस्त उत्तरेणं "सिहरिस्स वासहरपव्वयस्स चउसु विदिसासु लवणसमुदं तिन्नि तिनि जोयणसयाई ओगाहेत्ता एत्थ णं चत्तारि अंतरदीवा पन्नता, तंजहा-एंगूरूयदीवे सेसं तहेव निरवसेसं भाणियव्वं 20 जाव सुद्धदंता । 302 "जंबुद्दीवस्स णं दीवस्त बाहिरिलाओ "वेदियंतातो चउदिसिं .. तेसु je0॥ 2. भाईस्क्0॥ 3. मेंढगमु je0॥ 4. भादस ka0 ॥ 5. तेसु je0 ॥ 6. उक्कमुदेग् je0॥ 7. तेसु जे. पा. ला 2-4 ॥ 8. लवणं णव je0॥ 9. विहा pA0 विना ॥ 10. जंबुदीवे pA0 laa0| जंबूही mu0॥ 11. सिहरस्प वासहरस्स प. je0॥ 12. एगरूय je0 ॥ 13. तदेव mu0॥ 14. जंबूही mu0| जंबुदी जे. pA0 lA0 / तुलना-"जंबुद्दीवस्स णं दीवस्स च उद्दिसिं बाहिरिलाओ वेइयंताओ लवणसमुदं पंचाण उति 2 जोयणसहस्साई ओगाहित्ता एत्थ णं चत्तारि महालिंजरसंठाणसंठिया महैमहालया महापायाला पण्णत्ता, तंजहा-वलयामुहे केतुए जूवे ईसरे" इति जीवाजीवाभिगमसूत्रे तृतीय्प्र्तिर्त्तौ॥ 15. क. विना-वेतितंतातो je0 pA0 ला* mu0॥ 16. चउद्दिसिं k0॥ Page #214 -------------------------------------------------------------------------- ________________ 303] बीओ उद्देसो। 125 लवणसमुदं paMcANau~I जोयणसहस्साई ओगाहेत्ता एत्थ णं महतिमहालता महौलंजरसंठाणसंठिता चत्तारि महापायाला पन्नता, तंजहा-वलतामुहे केउते जूवए ईस्रे। तत्थ णं चतारि देवा महिड्डिया जाव पलिओवमद्वितीता परिवसंति, तंजहा-काले महाकाले लंबे पभंजणे । जंबूदीवस्स णं दीवस्स बाहिरिलातो वेतितंताओ cau~disiM लवणसमुदं 5 बातालीसं बातालीसं जोयणसहस्साइं ओगाहेत्ता एत्थ णं चउण्हं वेलंधरनागरांईणं चत्तारि आवासपव्वता पन्नत्ता, तंजहा--गोथूभे दोभासे संखे द्ण्ग्सीमे। तत्थ णं चतारि देवा मैहिड्रीया जाव पलिओवमद्वितीता परिवसंति, तंजहा--गोथूभे सिवए संखे म्न्नोसिलाते। जंबूदीवस्स णं दीवस्स बाहिरिलाओ वेइतंताओ चउसु विदिसासु लवण- 10 समुदं बायालीसं बायालीसं जोयणसहस्साई ओगाहेत्ता एत्थ णं चउण्हं अणुवेलंधरणागरातीणं चत्तारि आवासपव्वता पनत्ता, तंजहा-कक्कोडए विजुजिब्भे केलासे अरुणप्पभे । तत्थ णं चत्तारि देवा महिडीया जाव पलिओवमट्टितीता परिवसंति, तंजहा--ककोडए कमए केलासे अरुणप्पभे । ___303. लवणे णं समुद्दे चत्तारि चंदा पभासिंसु वा पभासंति वा 15 पभासिस्संति वा, चत्तारि सूरिता तेवतिंसु वा तैवतंति वा तवतिस्संति वा, 1. उइजो ka0 विना । "पञ्चनवर्ति पञ्चनवति योजनसहस्राणि" इति जीवाजीवाभिगमसूत्रवृत्ती पृ. 306 ॥ 2. देग्लिंजर je0 पास्ण्0| "महच्च तदरञ्जरं च अरञ्जरम् उदकुम्भ इत्यर्थः महारारम् , तस्य संस्थानेन संस्थिताः"-aTI0 / "महालिंजरसंठाणसंठिया" इति जीवाजीवाभिगमसूत्रे तृतीयप्रतिपत्ती, 'महालिअरं महापिडहं, तत्संस्थानसंस्थिताः, क्वचित् महारंजरसंठाणसंठिया इति पाठस्तत्र भरारः अलिञ्जर इति" इति मलयगिरिसूरिविरचितायां जीवाजीवाभिगमवृत्तौ pR0306 ॥ तुलना जीवाजीवाभिगमसूत्रे तृतीयप्रतिपत्तौ द्रष्टव्या ॥ 3. एस्थ mu0॥5. महिढीया क. je0॥ 5. जंबुद्दी k0॥ 6. देघिसिं ka0 mu0॥ 7. बायालीसं बायालीसं pA0 ला. विना॥ 8. जोतणदेग् paa0॥ 9. रातीणं pA0 laa0॥ 10. उदभासे ला 3 ॥ उदयभासे mu0॥ 11. दाप्तीने pA0 कम0 ला 4,5 / अत्र दासीमे इति प्राचीन: पाठः प्रतीयते ॥ 12. महिड्ढीता pA0 lA0 / महिडिया mu0॥ 13. सिलए ka0 ला 3 / जीवाजीवाभिगमे तृतीयप्रतिपत्तौ च । "मनःशिलाकः" इति मलयगिरिविरचितजीवाजीवा. भिगमवृत्तौ पृ. 311 ॥ 14. 'डते je0 pA0 laa0॥ 15. विज्जुप्पभे mu0| "ककोडए कहमए केलासे मरणप्पमे" इति जीवाजीवाभिगमसूत्रे तृतीयप्रतिपत्तौ ॥ 16. मते je0 pA0 lA0 ॥ 17. समुहे गंध mu0॥ 18. इत आरभ्य तिनि 2 जोदेग् [sU0 307 pR0 126 paM0 19] इतिपर्यन्तमेकं पत्रं ka0 मध्ये नास्ति ॥ 19. तविंसु वा तवंति वा तविस्संति वा mu0 ॥ 20. सवर्तिति je0॥ - Page #215 -------------------------------------------------------------------------- ________________ 126 ठाणंगसुत्ते चउत्थे अन्झयणे चउट्ठाणे sU0 304चत्तारि कत्तियाओ जाव चत्तारि भरणीओ, चत्तारि अग्गी जाव चत्तारि जमा, चत्तारि अंगारया जाव चत्तारि भाव्केऊ। 304. लवणस्स णं समुदस्स चत्तारि दारा पन्नता, तंजहा--विजए वेजयंते जयंते अप्राजिते। ते णं दारा चत्तारि जोयणाइं विक्खंभेणं तावतितं 5 चेव पवेसेणं पन्नत्ता । तत्थ णं चत्तारि देवा महिर्3इता जाव पलिओवमद्वितीया परिवसति, तंजहा--विजते जाव अपराजिते । 305. धायैसंडे णं दीवे चत्तारि जोयणसयसहस्साई चक्कवालविक्खंभेणं प्न्न्त्ते। 306. जंबूदीवस्स णं दीवस्स बंहिता चत्तारि भरहाइं चत्तारि एरवयाई, 10 एवं जहा सद्देसते तहेव निरवसेसं भाणियव्वं जीव चत्तारि मंदरा चत्तारि mNdrcuuNliaao। ___307. "णंदीसरवरस्स णं दीवस्स चक्कवालविक्खंभस्स बहुमज्झदेसभागे चउदिसिं चत्तारि अंजणगपन्वता पन्नता, तंजहा-purithimille अंजणगपव्वते, दाहिणिल्ले अंजणगपव्वते, पञ्चत्थिमिल्ले अंजणगपव्वते, उत्तरिले अंजणगपव्वते 4 / ते गं अंजणगपव्वता caurA~sIti जोयणसहस्साई उचुच्चत्तेणं, एगं जोयणसहस्सं उव्वेहेणं, मूले दस जोयणसहस्साई विक्खंभेणं, तदणंतरं च णं माताते माताते परिहातेमाणा परिहातेमाणा उवरिमेगं जोयणसहस्सं विक्खंभेणं पण्णत्ता, मूले एक्कतीसं जोयणसहस्साइं छच्च तेवीसे जोयणसते परिक्खेवणं, u~vari तिन्नि तिन्नि जोयणसहस्साई एगं च bA~vaDhaM जोयणसतं परिक्खेवेणं, मूले "वित्थिना, मज्झे "संखित्ता, उप्पिं तणुया, गोपुच्छसंठाणसंठिता, सव्वांजणमयों अच्छा जीव प्द्दिरूवा। 1. कित्तितातो je0 / कत्तितातो pA0 lA0 / 2. अंगारा जाव mu0 ॥ 3. ते गं ते गं दारा च je0 / ते णं दारा णं च mu0॥ 4. देग्ट्ठितिया mu0 ॥ 5. वसंति-विजये वेजयंते जयंते अपराजिए mu0॥ 6. गं नास्ति mu0॥ 7. जंबूद्दी' mu0॥ 8. बहिया mu0॥ 9. "शब्दोपलक्षित उद्देशकः शब्दोद्देशकः, द्विस्थानकस्य तृतीय इत्य्र्थ्ः"-अत्ती.॥ 10. दृश्यता sU0 100 ॥ 11. देग्चूलितातो mu0 विना ॥ 12. तुलना जीवाजीवाभिगमसूत्रे तृतीयप्रतिपत्तौ द्रष्टव्या ॥ 13. सीतिं जो je0॥ 14. उवरि paa0॥ 15. छावर्ट mu0 / तावटुं paa0| 16. विच्छिन्ना pA0 ला. विना॥ 17. संखेत्ता je0 विना॥ 18. सब्वंजगमया ला 3 अत्ती0॥ 19. देग्मता je0 pA0 laa0॥ 20. जावस्थानेऽत्र 'सण्हा लण्हा घटा मट्रा नीरया निप्पंका निकंकडच्छाया सपभा समिरीया सौजोया पासाइया दरि Page #216 -------------------------------------------------------------------------- ________________ 307] बीओ उद्देसो। 127 तेसि गं अंजणगपव्वताणं उवरिं बहुसमरमणिज्जा भूमिभागा पन्नत्ता, तेसि णं बहुसमरमणिआजाणं भूमिभागाणं बहुमज्झदेसभागे चत्तारि सिद्धाययणा पण्णत्ता, ते णं सिद्धाययणा एगं जोयणसयं आयामेणं पइण्णासं जोयणाई विक्खंभेणं बावर्तरि जोयणाई उडुंउच्चत्तेणं । तेसिं णं सिद्धाययणाणं cau~disiM चत्तारि दारा पन्नत्ता, तंजहा- 5 देवदारे असुरदारे णागदौरे सुव्न्न्दारे। तेसु णं दारेसु चउन्विहा देवा परिवसंति, तंजहा--देवा असुरा नागा सुवण्णा । तेसि णं दाराणं पुरतो चत्तारि मुहमंडवा प्न्न्त्ता। तसि णं मुहमंडवाणं पुरओ चत्तारि पेच्छाघरमंडवा पन्नत्ता । तेसि णं पेच्छाघरमंडवाणं बहुमज्झदेसभागे चत्तारि वैइरामया अक्खाडगा प्न्न्त्ता। तेसि णं वैईरामयाणं अक्खाडगाणं 10 बहुमज्झदेसभागे चत्तारि मणिपेढियातो प्न्न्त्ताओ। तासि णं मणिपेढिताणं उवरि चत्तारि सीहासणा पन्नत्ता । तेसि णं "सीहासणाणं उरि चत्तारि विजयदूसा पन्नत्ता । तेसि णं विजयदूसगाणं बहुमज्झदेसभागे चत्तारि वईरामता अंकुसा पन्नता । तेसु णं वतिरामतेसु अंकुसेसु चत्तारि "कुंभिका मुत्तादामा प्न्न्त्ता। ते णं "कुंभिका मुत्तादामा पत्तेयं पत्तेयं अन्नेहिं तेंदद्धौच्चत्तपमाणमेत्तेहिं चौहिं 15 अद्धकुंभिकेहिं मुत्तादामेहिं सव्वतो समंता संपरिक्खित्ता । सणीया अभिरूवा' इति mu0मध्ये पाठः । "सण्हा श्लक्ष्णपरमाणुस्कन्धनिष्पन्नाः श्लक्ष्णदला निष्पन्नपटवत् , लण्हा श्लक्ष्णा मसृणा इत्यर्थः घुण्टितपटवत्, तथा घृष्टा इव घृष्टाः खरशानया पाषाणप्रतिमावत्, मृष्टा इव पृष्टा सुकुमारशानया पाषाणप्रतिमेव शोधिता वा प्रमार्जनिकयेव, अत एव नीरजसो रजोरहितत्वात् :, निर्मलाः कठिनमलाभावात् धौतवस्त्रवद्वा, निष्पङ्का आर्द्रमलाभावात् अकलङ्कत्वाद्वा, निकंकडच्छाया निष्कङ्कटा निष्कवचा निरावरणेत्यर्थः, छाय शोभा येषां ते तथा, अकलङ्कशोभा वा, सप्रभा देवानन्दकत्वादिप्रभावयुक्ताः, अथवा स्वेन आत्मना प्रभान्ति न परत इति स्वप्रभाः, यतः समिरीया सह मरीचिभिः किरणैर्ये ते तथा, अत एव सौज्जोया सहोद्योतेन वस्तुप्रभासेन वर्तन्ते ये ते तथा, पासाइय त्ति प्रासादीयाः मनःप्रसादकराः, दर्शनीयाः तांश्चक्षुषा पश्यन्नपि न श्रमं गच्छतीत्यर्थः, अभिरूपाः कमनीयाः, प्रतिरूपा द्रष्टारं द्रष्टारं प्रति रमणीया इति याव्च्छ्ब्द्स्ण्ग्र्ह्ः"-अत्ती.॥ 1. जभूमि ka0 विना ॥ * देग्ज्जभूमि mu0॥2. सिद्धाततणा je0 pA0 lA0 ॥ 3. पण्णत्ता पण्णासं mu0॥ 4. देग्त्तरि जो ka0 ॥ 5. तेसिं सिद्धा mu0॥ 6. हिआस ka0 ॥ 7-10. हारे k0॥ 11. भाते je0 pA0 ला। भाए ka0 ॥ 12. वतिरामता je0 pA0 laa0॥ 13. वतिरामसागंजे0 pA0 laa0॥ 14. मगढियातो mu0॥ 15. महासीहा je0 ॥ 16. दूसाणं ka0 ला 3 ॥ 17. वतिरामा pA0 laa0| वतिरामया je0॥ 18-19. कुंभिगा ka0 / 20. तददुचत्तप्पमा ka0 / तदद्वचत्तामा पामू0, जीवा जीवाभिगमे तृतीयप्रतिपत्तौ च ॥ Page #217 -------------------------------------------------------------------------- ________________ 128 . ठाणंगसुत्ते चउत्थे अज्झयणे चउट्ठाणे [sU0 307 - ... तेसि णं पेच्छाघरमंडवाणं पुरओ चत्तारि मणिपेढिताओ प्ण्न्न्न्न्त्ताओ। तासि णं मणिपेढियाणं उवरिं चत्तारि चेतितथूभा पण्णत्ता । तेसि णं चेतितथूभाणं पत्तेयं पत्तेयं cau~disiM चत्तारि मणिपेढिताओ प्न्न्त्ताओ। तासि णं मणिपेढिताणं उवरिं चत्तारि जिणपडिमातो सव्वरतणामईतो संपलियंकणिसन्नाओ 5 thUmAbhimu~hIo चिट्ठति, तंजहा-रिसभा वद्धमाणा चंदाणणा वारिसेणा । तेसि णं चेतितथूभाणं पुरतो चत्तारि मणिपेढिताओ प्न्न्त्ताओ। तासि णं . मणिपेढिताणं उवरिं चत्तारि चेतितरुक्खा प्न्न्त्ता। तेसि णं चेतितरुक्खाणं पुरओ चत्तारि मणिपेढिताओ प्न्न्त्ताओ। तासि णं मणिपेढिताणं उवरिं चत्तारि महिंदज्झया प्न्न्त्ता। तेसि णं महिंदज्झताणं पुरओ चत्तारि गंदातो ऽपोक्खरणीओ प्न्न्त्ताओ। तासि णं पोक्खैरणीणं पत्तेयं पत्तेयं चउदिसिं चत्तारि वणसंडा पन्नत्ता, तंजहा-पुरस्थिमेणं दाहिणेणं पञ्चत्थिमेणं उत्तरेणं, पुव्वेण असोगवणं दाहिणओ होति सत्तवण्णवणं । अवरेण चंपगवणं चूतवणं उत्तरे पासे ॥ 21 ॥ तत्थ णं जे से पुरथिमिले अंजणगपव्वते तस्स णं cau~disiM चत्तारि गंदाओ 15 पोक्खरणीओ पन्नताओ, तंजहा--णंदुत्तरा णंदा आणंदा गंदिवद्धणा । तातो णं णंदातो पोक्खरणीओ एग जोयणसयसहस्सं आयामेणं, पन्नासं जोयणसहस्साई विक्खभणं, दस जोयणसयाई u~nveheNaM, तासि णं पोक्खरणीणं पत्तेयं पत्तेयं चउदिसिं चत्तारि तिसोवाणपडिरूवगा प्न्न्त्ता। तेसि णं तिसोवाणपडिरूवगाणं पुरतो चत्तारि तोरणा पन्नत्ता, तंजहा--पुरस्थिमेणं दाहिणेणं पचत्थिमेणं उत्तरेणं । तासि 20 णं पोक्खरणीणं पत्तेयं पत्तेयं cau~disiM चत्तारि वणसंडा पन्नत्ता, तंजहा पुरस्थि[ मेणं] दाहि[णेणं] पञ्च[थिमेणं] उत्तरेणं, पुन्वेण असोगवणं जाव चूयवणं उत्तरे पासे॥ तासि णं पुक्खरणीणं बहुमज्झदेसभागे चत्तारि दधिमुहगपव्वता पन्नत्ता । 1. पण्णत्ताभो नास्ति je0॥ 2. चत्तारि 2 ला 5 mu0॥ 3. देघिसं pA0 lA0 विना॥ 4. मणिपेढियातो mu0 ॥ 5. मतितो pA0 laa0॥ 6. 'लितंक je0 pA0 laa0॥ 7. मुहामो ला 5 mu0॥ 8. इत आरभ्य अप्पत्तितं [sU0 312 pR0 132 paM0 4] यावत् पत्रत्रयं ka0 मध्ये नास्ति ॥ 9. पुक्खदेग् mu0 / एवमग्रेऽपि ॥ 10. देग्रिणी je0 mu0॥ mu0 मध्ये प्रायः सर्वत्र देग्रिणी इति पात्थ्ः॥ 11. देघिर्सि mu0॥ 12. देग्रिणीभओ pA0 lA0 / देग्रिणीतो mu0॥ 13. तामो नंदामओ mu0॥ 14. उवे paa0| एवमग्रेऽपि ज्ञेयम् ॥ 15. दिसि paa0॥ द्दिआसं mu0| 16. पुरतो दाहि je0 विना॥ 17. पुन्वेणं ला 3, 5 विना। दृश्यतां pR0 128 paM0 12-13 // Page #218 -------------------------------------------------------------------------- ________________ 129 307] बीओ उद्देसो। ते णं दधिमुहगपवता चउसहि जोयणसहस्साई उडूंउच्चत्तेणं, एग जोयणसंहस्सं उव्वेहेणं, सव्वत्थ समा, पल्लगसंठाणसंठिता, दस जोयणसहस्साई विक्खंभेणं, एकतीसं जोयणसहस्साई छच्च तेवीसे जोयणसते परिक्खेवेणं, सव्वरयणामता अच्छा jA~va प्द्दिरूवा। तेसि णं दधिमुहगपव्वताणं उवरि बहुसमरमणिज्जा भूमिभागा पन्नत्ता, सेसं जहेव अंजणगपव्वताणं तहेव गिरवसेसं भाणियव्वं जाव चूतवणं 5 उत्तरे पासे ॥ तत्थ णं जे से दाहिणिले अंजणगपन्वते तस्स णं चउदिसिं चत्तारि गंदाओ पुक्खरिणीतो पण्णताओ, तंजहा-भद्दा विसाला कुमुदा पोण्द्द्रिगिन्नी। तातो णं णंदातो पोक्खरणीतो एक जोयणसयसहस्सं सेसं तं चेव जाव दधिमुहगपव्वता जाव व्न्न्स्ण्द्दा। तत्थ णं जे से पञ्चस्थिमिल्ले अंजणगपव्वते तस्स णं cau~disiM चत्तारि गंदाओ पोक्खरणीओ पन्नत्ताओ, तंजहा--णंदिसेणा अमोहा गोथूमा सुदंसणा । सेसं तं चेव तहेव दधिमुहगपव्वता तहेव सिद्धाययणा जाव व्न्न्स्ण्द्दा। तत्थ णं जे से उत्तरिल्ले अंजणगपव्वते तस्स णं चउदिसिं चत्तारि गंदातो पुक्खरणीओ पन्नताओ, तंजहा-विजया वेजयंती जयंती अप्राजिता। तातो णं 15 पुक्खरिणीओ एगं जोयणसंयसहस्सं तं चेव पमाणं तहेव दधिमुहगपव्वता तहेव सिद्धायतणा जाव व्न्न्स्ण्द्दा। गंदीसरवरस्स णं दीवस्स चक्कवालविक्खंभस्स बहुमज्झदेसभागे चउसु विदिसासु चत्तारि रतिकरगपव्वता पन्नता, तंजहा--उत्तरपुरथिमिल्ले रतिकरगपन्वते, दाहिणपुरथिमिल्ले रतिकरगपव्वते, दाहिणपञ्चत्थिमिल्ले रतिकरगपव्वते, उत्तर- 20 पञ्चत्थिमिल्ले रतिकरगपव्वते । तेणं रतिकरगपवता दस जोयणसयाई उडूंउच्चत्तेणं, दस गाउतसताइं उव्वेहेणं, सव्वत्थ समा, झल्लरिसंठाणसंठिता, दस जोयणसहस्साई विक्खंभेणं, एकतीसंजोयणसहस्साइं छच्च तेवीसे जोयणसते परिक्खेवेणं, सव्वरतणामता अच्छा जाव प्द्दिरूवा। तत्थ णं जे से उत्तरपुरथिमिल्ले रतिकरगपव्वते । 1. समोवेहेणं paa0॥ 2. जोतणदेग् जे. paa0॥ 3. दृश्यतां pR0 126 टि. 20 ॥ 4. भूमीभागा pA0 laa0॥ 5. दृश्यतां pR0 127 paM0 1-pR0 128 paM0 13 // 6. तातो गंदातो mu0॥ 7. दृश्यता पृ. 128 paM0 16 ॥ 8. देघिसिं je0 mu0॥ 9. देग्सय0 तं चेव je0| sa0 तं चेव पामू0 / सयं तं चेव पासं0 laa0| 10. उत्तरपुरस्थिमिल्ले pA0 lA0 ॥ 11.मल्लरिसंठिता pA0 ला.॥ ठा. 9 Page #219 -------------------------------------------------------------------------- ________________ ठाणंगसुत्ते चउत्थे अज्झयणे चौहाणे [sU0 307 - तस्स णं चउदिसिमीसाणस्स 'देविंदस्स देवरन्नो चउण्हमग्गमहिसीणं जंबूदीवपमाणातो चत्तारि रायहाणीओ पन्नत्ताओ, तंजहा--णंदुत्तरा गंदा उत्तरकुरा देवकुरा, कण्हाते कण्हरातीते रामाते राम्र्क्खियाते। तत्थ णं जे से दाहिणपुरथिमिले रतिकरगपव्वते तस्स णं चउदिसिं 5 सक्कस्स देविंदस्स देवरन्नो चउण्हमग्गमहिसीणं जंबूदीवपमाणातो चत्तारि राय हाणीओ पन्नत्ताओ, तंजहा--समणा सोमणसा अच्चिमाली मणोरमा, पउमाते सिवाते सुंतीते अण्जूए। तत्थ णं जे से दाहिणपञ्चत्थिमिले रतिकरगपन्वते तस्स णं चउदिसिं सक्कस्स देविंदस्स देवरन्नो चउण्हमग्गमहिसीणं जंबूदीवप्पमाणमेत्तातो चत्तारि 10 rA~yahANIo पन्नताओ, तंजहा--भूता भूतवडेंसा गोथूमा सुदंसणा, अमलाते अच्छराते णवमिताते रोहिन्नीते। तत्थ णं जे से उत्तरपञ्चत्थिमिल्ले रतिकरगपन्वते तस्स णं चउदिसिमीसाणस्स [देविंदस्स देवरन्नो] चउण्हमग्गमहिसीणं "जंबूदीवप्पमाणमेत्तात्तो चत्तारि रायहाणीओ पन्नत्ताओ, तंजहा-रयणा रतणुच्चता सव्वरतणा रतणसंचया, 15 वसूते वसुगुत्ताते वसुमित्ताते vsuNdhraate। 308. cauvihe sacce pannatte, तंजहा--णामसच्चे ठवणसच्चे दव्वसच्चे भाव्स्च्चे। 309. आजीवियाणं चउविहे तवे पन्नत्ते, तंजहा--u~ggatave घोरतवे रसणिज्जहणता जिभिदिय्प्द्दिस्ण्लीन्न्ता। 310. चउविहे संजमे पन्नत्ते, तंजहा-मणसंजमे वतिसंजमे कायसंजमे उवकरणसंजमे । चउविधे चिताते पन्नत्ते, तंजहा-मणचियाते वतिचियाते कायचियाते उवकरणचियाते । 1. देविंदस्स नास्ति je0॥ 2, 6, 10. जंबूही mu0॥ 3. णं नास्ति paa0॥ 1. सतीते mu0॥ 5, 9. तत्थ णं mu0॥ 7. रातहागीयो je0 paa0॥ 8. चूता चूतवडिंसा pA0 lA0 / जीवाजीवाभिगमसूत्रेऽपि भूता भूतवडिंसा इत्येव पात्थ्ः। तद्वृत्तावपि [pR0 365] 'भूता...... भूतावतंसा' इति व्याख्यात्म्। 11. उरतवे अटीपा0 / "क्वचन उर(उदार- mu0)मिति पाठः, तत्र उरं (उदारं-mu0) शोभनम् ihlokaadyaashNsaarhittveneti"-अत्ती.॥ Page #220 -------------------------------------------------------------------------- ________________ 312] तइओ उद्देसो। 131 चउबिहा अकिंचणता पन्नत्ता, तंजहा--मणाकिंचणता वतिअकिंचणता कायाकिंचणता उवकरणाकिंचणता । ॥ 'dvitiiyoddeshkH|| [तइओ उद्देसओ] 311. चत्तारि रातीओ पन्नत्ताओ, तंजहा--पव्वयराती पुढविराती 5 वालुयराती उद्ग्राती। एवामेव चउविहे कोहे पन्नत्ते, तंजहा--पव्वतरातिसमाणे पुढविरातिसमाणे वालुयरातिसमाणे उदगरातिसमाणे । पश्वतरातिसमाणं कोहं अणुपविढे जीवे कालं करेति णेरतितेसु उववज्जति, पुढविरातिसमाणं कोहमणुपविढे तिरिक्खजोणितेसु उववजति, वालुयरातिसमाणं कोहं अणुपविढे समाणे मणुस्सेसु उववज्जति, उदगरातिसमाणं कोहमणुपविढे समाणे देवेसु उववज्जति 1 / 10 चत्तारि उदगा पन्नत्ता, तंजहा--कद्दमोदए खंजणोदए वालुओए सेलोदे। एवामेव चउविहे भावे पन्नते, तंजहा--कद्दमोदगसमाणे खंजणोदगसमाणे vAluodagasa~mANe सेलोद्ग्स्मान्ने। कद्दमोदगसमाणं भावमणुपविटे जीवे कालं करेति णेरतितेसु उववज्जति, एवं जाव सेलोदगसमाणं भावमणुपविढे जीवे कालं करेति देवेसु उव्व्ज्ज्ति। 312. चत्तारि पक्खी पन्नत्ता, तंजहा-रुतसंपन्ने नाममेगे णो रूवसंपन्ने, रूवसंपन्ने नाममेगे नो रुतसंपन्ने, एगे झंतसंपन्ने वि स्वसंपन्ने वि, एगो नो रुतसंपन्ने No ruuvsNpnne। एवामेव चत्तारि पुरिसजाता पन्नता, तंजहारुतसंपन्ने नाममेगे णो रूवसंपन्ने [4] / चत्तारि पुरिसजाया पन्नत्ता, तंजहा--पत्तियं करेमीतेगे पत्तियं करेइ, 20 पत्तियं करमीतेगे अप्पत्तितं करेति, अप्पत्तियं करेमीतेगे पत्तितं करेति, अप्पत्तियं करेमीतेगे अप्पत्तितं करेति । 1. pA0 मध्ये एतत्स्थाने ' ॥ छ । 2' इति पात्थ्ः॥ 2, 4, 5. देग्दते je0 pA0 laa0॥ 3. देग्दते je0 / देग्दये pA0 ॥ 6. एवमेव je0 pA0 lA0 ॥ 7. सामा' ला 3 ॥ 8. सामा pA0 lA0 3 / एवमग्रेऽपि ॥ 9. स्वसंपन्ने वि रुतसंदेग् ला 5 विना ॥ 10. करेमीएगे पामू । करमीति एगे पास्ण्0॥ 11,14. अप्पतितं paa0॥ 12. अप्पपत्तियं जे. पा.॥ 13. अप्पतित्तं paa0॥ Page #221 -------------------------------------------------------------------------- ________________ 132 ठाणंगसुत्ते चउत्थे अज्झयणे चउट्ठाणे [sU0 312चत्तारि पुरिसजाता पन्नत्ता, तंजहा--अप्पणो णाममेगे पत्तितं करेति णो परस्स, परस्स नाममेगे पत्तियं करेति णो अपणो ह [4] / चत्तारि पुरिसजाया पन्नत्ता, तंजहा--पत्तितं पवेसामीतेगे पत्तितं पवेसेति, पत्तियं पवेसामीतेगे अप्पत्तितं पवेसेति हू~ [4] / चत्तारि पुरिसजाता पन्नत्ता, तंजहा-अप्पणो नाममेगे पत्तितं पवेसेति णो परस्स, परस्स ह [4] 313. चत्तारि रुक्खा पन्नत्ता, तंजहा--पत्तोवए पुप्फोवए फलोवए छायोवे। एवामेव चत्तारि पुरिसजाया पन्नत्ता, तंजहा--pattovArukkhasA~mANe पुप्फोवारुक्खसामाणे फलोवारुक्खसामाणे छातोवारुक्ख्सामान्ने। 314. भारं णं वहमाणस्स चत्तारि आसासा पन्नत्ता, तंजहा-जत्थ णं अंसातो असं साहरति तत्थ वि य से एगे आसासे पण्णत्ते 1, जत्थ वि य णं उच्चारं वा पासवणं वा parisa'veti तत्थ "वि य से एगे आसासे पण्णते 2, जत्थ "वि य णं णागकुमारावासंसि वा सुवन्नकुमारावासंसि वा वासं उवेति तत्थ विय से एगे आसासे पण्णत्ते 3, जत्थ वि य णं आवकधाते चिट्ठति तत्थ वि य 15 से एगे आसासे पण्णत्ते 4 / एवामेव समणोवासगस्स चत्तारि आसासा पन्नत्ता, तंजहा--जत्थ णं सील-व्वत-गुणव्वतवेरमण-पचक्खाण-पोसहोवासाइं पडिवजति तत्थ "वि अ से एगे आसासे पण्णत्ते 1, जत्थ वि य णं sAmA~titaM देसावासितमणुपालेति तत्थ विय से एगे आसासे पन्नत्ते 2, जत्थ वि य णं चाउद्दसट्टमुद्दिट्टपुन्नमासिणीसु पडिपुन्नं पोसहं सम्मं अणुपालेति तत्थ वि" य से एगे आसासे 1. पतितं paa0॥ 2. 'एगे अप्पणो वि पत्तितं करेति परस्स वि 3, एगे नो अप्पणो पत्तितं करेति नो परस्स 4' इति शेषौ भनौ 'ह' शब्देन ज्ञ्येयो। 3. देग्सामी एगे paa0॥ 4. 'अप्पत्तियं पवेसामीतेगे पत्तियं पवेसेति 3, अप्पत्तियं पवेसामीतेगे अप्पत्तियं पवेसेति 4' इति शेषं भगद्वयं 'टु' शब्देन ज्ञेयम् ॥ 5. 'परस्स णामेगे पत्तितं पवेसेति णो अप्पणो 3, एगे अप्पणो वि पत्तितं पवेसेति परस्स वि 3, एगे नो अप्पणो पत्तितं पवेसेति नो परस्स 4' इति शेषभङ्गत्रयम् ॥ 6. देग्वते जे. paa0॥ 7. देग्समाणे ka0 मु. / एवमप्रेऽपि सर्वत्र ॥ 8, 10, 12, 17, 13. वि तसे paa0॥ 9. देग्ट्ठावेति mu0॥ 11. वि तणं paa0॥ 13. देग्स्स वि ck0॥ 14. जत्थ णं नास्ति pA0 laa0॥ 15.गुणवेरमण k0॥16. वासाइ pA0 / "पोषधोपवासः, एतेषां द्वन्द्वः, तान्"-अत्ती.॥18. माइयं ka0 mu0॥19. सितं सम्म अणुपालेति क. जे. mu0 ॥ 20. "deshaavkaashikm......अनुपाल्य्ति"-अत्ती0॥ 21. वि त से जे. पा. laa0॥ Page #222 -------------------------------------------------------------------------- ________________ 319] तइओ उद्देसो। 133 पण्णत्ते 3, जत्थ वि' य णं अपच्छिममारणंतितसंलेहणाझूसणाझू सिते भत्तपाणपडितातिक्खिते पाओवगते कालमणवकंखमाणे विहरति तत्थ वि य से एगे आसासे पन्नत्ते 4 / 315. चत्तारि पुरिसजाता पन्नत्ता, तंजहा-उदितोदिते णाममेगे, उदितत्थमिते णाममेगे, अत्थमितोदिते णाममेगे, अत्थमियत्थमिते न्नाम्मेगे। भरहे 5 राया चाउरंतचक्कवट्टी णं उदितोदिते, बंभदत्ते णं राया चाउरंतचक्कवट्टी उदितत्थमिते, हरितसबले णमणगारे णमत्थमिओदिते, काले णं सोयरिए अत्थमितत्थमिते । 316. चत्तारि जुम्मा पन्नता, तंजहा--कडजुम्मे तेयोए दावरजुम्मे कलिओए । नेरतिताणं चत्तारि जुम्मा पन्नत्ता, तंजहा--कडजुम्मे तेओए 10 दीवरजुम्मे क्लितोए। एवं असुरकुमाराणं जाव थणियकुमाराणं, एवं पुढविकाइयाणं आउ[काइयाणं] तेउ[काइयाणं] वाउ[काइयाणं] वणस्सति[काइयाणं]"बेंदिताणं तेंदियाणं चौरिंदियाणं पंचिंदियतिरिक्खजोणियाणं मणुस्साणं वाणमंतरजोइसियाणं वेमाणियाणं सव्वेसिं जैधा नेरतिताणं । . 317. चत्तारि सूरा पन्नत्ता, तंजहा-खंतिसूरे तवसूरे दाणसूरे 15 जुद्ध्सूरे। खंतिसूरा अरहंता, तवसूरा अणगारा, दाणसूरे वेसमणे, जुद्धसूरे वासुदेवे । 318. चत्तारि पुरिसजाया पन्नत्ता, तंजहा--उच्चे णाममेगे उच्चछंदे, उच्चे णाममेगे णीतछंदे, णीते णाममेगे उच्चछंदे, "णीते णाममेगे ऽणीतछंदे । 319. असुरकुमाराणं चत्तारि "लेस्सातो पन्नत्ताओ, तंजहा--कण्हलेसा णीललेसा काउलेसा तेउलेसा। एवं जाव थणियकुमाराणं, एवं पुढविकाइयाणं 20 आउ[काइयाणं] वणस्सैकाइयाणं वाणमंतराणं सव्वेसि जहा असुरकुमाराणं । चचारि जाणा पन्नत्ता, तंजहा-जुत्ते णाममेगे जुत्ते, जुत्ते णाममेगे अजुत्ते, 1. वि त णं je0 pA0 lA0 ॥ 2. हणाजूसणाजूसिते mu0| देघणज्यूसणाझूसितेपा0 / "झूपण त्ति जोषणा सेवनालक्षणो यो धर्मस्तया झूसिय त्ति जुष्टः सेवितः, अथवा क्षपितः क्षपितदेहो यः स त्था"-अत्ती.॥ 3. देग्डियाइक्खित्ते k0॥ 4. वित से जे. पा. lA0 ॥ 5. राता जे. पा. laa0॥ 6. गं नास्ति k0॥ ., 9. तेजोगे पावरजुम्मे कलिजोगे k0॥ 8, 10. वावर paa0॥ 11. बेइंदिणं तेइंदियाणं k0॥ 12. जहा णेरइयाणं क* mu0॥ 13. देग्च्छंदे mu0| एवमग्रेऽपि सर्वत्र ॥ 14. नीए pA0 ला* विना ॥ 15. णीयछदे ka0 mu0॥ 16. लेसातो mu0॥ Page #223 -------------------------------------------------------------------------- ________________ 134 ठाणंगसुत्ते चउत्थे अज्झयणे चउट्ठाणे [sU0 319 अजुत्ते णाममेगे जुत्ते, अजुत्ते णाममेगे अजुत्ते। एवामेव चत्तारि पुरिसजाया पन्नत्ता, तंजहा--जुत्ते णाममेगे जुत्ते, जुत्ते णाममेगे अजुत्ते ऋस् [4] / __चत्तारि जाणा पन्नत्ता, तंजहा-जुत्ते णाममेगे जुत्तपरिणते, जुत्ते णाममेगे अजुत्तपरिणते TU = 4] / एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहाजुत्ते णाममेगे जुत्तपरिणते है = 4] / चत्तारि जाणा पन्नत्ता, तंजहा-जुत्ते णाममेगे जुत्तरूवे, जुत्ते णाममेगे अजुत्तरूंवे दे = 4] / एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा-जुत्ते णाममेगे जुत्तरूवे हू~ [4] / चत्तारि जाणा पन्नत्ता, तंजहा-जुत्ते णाममेगे जुत्तसोभे ऋस् = 4] / 10 एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा-जुत्ते णाममेगे जुत्तसोभे हू~[ = 4] / चत्तारि जुंग्गा पन्नत्ता, तंजहा-जुत्ते नाममेगे जुत्ते TU = 4] / एवामेव चत्तारि पुरिसजाया पन्नत्ता, तंजहा-जुत्ते णाममेगे जुत्ते 4 / एवं ba~dhA जाणेण चतारि आलावगा तधा जुग्गेण वि, पंडिवक्खो तहेव पुरिसजाता जीव 'सोभे त्ति। चत्तारि सारथी पन्नत्ता, तंजहा--'जोयावैत्ता णाम एगे "नो "विजोया 1. 'अजुत्ते णाममेगे जुत्ते, भजुत्ते णाममेगे अजुत्ते' इति शेषं भङ्गद्वयं ट [=4] इत्यनेन ज्ञेयम् ॥ 2. 'अजुत्ते णाममेगे जुत्तपरिणते, अजुत्ते णाममेगे अजुत्तपरिणते' इति शेषं भङ्गद्वयं ट[4] इत्यनेन ज्ञेयम् ॥ 3. दृश्यतां pR0 134 paM03 ॥ 4.देग्रूवे अजुत्ते णाममेगे जुत्तरूवे. 4. mu0॥ 5. 'अजुत्ते णाममेगे जुत्तरूवे, अजुत्ते णाममेगे अजुत्तरूवे' इति अवशिष्टं भगद्वयं TU [4] इत्यनेन ज्ञेयम् ॥ 6. दृश्यतां pR0 134 paM0 6 // 7. 'जुत्ते णाममेणे अजुत्तसोमे, अजुत्ते णाममेगे जुत्तसोभे, अजुत्ते णाममोगे अजुत्तसोभे' इति शेषभङ्गत्रयं TU[= 4] इत्यनेन ज्ञेयम् ॥ 8. दृश्यतामुपरितनं टिप्पणम् ॥ 9. जुत्ता je0 paa0| दृश्यता टि. 11 / "युग्यं वाहनमश्वादि, अथवा गोल्लविषये जंपानं द्विहस्तप्रमाणं चतुरस्रं सवेदिकमुपशोभितं युग्य्क्मुच्य्ते"-अत्ती0॥ 10. दृश्यतां pR0133 paM0 22 // 11. जुत्तेण je0paa0॥ दृश्यतां tti09॥ 12. पडिपक्खो ka0 lA0 विना॥ "प्रतिपक्षो दान्तिकः तथैव, कोऽसावित्याह-पुरिसजाय त्ति पुरुषजातानीति, एवं परिणत-रूप-शोभसूत्रचतुर्भेशिकाः सप्रतिपक्षा वाच्याः यावच्छोभसूत्रचतुर्भङ्गी यथा-अजुत्ते नाम एगे अजुत्त्सोमे। एतदेवाह-जाव सोभे त्ति"--अत्ती0॥13. जहेव जे॥ 14.मु.विना सोभे tik0| सोभे ति pA0lA01 सोमे इजे। दृश्यता टि. 12 ॥ 15. जोमावतिता(त्ता-lA0) pA0 laa0| "योजयिता शकटे गवादीनाम्, न वियोजयिता मोक्ता,.."अथवा योक्त्रयन्तं प्रयुक्ते यः स योक्त्रापयिता, वियोक्त्रयतः प्रयोक्ता तु वियोक्त्रापयितेति, लोकोत्तरपुरुषविवक्षायां तु सारथिरिव सारथिर्योजयिता संयमयोगेषु साधूनां प्रवर्तथिता, वियोजयिता तु तेषामेवानुचितानां निवर्तयितेति"-aTI0 ॥ 16. न विजो je0॥ 17. विजोवावतिता paa0॥ Page #224 -------------------------------------------------------------------------- ________________ 319] तहओ उद्देसो। वैत्ता, 'विजोयावैत्ता नाम एगे नो जोयावैत्ता, एगे जोयावैत्ता वि "विजोपावैत्ता वि, एगे नो जोयावैत्ता नो विजोयावित्ता। चत्तारि हया पन्नता, तंजहा-जुते णाम एगे जुत्ते, जुते णाममेगे अजुत्ते हूं = 4] / एवामेव च तारि पुरिसजाता पन्नत्ता, तंजहा-जुते णाममेगे जुत्ते [4] / एवं जुत्तपरिणते, जुतरूवे, जुत्तसोभे । सव्वेसिं पडिवक्खो पुरिस्जाता। 5 ___ चत्तारि गया पन्नत्ता, तंजहा--जुत्ते णाममेगे जुत्ते हू~ [4] / एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा-जुत्ते णाममेगे जुत्ते ऋस् [4] / एवं जहा हयाणं तहा गयाण वि माणियव्वं, पडिवक्खो तहेव पुरिस्जाता। चत्तारि जएण्ग्गारिता पन्नत्ता, तंजहा-पंथजाती णाममेगे णो उप्पधजाती, उप्पधजाती णाममेगे णो पंथजाती, एगे पंथजाती वि उप्पहजाती वि, एगे णो 10 पंथजाती णो उप्फ्जाती॥ .. चत्तारि पुप्फा पन्नत्ता, तंजहा-रूवसंपन्ने नाममेगे णो गंधसंपन्ने, गंधसंपन्ने णाममेगे नो रूवसंपन्ने, एगे रूवसंपन्ने वि गंधसंपन्ने वि, एगे णो रूवसंपन्ने णो गंधसंपन्ने । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा-रुवसंपन्ने णाममेगे णो सीलसंपन्ने ऋस् [4] / चत्तारि पुरिसजाता पन्नता, तंजहा--जातिसंपन्ने नाममेगे नो कुलसंपन्ने है [4], 1 / चत्तारि पुरिसजाता पन्नत्ता, तंजहा--जातिसंपन्ने नामं एगे णो बलसंपन्ने, 1, 4. विजोवावतित्ता paa0॥ 2, 3, 5. जोवावतित्ता paa0॥ 6. विजोवावितित्ता paa0॥ 7. एवामेव चत्तारि mu0| दृश्यतां pR0 134 Ti0 15 // 8. हता paa0॥9, 10. दृश्यतां pR0 134 paM0 2 // 11, 12. दृश्यतां pR0 134 pN01॥ 13. हताणं pA0 laa0॥ 14. गवाण paa0॥ 15. जुगारिता je0| "जुग्गारिय त्ति युग्यस्य चर्या वहनं ग्म्न्मित्य्र्थ्ः। क्वचित्तु जुग्गायरिय त्ति पाठः, तत्रापि युग्याच्र्येति। पथयायि एक युग्यं भवति, notpthyaayiityaadishcturbhshii| इह च युग्यस्य चर्याद्वारेणैव निर्देशे चतुर्विधत्वेनोक्तत्वात् तचर्याया एवोद्देशेनोक्तं चातुर्विध्य्म्व्सेय्मिति। भावयुग्यपक्षे तु युग्यमिव युग्यं संयमयोगभरवोढा साधुः, स च पथियायी अप्रमत्तः, उत्पथयायी लिझावशेषः, उभययायी प्रमत्तः, चतुर्थः सिद्धः"- अत्ती0॥ 16. इतः परं एवामेव चत्तारि पुरिसजाया इति mu0 मध्येऽधिकः पात्थ्ः॥ 17. एवमेव laa0॥ 14.सीलसंपने णाममेगे णो रूवसंपन्ने, एगे रूवसंपन्ने विसीलसंपन्ने वि. गे गो रुवसंपने णो सीलसंपन्ने' इत्यवशिष्टं भगत्रयं TU [= 4] इत्यनेन ज्ञेयम् ॥ 19. उपरिनिर्दिष्टटिप्पणानुसारेण शेषं भङ्गत्रयमत्र स्वधिया योजनीयम् ॥ Page #225 -------------------------------------------------------------------------- ________________ ठाणंगसुत्ते चउत्थे अज्झयणे चउट्ठाणे [sU0 319 - बलसंपन्ने नामं एगे णो जातिसंपन्ने [4], 2 / एवं जातीते ते रूवेण त चत्तारि आलावगा 3 / एवं जातीते त सुतेण त TU =4], 4 / एवं जातीते त सीलेण तटू 4], 5 / एवं जातीते त चरित्तेण त TU [4], 6 / चत्तारि पुरिसजाया पन्नत्ता, तंजहा--कुलसंपन्ने नामं एगे नो बलसंपन्ने 5 ह [4], 7 / एवं कुलेण त रूवेण त TU [4], 8 / कुलेण त सुतेण त TU[4], 9 / कुलेण त सीलेण त TU [4], 10 / कुलेण त चरित्तेण त =4], 11 / चत्तारि पुरिसजाता पन्नत्ता, तंजहा-बलसंपन्ने नाममेगे नो रूवसंपन्ने टु [4], 12 / एवं बलेण त सुतेण त TU-4], 13 / एवं बलेण त सीलेण 10. त TU [4], 14 / एवं बलेण त चरित्तेण त TU [4], 15 / चत्तारि पुरिसजाया पन्नत्ता, तंजहा-रूवसंपन्ने नाममेगे नो सुयसंपन्ने TU-4], 16 / एवं रूवेण त सीलेण त TU =4], 17 / रूवेण त चरित्तेण त ? [4], 18 / . चत्तारि पुरिसजाता पन्नत्ता, तंजहा-सुयसंपन्ने नाममेगे णो सीलसंपन्ने 15 TU [4], 19 / एवं सुतेण त चरित्तेण तटू [4], 20 / चत्तारि पुरिसजाता पन्नत्ता, तंजहा-सीलसंपन्ने नाममेगे नो चरित्तसंपन्ने TU [4], 21 / एते एकवीसं भंगा माणितव्वा । / चत्तारि फला पन्नत्ता, तंजहा-आमलगमहुरे मुदितामहुरे खीरमहुरे खडमहुरे । एवामेव चत्तारि आयरिया पन्नत्ता, तंजहा-आमलगमहुरफलसमाणे 20 जाव khaMDamahuraphalasa~mANe / चत्तारि पुरिसजाता पन्नता, तंजहा-आतवेतावच्चकरे नाममेगे नो परवेतावच्चकरे ह[=4] / बुत् इत् 1. pR0 135 टि. 18 अनुसारेण शेषभङ्गा भावनीयाः ॥ 2. त mu0 मध्ये नास्ति । एवमग्रेऽपि सर्वत्र । तस्थाने ka0 मध्ये य इति पाठः सर्वत्र प्राय्ः॥ 3. तधा je0॥ 4. अत्र प्रतिष्वीदृशाः पाठाः-चत्तारि पुरिसज्जाया पन्नत्ता, तंजहा-कुलसंपण्णे नामं एगे नो बलसंपण्णे h। एवं कुलेण य रूवेण य TU ka0 / ka0 विना एतत्स्थाने-एवं कुलेण त बलेग 4, 7 / एवं कुलेण रूवेण 4, 8 mu0| एवं कुलेण त ह्व, एवं कुलेण त रूवेण त 4 pA0 lA0 / एवं कुलेण त ट्र रूवेण त टु je0| 5. मातरिता paa0॥ 6, 7. देग्सामाणे pA0 laa0॥ 8. तायश्च je0॥ Page #226 -------------------------------------------------------------------------- ________________ 137 319] तइओ उद्देसो। चत्तारि पुरिसजाता पन्नता, तंजहा--करेति नाममेगे ऽवेयावच्चं णो पडिच्छइ, पडिच्छइ नाममेगे वेयावच्चं नो करेति ह[=4] / - चत्तारि पुरिसजाता पन्नत्ता, तंजहा--अट्ठकरे णाममेगे णो माणकरे, माणकरे णाममेगे णो अट्ठकरे, एगे अट्ठकरे वि माणकरे वि, एगे णो अट्ठकरे णो मान्न्क्रे। चत्तारि पुरिसजाता पन्नत्ता, तंजहा--गणट्ठकरे णाममेगे णो माणकरे 5 चत्तारि पुरिसजाता पन्नता, तंजहा--गणसंगहकरे णाममेगे णो माणकरे ह [= 4] / __ चत्तारि पुरिसजाया पन्नत्ता, तंजहा--गणसोभकरे णामं एगे णो माणकरे ह [= 4] / चत्तारि पुरिसजाता पन्नत्ता, तंजहा--णसोहिकरे णाममेगे नो माणकरे ह [4] चत्तारि पुरिसजाता पन्नता, तंजहा-रूवं नाममेगे जहति नो धम्म, धम्मं नामममेगे जहति नो रूवं, एगे रूवं पि जहति धम्म पि जहति, एगे नो रूवं जहति नो धम्म । चत्तारि पुरिसजाता पन्नता, तंजहा-धम्मं नाममेगे जहति नो गणसंथिति ह [= 4] / चत्तारि पुरिसजाया पन्नत्ता, तंजहा-"पियधम्मे नाममेगे नो दढधम्मे, दढधम्मे नाममेगे no"piyadhamme, एगे पियधम्मे वि दढधम्मे वि, एगे नो पियंधम्मे नो द्द्ध्ध्म्मे। 20 9. 'परवेतावच्चकरे नाममेगे नो आतवेतावच्चकरे, एगे आतवेतावच्चकरे वि परवेतावच्चकरे वि. एगे नो भातवेतावचकरे नो परवेतावच्चकरे' इति शेषभङ्गत्रयं ह= 4] इत्यनेन ज्ञ्येय्म्॥ 1. वेवावचं pA0 lA0 ॥ 2. 'एगे वेयावचं करेति वि पडिच्छइ वि, एगे वेयावच्चं नो करेति नो पडिच्छइ' इति ह [= 4] इत्यनेन ज्ञेयम् ॥ 3. माणकडे pA0 laa0॥ 4. 'माणकरे णाममेगे नो गणटकरे, एगे गणटकरे वि माणकरे वि, एगे नो गण?करे नो माणकरे' इति शेषास्त्रयो भनाः ह= 4 इत्यनेन ज्ञ्येयाः॥ 5-7. उपरितनटिप्पणानुसारेण शेषभङ्गाः स्व्य्म्भ्यूह्याः॥ व्यवहारसूत्रे दशमोद्देशके तुलना द्रष्टव्या ॥ 1. संठितिं je0 mu0॥ 9. 'गणसंथितिं नाममेगे जहति नो धम्म, एगं धम्मं वि जहति गणसंथिति वि, एगे नो धम्मं जहति नो गणसंथिति' इति शेषास्त्रयो भङ्गाः ह्व-4 इत्यनेन ज्ञ्येयाः॥ 10. पितधम्मे paa0॥ 11. पितधम्मे क. विना॥ Page #227 -------------------------------------------------------------------------- ________________ 138 ठाणंगसुत्ते चउत्थे अज्झयणे चउट्ठाणे [sU0 320 - 320. चत्तारि आयरिया पन्नता, तंजहा--व्वावंणायरिते नाममेगे णो उवट्ठावणायरिते, उवट्ठावणायरिते णाममेगे णो पेवावणायरिते, एगे pa~nvAvaNAtarite वि उवट्ठावणातरिते वि, एगे नो पंव्वावणातरिते नो उवट्ठावणातरिते ध्म्माय्रिए। चत्तारि आयरिया पन्नता, तंजहा--उद्देसणीयरिए णाममेगे णो वायणायरिए 4 ध्म्माय्रिए। चत्तारि अंतेवासी पन्नता, तंजहा--पवावणंतेवासी नाम एगे णो उवट्ठावणंतेवासी 4 ध्म्म्ण्तेवासी। चत्तारि अंतेवासी पन्नत्ता, तंजहा--उद्देसणंतेवासी नामं एगे नो 10 वायणंतेवासी 4 ध्म्म्ण्तेवासी। 321. चतारि निग्गंथा पन्नत्ता, तंजहा-रओण्यणिते समणे निग्गंथे महाकम्मे महाकिरिए अणायौंवी असमिते धम्मस्स अणाराधते भवति 1, रउइणिते समणे निग्गंथे अप्पकम्मे अप्पकिरिते आतावी समिते धम्मस्स आराहते भवति 2, ओमरातिणिते समणे निग्गंथे महाकम्मे महाकिरिते अणातौवी असमिते धम्मस्स 15 अणाराहते भवति 3, ओमरातिणिते समणे निग्गंथे अप्पकम्मे अप्पकिरिते आतावी समिते धम्मस्स आराहते भवति । / ___ चत्तारि णिग्गंथीओ पन्नत्ताओ, तंजहा-रौतिणिया समणी निग्गंथी एवं चेवे । 1, 5, 7, 8. पञ्चायणा mu0॥ 2. देग्वणारिते णाममेगे जो उवट्ठापणारिते paa0॥ 3, 6. यरिए pA0 विना ॥ 4. णाम एगे pA0 ॥ 9. उट्ठावणा mu0॥ 10. धम्मातरिए paa0॥ 11. देग्णातरिते paa0॥ 12. 'वायणायरिए णाममेगे णो उद्देसणायरिए, एगे उद्देसणायरिए वि वायणायरिए वि, एगे णो उद्देसणायरिए णो वायणायरिए' इति पाठः 4 इत्यनेन ज्ञ्येय्ः॥ 13. यरिते paa0॥ 14. पन्चायणं mu0॥ 15. 'उवट्ठावणंतेवासी नाम एगे नो पव्वावणंतेवासी, एगे पव्वावणंतेवासी वि उवट्ठावणंतेवासी वि, एगे नो पव्वावणंतेवासी नो उवट्ठावणंतेवासी' इति 4. इत्यस्यार्थः ॥ 16. वासी वायणं(वातर्ण-pA0)तेवासी 4 ka0 विना ॥ 17. 'वायणंतेवासी नाम एगे नो उद्देसणंतेवासी, एगे उद्देसणंतेवासी वि वायणंतेवासी वि, एगे नो उद्देसणतेवासी नो वायणंतेवासी' इति 4 इत्यस्यार्थः ॥ 18. ला. विना-रायणिए k0॥ रातीणिते जे.पारातिणिये mu0॥19. yAvI'ssamite pA0 यावी अस्समिते lA0 k0॥ 20, 24. ते 4 धम्मस्स je0 ॥ 21. रायणिए k0॥ 22. अकिरिए ka0 ॥ 23. तावी यस्समिते pA0 k0॥ 25. रातिणीया pA0 ला.॥राय्न्निया k0॥ 26.चेव नास्ति k0॥ Page #228 -------------------------------------------------------------------------- ________________ 139 323] तइओ उद्देसो। __चत्तारि समणोवासगा पन्नत्ता, तंजहा-रायणिते समणोवासए महाकम्मे तहेव 4 / चत्तारि समणोवोसियाओ पन्नत्ताओ, तंजहा-रायणिता समणोवासिता महाकम्मा तहेव चत्तारि ग्मा। 322. चत्तारि समणोवासगा पन्नत्ता, तंजहा--अम्मापितिसमाणे 5 भातिसमाणे मित्तसंमाणे saMvattisa~mANe / चत्तारि समणोवासगा पन्नत्ता, तंजहा--अद्दागर्समाणे पडागसमाणे खाणुसमाणे खंरकंटयसमाणे । समणस्स णं भगवतो महावीरस्स समणोवासगाणं "सोधम्मे कप्पे अरुणाभे विमाणे चत्तारि पलिओवमाइं ठिती पन्नत्ता । 10 323. चौहि ठाणेहिं अहुणोववन्ने देवे देवलोगेसु इच्छेजा माणुसं लोगं हबमागच्छित्तते, णो चेव णं संचातेति हव्वमागच्छित्तते, तंजहा-अहुणोववन्ने देवे देवलोगेसु दिव्वेसु कामभोगेसु मुच्छिते गिद्धे गढिते अज्झोववन्ने, से णं माणुस्सइए कामभोगे णो आढाति णो परियाणाति णो अटुं बंधै णो णिताणं पगरेति णो ठितिपगप्पं पगरेति 1 / अहुणोववन्ने देवे देवलोगेसु "दिव्वेसु कामभोगेसु 15 mu~cchite "4, तस्स णं माणुस्सते पेमे वोच्छिन्ने दिव्वे संकंते भवति 2 / अहुणोववन्ने देवे देवलोएसु दिव्वेसु कामभोगेसु मुच्छिते "4, तस्स णं एवं भवति- यहि गच्छं मुहुत्तेणं गच्छं, तेणं कालेणमप्पाउया मणुस्सा कालधम्मुणा संजुत्ता भवंति 3 / अहुणोववन्ने देवे देवलोगेसु दिव्वेसु कामभोगेसु मुच्छिते" 4, तस्स णं माणुस्सेए गंधे पडिकूले पडिलोमे तावि भवति, उई पि य णं माणुस्सए गंधे जाव 20 1. देग्वासते pA0 laa0॥ 2. देग्सितातो pA0 lA0 ॥ 3. रायणिते समणोवासते महाकम्मे je0॥ 4, 5, 7. देग्सामाणे pA0 lA0 ॥ 6. सवित्ति laa0॥ 8. देग्समाणा paa0॥ 9. खरंटसा(स-lA0)माणे pA0 lA0 अटीपा0 / "प्रज्ञापकं दुर्वचनकण्टकैर्विध्यति स खरकण्टकसमानः, खरा निरंतराः निष्ठुरा वा कण्टाः कण्टका यस्मिंस्तत् खरकण्टं बुब्बूलादिडालं खरणमिति लोके यदुच्यते, तच्च विलमं चीवरं न केवलमविनाशितं न मुञ्चत्यपि तु तद्विमोचकं पुरुषादिकं हस्तादिषु क्न्न्त्त्कैविध्य्तीति। अथवा खरण्टयति लेपवन्तं करोति यत् तत् खरण्टम् अशुच्यादि, तत्समानः" -अत्ती0॥ 10. सोधम्मकप्पे mu0॥11 तुलना sU0 183 ॥ 12. गिढिते अजोववन्ने paa0॥ 13, 22, 23. स्सते pA0 laa0॥ 14. परिताणाति pA0 laa0॥ 15. भट्ट paa0| भद्धं जे॥16. देवेस pA0 laa0॥ 17. मच्छिते गिद्धे गिढिते अज्झोववण्णे से णं तस्स णं laa0॥ 18, 19, 21. गिद्धे गढिते भज्झोववझे इति '4' इत्य्स्यार्थ्ः। 20. इण्हि mu0॥ Page #229 -------------------------------------------------------------------------- ________________ 140 ठाणंगसुत्ते चउत्थे अज्झयणे चौहाणे [sU0 323 - चत्तारि पंच जोयणसताई हव्वमागच्छति 4 / इचेतेहिं चौहिं ठाणेहिं अहुणोववन्ने देवे देवलोएसु इच्छेज्जा माणुसं लोगं हव्वमागच्छित्तते, णो चेव णं 'संचातेति ह्व्व्माग्च्छित्त्ते। ___ चौहिं ठाणेहिं अहुणोववन्ने देवे देवलोएसु इच्छेजा हव्वमागच्छित्तते, संचाएइ हव्वमागच्छित्तए, तंजहा-अहुणोववन्ने देवे देवलोगेसु ["दिव्वेसु] कामभोगेसु अमुच्छिते jA~va अणज्झोववन्ने, तस्स णं एवं भवति-अस्थि खलु मम माणुस्सए भवे आयरिते ति वा उवज्झाए ति वा पवित्ती ति वा थेरे ति वा गणी ति वा गणधरे ति वा गणावच्छेतिते ति वा जेसिं पभावेणं मए इमा एतारूवा दिव्वा देविडी दिव्वा देवर्जुती लद्धा पत्ता अभिसमन्नागता, तं गच्छामि णं ते 10 भगवते वदामि जांव पज्जुवासामि 1 / अहुणोववन्ने देवे देवलोएसु जावं अण ज्झोववन्ने, तस्स णमेवं भवति--एस णं माणुस्सए भवे NANI ति वा तवस्सी ति वा अतिदुक्करदुक्काकारते, "तं गच्छामि णं ते भगवते वदामि जावै पज्जुवासामि 2 / अहुणोववन्ने देवे देवलोएसु jA~va अणज्झोववन्ने, तस्स णमेवं भवति अस्थि णं मम माणुस्सए भवे माता ति वा जाव सुण्हा ति वा, तं गच्छामि गं 15 तेसिमंतितं पाउन्भवामि, पासंतु ता मे इममेतारूवं दिव्यं देविडूइं दिव्वं देवर्जुति लद्धं पत्तं अभिसमन्नागतं 3 / अहुणोववन्ने देवे देवलोगेसु जाव अणज्झोववन्ने, तस्स णमेवं भवति-अस्थि णं मम माणुस्सए भवे मित्ते ति वा सही ति वा सेंही ति वा सहाए ति वा संगतिए ति वा, तेसिं च णं अम्हे अन्नमन्नस्स संगारे पडिसुते भवति जो मे पुम्वि चयति से संबोहेतव्वे' 4 / इच्चेतेहिं jA~va संचातेति ह्व्व्माग्च्छित्ते। 1. संचाएइ हव्वमागच्छित्तए नास्ति pA0 lA0 ॥ 2. दिव्वेसु नास्ति mu0 विना ॥ 3. 'अगिद्ध अगढिते' इति जावशब्दग्राह्यः पात्थ्ः॥ 4. जमाते pA0 laa0॥ 5. पवत्ती ति mu0| पवित्तणी ति je0॥ 6.वच्छेए ति मु.| "गणस्यावच्छेदो देशोऽस्यास्तीति गणावच्छेदिकः, यो हि तं गृहीत्वा गच्छोपष्टम्भायैवोपधिमार्गणादिनिमित्त विह्र्ति"--अत्ती0॥ 7. मते paa0॥ 8. देग्जूती paa0| जुत्ती mu0॥ "द्युतिः शरीरादिसम्भवा, युतिर्वा युक्तिरिष्टपरिवारादिसंयोगलक्षणा"--aTI0 ॥ 9. जाव नमसामि ka0 / 'वंदामि नमसामि सकारेमि सम्माणेमि कल्लाणं मंगलं देवयं चेइयं पज्जुवासामि' इति जावशब्दग्राह्यः पाठः ॥ 10. दृश्यता pR0 140 pN06॥ 11. स्सते pA0 laa0॥ 12. तं नास्ति k0॥ 13. दृश्यतां pR0 140 Ti0 9 ॥ 14. दृश्यतां पृ. 140 paM0 6 ॥ 15. अज्झोक je0 paa0॥ 16. देग्स्सते paa0॥ 17. "भाया इ वा भजाइ वा भइणी इ वा पुत्ता इ वा धूया इवा' इति यावच्छब्दाक्षेपः" -अत्ती0॥ 18. ता इमे ka0 pA0 lA0 अटीपा0 / "ता तावत् मे मम, इमे इति पाठान्तरम् ॥ 19. जूति pA0 / जुत्तिं mu0॥ 20. सुही ति वा नास्ति ka0 / "सुहृत् Page #230 -------------------------------------------------------------------------- ________________ 325] तइओ उद्देसो। 324. चौहिं ठाणेहिं लोगंधगारे "सिया, तंजहा-अरहंतेहिं वोच्छिन्जमाणेहिं, अरहंतपन्नत्ते धम्मे वोच्छिन्नमाणे, पुव्वगते. वोच्छिन्नमाणे, जायतेजे वोच्छिन्न्मान्ने। चौर्हि ठाणेहिं लौजोते सिता, तंजहा--अरहंतेहिं जायमाणेहिं, अरहंतेहिं पव्वयमाणेहिं, अरहताणं णाणुप्पयमहिमासु, अरहंताणं परिनिव्वाण- 5 महिमासु । एवं देवंधगारे देवुजोते देवसंनिवाते देवुक्कलिता देव्ख्ख्ते। चौहिं ठाणेहिं देविंदा माणुसं लोगं हव्वमागच्छंति, एवं जंधा तिढाणे, जाव लोगंतिता देवा माणुसं लोगं हव्वमागच्छेज्जा, तंजहा-अरहंतेहिं जायमाणेहिं जाव अरहंताणं प्रिनिव्वान्न्म्हिमासु। 325. [1] चत्तारि दुहसेज्जाओ पन्नत्ताओ, तंजहा तत्थ खलु इमा पढमा दुहसेन्जा, तंजहा--से णं मुंडे भवित्ता अगारातो अणगारितं पव्वतिते निग्गंथे पावयणे संकिते कंखिते "वितिगिंच्छिते भेयसमावन्ने कैलुससमावन्ने निग्गंथं पावयणं णो सद्दहति णो पत्तियति णो "रोएइ, निग्गंथं पावयणं असद्दहमाणे अपत्तितमाणे अरोएमाणे मणं उच्चावतं नियच्छति, विणिघातमावज्जति, पढमा दुहसेन्जा 1 / 15 अहावरा दोच्चा दुहसेजा--से णं मुंडे भवित्ता अगारातो जाव पव्वतिते सएणं लाभणं णो तुस्सति, परस्स लाभमासाएति पीहेति पत्थेति अभिलसति, परस्स लाभमासाएमाणे जाव अभिलसमाणे मणं उच्चावयं "नियच्छति, विणिघातमावज्जति, दोच्चा दुहसेज्जा 2 / अहावरा तच्चा दुइसेन्जा-से णं मुंडे भवित्ता जाव पव्वइए दिवं- 20 सज्जनो हितैषी"-aTI0 ॥ 21. संगए mu0॥ 22. "जे मो त्ति योऽस्माकं पूर्व च्यवते देवलोकात् स सम्बोधयितव्य इति"-अटी. ॥ 23. दृश्यतां pR0 140 pN03॥ 1. लोगंधारे je0॥ 2. सिता pA0 laa0॥3. पव्वतमाणेहिं pA0 lA0 mu0॥ 4.देवुक्कलिताते mu0॥ 5.कहयं k0॥ 6, 9. माणुस्सं mu0॥ 7. जहा क. mu0॥ 8. दृश्यतां pR053 paM0 17 ॥ 10. अरिहंताणं mu0॥11. पाववणे paa0ला.॥12. वितिगिच्छिते ka0 mu0॥ 13. कलुसमा k0॥ 14. रोतेति paa0॥ 15. अरोतेमाणे pA0 ला। अरोवेमाणे je0॥ 16. देग्मासाति paa0| "आशां करोतीति भाशयति, 'स नूनं मे दास्यति' इत्येवमिति, मास्वादयति वा लभते चेद् भुङ्क्ते एव्"-अत्ती0॥ दृश्यतां पृ. 142 टि. 2 ॥ 17. देग्सातेमाणे pA0 laa0॥ 18. नितच्छति paa0॥ 19. दिब्वे माणुदेग् क. विना॥ Page #231 -------------------------------------------------------------------------- ________________ ठाणंगसुत्ते चउत्थे अज्झयण चउट्ठाणे [sU0 325माणुस्सए कामभोगे आसाएइ जाव अमिलसति, दिव्व-माणुस्सए कामभोगे आसाएमाणे जाव अभिलसमाणे मणं उच्चायं नियच्छति, विणिघातमावज्जति, तच्चा दुहसेन्जा 3 / अहावरा चउत्था दुहसेजा--से णं मुंडे भवेत्ता जाव पवतिते, तस्स 5 णमेवं भवति-जया णं अहमगारवासमावसामि तदा णमहं संवाहण-परिमद्दण गातभंग-गातुच्छोलणाई लभामि जप्पभितिं च णं अहं मुंडे जाव पव्वतिते तप्पभितिं च णं अहं "संवाधण जाव गातुच्छोलणाई णो लभामि, से णं संवाधण जाव गातुच्छोलणाई औसाएति जाव अभिलसति, से णं संवाधण जाव गातुच्छोलणाई आसाएमाणे जाव मणं उच्चावतं नियच्छति विणिघायमावज्जति, 10 च उत्था दुहसेज्जा 4 / [2] चत्तारि सुहसेन्जाओ पन्नत्ताओ, तंजहा तत्थ खलु इमा पढमा सुहसेन्जा-से णं मुंडे भवित्ता अगारातो अणगारितं पव्वतिए निग्गंथे पावयणे निस्संकिते णिकंखिते निन्वितिगिंच्छिए नो भेदसमावन्ने नो कलुससमावन्ने निग्गंथं पावयणं सद्दहति पत्तियति रोतेति, निग्गंथं पावयणं 15 सदहमाणे पत्तितमाणे रोतेमाणे नो मणं उच्चावतं नियच्छति, णो विणिघातमावजति, पढमा सुहसेजा 1 / ___ अहावरा दोचा सुहसेन्जा-"से णं मुंडे जाव पव्वतिते सतेणं लाभेणं तुस्सति, परस्स लाभ णो A~sAeti णो पीहेति णो पत्थेति णो अभिलसति, परस्स लाभमणासाएमाणे जाव अणभिलसमाणे नो मणं uccAva'taM णियच्छति, णो 20 विणिघातमावज्जति, दोचा सुहसेन्जा 2 / 1, 3. देग्स्सते pA0 laa0॥ 2. आसाति pA0 / दृश्यतां pR0 141 Ti0 16, pR0 142 टि. 12, 17, pR0 143 टि. 2,4 ॥ 4. अणभि जे. paa0॥ 5. देग्वतं laa0| वतिं je0| वतं नितच्छति paa0॥ 6. भवेसा नास्ति ka0 विना ॥ 7. पव्वइए pA0 lA0 विना॥ 8. जता pA0 laa0॥ 9. संवायण k0॥ 10. संवाहण जाव mu0| संवादण जाव जाव je0॥ 11. NAI जाव नो k0॥ 12. आलाति pA0 / दृश्यतां पृ. 141 टि. 16, pR0 142 Ti0 2, 12, 17, pR0 143 Ti0 2,4 // 13. देग्लसमाणे आसाएमाणे je0॥ 14. देग्गिच्छिए mu0॥ देग्गिंच्छिए नो भेदमावन्ने नो कलुसमा k0॥ 15. से गं मुंडे नास्ति je0॥ 16. तूसति k0॥ 17. आसाति paa0| दृश्यतां पृ. 141 टि. 16, pR0 142 टि. 2, 12, 17, pR0 143 टि. 2, 4 ॥ 18. वञ्चं णितच्छति paa0॥ Page #232 -------------------------------------------------------------------------- ________________ 143 327] तइओ उद्देसो। ___ अहावरा तच्चा सुहसेज्जा-से णं मुंडे जाव पव्वतिते दिव्व-माणुस्सए कामभोगे णो आसाएति जाव नो अभिलसति, दिव्व-माणुस्सए कामभोगे अणासाएमाणे जाव अणभिलसमाणे नो मणं उच्चावतं नियच्छति, णो विणिघातमावजति, तच्चा सुहसेन्जा 3 / ___ अहावरा चंउत्था सुहसेजा-से णं मुंडे जाव पव्वतिते, तस्स णं एवं 5 भवति-~-जै ताव अरहंता भगवंतो हट्टा अरोगा बलिया कलसरीरा अन्नयराई उरालाई कल्लाणाइं विउलाई पयताई पंग्गहिताई महाणुभागाइं कम्मक्खयकरणाई तवोकम्माइं पडिवजंति, किमंग पुण अहं अब्भोवगमिओवक्कमियं वेदणं नो सम्म सहामि खमामि तितिक्खेमि अहियासेमि, ममं च णं अब्भोवगमिओवक्कमियं सम्ममसहमाणस्स a~kkhamamANassa अतितिक्खमाणस्स अणधियासेमाणस्स 'किं 10 मन्ने कन्जति 1, एगंतसो मे पावे कम्मे कजति, ममं च णं अब्भोवगमिओ जाव सम्म सहमाणस्स जाव अधियासेमाणस्स "किं मन्ने कजति 1, एगंतसो मे निजरा कजति, चउत्था सुहसेज्जा 4 / 326. चत्तारि अंवातणिज्जा पन्नत्ता, तंजहा-अविणीते "वीईपडिबद्धे अविओसवितपाहुडे मायी। चत्तारि वातणिज्जा पन्नत्ता, तंजहा--"विणीते अवितीपडिबद्धे वितोसवितपाहुडे अमाती। 327. चत्तारि पुरिसजाता पन्नत्ता, तंजहा-आतंभरे नाममेगे नो 1, 3. स्सते pA0 ॥ 2. आसाति ka0 je0 pA0 / दृश्यतां pR0 141 Ti0 16, pR0 142 Ti0 2, 12, 17, pR0 143 Ti0 4 // 4. अणासामाणे paa0| दृश्यतामुपरितनं टिप्पणम् ॥ * देग्ग्वाय k0॥ 5. चौथा paa0॥ 6. आरोगा बलिवा paa0| "a(A-B)रोगा ज्वरादिवर्जिताः, बलिकाः प्रान्न्व्न्त्ः"-अत्ती0॥ 7. ओरालाई mu0॥ 8. कल्लाणाई नास्ति क्ः॥ 9. परिग्गहियाई महाभागाई je0| "प्रगृहीतानि आदरप्रतिपन्नत्वात् , महानुभागानि acintyshktiyukttvaat"-अत्ती.॥ 10. कारणाई mu0| "क्र्म्क्स्स्य्कार्न्नानि"-अत्ती.॥ 11. देग्वगमिउव je0 pA0 lA0 / देग्वमिओवदेग् k0॥ "आभ्युपगमिकौपक्रमिकी, तो वेदनाम्" -अत्ती0॥ 12. सम्म नास्ति je0 ॥ 13. देग्वगमिउवदेग् जे. ला। देग्वमिभोव k.॥ 14. अक्खममाणस्स अतितिक्खमाणस्स mu0॥ 15. किमन्ने क. पा. "किं मन्ने त्ति मन्ये निपातो वित्र्कार्थ्ः"-अत्ती.॥16. वमिओ pA0 / वमितो ka0 / वगमिउ je0॥ 17. किमण्णे pA0 / दृश्यतां pR0 143 Ti0 15 // 18. अवायणिज्जा pA0 ला. विना ॥ तुलूना sU0 204 ॥ 19. वीगई mu0| "वीइ (वियह-mu0) त्ति विकृतिः kssiiraadikaa"attii0|| 20. विणीतेऽविती' paa0| विणीते अविगती mu0| विणीते वितीए अप्पडिबद्धे ओसवियपाहुडे ka0 / दृश्यतामुपरितनं टिप्पणम् ॥ Page #233 -------------------------------------------------------------------------- ________________ 144 ठाणंगसुत्ते चउत्थे अज्झयणे चउट्ठाणे [sU0 327 - परंभरे, परंभरे नाममेगे नो आतंभरे, एगे आतंभरे वि परंभरे वि, एगे नो आतंभरे नो प्र्ण्भ्रे। चत्तारि पुरिसजाता पन्नता, तंजहा-दुग्गए नाममेगे दुग्गए, दुग्गते नाममेगे सुग्गते, सुग्गते नाममेगे दुग्गते, सुग्गते नाममेगे सुग्ग्ते॥ 5 चत्तारि पुरिसजाता पन्नत्ता, तंजहा-दुग्गते नाममेगे दुव्वए, दुग्गते नाममेगे सुन्वते, सुग्गते नाममेगे दुव्वते, Kggate नाममेगे सुव्व्ते। चत्तारि पुरिसजाता पन्नत्ता, तंजहा-दुग्गते नाममेगे दुप्पडिताणंदे, दुग्गते नाममेगे सुप्पडिताणंदे 4 / चत्तारि पुरिसजाता पन्नत्ता, तंजहा-दुग्गते नाममेगे दुग्गतिगामी, 10 ढुंगते नाममेगे सुंगतिगामी ह [= 4] / चत्तारि पुरिसजाता पन्नत्ता, तंजहा-दुग्गते नाममेगे दुग्गतिं गते, दुग्गते नाममेगे सुगतिं गते ह [ 4] / चत्तारि पुरिसजाता पन्नत्ता, तंजहा--तमे नाममेगे तमे, तमे नाममेगे जोती, जोती णाममेगे तमे, जोती णाममेगे जोती। 15 चत्तारि पुरिसजाता पन्नत्ता, तंजहा--तमे नाममेगे तमबले, तमे नाममेगे ऽजोतीबले, जोती नाममेगे तमबले, जोती नाममेगे ऽजोतीब्ले। चत्तारि पुरिसजाता पन्नत्ता, तंजहा--तमे नाममेगे तमबलपलजणे, तमे नाममेगे "जोतीबलपलेंजणे ह [4] / 1. दुग्गे नाम ka0 pA0 ॥ 2. सुग्गए नाममेगे दुग्गए, दुग्गए नाममेगे सुग्गए, सुग्गए नाममेगे सुग्गए ka0 ॥ 3. "दुर्वतोऽसम्यग्वतः, अथवा दुर्व्ययः आयनिरपेक्षव्ययः कुस्थानव्ययो वा" -अत्ती.॥4. सुब्बेक्.मु.| "सुव्रतो निरतिचारनियमः, सुष्ययो वा औचित्यप्रवृत्तेरिति" -अत्ती0॥ 5. सुव्वए k0॥ दृश्यता टि. 4 ॥ 6.दुव्वए क. je0| दृश्यता त्ति.3॥ 7. सुव्वए k0॥ 8. सुब्धए mu0 ॥ 9. सुपडिताणंदे 4 pA0 / 'सुग्गते नाममेगे दुप्पडिताणंदे, सुग्गते नाममेगे सुप्पडिताणंदे' इति शेषौ द्वौ भनौ 4 इत्यनेनात्र ज्ञेयौ ॥ 10, 12, 14. दुग्गति je0 paa0॥ 11. सुग्गतिगामी mu0॥ 'सुगते नाममेगे दुग्गतिगामी, सुगते नाममेगे सुगतिगामी' इति शेषभङ्गद्वयम् ॥ 12. दुग्गइगई गते ka0 ॥ 15. 'सुगते नाममेगे दुग्गतिं गते, सुगते नाममेगे सुगतिं गते' इति शेषभङ्गद्वयम् ॥ 16. जोति ka0 mu0॥ 17,19. जोइ ka0 ॥ 18, 20. देग्पजलणे je0 pA0 अटीपा0 / "तमोबलप्ररञ्जनः...अथवा...तमोबलप्रलज्जनः । ...पजलणे ति क्वचित् पाठः, तत्र अज्ञानबलेन अन्धकारबलेन वा ज्ञानबलेन प्रकाशबलेन वा प्रज्वलति दर्पितो भवति अवष्टम्भं करोति यः स त्थेति"-अत्ती.॥ Page #234 -------------------------------------------------------------------------- ________________ 328] सइओ उहेसो। 145 चत्तारि पुरिसजाता पन्नत्ता, तंजहा--परिन्नातकम्मेणाममेगे नो परिन्नातसन्ने, परिन्नातसन्ने णाममेगे णो परिन्नातकम्मे, एगे परिन्नातकम्मे वि ह [= 4] / चत्तारि पुरिसजाता पन्नत्ता, तंजहा--परिन्नातकम्मे णाममेगे नो परिन्नातगिहावासे, परिन्नायगिहावासे णामं एगे णो परिन्नातकम्मे ह [= 4] / चत्तारि पुरिसजाता पन्नत्ता, तंजहा--परिन्नातसन्ने णाममेगे नो परिन्नात- 5 गिहावासे, परिन्नातगिहावासे णामं एगे हू~ [= 4] / चत्तारि पुरिसजाता पन्नत्ता, तंजहा---इहत्थे णाममेगे नो परत्थे, परत्थे नाममेगे नो इहत्थे हू~ [= 4] / चत्तारि पुरिसजाता पन्नत्ता, तंजहा--एगेणं णाममेगे वडति एगेणं हायति, एगेणं णाममेगे वड्डइ दोहिं हायति, दोहिं पाममेगे वडति एगेणं हातति, दोहिं 10 नओण्ममेगे वडति दोहिं हाय्ति। 328. चत्तारि पकंथका पन्नता, तंजहा-आइन्ने नाममेगे आइन्ने, आइन्ने नाममेगे खुलुंके, खुलुंके नाममेगे आइन्ने, खुलुंके नाममेगे खुलुके। एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा--आइन्ने नाममेगे आइन्ने, चुभ्ण्गो। चैत्तारि पकंथगा पन्नत्ता, तंजहा-आतिन्ने नाममेगे आतिन्नत्ताते "विहरति, 15 1. 'परिन्नातसन्ने वि, एगे नो परिन्नातकम्मे नो परिन्नातसन्ने' इति अवशिष्टः पाठः ॥ 2. 'एगे परिन्नातकम्मे वि परिन्नातगिहावासे वि, एगे नो परिन्नातकम्मे नो परिन्नातगिहावासे' इति शेषभङ्गौ ॥ 3. 'नो परिण्णातसन्ने, एगे परिन्नातसन्ने वि परिन्नातगिहावासे वि, एगे नो परिन्नातसन्ने नो परिन्नातगिहावासे' इति अवशिष्टः पात्थ्ः॥ 4. 'एगे इहत्थे वि परत्थे वि, एगे नो इहत्थे नो परत्थे' इति शेषभङ्गी ॥ 5. दोहिं दोहिं je0॥ 6. एगे दोहिं mu0॥ 7. नाममेगे हायति दोहिं वड्ढति je0 pA0 laa2-5| "एकेनेति श्रुतेन एकः कश्चिद् वर्धते एकेनेति सम्यग्दर्शनेन हीय्ते|...त्थ् एकेन श्रुतेनैवान्यो वर्धते द्वाभ्यां सम्यग्दर्शन-विनयाभ्यां हीयते इति द्वितीयः, द्वाभ्यां श्रुतानुष्ठानाभ्यामन्यो वर्धते एकेन सम्यग्दर्शनेन हीयत इति तृतीयः, द्वाभ्यां श्रुतानुष्ठानाभ्यामन्यो वर्धते सम्यग्दर्शन-विनयाभ्यां हीयत इति च्तुर्थ्ः"-अत्ती0॥ 8. चत्तारि कंथका मु. अटीपा0 / "प्रकन्थकाः, पाठान्तरतः कन्थका वा ashvvishessaaH"-अत्ती0॥ 9. खलुंके मुः। एवमप्रेऽपि । "अन्यस्त्वाकीर्णः पूर्व पश्चात् खुलुको गलिरविनीत इति, अन्यः पूर्वं खुलुङ्कः पश्चादाकीर्णो गुणवानिति, चतुर्थः पूर्व पश्चादपि खुलुक एवेति"-अत्ती0॥ 10. खुलंके ka0, एवमग्रेऽपि । खुलुंके pA0 / दृश्यतामुपरितनं टिप्पणम् ॥ 11. चउभंगो नास्ति ka0 / एतत्स्थाने हु इति ka0मध्ये पाठः ॥ 12. चत्तारि कंथगा je0 mu0| चत्तारि पंथगा-पामू0 / चत्तारि पकंथगा पासं0 / दृश्यतां pR0 145 टि. 8 ॥ 13. ताते mu0॥ 14. "वहति प्रवर्तते, विहरतीति पाठान्तरम्"-aTI0 ॥ ठा.10 Page #235 -------------------------------------------------------------------------- ________________ 146 ठाणंगसुत्ते चउत्थे अज्झयणे चउट्ठाणे [sU0 328 - आतिन्ने नाममेगे खुलुकत्ताते विहरति 8 [4] / एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा--आइन्ने नाममेगे आइन्नत्ताए विहरै, चुभ्ण्गो। __चत्तारि पकंथगा पन्नत्ता, तंजहा--जातिसंपन्ने नाममेगे णो कुलसंपन्ने ह [4] / एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा--जातिसंपन्ने नाममेगे 5 चुभ्ण्गो। चत्तारि कंथगा पन्नत्ता, तंजहा--जातिसंपन्ने नाममेगे णो बलसंपन्ने ह [4] / एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा--जातिसंपन्ने नाममेगे णो बलसंपन्ने ह [4] / ___ चत्तारि कंथगा पन्नत्ता, तंजहा--जातिसंन्ने णाममेगे णो रूवसंपन्ने 10 ह [4] / एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा--जातिसंपन्ने नाममेगे णो रूवसंपन्ने ह [4] / चत्तारि कंथगा पन्नत्ता, तंजहा--जातिसंपन्ने णाममेगे णो जयसंपन्ने हूं [4] / एवमेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा--जातिसंपन्ने ह्व [4] / एवं कुलसंपन्नेण त बलसंपन्नेण त 4, कुलसंपन्नेण त रूवसंपन्नेण त 15 ह= 4], कुलसंपन्नेण त जयसंपन्नेण त ह = 4], एवं बलसंपन्नेण त रूवसंपन्नेण त ह [= 4], बलसंपन्नेण त जयसंपन्नेण त ह [= 4] / सव्वत्थ पुरिसजाया प्ण्द्दिव्क्खो। चत्तारि कंथगा पन्नत्ता, तंजहा-रूवसंपन्ने णाममेगे णो जयसंपन्ने 4, *एवामेव चत्तारि पुरिसजाया पन्नता, तंजहा-रूवसंपन्ने नाममेगे णो 20 जयसंपन्ने 4* / 329. चत्तारि पुरिसजाता पन्नत्ता, तंजहा- सीहत्ताते णाममेगे 1. खुलंकत्ताए ka0 / pR0 145 Ti0 9 // 2. 'खुलुंके नाममेगे आतिन्नत्ताते विहरति खुलुंके नाममेगे खुलुकत्ताते विहरति' इति शेषभङ्गद्वयम् ॥ 3. नाममेगे नास्ति pA0 lA0 ॥ 1. मताए ka0 mu0॥ 5. चउभंगो नास्ति ka0, एतत्स्थाने ह्व इति ka0मध्ये पात्थ्ः॥ 6. चत्तारि कंथगा k0| दृश्यतां pR0 145 टि. 8,12 / "जाति-कुल-बल-रूप-जयपदेषु दशभिद्धिकसंयोगैर्दशैव प्रकन्थकदृष्टान्तचतुर्भङ्गीसूत्राणि, प्रत्येकं तान्येवानुसरन्ति सन्ति दश दान्तिकपुरुषसूत्राणि भ्व्न्तीति"-अत्ती.॥ 7. दृश्यतां pR0 135paM0 16 // 8. जतसंपने paa0॥ 9. 'जयसंपन्ने णाममेगे णो जातिसंपन्ने, एगे जातिसंपन्ने वि जयसंपन्ने वि, एगे नो जातिसंपन्ने नो जयसंपन्ने' इति शेषभङ्गाः ॥ 10. देग्संपन्नेण जाव बल' je0॥ 11. पडिपक्खो je0 paa0॥ 12. * * एतदन्तर्गतः पाठो नास्ति pA0 laa0॥ Page #236 -------------------------------------------------------------------------- ________________ 333] तइओ उद्देसो। 147 निक्खते सीहत्ताते विहरै, सीहत्ताते नाममेगे निक्खते सियालत्ताए विहरै, सियालत्ताए नाममेगे निक्खंते सीहत्ताए विहरै, सियालत्ताए नाममेगे निक्खंते ऽसियालताए विह्रि। ___330. चत्तारि लोगे समा पन्नत्ता, तंजहा--अप्पतिद्वाणे नैरए, जंबूदीवे दीवे, पालते जाणविमाणे, सव्वट्ठसिद्धे महाविमाणे । ___ चत्तारि लोगे समा सपक्खिं सपडिदिसिं पन्नत्ता, तंजहा-- सीमंतए नरए, समयक्खेते, उडुविमाणे, ईसीपब्भारा पुद्ध्वी। 331 ur3अलोगे णं चत्तारि बिसरीरा पन्नत्ता, तंजहा-पुंढविकाइया, आउ[काइया], वणस्सति[काइया], उराला तसा पान्ना। अंहेलोगे णं चत्तारि बिसरीरा पन्नत्ता, तंजहा-- एवं चेव्। एवं "तिरियलोए वि 4 / __ चत्तारि पुरिसजाता पन्नत्ता, तंजहा--हिरिसत्ते हिरिमणसत्ते चलसत्ते थिर्स्त्ते। चत्तारि "सेजपडिमाओ प्न्न्त्ताओ। चत्तारि वत्थपडिमाओ प्न्न्त्ताओ। चत्तारि पातपंडिमाओ प्न्न्त्ताओ। चत्तारि ठाणपएण्डिमाओ प्न्न्त्ताओ। 332. चत्तारि सरीरगा जीवफुडा पन्नत्ता, तंजहा--वेउन्विए आहारए 15 तेयए क्म्मे। चत्तारि सरीरगा कम्मुम्मीसगा पन्नत्ता, तंजहा-orA~lie वेउव्विए आहरिए तेये। 333. चौहिं अंत्थिकाएहिं लोगे फुडे पन्नत्ते, तंजहा --धम्मत्थि कारणं अधम्मत्थिकाएणं जीवत्थिकाएणं पोग्गलत्थिकाएणं । चौहिं बौदरकातेहिं 1, 2, 3. सीया mu0 ॥ 4. णरते pA0 ॥ 5. जंबुद्दीवे ka0 mu0 ॥ 6. पालते pA0 lA0 mu0॥ 7. सीमंतते नरते pA0 ॥ 8. पुढविकातिता pA0 ॥ पुढविक्काइया ka0 ॥ 9. उरालतसपाणा je0 pA0 lA0 / "उराला तस त्ति उदाराः स्थूला द्वीन्द्रियादयः, न तु सूक्ष्मास्तेजोवायुलक्षणाः तेषामनन्तरभवे मानुषत्वाप्राप्त्या सिद्धिर्न भवतीति शरीरान्तरसम्भवात् , तथा उदारत्रसग्रहणेन द्वीन्द्रियादिप्रतिपादनेऽपीह द्विशरीरतया पञ्चेन्द्रिया एव ग्राह्याः विकलेन्द्रियाणामनन्तरभवे सिद्धेरभावात्"-aTI0 ॥ 10. अहोलोगे mu0॥ 11. एवं चेव नास्ति ka0 ॥ 12. तिरितलोते वि paa0॥ 13. सेजाओ पडिमाओ ka0 ॥ 14. देग्डिमातो pA0 / देग्डिमा ka0 ॥ 15. देग्डिमा ka0 pA0 ॥ 16. देग्न्विते माहारगे tetate kammate pA0 lA0 // 17. deglite pA0 // 18. degrate tetate pA0 / degrae tetate je0 / degrate teute mu0| 19. भस्थिगाएहिं ka0 je0 / अत्थिगातेहिं pA0 laa0॥ 20. देग्कातेगं paa0॥ 21. जीवा ka0 ॥ 22. प्रतिषु पाठाःबातरकातेहिं je0 pA0 lA0 / बादरकातेहिं mu0 / बायरकाएहिं लोगे फुडे ka0 ॥ Page #237 -------------------------------------------------------------------------- ________________ ठाणंगसुत्ते चउत्थे अज्झयणे चउट्ठाणे [sU0 334उववजमाणेहिं लोगे फुडे पन्नत्ते, तंजहा-पुढविकाइएहिं आंउ[काइएहिं] वाउ[काइएहिं] वणस्सैकाइएहिं । ___334. चत्तारि पइएसग्गेणं तुल्ला पन्नत्ता, तंजहा---धम्मत्थिकाए अधम्मस्थिकाए लोगागासे एगजीवे । 5 चउण्हमेगं सरीरं नो सुपस्सं भवै, तंजहा-पुढविकाइयाणं आउ[काइयाणं] तेज[काइयाणं] वणस्सैकाइयाणं । ___ चत्तारि इंदियत्था पुट्ठा वेदेति, तंजहा--सोतिंदियत्थे घाणिदियत्थे जिभिदियत्थे फासिण्दिय्त्थे। चौहिं ठाणेहिं जीवा य पोग्गला यं णो संचातेंति बहिया लोगंता 10 गमणताते, तंजहा--गतिअभावेणं णिरुवग्गहताते लुक्खताते लोगाणुभावेणं । 335. चउबिहे गीते पन्नत्ते, तंजहा--आहरणे आहरणतैसे आहरणतदोसे उवन्नासोवणते 1 / आहरणे चउविहे पन्नत्ते, तंजहा--अंवाते उवाते ठवणाकम्मे पडुप्पन्नविणासी 2 / आहरणतद्देसे चउन्विहे पन्नत्ते, तंजहा--अणुसिट्ठी उवालंभे पुच्छा निस्सावयणे 3 / __ आहरणतदोसे चउव्विहे पन्नत्ते, तंजहा-अधम्मजुत्ते पडिलोमे अंतोवणीते रोवणीते 4 / उवन्नासोवेणए चउविहे पन्नत्ते, तंजहा--तैव्वत्थुते, तदन्नवत्थुते, पडिणिभे हेतू 5 / 1. आउकाति वाउ वणस्सैकातितेहिं paa0॥ 2. पतेसग्गेणं pA0 ॥ 3, 4. काते paa0॥ 5. सुप्पस्सं ka0 / "नो पस्सं ति चक्षुषा नो दृश्यमतिसूक्ष्मत्वात् , क्वचित् सुपस्सं ति पाठः, तत्र न सुखदृश्यम्, न चक्षुषः प्रत्यक्षदृश्यम्, अनुमानादिभिस्तु दृश्यमेवेत्यर्थः" अत्ती0॥ 6, 7. कातिताणं paa0॥8.t जे. पा. laa0॥ 9. 'ग्गहाए k0॥ 10. लुक्खत्ताते je0| लुक्खंताते pA0 / लुक्खयाए ka0 ॥ 11, 13. चउविधे pA0 ॥ 12. "निदर्शनभेदप्रतिपादनाय पञ्चसूत्री"-aTI0 ॥ 14. आवाते je0 पामू0॥ 15. पडुपन्न paa0॥ 13. मणुसटे je0 / अणुसिट्ठी mu0 / अणुसट्टि lA0 / भणुसट्टि उवालंभे pA0 ॥ 17. देग्वतणे जे. pA0 laa0॥ 18. दुरुष mu0| "दुरुवणीए ति......."दुरुपनीतम्"-aTI0 ॥ 19. वण्णासोदेग् pA0 laa0॥ 20. वणगे paa0॥ 21. तवत्थुते paa0॥ Page #238 -------------------------------------------------------------------------- ________________ 339] तइओ उद्देसो। 249 336. हेऊ चउबिहे पन्नत्ते, तंजहा--जावते थावते वंसते लूस्ते। अहवा हेऊ चउन्विहे पन्नत्ते, तंजहा-पञ्चक्खे अणुमाणे ओवम्मे आग्मे। अहवा हेऊ चउविहे पन्नत्ते, तंजहा-अत्थि तं अत्थि सो हेऊ, अस्थि तं णत्थि सो हेऊ, गत्थि तं अस्थि सो हेऊ, णत्थि तं णत्थि सो हेऊ। 5 337. चउन्विहे संखाणे पन्नत्ते, तंजहा-पंडिकम्मं, ववहारे, रजू, रासी। 338. अहेलोगे णं चत्तारि अंधगारं करेंति, तंजहा-णरगा, गैरैया, पउवाई कम्माई, असुभा पोग्ग्ला। "तिरियलोगे णं चत्तारि उज्जोतं करेंति, तंजहा--चंदा सूरा मइणी जोती। 10 .... ur3अलोगे णं चत्तारि उज्जोतं करेंति, तंजहा-देवा, देवीओ, विमाणा, आभ्र्न्ना। ॥ चउट्ठाणस्स तैतिओ उद्देसओ स्ण्म्त्तो॥ 339. चत्तारि पसप्पगा पन्नत्ता, तंजहा-अणुप्पन्नाणं भोगाणं । / उप्पाएत्ता एगे पसप्पते, पुव्वुप्पन्नाणं भोगाणं अविप्पंतोगेणं एगे पसप्पते, अणुप्पनाणं सोक्खाणं उप्पाएत्ता एगे पसप्पए, पुव्वुप्पन्नाणं 'सोक्खाणं अविप्पयोगेणं एगे प्स्प्पे। 1. अधवा जे. pA0 laa0॥ 2. ओवंते je0| ओवमे k0॥ 3. अत्थितं mu0| अत्थि गं k0॥4.अस्थित्त्ण् mu0॥ अस्थि यं k0॥ 5. णत्थित्तं mu0 / णस्थि यं k0॥ 6. णत्थित्तं mu0॥ 7. परिकम्म ka0 / "परिकर्म सङ्कलनादिकं पात्तीप्र्सिद्ध्म्"-अत्ती0॥ 8. अहोलोगं क विना। "लोकलक्षणक्षेत्रस्य...सूत्रत्रयेण प्ररूपणामाह-अहे इत्यादि"-aTI0 ॥ 9. णेरतिता paa0॥ 10. पावकम्माई je0॥11. तिरितलोगे je0 pA0 laa0॥ 12. मणि mu0॥ 13. ततितो जे. pA0 laa0॥ 14. उद्देसतो je0 pA0 lA0 mu0|| 15. संमत्तो je0॥ 16. उप्पायत्ता paa0॥ "उप्पाएत्त त्ति उत्पादयितुं सम्पादनाय अथवाऽनुत्पन्नानां भोगानामुत्पादयिता उत्पादकः सन्"-aTI0 ॥ 17. प्पओगेणं k0॥ 18. पच्चुप्पमाणं अटीपा0 / "पूर्वोत्पन्नानां पाठान्तरेण प्रत्युत्पमानां वा"-अत्ती0॥ 19. सुक्खाणं pA0 ॥ 20. पभोगेणं je0 विना॥ Page #239 -------------------------------------------------------------------------- ________________ 150 ठाणंगसुत्ते चउत्थे अज्झयणे चौहाणे [sU0 340 - 340. णेरतिताणं चउन्विहे आहारे पन्नत्ते, तंजहा--इंगालोवमे, मुम्मुरोवमे, सीतले, हिम्सीत्ले। तिरिक्खजोणियाणं चउम्विहे आहारे पन्नत्ते, तंजहा.-कंकोवमे बिलोवमे पाणमंसोवमे puttmNsovme। मणुस्साणं चउन्विहे आहारे पन्नत्ते, तंजहा-असणे जाव सातिमे । देवाणं चउविहे आहारे पन्नत्ते, तंजहा--वन्नमंते गंधमंते रसमंते फास्म्ण्ते। 341 चत्तारि जातिआसीविसा पन्नत्ता, तंजहा--'विच्छतजाइआसीविसे मंडुक्काइआसीविसे uragA~tiAsIvise मणुस्सजातिआसीविसे । "विच्छुयजातिआसीविसस्स णं भंते ! केवत्तिए विसए पन्नत्ते 1, पभू णं विच्छुयजातिआसीविसे अंड्ढभरहप्पमाणमेतं "बोंदि विसेणं विसपरिणतं "विसट्टमाणिं करेत्तए ? विसए से "विसट्टताए, नो चेव णं संपत्तीए करेंसु वा. करेंति वा करेस्संति वा। मंडुक्कजातिआसीविसस्स पुच्छा, पभू णं मंडुक्कजातिआसीविसे भरहप्पमाणमेतं 'बोदिं विसेणं विसपरिणयं विसट्टमाणिं, सेसं तं चेव जाव 15 करेस्संति वा। उरगजातिपुच्छा, पभू णं उरगजातिआसीविसे "जंबूदीवप्पमाणमेत्तं बोदिं विसेणं, सेसं तं "चेव जाव करेस्संति वा। मणुस्सजातिपुच्छा, पभू णं मणुस्सजातिआसीविसे समयखेत्तप्पमाणमेत्तं बोंदि विसेणं विसपरिणतं विसट्टमाणिं करेत्तए ? विसते से विसट्टताते, नो चेव णं जाव करेस्संति वा। 1.विहे pA0 ॥ 2. जोणिताणं pA0 laa0॥ 3. उत्त्देग्जे0॥4. विच्चुय्जाइभासीक्0| विच्छ्तजातीयासी ka0 विना ॥ 5. जातीयासीदेग् क. विना । / 6. जातीयासी क. पा. विना ॥ 7, 8. विच्चुय ka0 ॥ 9. भद्धभ mu0॥ 10. बोंदि mu0 ला 5 विना । "बोन्दि (बोन्दी-pra0) shriirN"-अत्ती0॥ 11. परिणयं ka0 mu0| परिणइं je0| परिगयंअटीपा0 / "विषपरिणतां विषरूपापन्नां, विषपरिगतामिति क्वचित् पाठे tadvayAptAmityarthaH"aTI0 // 12. विसट्टमागी je0 pA0 I "विसट्टमाणि विक्स्न्तीम्"--अत्ती0॥ 13. विसर्टताए pA0 lA0 / 14. चेव je0 ॥ 15. करिंसु वा करेइ वा ka0 ॥ "करिंसु त्ति अकार्षः, वृश्चिका इति गम्यते, इह चैकवचनप्रक्रमेऽपि बहुवचननिर्देशो वृश्चिकाशीविषाणां बहुत्वज्ञापनार्थम् , एवं कुर्वन्ति क्रिस्स्य्न्ति"-अत्ती0॥ 16.बोंदि mu0 विना। बोदि k0॥17. विसेणं विसप0 विसट्टमाणिं सेसं mu0| विसेणं विसप0 सेसं ka0 ला 2-4 / विसेणं विसट्ट सेसं pA0 ला 5 / विसेणं विसट्टमाणि सेसं je0 / 18. जंबूही mu0 ॥ 19. देग्वपमा ka0 विना ॥ 20. बोंदि mu0 विना। बोदि k0॥ 21. चेव मणुस्स k0॥ 22. समतखेत्तपमा क. विना ॥ 23. बोंदि je0 lA0 / बोदि ka0 ॥ 24. देग्णात je0 ॥ 25, करेंतए pA0 laa0॥ Page #240 -------------------------------------------------------------------------- ________________ 151 344] cauttho uddeso| 342. cauvihe वाही पन्नत्ते, तंजहा-वातिते, 'पित्तिते, सिंभिते, स्ण्निवातिते। चउव्विहा तिगिच्छा पन्नत्ता, तंजहा--वेजो, ओसधाई, आउरे, प्रिचार्ते। चत्तारि 'तिगिच्छगा पन्नत्ता, तंजहा--आतंतिगिच्छते नाममेगे णो 5 परतिगिच्छते 1, परतिगिच्छए नाममेगे ह [= 4] / 343. चत्तारि पुरिसजाया पन्नत्ता, तंजहा--वणकरे णाममेगे नो वणपरिमासी, वणपरिमासी नाममेगे णो वणकरे, एगे वणकरे वि वणपरिमासी वि, एगे णो वणकरे णो व्न्न्प्रिमाण्सी। ___चत्तारि पुरिसजाता पन्नत्ता, तंजहा-वणकरे नाममेगे णो वणसारक्खी 10 चत्तारि पुरिसजाता पन्नत्ता, तंजहा--वणकरे नामं एगे णो वर्णसारोही द [= 4] / 344. चैत्तारि वणा पन्नत्ता, तंजहा-अंतोसले नाममेगे णो बाहिंसले 4 / e~vAmeva चत्तारि पुरिसजाता पन्नत्ता, तंजहा-अंतोसल्ले णाममेगे णो 15 बओण्हिंसले ह्व [ = 4] / चत्तारि वणा पन्नत्ता, तंजहा-अंतो दुढे नाम एगे णो बाहिं दुढे, बाहिं दुढे नाम एगे "नो अंतो ढुंढे । [4] / एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा-अंतो दुढे नाममेगे नो बाहिं दुढे ह [ = 4] / 1. पत्तिते pA0 lA0 ॥ 2. परितारते je0 pA0 lA0 / परियारए ka0 ॥ 3, 4. तिगिंछ क. je0 ॥ 5. देग्च्छए mu0 विना ॥ 6. "नो आततिगिच्छए, एगे आततिगिच्छए वि परतिगिच्छए वि, एगे नो आततिगिच्छए नो परतिगिच्छए" इति shesspaatthH॥ 7. "अथात्मचिकित्सकान् भेदतः सूत्र्त्र्येन्नाः-च्त्तारीत्यादि"-अत्ती0॥ 8. देग्मासी वि mu0॥ 9. 'वणसारक्खी नाममेगे नो वणकरे, एगे वणकरे वि वणसारक्खी वि, एगे नो वणकरे नो वणसारक्खी' इति शेषभङ्गाः ॥ 10. देग्संरोही je0 pA0 lA0 विना। 'व्रणं संरोहयति औषधदानादिनेति व्रणरोही"-aTI0 ॥ 11. 'वणसारोही नाममेगे नो वणकरे, एगे वणकरे वि वणसारोही वि, एगे नो वणकरे नो वणसारोही' इति :shessbhnggaaH॥ 12. "चत्तारीत्यादि ctuHsuutrii"attii0|| 13, 14, 15. बहिं k0॥ 16. एवामेव नास्ति k0॥ 17. नोंडते paa0॥ 18. दुढे नास्ति ka0 विना ॥ 19. 'एगे अंतो दुढे वि बाहिं दुढे वि, एगे नो अंतो दुढे नो बाहिं दुटे' इति शेषभङ्गौ ॥ Page #241 -------------------------------------------------------------------------- ________________ 152 ठाणंगसुत्ते चउत्थे अज्झयणे चउट्ठाणे [sU0 344चत्तारि पुरिसजाता पन्नत्ता, तंजहा--'सेजसे णाममेगे सेजसे, 'सेजसे नाममेगे पावंसे, पावंसे णामं एगे सेजसे, पावंसे णाममेगे पावसे । चत्तारि पुरिसजाया पन्नत्ता, तंजहा-सेजसे णाममेगे सेजंसे *ति 5 सांलिसए, "सेजसे णाममेगे pA~vaMse त्ति सालिसते है [= 4] / चत्तारि पुरिसजाता पन्नत्ता, तंजहा-'सेयंसे त्ति णाममेगे "सेयंसे ति मन्नति, 'सेयंसे त्ति णाममेगे पावंसे ति मन्नति ह [=4] / ___ चत्तारि पुरिसजाता पन्नत्ता, तंजहा-"सेयंसे णाममेगे सेयंसे त्ति सालिसते मन्नति, सेयंसे णाममेगे पावंसे ति सालिसते मन्नति हू~ [= 4] / चत्तारि पुरिसजाया पन्नत्ता, तंजहा--आघवतित्ता णाममेगे णो परिभीवतित्ता, परिभावतित्ता णाममेगे णो आघवतित्ता [= 4] / ___ चत्तारि पुरिसजाया पन्नत्ता, तंजहा--आघवतित्ता णाममेगे नो उंछजीविसम्पन्ने, उंछजीविसंपन्ने णाममेगे णो आघवतित्ता हू~ [= 4] / चउब्बिहा रुक्खविगुव्वणा पन्नत्ता, तंजहा--पवालत्ताए पत्तत्ताए पुप्फत्ताए 15 फ्ल्ताए। 1. "पुरुषाधिकारात् तद्भेदप्रतिपादनाय षट्सूत्री"-aTI0 ॥ 2, 7, 8, 10. सेतंसे ka0 विना । / 3, 4. सेयंसे je0 mu0 ॥ 5. सेयंसे mu0॥ 6. पुरिसा। पन्नत्ता pA0 ॥ * ति ka0 / एवमप्रेऽपि सर्वत्र । / 9. "श्रेयानेको भावतः, द्रव्यतस्तु श्रेयान् प्रशस्यतर इत्येवं बुद्धिजनकत्वेन सदृशकः अन्येन श्रेयसा तुल्यः न तु सर्वथा श्रेयानेवेत्येकः"-aTI0 ॥ 11. पावंसे इ je0 / / 12. 'पावंसे णाममेगे सेजसे त्ति सालिसए, पावसे णाममेगे पावंसे त्ति सालिसए' इति shessbhnggau॥ 13. पुरिस सेतसे त्ति pA0 ka0 / पुरिसा paM0 20 mu0 / / 14, 15, 17, 20. सेतसे ka0 विना । / 16. "श्रेयानित्येवमात्मानं मन्यते यथावद् बोधात्, लोकेन वा मन्यते विशदसदनुष्ठानाद्, इह च मनिजइ त्ति वक्तव्ये प्राकृतत्वेन mAItyuktam"aTI0 // 18. त्ति नास्ति ka0 / / 19. "श्रेयानेको भावतः, द्रव्यतस्तु किश्चित्सद्नुष्ठायित्वात् श्रेयानित्येवं विकल्पजनकत्वेन सदृशकोऽन्येन श्रेयसा मन्यते ज्ञायते जनेनेति, विभक्तिपरिणामाद्वा सदृशकमात्मानं मन्यते इति"--अत्ती.॥ 21. 'पावंसे णाममेगे सेयंसे त्ति सालिसते मन्नत्ति, पावंसे णाममेगे पावंसे ति सालिसते मन्नति' इति शेषभङ्गौ । / 22. भाषित्ता je0 / देग्भावितित्ता pA0 / 23. 'एगे आघवतिक्ता वि परिभावतित्ता वि, एगे णो आघवतित्ता नो परिभावतित्ता' इति शेषभनौ । / 24. 'एगे आधवतित्ता वि उंछजीविसंपन्ने वि, एगे नो आघवतित्ता नो उंछजीविसंपन्ने' इति शेषभनौ । / 25, 26. degttAte je0 pA0 laa0|| Page #242 -------------------------------------------------------------------------- ________________ 346] cauttho uddeso| 153 345. चत्तारि वादिसमोसरणा पन्नत्ता, तंजहा--'किरियावादी अकिरियावादी अण्णाणियवादी 'वेन्निय्वादी। __णेरैइयाणं चत्तारि वादिसमोसरणा पन्नत्ता, तंजहा-'किरियावादी जाव वेर्णतियवादी, एवमसुरकुमाराण वि जाव थणितकुमाराणं, एवं 'विगलिंदियवज्जं जाव वेमान्नियान्न्ण्। 346. चैत्तारि मेहा पन्नत्ता, तंजहा--गजित्ता णाममेगे णो वउसित्ता, वासित्ता णाममेगे णो गजित्ता, एगे गजित्ता वि वासित्ता वि, एगे णो गजित्ता णो वासित्ता 1 / एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा--गजित्ता णाममेगे णो वासित्ता ह [= 4], 2 / चत्तारि मेहा पन्नत्ता, तंजहा--गजित्ता णाममेगे णो vijuyA~ittA, 10 विजुयाइत्ता णाममेगे ह [4], 3 / एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा--गजित्ता णाममेगे णो "विजुयाइत्ता ह [= 4], 4 / ' 1. वातिस' क. विना। तुलना-सूत्रकृताङ्गे pR0 190 paM0 6 / "यानि च तीणि यानि च सहि समणप्पवादसितानि भूरिप्न्य्। सञक्खरसञनिस्सितानि ओसरणानि विनेय्य ओघतमगा ॥ " इति बौद्धग्रन्थे सुत्तपिटके सुत्तनिपाते [pR0 351] / अस्य बुद्धघोषाचार्यविरचिता टीका-"यानि च तीणी ति आदीसु अभित्थवनगाथासु ओसरणानी ति ओगहणानि तित्थानि, दिट्ठियो त्ति अत्थो। तानि यस्मा सक्कायदिट्ठिया सह ब्रह्मजाले वुत्तद्वासहिदिट्ठिगतानि गहेत्वा तेसहि होन्ति, यस्मा च तानि अनतित्थियसमणाणं पवादभूतानि सत्थानि सितानि उपदिसितब्बसेन, न उत्प्त्तिव्सेन्। उप्पत्तिवसेन पन यदेतं "इत्थी पुरिसो" सञ्जक्खरं वोहारनामं या चाय मिच्छापरिवितकानुस्सवादिवसेन "एवरूपेन अत्तना भवितब्ब" ति बालानं विपरीतपञ्जा उप्पजति, तदुभयनिस्सितानि तेसं वसेन उप्पजन्ति, न अत्त्प्च्च्क्खानि। तानि च भगवा विनेय्य विनयित्वा ओघतमगा ओघतम ओघन्धकार अगा अतिक्क्न्तो। "ओघन्तमगा" तिपि पाठो, ओधानं अन्तं अगा, तस्मा आह-यानि च तीणि..............."तमगा" ति" इति सुत्तनिपातभट्ठकथायाम् , पृ. 265-266 ॥ 2. किरितावादी अकिरितावादी pA0 laa0॥ 3. अनाणितावादी ka0 विना। "अज्ञानिकवादिनः"-aTI0 ॥ 4. वेणतितावादी ka0 विना। वेणतियावादी mu0| "वैनयिकवादिनः"-aTI0 ॥ 5. रतिताणं pA0 laa0॥ 6. वादी k0॥ 7. किरितावाती pA0 lA0 / / 8. क. विना-वेणतितवादी mu0 / वेणतितावादी जे. pA0 laa0॥. "विगलिंदियवजं ति एक-द्वि-त्रि-चतुरिन्द्रियाणामनस्कत्वान संभवन्ति तानीति"-aTI0 ॥ 10. देग्णिताणं pA0 ॥ 11. "पुरुषविशेषप्रतिपादनाय प्रायः सदृष्टान्तसूत्राणि त्रिचत्वारिंशतं चत्तारि मेहेत्यादीन्याह" aTI0 ॥ 12. गजेत्ता k0| एवमग्रेऽपि ॥ 13. वासेत्ता k0| एवमग्रेऽपि ॥ 14. देग्यातित्ता paa0॥ 15. 'णो गजित्ता, एगे गजित्ता वि विज्जुयाइत्ता वि, एगे णो गजित्ता णो विज्जुयाइत्ता' इति शेषपाठः ॥ 16. विज्जुतातित्ता paa0॥ Page #243 -------------------------------------------------------------------------- ________________ 154 ठाणंगसुत्ते चउत्थे अज्झयणे चउट्ठाणे [sU0 346 - चत्तारि मेहा पन्नत्ता, तंजहा--बासित्ता णाममेगे णो ऽविजुयाइत्ता ह [= 4], 5 / एवामेव् चत्तारि पुरिर्स[जाता पन्नत्ता, तंजहा-]वासित्ता णाममेगे णो विजुयाइत्ता 4, 6 / चत्तारि मेहा पन्नत्ता, तंजहा--कालवासी णाममेगे णो अकालवासी हूं [= 5 4], 7 / एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा-कालवासी णाममेगे नो अकालवासी ह [= 4], 8 / चत्तारि मेहा पन्नत्ता, तंजहा--खेत्तवासी णाममेगे णो अखेत्तवासी ह-4], 9 / एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा-खेत्तवासी णाममेगे णो अखेत्तवासी ह [= 4], 10 / चत्तारि मेहा पन्नत्ता, तंजहा--जणतित्ता णाममेगे णो णिम्मवतित्ता, णिम्मवतित्ता णाममेगे णो जणतित्ता 8 [= 4], 11 / एवामेव चत्तारि अम्मापियरो पन्नता, तंजहा--जणतित्ता णाममेगे णो णिम्मवतित्ता ह्व [= 4], 12 / चत्तारि मेहा पन्नत्ता, तंजहा--देसवासी णाममेगे णो सव्ववासी 15 ह्र = 4], 13 / एवामेव चत्तारि रीयाणो पन्नत्ता, तंजहा--देसाधिवती णाममेगे णो सव्वाधिवती ह [4], 14 / 347. चत्तारि मेहा पन्नत्ता, तंजहा--पुक्खलसंवट्टते, पज्जुन्ने, जीमूते, "झिम्मे। पुक्खलसंवट्टते णं महामेहे एगणं वासेणं दस वाससहस्साई भावेति, 1. विज्जुतातित्ता pA0 laa0॥ 2. 'विज्जुयाइत्ता णाममेगे नो वासित्ता, एगे वासित्ता वि विज्जुयाइत्ता वि, एगे णो वासित्ता णो विज्जुयाइत्ता' इति shessbhnggaaH॥ 3. एवमेव pA0 ॥ 4. देग्सजाया वासेत्ता ka0 ॥ 5. देग्यातित्ता paa0॥ 6. 'अकालवासी णाममेगे नो कालवासी, एगे कालवासी वि अकालवासी वि, एगे णो कालवासी णो अकालवासी' इति shessbhnggaaH॥ 7. 'अखेत्तवासी णाममेगे णो खेत्तवासी, एगे खेत्तवासी वि अखेत्तवासी वि, एगे णो खेत्तवासी णो अखेत्तवासी' इति शेषभन्नाः ॥ 8. 'एगे जणतित्ता वि णिम्मवतित्ता वि, एगे णो जणतित्ता णो णिम्मवतित्ता' इति शेषभो ॥ 9. 'एगे सव्ववासी णो देसवासी, एगे देसवासी वि सव्ववासी वि, एगे णो देसवासी णो सव्ववासी' इति shessbhnggaaH॥ 10. राताणो pA0 lA0 / / 11. 'सव्वाधिवती णाममेगे णो देसाधिवती, एगे देसाधिवती वि सव्वाधिवती वि, एगे णो देसाधिवती णो सव्वाधिवती' इति शेषभङ्गाः ॥ 12. 'संवदृते pA0 lA0 ॥ 13. जिम्हे mu0 / " जिह्मस्तु बहुभिर्वर्षणैरेकमेव वर्षम् अब्दं यावत् भुवं भावयति नैव वा भावयति रूक्षत्वात् तजलस्येति"-aTI0 / / 14. पुक्खलवट्टए mu0 / / 15. महामेहे ण एगेणं je0 pA0 / / 18. स्साति pA0 ॥ 17. भाति je0| evamagre'pi / / Page #244 -------------------------------------------------------------------------- ________________ 155 341] cauttho uddeso| pajjunne णं महामेहे एगेणं वासेणं दस वाससताई भावेति, जीमूते णं महामेहे एगेणं वासेणं दस वासाइं भावेति, 'झिम्मे णं महामेहे बहुहिं वासेहिं ऐगं वासं भावेति वा ण वा भावेति 15 / 348. चत्तारि करंडगा पन्नत्ता, तंजहा--सोआगकरंडते, वेसिताकरंडते, गाहावतिकरंडते, रायकरंडते 16 / एवामेव चत्तारि आयरिया पन्नता, तंजहा- 5 सोवागकरंडगसमाणे वेसिताकरंडगसमाणे गाहावतिकरंडगसमाणे रायकरंडगसमाणे 17 / ___349. चत्तारि रुक्खा पन्नत्ता, तंजहा-साले नाममेगे सालपरियाते, साले नाममेगे एरंडपएण्रियाए, एरंडे0 हूं [= 4], 18 / एवामेव चत्तारि आयरिया पन्नत्ता, तंजहा-साले णाममेगे सालपरिताते, साले णाममेगे एरंडपरिताते, एरंडे 10 णाममेगे0 ह [= 4], 19 / चत्तारि रुक्खा पन्नत्ता, तंजहा--साले णाममेगे सालपरियाले, साले णामं एगे एरंडपरियाले ह[4], 20 / एवामेव चत्तारि आयरिया पन्नत्ता, तंजहा--साले नाममेगे सालपरियाले, साले णामं एगे एरंडपरियाले ह [= 4], 21 / सालदुममइज्झयारे जह साले णाम "होति दुम्राया। i~ya सुंदर आयरिए सुंदरसीसे मुणेतव्वे ॥ 22 ॥ 1. जिम्हे mu0| दृश्यतां pR0 155 टि. 1 ॥ 2. एगवासं ka0 / / 3. वा ण वा भावेति नास्ति laa0| 4. सोवाककरं paa0॥ 5. आतरिता pA0 lA0 / / 6. गाहावैककरं mu0| गाहावहगकरं je0 / / 7. परिताते pA0 / / 8. 'एरंडे नाममेगे सालपरियाते. एरंडे नाममेगे एरंडपरियाते' इति शेषभनौ । / 9. प्र्तिपात्थाः-प्रियान्ने। ह्वा। एवमेव चत्तारि आयरिया paM0 ta0 साले नाम एगे सालपरियाले ह्वा pA0 / देग्परियाले साले णामं एगे एरंडपरियाले h। एवामेव चत्तारि आयरिया paM0 ta0 साले णाम एगे सालपरियाले साले णामं एगे एरंडपरियाले हक0 ला 3 / परिवारे ह, एवामेव चत्तारि आयरिया paM0 taM0 साले नाममेगे सालपरिवारे ह pA0 ka0 ला 3 विना। दृश्यतां sU0 279, 280, pR0 108 paM0 22, pR0 109 / paM0 6 / "सालस्तथैव, साल एव परिवारः परिकरो यस्य स सालपरिवारः"-aTI0 / 10. 'साले णाममेगे एरंडपरिवारे, एरंडे णाममेगे सालपरिवारे, एरंडे णाममेगे एरंडपरिवारे' इति shessbhnggaaH॥ 11. मझगारे ka0 pA0 laa0॥ 12. होंति je0॥ 13. राता pA0 / एव्म्ग्रेऽपि॥ 14. इत सुंदरभायरिते pA0 ॥ Page #245 -------------------------------------------------------------------------- ________________ 156 ठाणंगसुत्ते चउत्थे अन्झयणे चउट्ठाणे [sU0 350एरंडमज्झयारे जैह साले णाम होति दुम्राया। इय सुंदर आयरिए मंगुलसीसे मुणेयव्वे ॥ 23 ॥ सालदुममइज्झयारे एरंडे णाम होति दुम्राया। इय मंगुल आयरिए सुंदरसीसे मुणेयव्वे ॥ 24 ॥ एरंडमझयारे एरंडे णाम होइ दुम्राया। इंय मंगुल आयरिए मंगुलसीसे मुणेयव्वे ॥ 25 ॥ 350. चत्तारि मच्छा पन्नत्ता, तंजहा--अणुसोतचारी, पडिसोतचारी, अंतचारी, मज्झचारी 22 / एवामेव चत्तारि भिक्खागा पन्नत्ता, तंजहाअणुसोयचारी, पडिसोयचारी, अंतचारी, मज्झचारी 23 / चत्तारि गोला पन्नत्ता, तंजहा-मधुसित्थगोले, जौगोले, दारुगोले, मट्टियागोले 24 / एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा--madhusitthagolasa~mANe ह्व[4], 25 / चत्तारि गोला पन्नत्ता, तंजहा--अयगोले, तौगोले, तंबगोले, सीसगोले 26 / एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा--अयगोलसमाणे जाव 15 सीसगोलसमाणे 27 / चत्तारि गोला पन्नत्ता, तंजहा-हिरण्णगोले सुवन्नगोले रयणगोले वैयरगोले 28 / एवामेव चत्तारि पुरिसजाया पन्नत्ता, तंजहा-हिरण्णगोलसमाणे जाव वैरगोलसमाणे 29 / चत्तारि पत्ता पन्नत्ता, तंजहा--असिपत्ते करपत्ते खुरपत्ते कलम्बचीरितापत्ते 20 30 / एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा--असिपत्तसैमाणे जाव kalaMbacIritApattasa~mANe, 31 / चत्तारि कडा पन्नत्ता, तंजहा--'सुंठकडे विदलकडे चम्मकडे कंबलकडे 1, 4, 7. मझगारे paa0॥ 2. जहिं जे. pA0 laa0॥ 3. इत सुंदरभातरिते paa0॥ 5. हुति je0॥ 6. देग्रिते pA0 ॥ 8. इत मंगुलआतरिते paa0॥ 9. मट्टितागोले pA0 laa0॥ 10, 12, 13. सामाणे pA0 ला 2, 4 k0॥ 11. मतगोले pA0 ला॥ 14. वयर क. विना॥ 15. वतिर pA0 laa0॥ 16, 18. देग्सामाणे pA0 ला 2, 4 k0॥ 17. चीरितपत्त जे. pA0 laa0॥ 19. सुंबकडे ला 3 mu0| सुंडकडे k0| "संठकडे त्ति तृणविशेषनिष्पन्नः......यस्य गुर्वादिष्वल्पः प्रतिबन्धः स्वल्पव्यलीकादिनापि विगमात् स सुण्त्थ्क्त्त्स्मान्ः,"-attii0॥ Page #246 -------------------------------------------------------------------------- ________________ 352] cauttho uddeso| 157 32 / एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा--'सुंठकडसमाणे जाव कंबलकडसेमाणे 33 / 351. चउन्विहा चउप्पइया पन्नत्ता, तंजहा--एगखुरा दुखुरा गंडीपदा संणप्फदा 34 / चउन्विहा पक्खी पन्नत्ता, तंजहा--चम्पपक्खी लोमपक्खी सामुग्गपक्खी 5 विततपक्खी 35 / चउव्विहा सुंदपाणा पन्नत्ता, तंजहा--बेइंदिया तेइंदिया चौरिंदिया संमुच्छिमपंचिंदियतिरिक्खजोणिया 36 / 352. चत्तारि पक्खी पन्नत्ता, तंजहा--णिवतित्ता णाममेगे नो परिवतित्ता, परिवंतित्ता नामं एगे नो निवतित्ता, एगे "निवतित्ता वि परिवतित्ता वि, 10 एगे नो "निवतित्ता नो परिवतित्ता 37 / एवामेव चत्तारि "भिक्खागा पन्नत्ता, * तंजहा--णिवतित्ता णाममेगे नो परिवतित्ता ह [= 4], 38 / चत्तारि पुरिसजाता पन्नत्ता, तंजहा-"णिक्कडे णाममेगे णिक्कडे, निक्कट्ठे नाममेगे अणिक्कठे ह [4], 39 / ___ चत्तारि पुरिसजाता पन्नता, तंजहा--णिक्कटे णाममेगे णिकट्टप्पा, णिकडे 15 नाममेगे अणिक्कट्ठप्पा ह [= 4], 40 / ___चत्तारि पुरिसजाता पन्नत्ता, तंजहा-बुहे नाममेगे बुहे, बुहे नाममेगे अबुहे हू~ [= 4], 41 / चत्तारि पुरिसजाता पन्नत्ता, तंजहा-बुधे नाममेगे बुर्धेहियए । [4], 42 / 1. सुंडवकड ला 3 / सुंबकड mu0॥ 2. सामाणे pA0 laa0॥.3. 'प्पता pA0 laa0॥ 4. सणप्पदा je0| सणपदा pA0 / सणप्फया k0| "सणप्फय त्ति सनखपदा नाखुराः सिण्हाद्य्ः"-अत्ती.॥ 5. समुग्गदेग् mu0॥ 6. खुड्डदेग् जे. mu0 / खुद्दप्पाणा k.॥ 7. णिवत्तित्ता जे. mu0॥ णिवंत्तित्ता paa0॥ 8, 9. वित्तित्ता pA0 laa0॥ 10. निवत्तिता paa0॥ 11. णिवत्तित्ता णो परिवत्तिता paa0॥ 12. भिक्खा पन्नत्ता paa0॥ 13. व्त्तित्तापा0॥ 14. णिकिटे je0॥ 15. 'अणिकटे नाममेगे अणिक्कटे, अणिकटे नाममेगे अणिकटे' इति शेषभङ्गौ ॥ 16. 'अगिको नाममेगे णिक्कट्टप्पा, अणिक्कठे नाममेगे अणिक्कट्टप्पा' इति शेषभनौ ॥ 17. 'अबुहे नाममेगे बुहे, अबुहे नाममेगे अबुहे' इति शेषभौ ॥ 18.हियते paa0॥ 19. 'बुधे नाममेगे अबुधहियए, अबुधे नाममेगे बुधहियए, अबुधे नाममेगे भयुपहियए' इति शेषभनाः ॥ 20 Page #247 -------------------------------------------------------------------------- ________________ ठाणंगसुत्ते चउत्थे अज्झयणे चउट्ठाणे [sU0 353 - चत्तारि पुरिसजाया पन्नत्ता, तंजहा-आताणुकंपते णाममेगे नो पराणुकंपते ह [= 4], 43 / ___353 चउव्विहे संवासे पन्नत्ते, तंजहा-दिव्वे, आसुरे, रक्खसे माणुसे 1 / cau~vvidhe संवासे पन्नत्ते, तंजहा--देवे णाममेगे "देवीए सद्धिं संवासं गच्छति, देवे नाममेगे असुरीए सद्धिं संवासं गच्छति, असुरे णाममेगे ऽदेवीए सद्धिं संवासं गच्छति, असुरे नाममेगे a~surIe सद्धिं संवासं गच्छति 2 / चउविधे संवासे पन्नत्ते, तंजहा--देवे नाममेगे देवीए सद्धिं संवासं गच्छति, देवे नाममेगे रक्खंसीए सद्धिं संवासं गच्छति, रक्खसे णाममेगे ह [4], 3 / चउव्विधे संवासे पन्नत्ते, तं जहा--देवे नाममेगे देवीए सद्धिं संवासं गच्छति, देवे नाममेगे मणुस्सीए सद्धिं संवासं गच्छति ह [= 4], 4 / चउविधे संवासे पन्नत्ते, तंजहा--असुरे णाममेगे असुरीए सद्धिं संवासं गच्छति, असुरे णाममेगे रक्खसीए सद्धिं संवासं गच्छति ह [= 4], 5 / चउन्विधे संवासे पन्नत्ते, तंजहा--असुरे णाममेगे a~surIe सद्धि संवासं गच्छति, असुरे णाममेगे मणुस्सीए सद्धिं संवासं गच्छति ह [= 4], 6 / ___ चउव्विधे संवासे पन्नत्ते, तंजहा-रक्खसे नाममेगे रक्खेंसीए सद्धिं 10 1. 'पराणुकंपते णाममेगे णो आताणुकंपते, एगे आताणुकंपते वि पराणुकंपते वि, एगे णो आताणुकंपते णो पराणुकंपते' इति शेषभनाः ॥ 2. "सूत्रसप्तकमाह-चउब्विहे संवासे इत्यादि"-aTI0 ॥ *असुरे ka0 ॥ 3. देग्विधे pA0 / एवमग्रेऽपि प्रायः सर्वत्र ॥ 4. देवीते je0 pA0 lA0 ॥ 5. असुरीते pA0 ॥ 6, 8. देवीते pA0 lA0 ॥ 7. असुरीते pA0 lA0 ॥ 9. देग्सीते pA0 ॥ 10. 'देवीए सद्धिं संवासं गच्छति, रक्खसे नाममेगे रक्खसीए सद्धिं संवासं गच्छति' इति अवशिष्टः पाठः mu0मध्ये विद्यते ॥ 11. गच्छंति जे । एवमग्रेऽपि प्रायः सर्वत्र । 12. स्सीहिं क. विना ॥ 13. 'मणुस्से नाममेगे देवीए सद्धिं संवासं गच्छति, मणुस्से नाममेगे मणुस्सीए सद्धिं संवासं गच्छति' इति अवशिष्टः पाठः ॥ 14. असुरीहिं je0 pA0 laa0॥ 15. रक्खसीते paa0॥ 16. रक्खसे णाममेगे असुरीए सद्धिं संवासं गच्छति, रक्खसे णाममेगे रक्खसीए सद्धिं संवासं गच्छति' इति अवशिष्टः पाठः ॥ 17. असुरीते pA0 laa0॥ 18. मगुस्सीते pA0 laa0॥ 19. 'मगुस्से णाममेगे असुरीए सद्धिं संवासं गच्छति, मणुस्से णाममेगे मगुस्सीए सद्धिं संवासं गच्छति' इति अवशिष्टः पाठः ॥ 20. देग्सीते pA0 laa0॥ Page #248 -------------------------------------------------------------------------- ________________ 159 355] cauttho uddeso| संवासं गच्छति, रक्खसे नाममेगे मंणुस्सीए सद्धिं संवासं गच्छति ह [4], 7 / 354. चउव्विहे अवद्धंसे पन्नत्ते, तंजहा--आसुरे ओण्भिओगे संमोहे देव्किब्बिसे। चौहिं ठाणेहिं जीवा आसुरत्ताते कम्मं पगरेंति, तंजहा--कोधसीलताते 5 पाहुडसीलताते संसत्ततवोकम्मेणं निमित्ताजीव्ताते। * चौहि ठाणेहिं जीवा आंभिओग्गत्ताते कम्मं पगरेंति, तंजहा-अत्तुक्कोसेणं, परपरिवातेणं, भूतिकम्मेणं, कौयकरणेणं । चौहिं ठाणेहिं जीवा सम्मोहत्ताते कम्मं पगरेंति, तंजहा--उम्मग्गदेसणाए मग्गंत एणं कामासंसपओगेणं "भिज्झानियाणकरणेणं । चौहिं ठाणेहिं जीवा देवकिब्बिसियत्ताते कम्मं पगरेंति, तंजहा-अरहंताणं अवन्नं वदमाणे, अरहंतपन्नत्तस्स धम्मस्स अवन्नं वदमाणे, आयरिय-उवझायाणमवन्नं वदमाणे, चाउवन्नस्स संघस्स अवन्नं वदमाणे । __ 355. cau~vidhA पव्वज्जा पन्नत्ता, तंजहा--इहलोगपडिबद्धा, परलोगपडिबद्धा, दुहतोलोगपडिबद्धा, अपडिबद्धा 1 / 1. माणुस्सीते ka0ला विना। माणुसीए mu0॥ 2. 'मणुस्से नाममेगे रक्खसीए सद्धिं संवासं गच्छति, मणुस्से नाममेगे मणुस्सीए सद्धिं संवासं गच्छति' इति अवशिष्टः पाठः ॥ 3. अभियोगे pA0 / आभिमओग्गे ka0 / "अभियोगभावनाजनित आभियोगः |..."भाव्ना हि पञ्चागमे' भिहिताः, आह च-'कंदप्प 1 देवकिव्विस 2 अभिओग्गा 3 आसुरा य 4 संमोहा 5 / एसा उ संकिलिट्ठा पंचविहा भावणा भणिया ॥"-अत्ती0॥ 4. आसुरुत्ताते mu0 विना। "आसुरत्वाय... असुरतायै 'असुरतया वा"- aTI0 ॥ 5. जीवणयाए क. aTI0 / "निमित्ताजीवनतया त्रैकालिक्लाभालाभादिविस्स्य्निमित्तोपात्ताहाराद्युप्जीव्नेनेति"-अत्ती0॥ 6. आभिमोग्गता. (गत्ता-mu0)ते je0 ला 4,5 mu0| अभिमोग्गत्ताते pA0 / अभिभोगत्ताए k0| "अभियोगं व्यापारणमर्हन्तीत्याभियोग्याः किङ्करदेवविशेषाः, तद्भावस्तत्ता, तस्यै तया वेति"-aTI0 ॥ 7. देग्णताते pA0 lA0 / देग्णयाए ka0 / " उन्मार्गदेशनया smygdrshnaadiruupbhaavmaargaatikaantdhrmprthnen"-अत्ती.॥ 8. रातेणं paa0॥ 9. कामासंसप्पओगेणं ka0 / कामासंसपतोतेणं pA0 ला। कामासंपभोगेणं je0| "कामाशंसाप्रयोगेण shbdaadaavbhilaasskrnnen"-अत्ती0॥ 10. भिजामु0 ला 3 / "भिज्झ त्ति लोभो गृद्धिः, तेन निदानकरणम....."निकाचनाकरणम् , तेनेति"-अत्ती.| अत्र 'अभिध्या' इत्यस्य भिज्मा इति रूपं प्राकृते स्ण्भाव्य्ते॥ 11. देग्सितत्ताते pA0 laa0॥ 12. ज्झाताणदेग् pA0 lA0 ॥ 13. चाउन्व ka0 laa0॥ 14. विधा paa0| "चउम्विहा पव्वज्जेत्यादि सूत्रास्स्त्त्क्म्"-अत्ती0॥ 15. लोतपदेग् paa0॥ 16. दुहतो पडिबद्धा ka0 / "द्विधालोकप्रतिबद्धा उभयार्थिनाम्"-aTI0 ॥ 17. अप्प mu0 ॥ 15 Page #249 -------------------------------------------------------------------------- ________________ 160 ठाणंगसुत्ते चउत्थे अज्झयणे चउट्ठाणे [sU0 355चउबिहा पव्वजा पन्नता, तंजहा--पुरओ पडिबद्धा, मग्गओ पडिबद्धा, दुहतो पडिबद्धा, अपडिबद्धा 2 / चउन्विहा पव्वजा पन्नत्ता, तंजहा-ओवातपव्वजा, अक्खातपव्वज्जा, संगारपव्वजा, 'विहगपव्वज्जा 3 / चउव्विहा पव्वजा पन्नत्ता, तंजहा--तुयावैत्ता pu~yAvaittA 'मोयावैत्ता परिपूयावैत्ता 4 / चउविहा पव्वजा पन्नत्ता, तंजहा--नडखंइया भडखंइया सीहखंइया "सियालखइया 5 / चव्विहा किसी पन्नता, तंजहा- वाविता परिवाविया प्रिंदिता परिणिं10 दिता 6 / एवामेव cau~vvihA पव्वज्जा पन्नता, तंजहा-वाविता परिवाविता णिदिता परिणिदिता 7 / 1. उववात je0| "मोवाय त्ति सद्गुरूणां सेवा, ततो या प्रव्रज्या saa'vpaatprvrjyaa"attii0|| दृश्यतां sU0 165, pR0 63 // 2. विहगगैपवजा mu0 ला 5 aTI0 / "विहगगइ त्ति विहगगत्या पक्षिन्यायेन परिवारादिवियोगेनैकाकिनो देशान्तरगमनेन च या सा विहगगतिप्रव्रज्या, क्वचिद् विहगपग्वजेति पाठः, तत्र विहगस्येवेति दृश्यमिति, विहतस्य वा रियादिभिररिभिर्वेति"-aTI0 ॥ 3. तुयावतित्ता pA0 laa0| दृश्यतां sU0 165, pR0 63 / "तुयावैत्त त्ति तोदं कृत्वा तोदयित्वा व्यथामुत्पाद्य या प्रव्रज्या दीयते मुनिचन्द्रपुत्रस्य सागरचन्द्रेणेव सा त्थोच्य्ते। u(मो-B)यावैत्त त्ति क्वचित् पाठः, तत्र भोजो बलं शारीरं विद्यादिसत्कं वा, तत् कृत्वा प्रदर्य या दीयते सा ओजयित्वा इत्य्भिधीय्ते"-अत्ती.॥ 4. पुवावतित्ता pA0 laa0| "पुयावैत्त त्ति 'प्लुङ् गतौ' [pA0 dhA0 958] इति वचनात् प्लावयित्वा अन्यत्र नीत्वा आर्यरक्षितवत् , पूतं वा दूषणव्यपोहेन कृत्वा या सा puutyitveti"attii0|| 5. बुयावैत्ता aTI0, मोयावैत्ता अत्तीपा0| "बुयावैत्त त्ति संभाष्य गौतमेन कर्षकवत् , वचनं वा पूर्वपक्षरूपं कारयित्वा निगृह्य च, प्रतिज्ञावचनं वा कारयित्वा या सा त्थोक्ता। क्वचित् मोयावैत्त त्ति पाठः, तत्र मोचयित्वा साधुना tailaarthdaastvpraaptbhginiivditi"attii0|| 6. परिपूयावतित्ता paa0| "परिवुयावैत्त त्ति घृतादिभिः परिप्लुतभोजनः परिप्लुत एव, तं कृत्वा परिप्लुतयित्वा सुहस्तिना रङ्कवत् या सा तथोच्यते"--aTI0 ॥ 7. खतिता ला। खतित्ता paa0॥देग्खिवा अटीपा0 / "नटस्येव संवेगविकलधर्मकथाकरणोपार्जितभोजनादीनां खइय त्ति खादितं भक्षणं यस्यां सा नटखादिता, नटस्येव वा खैव त्ति संवेगशून्यधर्मकथनलक्षणो हेवाकः स्वभावो यस्यां सा तथा, एवं भटादि व्पि"-अत्ती0॥ 8. देग्खतिता lA0 / खत्तिता पा.॥ 9. खतिता पाला॥10.सिताल्ख्तिता paa0| सियालखाइता ला.| सियालक्खइया mu0॥ ",12. देग्विधा pA0 lA0 ॥ Page #250 -------------------------------------------------------------------------- ________________ 161 357] cauttho uddeso| चउन्विहा पव्वजा पन्नत्ता, तंजहा-धन्नपुंजितसंमाणा, धनविरल्लितसमाणा, धन्नविक्खित्तसमाणा, धन्नसंकर्3इतसमाणा 8 / ___356. चत्तारि संन्नाओ पन्नत्ताओ, तंजहा--आहारसन्ना, भयसन्ना, मेहुणसन्ना, परिग्गहसन्ना 1 / चौहि ठाणेहिं आहारसन्ना समुप्पजति, तंजहा-ओमकोढताते, छुहा- 5 वेयणिजस्स कम्मस्स उंदएणं, मतीते, तदट्ठोओगेणं 2 / चौहिं ठाणेहिं भयसन्ना समुप्पज्जति, तंजहा-हीणसत्तताते, भयवेयणिजस्स कम्मस्स उदएणं, मतीते, तदट्ठोवओगेणं 3 / / ' चौहिं ठाणेहिं मेहुणसन्ना समुप्पजति, तंजहा--चितमंससोणिययाए, मोहणिजस्स कम्मस्स उदएणं, मतीते, तदट्ठोवओगेणं 4 / चौहि ठाणेहिं परिग्गहसन्ना समुप्पजति, तंजहा--अविमुत्तैयाए, lobha"veyaNijjassa कम्मस्स उदएणं, मतीते, तदट्ठोवओगेणं 5 / 357. चउव्विहा कामा पन्नत्ता, तंजहा-सिंगारा, कलुणा, "बीभच्छा, रोहा । सिंगारा कामा देवाणं, कलुणा कामा मणुयाणं, 'बीमच्छा कामा तिरिक्खजोणियाणं, रोहा कामा "णेरइयाणं । 1. सामाणा pA0 lA0 / एवमग्रेऽपि । "धन्नपुंजियसमाण त्ति खले लनपूनविशुद्धपुञ्जीकृतधान्यसमाना सकलातिचारकचवरविरहेण लब्धस्वभावत्वात्"-aTI0 ॥ 2. "खलक एव यद् विरेलितं विसारितं वायुना पूनमपुजीकृतं धान्यं तत्समाना, ग्रा हि लधुनापि यत्लेन स्वस्वभावं लप्स्यत इति"-aTI0 ॥ 3. "यद् विकीर्ण गोखुरक्षुण्णतया विक्षिप्त धान्य तत्समाना, या हि सहजसमुत्पन्नातिचारकचवरयुक्तत्वात् सामग्र्यन्तरापेक्षितया कालक्षेपलभ्यस्वभावा सा धान्यविकीर्णसमाना उच्य्ते"-अत्ती.| एतदनुसारेण धन्नविकिमसमाणा इति अटी. संमतः पाठः प्रतिभाति ॥ 1. संकट्टित मु.| "यत् संकर्षितं क्षेत्रादाकर्षित खलमानीतं धान्यं तत्समाना, या हि बहुतरातिचारोपेतत्वाद् बहुतरकालप्राप्तव्यस्वभावा सा धान्यसंकर्षितसमानेति, इह च पुजितादेर्धान्यविशेषणस्य परनिपातः प्राकृतत्वादिति"- * aTI0 ॥ 5. "संज्ञानिरूपणाय सूत्रपञ्चकं च्त्तारीत्यादि"-अत्ती0॥ 6. सन्नावो paa0॥ . 7, समुप pA0 / एवमग्रेऽपि ॥ 8. उदतेणं pA0 / एवमग्रेऽपि ॥ 1. देग्वतोगेणं pA0 ला॥ 10. सत्तत्ताते mu0॥1.भ्त्वेत्न्निदेग् पा.॥12. सोणिताते pA0 ला "citmaaNsshonnittyaa"-अत्ती.॥ 13. त्तताते pA0 ला.॥ 14. वेतणि pA0 laa0॥ 15. बीभत्सा mu0 / बीभत्था पा.॥ 16. बीभत्सा mu0॥ 17. णेरतिताणं pA0 laa0॥ . Page #251 -------------------------------------------------------------------------- ________________ ठाणंगसुत्ते चउत्थे अज्झयणे चउट्ठाणे [sU0 358 - 358. चत्तारि उदगा पन्नत्ता, तंजहा-उत्ताणे णाममेगे उत्ताणोदए, उत्ताणे णाममेगे गंभीरोदए, गंभीरे णाममेगे उत्ताणोदए, गंभीरे णाममेगे गंभीरोदए 1 / एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा-उत्ताणे नाममेगे उत्ताणेहिदए, उत्ताणे णाममेगे गंभीरहिदए ह [= 4], 2 / चत्तारि उदगा पन्नत्ता, तंजहा--उत्ताणे णाममेगे उत्ताणोमासी, उत्ताणे णाममेगे गंभीरोभासी ह [= 4], 3 / एवामेव चत्तारि पुरिसजाया पन्नत्ता, तंजहा-उत्ताणे णाममेगे उत्ताणोभासी, उत्ताणे णाममेगे गंभीरोभासीह [= 4], 4 / चत्तारि उदही पन्नत्ता, तंजहा--उत्ताणे णाममेगे उत्ताणोदही, उत्ताणे णाममेगे गंभीरोदही h[%D4],5| एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा1. उत्ताणे णाममेगे उत्ताणहियए ह [4], 6 / ___ चत्तारि उदही पन्नत्ता, तंजहा- उत्ताणे णाममेगे उत्ताणोभासी, उत्ताणे णाममेगे गंभीरोभासी ह [=4], 7 / एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा-उत्ताणे णाममेगे उत्ताणोभासी ह [= 4], 8 / 359. चत्तारि तरगा पन्नत्ता, तंजहा--समुदं तरामीतेगे समुदं तरति, 15 समुदं तरामीतेगे "गोप्पतं तरति, 'गोप्पतं तरामीतेगे ह [= 4], 1 / चत्तारि तरगा पन्नत्ता, तंजहा--समुदं तरित्ता नाममेगे समुद्दे विसीतति, समुदं तरेत्ता णाममेगे गोप्पते विसीतति, "गोप्पतं ह [4], 2 / 1-3. दते pA0 / "उत्तानमेकं तुच्छत्वात् प्रतलमित्यर्थः, पुनरुत्तानं स्वच्छतयोपलभ्यमध्यस्वरूपत्वाद् उदकं जलम् । उत्ताणोदये त्ति व्यस्तोऽयं निर्देशः प्राकृतशैलीवशात् समस्त इवावभासते, न च मूलोपात्तेनोदकशब्देनायं गतार्थों भविष्यतीति वाच्यम, तस्य बहुवचनान्तत्वेने हासम्बध्यमानत्वात् , साक्षादुदकशब्दे च सति किं तस्य वचनपरिणामादनुकर्षणेनेति । एवमुदधिसूत्रेऽपि भाव्नीय्मिति"-अत्ती0॥ 4. दगे pA0 lA0 ॥ 5, 6. हिदते paa0॥ 7. 'गंभीरे णाममेगे उत्ताणहिदए, गंभीरे णाममेगे गंभीरहिदए' इति शेषभङ्गो ॥ 8. भासे ka0 ॥ 9. 'गंभीरे णाममेगे उत्ताणोभासी, गंभीरे णाममेगे गंभीरोभासी' इति शेषभङ्गौ ॥ 10. 'गंभीरे णामभेगे उत्ताणोदही, गंभीरे णाममेगे गंभीरोदही' इति shessbhnggo। 11. हिदते pA0 ॥ दृश्यतां paM0 4 ॥ 12. उदधी pA0 laa0॥ 13. दृश्यतां paM0 5 ॥ 14. गोपंतं paa0॥ 15. गोपतं paa0॥ 16. 'समुइं तरति, गोप्पतं तरामीतेगे गोप्पतं तरति' इति अवशिष्टः पाठः ॥ 17. समुदं तरामीतेगे समुद्दे वि[वि नास्ति je0] सीतति समुहं तरेत्ता णाममेगे गोप्पते (गोपते pA0) विसीतति je0 pA0 laa2-5| "समुद्रप्रायं कार्य तरीत्वा निर्वाह्य समुद्रप्राये प्रयोजनान्तरे विषीदति न तन्निर्वाहयतीति विचित्रत्वात् क्षयोपशमस्येति, एवमन्ये त्रय इति"-अत्ती0॥ 18. गोपंदेग् paa0| गोप0 ka0 ॥ 'गोप्पतं तरेत्ता णाममेगे समुरे विसौतति, गोप्पतं तरेत्ता णाममेगे गोप्पते विसीतति' इति संपूर्णः paatthH॥ Page #252 -------------------------------------------------------------------------- ________________ 360] cauttho uddeso| 163 360. चत्तारि कुंभा पन्नत्ता, तंजहा-पुण्णे नाममेगे पुन्ने, पन्ने नाममेगे तुच्छे, तुच्छे णाममेगे पुण्णे, तुच्छे णाममेगे तुच्छे। एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा--पुण्णे नाममेगे पुन्ने ह [= 4] / ... चत्तारि कुंभा पन्नत्ता, तंजहा-पुन्ने नाममेगे पुण्णोभासी, पुण्णे नाममेगे तुच्छोभासी ह [= 4] ऐवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा-पुन्ने 5 णाममेगे पुन्नोभासी ह[= 4] / __ चत्तारि कुंभा पन्नत्ता, तंजहा-पुण्णे नाममेगे पुन्नरूवे, पुन्ने नाममेगे तुच्छरुवे ( [= 4] / एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा-पुण्णे नाममेगे पुन्नरूवे ह[= 4] / चत्तारि कुंभा पन्नत्ता, तंजहा-पुन्ने वि एगे पियढे, पुन्ने वि एगे 10 अवदले, तुच्छे वि एगे पियट्टे, tucche vi ege aNvdle| एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा-पुण्णे वि एगे पियढे तहेव । चत्तारि कुंभा पन्नत्ता, तंजहा-पुन्ने वि एगे विस्संदति, पुन्ने वि एगे णो विस्संदति, तुच्छे वि एगे विस्संदति, tucche vi ege na vissNdi| एवामेव चत्तारि पुरिसजाया पन्नत्ता, तंजहा-पुन्ने वि एगे विस्संदति थेव्। *चत्तारि कुंभा पन्नत्ता, तंजहा--भिन्ने जज्जरिए परिस्साई अपरिस्साई । एवामेव चउबिहे चरित्ते पन्नत्ते, तंजहा--भिन्ने जाव अप्रिस्साई। चत्तारि कुंभा पन्नत्ता, तंजहा--महुकुंभे नाम एगे महुप्पिहाणे, महुकुंभे णामं एगे विसप्पिहाणे, विसकुंभे नाम एगे महुप्पिहाणे, विसकुंभे गोममेगे विस्प्पिहान्ने। एवामेव्* चत्तारि पुरिसजाता पन्नत्ता, तंजहा--मधुकुंभे नाम एगे 20 मधुप्पिहाणे ह [4] / 1. 'तुच्छे णाममेगे पुण्णोभासी, तुच्छे णाममेगे तुच्छोभासी' इति शेषभङ्गो mu0 मध्ये स्त एव ॥ 2. एवं चत्तारि mu0॥ 3. णामं एगे pA0 ॥ 4. 'तुच्छे णाममेगे पुण्णरूवे, तुच्छे णाममेगे तुच्छरूवे' इति शेषभङ्गौ ॥ 5. पितट्टे क. विना । " पूर्णस्तथैव, अपिस्तुच्छापेक्षया समुच्चयार्थः, एकः कश्चित् , प्रियाय प्रीतये अयमिति प्रियार्थः कनकादिमयत्वात् सार इत्यर्थः । तथा अपदलम् अपशदं द्रव्यं कारणभूतं मृत्तिकादि यस्यासावपदलः अवदलति वा दीर्यत इति भवदलः आमपक्कतया असार इत्य्र्थ्ः"-अत्ती0॥ 6. अवहले ka0 je0 / दृश्यतामुपरितनं टिप्पणम् ॥ 7. एगे (तेगे pA0) अवहले je0 pA0 ॥ 8. पितटे ka0 विना ॥ 9. * * एतदन्तर्गतः पाठो नास्ति पाम् ॥ 10. देग्स्साइ mu0| स्साइ एवमेव je0 pA0 laa0॥ 11. पिहाणे mu0, एवमग्रेऽपि । पहाणे क. je0॥ 12. नामेगे paa0॥ 13. एवमेव pA0 laa0॥ Page #253 -------------------------------------------------------------------------- ________________ 164 ठाणंगसुत्ते चउत्थे अज्झयणे चउट्ठाणे [sU0 361 - 'हिययमपावमकलुसं जीहा वि ये मधुरभासिणी निचं । जम्मि पुरिसम्मि विज्जति से मधुकंभे मधुपिहाणे ॥ 26 ॥ "हिययमपावमकलुसं जीहा वि ये कडुयभासिणी निचं । जम्मि पुरिसम्मि विजति से मधुकुंभे विसपिधाणे ॥ 27 ॥ जं हिययं कलुसमयं जीहा वि यं मधुरभासिणी निचं । जम्मि पुरिसम्मि विजति से विसकुंभे मधुपिधाणे ॥ 28 ॥ जं हिययं कलुसमयं जीहा वि य कडुयभासिणी निचं । जम्मि पुरिसम्मि विजति से विसकुंभे विसपिधाणे ॥ 29 ॥ 361. चउंव्विहा उवसग्गा पन्नत्ता, तंजहा--दिव्वा माणुसा तिरिक्खें10 जोणिया आतंसंचेयणिज्जा 1 / दिव्वा उवसग्गा चउव्विहा पन्नत्ता, तंजहा--हासा, पंओसा, वीमंसा, पुढोवेमाता 2 / माणुसा उवसग्गा cau~vidhA पन्नत्ता, तंजहा--हासा पइओसा वीमंसा कुसीलपडिसेवणया 3 / 15 तिरिक्खेंजोणिया उवसग्गा चउव्विहा पन्नत्ता, तंजहा-भर्ती, पैदोसा, आहारहेडं, अंवच्चलेणसारक्खणया 4 / आतैसंचेयणिज्जा उवसग्गा चउन्विहा पन्नत्ता, तंजहा-घट्टणता पवडणता थंभणता लेसणता 5 / 1. हितत pA0 laa0॥ 2. त जे. pA0 laa0॥ 3. पिहाणे k0॥4. हितत paa0॥ 5. त्पा0॥ 6. त pA0 lA0 ॥ 7. हियतं paa0॥ 8. त कडुगभा pA0 lA0 ॥ 9. देग्विधा pA0 lA0 / "च उम्विहा उवसग्गेत्यादि सूत्रपञ्चकमाह"-aTI0 ॥ 10. जोणिता pA0 ला. जे.॥11. संवेयणिज्जा जे. ka0 lA0 / संवेगणिजा pA0 / "आह च-उवसज्जणमुवसग्गो तेण tao ya uvasijae jmhaa| so divvmnnustericchaaysNve(ce?)ynnaameo|| iti| आत्मना संचेत्यन्ते क्रियन्त इत्यात्म्स्ण्चेत्नीयाः|"-अत्ती0 ॥ 12. हासा पामोसा जे. मु.| हास(स्स-pA0)प्पोसा pA0 lA0 / / 13. माणुस्सा pA0 विना । / 14. विधा paa0॥ 15. हासप्पमोसा(स pA0) pA0 lA0 / हासा पामोसा je0 mu0॥ 16. देग्वणसा pA0 ला। "कुशीलमब्रह्म, तस्य प्रतिषेवणं कुशीलप्रतिषेवणम् , तद्भावः कुशीलप्रतिषेवणता उपसर्गः, कुशीलस्य वा प्रतिषेवणं येषु ते कुशीलप्रतिषेवणकाः, अथवा कुशीलप्रतिषेवणयेति vyaakhyeym"attii0|| 17. जोणिता pA0 laa0॥ 18. भता क. विना । / 19. पादोसा je0| पदोस paa0॥ 20 अवञ्चवलेणदेग् जे.॥ 21. देग्णता जे. पा. laa0| "अपत्यलयनसंरक्षणाय Page #254 -------------------------------------------------------------------------- ________________ cauttho uddeso| 362. cauvvihe kamme pannatte, तंजहा-सुभे नाममेगे सुभे, सुभे नाममेगे असुभे, असुभे नाम0 ha [4] / / cau~vihe kamme pannatte, तंजहा--सुभे णाममेगे सुभविवागे, सुभे णाममेगे असुभविवागे, a~subhe नाममेगे सुभविवागे, असुभे नाममेगे असुभविवागे । cau~vihe kamme pannatte, तंजहा-पगडीकम्मे, 'ठितीकम्मे, अणुभाव- 5 कम्मे, पदेसकम्मे । 363, cau~vihe संघे पन्नत्ते, तंजहा--समणा समणीओ सावगा साविगाओ। 364. cau~vihA बुद्धी पन्नत्ता, तंजहा-उप्पत्तिया वेणइया कएण्म्मया पौरिन्नामिया। चउविधा मती पन्नत्ता, तंजहा-उग्गहमती ईहामती अवायमती धार्न्नाम्ती। अहवा चैउन्विहा मती पन्नता, तंजहा-अरंजरोदेंगसमाणा "viyarodagasa~mANA सरोदसुसमाणा साग्रोद्र्ग्सइमान्ना। 365. cau~vihA संसारसमावन्नगा जीवा पन्नत्ता, तंजहा-"णेरैता 15 तिरिक्खेजोणिया मणुस्सा देवा । काक्यादय उप्स्र्ग्येयुरिति"--अत्ती0॥ 22. "संवेत(य-कोणिज्जा pA0 lA0 ka0 / "आत्म्स्ण्चेत्नीयाः"--अत्ती0॥ 23-26. देग्णया k0| "घनता घट्टनया वा......प्रपतनता प्रपतनया वा......स्तम्भनता स्तम्भनया वा......श्लेषणता श्लेषणया वा"--अत्ती.॥ 1. "चउब्विहेत्यादि सूत्र्त्र्य्म्'-अत्ती0॥ 2. असुभे04 pA0 / असुभे नाम नास्ति ka0 / "असुभे नाममेगे सुभे, भसुभे नाममेगे असुभे' इति संपूर्णः पात्थ्ः॥ 3. देग्विहे paa0॥ 4. * * एतदन्तर्गतः पाठो नास्ति क. पा.| तत्स्थाने ह इति ka0मध्ये पाठः, 4 इति pA0 मध्ये पात्थ्ः॥ 5. विहे paa0॥ 6. ठिबकम्मे paa0॥ 7. देग्विधे paa0॥ 8. देग्विधा pA0 laa0॥ 9. उप्पत्तिता वेणतिता क. विना॥ 10. क. विना-कम्मिया je0 mu0| कम्मिता पा. laa0॥ 11.परिणामिता je0 paa0| पारिणामिता laa0॥ 12. विधा paa0॥13. अथवा m0॥14. चउविहा paa0॥ 15.दरसामाणा pA0 lA0 / दगलामाणा k0| "अरञ्जरम् उदकुम्भः, अलारमिति यत् प्रसिद्धम् , तत्रोदकं यत् तत्समाना प्रभूतार्थग्रहणोत्प्रेक्षणधारणसामर्थ्याभावेनाल्पत्वादस्थिरत्वाच्च"-aTI0 ॥ 16. वीयरोदेग् je0| "विदरो नदीपुलिनादौ जलार्थो ग्र्त्ः"-अत्ती0॥ 17, 18. सामाणा ka0 pA0 laa0॥ 19. देग्सामाणा पा. laa0॥ 20. देग्विधा paa0| "जीवसूत्राणि pshc"-अत्ती0॥ 21. रतिया pA0 laa0॥ 22. जोणिता pA0 laa0| जोणीया मु.॥ Page #255 -------------------------------------------------------------------------- ________________ ठाणंगसुत्ते चउत्थे अज्झयचणेउहाणे [sU0 366 - चउव्विहा सव्वजीवा पन्नता, तंजहा-मणजोगी बेइजोगी कायजोगी अजोगी। अहवा चउव्विहा सव्वजीवा पन्नत्ता, तंजहा-इत्थिवेयेगा पुरिसवेदग णपुंसकवेदगा अवेद्गा। a~havA चउव्विहा सव्वजीवा पन्नत्ता, तंजहा-चक्खुदंसणी अचक्खु दंसणी ओहिदसंणी केव्ल्द्स्न्नी। अहवा चउव्विहा सव्वजीवा pa~nnattA, तंजहा--संजता, असंजता,संजतासंजता, णोसंजता णोअसंजता गोसंजतासंजता । 366. चत्तारि पुरिसजाता पन्नत्ता, तंजहा-मित्ते नाममेगे मित्ते, 10 मित्ते नाममेगे अमित्ते, अमित्ते नाममेगे मित्ते, अमित्ते णाममेगे अमित्ते । चत्तारि पुरिसजाता पन्नत्ता, तंजहा-मित्ते णाममेगे मित्तरूवे च्णुभ्ण्गो। चत्तारि पुरिसजाता पन्नत्ता, तंजहा--मुत्ते णाममेगे मुत्ते, मुत्ते णाममेगे अमुत्ते [ह = 4] / चत्तारि पुरिसीता पन्नत्ता, तंजहा-मुत्ते णाममेगे मुत्तरूवे है [= 4] / 367. "पंचेंदियतिरिक्खजोणिया चउगइया चउआगंइया पन्नत्ता, तंजहा-पंचेंदियतिरिक्खेंजोणिए पंचेंदियतिरिक्खजोणिएसु उववजमाणे देग्णेरइएहिंतो वा तिरिक्खजोणिएहिंतो वा मणुस्सेहिंतो वा देवेहिंतो वा उववजेज्जा, से चेव णं से पंचेंदियतिरिक्खजोणिए पंचेंदियतिरिक्खेंजोणियत्तं विप्पंजहमाणे णेरतितत्ताते वा जीव देवत्ताते वा गच्छेज्जा । 1. वतिजोगी कातजोगी pA0 ॥ 2. चेतगा pA0 ॥ 3. देग्सगवेदेग् je0 pA0 lA0 ॥ 4. अथवा mu0॥ 5. पन्नत्ता तंजहा नास्ति paa0॥ 6. भधवा pA0 ॥ 7. पन्नत्ता तंजहा नास्ति ka0 ॥ 8. णो संजतासंजता नास्ति je0 ला 3-5 mu0॥ 9. 'मित्ते णाममेगे अमित्तरूवे, अमित्ते णाममेगे मित्तरूवे, अमित्ते णाममेगे अमित्तरूवे' इति शेषभङ्गाः ॥ 10. 'अमुत्ते णाममेगे मुत्ते, अमुत्ते णाममेगे अमुत्ते' इति शेषभनौ ॥ 11. जाता paa0॥ 12. 'मुत्ते णाममेगे अमुत्तरूवे, अमुत्ते णाममेगे मुत्तरूवे, अमुत्ते णाममेगे अमुत्तरूवे' इति शेषभङ्गाः ॥ 13. पंचेंदिततिरिक्खजोणिता paa0॥ 14, 15. गईया mu0 / देग्गतिता pA0 laa0॥ 16. पंचेंदियतिरिक्खजोणिए नास्ति क. पामू0॥ 17. जोणिया mu0॥ 18. देग्दिततिरिक्खजोणितेसु pA0 ॥ 19. देग्माणा mu0॥ 20. णेरतितेहिंतो pA0 laa0॥ 21. सञ्चेव 'k0॥ 22. पंचेंदितति paa0॥ पंचेंदियतिरिक्खजोणिए नास्ति ka0 ॥ 23. जोणितत्तं paa0॥ 24. विप्पजहतमाणे pA0 Page #256 -------------------------------------------------------------------------- ________________ आ। 370] चउत्थो उद्देसो। मणुस्सा चउगइया चउआगइया एवं चेव मणुस्सा वि । 368. बेइंदिया णं जीवा असमारंभमाणस्स cau~vihe संजमे कजति, तंजहा--जिन्भामयातो सोक्खातो अववरोवेत्ता भवति, जिब्भामएणं दुक्खेणं असंजोगेत्ता भवति, फासामयातो सोक्खातो अववरोवेत्ता भवति एवं चैव्। बेइंदिया णं जीवा समारंभमाणस्स cau~vidhe असंजमे कज्जति, तंजहा- 5 जिब्भामयातो सोक्खाओ ववरोवेत्ता भवति, जिब्भामएणं दुक्खणं संजोगेत्ता भवति, फासामयातो सोक्खाओ ववरोवेत्ता भवति एवं चेव्। 369. सम्मदिहिताणं णेरइयाणं चत्तारि किरियाओ पन्नत्ताओ, तंजहा-आरंभिता, परिग्गहिता, मातावत्तिया, अप्न्य्च्क्खान्न्किरिया। सम्मद्दिहिताणमसुरकुमाराणं चत्तारि किरियाओ पन्नत्ताओ, तंजहा--एवं 10 चेव्। एवं विगलिंदियवजं जाव वेमौणियाणं । 370. चौहिं ठाणेहिं संते गुणे नासेजा, तंजहा--कोधेणं पंडिनिवेसेणं अकयण्णुताए मिच्छ्त्ताभिनिवेसेन्न्ण्। चौहिं ठाणेहिं "संते गुणे दीवेजा, तंजहा--अब्भासवत्तितं परच्छंदाणुवत्तितं कजहेउं कतपडिकैतितेति वा । ला। विप्पहयमाणे ka0 ॥ 25. णेरैतत्ताए je0 mu0| णेरइयत्ताए ka0 ॥ 26. जाव नास्ति je0॥ 27. वा उवागच्छेजा mu0 / वा दिव्वा je0॥ 1. देग्गईमा mu0| गतिता pA0 lA0 ॥ 2. गतिता ka0 विना ॥ 3. बेंदिता paa0॥ 4, 9. रंभ k0॥ 5. विधे pA0 laa0॥ 6. जिब्भा(ब्भ-pA0)मतेणं pA0 laa0॥ 7. फासमदेग् mu0॥ 8. एवं चेव इति शब्देन 'फासामएणं दुक्खेगं असंजोगेत्ता भवति' इति पाठोऽत्र विवक्षितः प्रतीयते ॥ 10. विधे अस्सं0 je0 lA0देग्विधे अस्संदेग् paa0॥ 11. देग्मतेणं जे. mu0॥ 12. वव0 एवं चेव mu0 विना। एवं चेव इति शब्देन 'फासामएणं दुक्खेगं संजोगेत्ता भवति' इति पाठोऽत्र विवक्षितः प्रतीयते ॥ 13. णेरतिताणं चत्तारि किरिताओ paa0| 14. पारिग्गदेग् ka0 / पारग्ग जे. pA0 laa0॥ 15. अप्प je0 / अपञ्चक्खाणकिरिता paa0॥ 16. देग्दितवजं paa0| "एवं विगलिंदियवजं ति एक-द्वि-त्रिचतुरिन्द्रियाणां pshcaapi"-अत्ती0॥ 17. णिताणं पा. ला.॥ 18. पडिनिसेवेणं mu0| "प्रतिनिवेशेन 'एष पूज्यते, अहं तु न' इत्येवं परपूजाया असहनलक्षणेन कृतमुपकारं परसम्बन्धिनं न जानातीति"-अत्ती0॥ 19. असंते अत्ती0| संते अटीपा0 / "असतः अविद्यमानान् , क्वचित् संते त्ति पाठः, तत्र च सतो विद्यमानान् गुणान् दीपयेद् वदेदित्यर्थः" -aTI0 ॥ 20. देग्कतेति वा je0 / "कृते उपकृते प्रतिकृतं प्रत्युपकारः, तद् यस्यास्ति स कृतप्रतिकृतिक इति वा कृतप्रत्युपकर्तेति हेतोरित्यर्थः, कृतप्रतिकृतये इति वा"-अत्ती.॥ Page #257 -------------------------------------------------------------------------- ________________ 168 5 ठाणगसुत्ते चउत्थे अज्झयणे चउट्ठाणे [sU0 371 - 371. 'णेरइयाणं चौहिं ठाणेहिं सरीरुप्पत्ती सिता, तंजहा--कोघेणं माणेणं मायाए लोभेणं । एवं जाव वेमाणियाणं । णेरइयाणं चउट्ठाणनिव्वत्तिते सरीरए पन्नत्ते, तंजहा-कोहनिव्वत्तिए जाव लोभनिव्वत्तिए । एवं जाव वेमाणियाणं । 372. चत्तारि धम्मदारा पन्नत्ता, तंजहा-खंती मुत्ती अजवे महवे । 373. चौहिं ठाणेहिं जीवा रतियत्ताए कम्मं पकरेंति, तंजहामहारंभताते महापरिग्गहताते पंचेंदियवहेणं कुणिमाहारेणं । चौहिं ठाणेहिं जीवा तिरिक्खजोणियंत्ताए कम्मं पंगरेति, तंजहामओणिलताते णियडिलताते अलियवयणेणं कूडतुलकूडमाणेणं । चौहिं ठाणेहिं जीवा मणुस्सत्ताते कम्मं पैकरेंति, तंजहा--पगतिभदताते पगतिविणीयताए साणुक्कोसताते अम्च्छ्रित्ताते। चौहि ठाणेहिं जीवा देवाउयत्ताए कम्मं पैकरेंति, तंजहा--सरागसंजमेणं संजमासंजमणं बालतवोकम्मेणं अकाम्न्निज्ज्राए। 374. cau~vihe वजे पन्नत्ते, तंजहा-तते वितते घणे झुसिरे। 1. णेरतिताणं pA0 lA0 ॥ 2. माताते pA0 ॥ 3. नेरतिताणं pA0 laa0॥ 4. चौहि ठाणेहि णिग्वत्तिते सरीरे mu0 ॥ 5. देग्णिवाणं pA0 ॥ 6. मोती pA0 lA0 ॥ 7. तत्ताते कम्म पगरेति pA0 laa0॥ "नेरइयाउयत्ताए त्ति पाठान्तरे नैरयिकायुष्कतया नैरयिकाष्करूपं कर्म दलिकमिति"-aTI0 ॥ 8. तत्ताते pA0 laa0॥ 9, पगरेंति क. विना॥ 10. मातिलताते नितडिल्लताते अलितवतणेणं paa0॥ 11. मणुस्साउताते je0॥ 12. पगरेंति जे. mu0॥ 13. देग्रिताते pA0 lA0 विना। "मत्सरिकता परगुणासहिष्णुता, तत्प्रतिषेधोऽमत्सरिकता, तयेति"-aTI0 ॥ 14. पगरेंति ka0 विना ॥ 15. विहे pA0 / "वाद्यादिभेदाभिधानाय षटसूत्री......"नाट्य-गेया-'भिनयसूत्राणि सम्प्रदायाभावान विवृतानि"-अत्ती.| "तएणं ते बहवे देवकुमारा य देवकुमारीओ य चउन्विहं वाइत्तं वाएंति, तंजहा-ततं वितवं घणं मुसिर्ण्। ....."चउन्विहं गेयं गायंति, तंजहा--उक्खित्तं पायंतं मंदायं रोइयावसाणं च |...."चुत्थिव्ह् णविहिं उवदंसंति, तंजहा-अचियं रिभियं आरभडं भसोलं च |...."चुव्विह्ण् अभिणयं अभिणएंति, तंजहा-दिटुंतियं पार्डिवियं सामनोविणिवाइयं अंतोमज्झावसाणियं c|...... अप्पेगैया चउविहं वाइत्तं वाइंति ततं विततं घणं झुसिरं । अप्पेगैया चउन्विहं गेयं गायति, तंजहा-उक्खित्तायं पायत्तायं मंदायं रोइयावसाणं । अप्पेगैया देवा दुयं नट्टविहिं उवदंसिंति, अप्पेगैया विलंबियणविहिं ....."दुयविलंबियं..... अंचिय.....'भारभडं भसोलं आरभड. भसोलं उप्पायनिवायपवत्तं संकुचियपसारियं रियारियं भंतसंभंतणामं दिव्वं णविहिं उवदंसेंति, Page #258 -------------------------------------------------------------------------- ________________ 375] cauttho uheso| cau~vihe naTTe pannatte, तंजहा-अंचिते रिमिते आरभडे bhaisole। cau~vvihe gee pannatte, taMjahA--ukkhittae pattae maidae roviNde| cauvihe malle pannatte, तंजहा--गथिमे वेढिमे पूरिमे संघातिमे । चउविहे अलंकारे पन्नत्ते, तंजहा केसालंकारे वत्थालंकारे मल्लालंकारे आभ्र्न्नाल्ण्कारे। चउव्विहे अभिणते पन्नत्ते, तंजहा--दिवंतिते पाडसुते सामंतोवातणिते लोगर्मज्झावसिते । 375. सणंकुमार-माहिंदेसु णं कप्पेसु विमाणा चउवण्णा पन्नता, तंजहा-णीला लोहिता हालिद्दा सुकिला। अप्पेगैया देवा चउठिवहं अभिणयं अभिणयंति, तंजहा--दिटुंतियं पाडतियं सामंतोवणिवाइयं लोगांतोमझावसाणियं" इति रायपसेणइय राजप्रश्नीय]सूत्रे ॥ अस्य कतिपयपदानां vyAkhyA"tadanantaraM चतुर्विधं गीतं गायन्ति, तद्यथा-उत्क्षिप्तं प्रथमतः समारभ्यमाणम् । पादान्तं पादवृद्धम् वृद्धादिचतुर्भागरूपपादबद्धमिति भाव्ः। [मंदायं] मध्यभागे मूर्छनादिगुणोपेततया मन्दं मन्दं घोलनात्मकम् । रोचितावसानमिति रोचितं यथोचितलक्षणोपेततया भावितं सत्यापितमिति यावत् अवसानं यस्य तद् रोचितावसानम् |..."ttshcturvidhmbhinymbhinynti, तद्यथा -दार्शन्तिकं प्रात्यन्तिकं सामान्यतोविनिपातं लोक्म्ध्याव्सानिक्मिति। एते नर्तनविधयोस्भिनयविधयश्च नाट्यकुशलेभ्यो वेदितव्याः" इति मलयगिरिसूरिविरचितायां राजप्रश्नीयसूत्रवृत्तौ ॥ अप्पेगैया देवा दुयं णट्टविहिं उवदंसेंति, अप्पेगैया देवा विलंबियं ... "दुयविलंबियं....... अंचियं...."रिभियं...."अंचियरिभियं.."आरभडं.."भसोलं ....." भारभडभसोलं ......."उप्पायणिवायपवुत्तं संकुचियपसारियं रियारियं भंतसंभंतं णाम दिव्वं णविहिं उवदंसेंति अप्पेगैया देवा चउव्विहं वाइयं वाएंति, तंजहा-ततं विततं घणं झुसिरं । अप्पेगैया देवा चउन्विहं गेयं गायंति, तंजहा-उक्खित्तयं पवत्तयं मंदायं रोइयावसाणं । अप्पेगैया देवा चउव्विहं अभिणयं अभिणयंति, तंजहा-दिटुंतियं पादंतियं सामन्तोवणिवातियं लोगमझावसाणियं । " इति जीवाजीवाभिगमसूत्रे तृतीयप्रतिपत्तौ ॥ अस्य व्याख्या-"द्वात्रिंशतो नाव्यविधीनां मध्ये कांश्चन नाव्य्विधीनुप्न्य्स्य्ति-......| अप्येकका देवाश्चतुर्विधं गेयं गायन्ति, तद्यथा-उरिक्षप्तं प्रथमतः समारभ्यमाणम् , प्रवृत्तम् उत्क्षेपावस्थातो विकान्तं मनाग् भरेण प्रवर्तमानम् , मन्दायमिति मध्यभागे मूर्छनादिगुणोपेततया मन्दं मन्दं घोलनात्मकम् , रोचितावसानमिति रोचितं यथोचितलक्षणोपेततया भावितं सत्यापितमिति यावत् अवसानं यस्य तद् रोचितावसानम । अप्येककाश्चातर्विधमभिनयमभिनयन्ति, तद्यथा-दाष्टान्तिकं प्रतिश्रतिकं सामान्यतोविनिपातिक लोकमध्यावसानिकमिति, एतेऽभिनयविधयो नाटयकुशलेभ्यो वेदितव्याः" इति मलयगिरिसूरिविरचिताया जीवाजीवाभिगमसूत्रवृत्तौ pR0 247 ॥ 1, 3. विधे paa0॥ 2. भिसोले pA0 lA0 विना ॥ 4. मेदए je0 pA0 ॥ 5. पा.सुते ka0 / पांडुसुते lA4 mu0॥ पाडसुते ला 3,5 ॥ 6. देग्मब्भावसिते mu0 / मज्झावासिए pA0 laa0॥ Page #259 -------------------------------------------------------------------------- ________________ 170 pdd'aa| ठाणंगसुत्ते चउत्थे अज्झयणे चउट्ठाणे [sU0 376 - महासुक्क-सहस्सारेसु णं कप्पेसु देवाणं भवधारणिज्जा सरीरगा उक्कोसेणं चत्तारि रतणीओ उडूंउच्चत्तेणं पन्नत्ता । 376. चत्तारि दगगब्भा पन्नत्ता, तंजहा- उस्सा महिया सीता उसिन्ना। चत्तारि u~dagagabbhA पन्नत्ता, तंजहा-हेमगा अब्भसंथडा सीतोसिणा पंचरूविता माहे तु हेमगा गब्मा, फग्गुणे अब्भ्स्ण्था। सीतोसिणा उ चेत्ते, वतिसाहे पंचरूविता ॥ 30 ॥ 377. चत्तारि मणुस्सीगब्भा पन्नत्ता, तंजहा--इत्थित्ताते पुरिसत्ताते 10 णपुंसगत्ताते बिंबत्ताते-- अप्पं सुक्कं बहुं ओयं, इत्थी तत्थ पजातति । अप्पं ओयं बहुं सुक्कं, पुरिसो तत्थ जातति ॥ 31 ॥ दोण्हं पि रत्तसुक्काणं, तुल्लभावे न्न्पुण्स्गो। इत्थीओयसमाओगे, बिंब तत्थ पंजायति ॥ 32 ॥ 378. उप्पायपुव्वस्स णं चत्तारि ठूलवत्थू पन्नत्ता । 379. चउव्विहे कव्वे पन्नत्ते, तंजहा--गजे पज्जे कत्थे गेये। 380. णेरतिताणं चत्तारि समुग्धाता पन्नत्ता, तंजहा--वेयणासमुग्पाते कसायसमुग्धाते मारणंतियसमुग्धाते वेउव्विय्स्मुग्धाते। एवं vA~ukAiyANa वि। 381. अरहतो णं अरिट्ठनेमिस्स चत्तारि सता चोदसपुवीणमजिणाणं 1. उदकगब्भा mu0| "चत्तारीत्यादि सूत्रद्वयमाह । दगगब्भ त्ति दकस्य गर्भा इव गर्भाः, कालान्तरे जलवर्षणस्य हेतवः"-aTI0 ॥ 2. ओसा ka0 ॥ 3. दगगम्भा ka0 / उदकगब्भा mu0| उदगम्भा pA0 ॥ 4. माणुस्सी' pA0 विना ॥ 5. तत्थ पजातति mu0॥ 6. मोतं pA0 ॥ 7. तत्थ पजातति mu0॥ 8. इत्थीतोतसमातो(मो-mu0)गे क. विना ॥ 9. पयावति pA0 laa0॥ 10. मूलदेग् mu0| "चूला आचारस्याग्राणीव तद्रूपाणि वस्तूनि परिच्छेदविशेषा अध्य्य्न्व्चूलाव्स्तूनि"-अत्ती0॥ 11. कच्छे je0 laa0॥ 12. तितस वेउब्वितस pA0 laa0॥ 13. वाउक्का mu0| वाउकातिताण pA0 laa0॥ 14. arihato mu0|| Page #260 -------------------------------------------------------------------------- ________________ 387] cauttho uddeso| 171 जिणसंकासाणं सव्वक्खरसन्निवातीणं जिणो इव अवितथं वागरमाणाणं उक्कोसिता चोदसपुव्विसंपया होत्था। ___382. समणस्स णं भगवओ महावीरस्स चत्तारि सता वादीणं सदेवमणुयासुराते परिसाते अपराजिताणं उक्कोसिता वओण्दिसंपया होत्था । 383. हेडिल्ला चत्तारि कप्पा अद्धचंदसंठाणसंठिता पन्नत्ता, तंजहा- 5 सोहम्मे ईसाणे सणंकुमारे माहिदे । मज्झिल्ला चत्तारि कप्पा पडिपुन्नचंदसंठाणसंठिता पन्नत्ता, तंजहा--बंभलोगे लंतते महासुक्के shssaare। उवरिल्ला चत्तारि कप्पा अद्धचंदसंठाणसंठिता पन्नत्ता, तंजहा--आणते पाणते आरणे अच्चुते । 384. चत्तारि समुद्दा पत्तेयरसा पन्नत्ता, तंजहा-लवणोदे वरुणोदे खीरोदे घ्तोदे। 385. चत्तारि आवत्ता पन्नत्ता, तंजहा--खरावत्ते उन्नतावत्ते गूढावत्ते आमिसाव्त्ते। एवामेव चत्तारि कसाया पन्नत्ता, तंजहा--खरावत्तसमाणे कोधे, उन्नत्तावत्तसमाणे माणे, गूढावत्तसमाणा माया, आमिसावत्तसंमाणे लोभे । 15 ___ खरावतसमाणं कोहं अणुपविढे जीवे कालं कैरेति णेरइएसु उववज्जति, उन्नतावत्तसेमाणं माणं एवं चेव, गूढावत्तसमाणं मातमेवं चेव, आमिसावत्तसमाणं लोभमणुपविढे जीवे कालं करेति नेरइएसु उववज्जति । 386. अणुराधानक्खत्ते चउतारे प्न्न्ते। पुवा आसाढा एवं चेव । उत्तरा आसाढा एवं चेव्। 387. जीवा णं चउट्ठाणनिव्वत्तिते पोग्गले पावकम्मत्ताते चिणिंसु वा __ 20 1. अवितधं pA0 ॥ 2. वागरेमाणाणं je0 pA0 lA0 ॥ 3. चउद्दस mu0| चउद्दसपुग्व je0॥4, 6. हत्था je0 mu0॥ 5. वादिसंपता pA0 / वातिसंपया mu0॥ 7. कसाता पा. laa0॥ 8. माता क. विना ॥ 9. सामाणे paa0॥ 10, 12, 14. सामाणं paa0॥ 11.15. करेंति je0॥ 13. माणं नास्ति k0॥ 16. पुब्वासाढे je0 mu0| पुग्वाभासाढे pA0 laa0॥ 17. उत्तरासाढे mu0| उत्तरा भासा0paa0॥ उत्तरासाढा k0॥ Page #261 -------------------------------------------------------------------------- ________________ 172 ठाणंगसुत्ते चउत्थे अज्झयणे चउट्ठाणे . [20 388 - 391 'चिणंति वा चिणिस्संति वा नेरैतियनिव्वत्तिते तिरिक्खजोणितनिव्वत्तिते मणुस्सनिव्वत्तिए देवनिव्वत्तिते । एवं उवचिणिंसु वा उचिणंति वा उवचिणिस्संति वा । एवं 'चिण उवचिण बंध उदीर वेत तह निजरा चेव ॥ 33 ॥ 388. चौपदेसिया खंधा अणंता प्न्न्त्ता। चौपदेसोगाढा पोग्गला अणंता [पन्नत्ता], चउसमर्यद्वितीया पोग्गला अणंता [पन्नत्ता], चउगुणकालगा पोग्गला अणंता [पन्नत्ता], जाव चउगुणलुक्खा पोग्गला अणंता पन्नत्ता । ॥ उट्ठाणं smttN॥ 1. 5. ciNiti je0 // 2. titanideg pA0 lA0 // 3. ssa0 deva ka. विना ॥ 4. उव' नास्ति pA0 lA0 ॥ 6. चिण उवचिण नास्ति जे. पा. lA0 / चिय उवचिय मु.| दृश्यता pR0 90 paM0 11-12 / "एवमिति चयादिन्यायेन बन्धादिसूत्राणि वाच्यानीत्यर्थः, इह च एवं बंध उदीरेत्यादिवक्तव्ये यच्चयोपचयग्रहणं तत् स्थानान्तरप्रसिद्धगाथोत्तरार्धानुवृत्तिवशादिति" -aTI0 ॥ 7. निजरे mu0॥ 8. अणं0 paa0॥ 9. द्वितीता je0 pA0 laa0॥ 10. अणं. ka. paa0॥ 11. cauttho uddeso smtto| चउठाणं चउत्थमजायणं समत्तं mu0 / ka0 मध्येऽत्र एक पत्रम् अप्पभूतं वा पुढविं पासित्ता [pR0 142 paM0 sU0 394] इति पाठ यावद् नास्ति ॥ 12. संमत्तं je0 laa0॥ Page #262 -------------------------------------------------------------------------- ________________ पंचमं अज्झयणं 'पंचट्ठाणं' [पढमो उद्देसओ] 389. पंच महव्वता पन्नत्ता, तंजहा-सव्वातो पाणातिवातातो वेरमणं जाव सव्वातो परिग्गहातो वेरमणं । पंचाणुव्वता पन्नत्ता, तंजहा-थूलातो पाणातिवातातो वेरमणं, थूलातो मुसावायातो वेरमणं, थूलातो अदिन्नादाणातो 5 वेरमणं, सदारसंतोसे, इच्छाप्रिमान्ने। 390. पंच वण्णा पन्नत्ता, तंजहा-किण्हा नीला लोहिता हालिदा सुकिला 1 / पंच रसा पन्नत्ता, तंजहा-तित्ता जाव मधुरा 2 / पंच कामगुणा पन्नत्ता, तंजहा--सदा रूवा गंधा रसा फासा 3 / 10 पंचहिं ठाणेहिं जीवा सज्जंति, तंजहा--सद्देहिं जाव फासेहिं 4, एवं रज्जति 5, मुच्छंति 6, गिज्झंति 7, अज्झोववजति 8 / पंचहिं ठाणेहिं जीवा विणिघायमावति, तंजहा--सद्देहिं जाव फासेहिं 9 / पंच ठाणा अपरिण्णाता जीवाणं अहिताते असुभाते अखमाते अणिस्सेसाते अणाणुगामितत्ताते भवंति, तंजहा--सदा जाव फासा 10 / पंच ठाणा सुपरिन्नाता जीवाणं हिताते सुभाते जाव आणुगामितत्ताए. भवंति, तंजहा-सदा जाव फासा 11 / पंच ठाणा अपरिण्णाता जीवाणं दुग्गतिगमणाए भवंति, तंजहा--सद्दा जाव फासा 12 / पंच ठाणा सुपरिन्नाता जीवाणं सुगतिगमणाए भवंति, तंजहा-सदा 20 जाव फासा 13 / 391. पंचहिं ठाणेहिं जीवा दोग्गतिं गच्छंति, तंजहा--पाणातिवातेणं जाव प्रिग्घ्न्न्ण्। 1. देग्वातातो pA0 lA0 / / 2. "पंच वन्नेत्यादित्रयोदशसूत्रीमाह "-aTI0 ॥ 3. सुकिल्ला mu0॥ 4. अणिस्सेताते mu0 / अणुस्सेताते je0॥ 5. त्तत्ताए pA0 ॥ 6. त्तत्ताए paa0॥ 7. ठाणा परि mu0 ॥ 173 Page #263 -------------------------------------------------------------------------- ________________ 174 ठाणंगसुत्ते पढमे अज्झयणे पंचट्ठाणे . [sU0 392पंचहिं ठाणेहिं जीवा 'सोगतिं गच्छंति, तंजहा--पाणातिवातवेरमणेणं जाव प्रिग्घ्वेर्म्न्न्न्न्ण्। 392. पंच पडिमांतो पन्नताओ, तंजहा-भद्दा सुभद्दा महाभद्दा सव्वतोभद्दा भ्दुत्त्र्प्द्दिमा। 393. पंच थावरकाया पन्नत्ता, तंजहा-इंदे थावरकाए, बभे थावरकाए, सिप्पे थावरकाए, सम्मुती थावरकाए, पाजावच्चे थाव्र्काए। पंच थावरकायाधिपती पन्नत्ता, तंजहा-ईदे थावरकाताधिपती जाव पातावच्चे थाव्र्काताधिप्ती। 394. पंचहिं ठाणेहिं ओहिदंसणे समुप्पजिउकामे वि तप्पढमताते खंभातेज्जा, तंजहा--अप्पभूतं वा पुढविं पासित्ता तप्पढमताते खभातेजा, कुंथुरासिभूतं वा पुढविं पासित्ता तप्पढमताते खभातेजा, महतिमहालतं वा महोरगसरीरं पासित्ता तप्पढमताते खभातेजा, देवं वा महिड्रियं जाव महेसक्खं पासित्ता तप्पढमताते खभातेज्जा, पुरेसु वा पोराणाई महतिमहालयाई महानिहाणाई पहीणसामितीइं पहीणसेतुकाई पहीणगोत्तागाराई u~cchannasAmiyAI उच्छन्नसेउयाई उच्छन्नगोत्तागाराई जाइं इमाई गामागर-णगर-खेड-कब्बड-मडंब-दोणमुह-पट्टणासम 1. सोग्गति laa0॥ 2. माओ मु. बिना ॥ 3. काता pA0 laa0॥ 4. काते paa0| एवमग्रेऽपि ॥ 5. lA0 विना--संमती mu0 / समुती जे. paa0॥ 6. पातावच्चे थावरकाते je0 pA0 laa0॥ 7. देग्काताधि' mu0 विना ॥ 8. खभातेजा mu0, एवमग्रेऽपि सर्वत्र । "ख (खं-मु.) भाएज ति क्षुभ्येत् चलतीत्यर्थः । अवधिदर्शने वा समुत्पत्तुकामे सति अवधिमानिति गम्यते क्षुभ्येद्"-aTI0 / अत्रेदं ध्येयम्-अत्र अग्रे च mu0 विना प्रायः सर्वेषु हस्तलिखितादशैषु खभातेजा इत्येव पाठ उपलभ्यते ॥ 9. महीढितं pA0 lA0 / महढियं mu0| "तथा देवं महद्धिकं महाद्यतिकं महानुभागं महाबलं महासौख्यं दृष्टा विस्म्यादिति"--अत्ती। aTI0 अनुसारेण महिड्डियं महज्जुइयं महानुभागं महाबलं महेसक्खं (महासोक्खं ?) इति संपूर्णः पाठोऽत्र विवक्षितो भाति॥ 10. वा ओरालाई ka0 अटीपा0 / "पुराणानि चिरन्तनानि मोरालाई ति क्वचित् पाठः, तत्र मनोहराणीत्यर्थः"---aTI0 ॥ 11. लताई pA0 laa0| देग्लतानि mu0॥ 12. तातिं mu0॥ 13. देग्सेउयाति mu0| देग्सेउयाई je0 pA0 laa0॥ "प्रहीणाः सेक्तारः सेचकास्तेष्वेव उपर्युपरि धनप्रक्षेकाः पुत्रादयो येषां तानि तथा, अथवा प्रहीणाः सेतवः तदभिज्ञानभूताः पालयस्तन्मार्गा वा..."येषां तानि"-अटी. ॥ 14, 15, 16. उच्छिन्न मु.| " उच्छ(च्छि-mu0)नस्वामिकादीन्यपि..."उच्छ(च्छि-mu0)मा निर्न्स्स्त्त्स्त्ताकाः"-अत्ती0॥ 17. देग्खब्बड pA0 ॥ कब्बडदोणा mu0 ॥ Page #264 -------------------------------------------------------------------------- ________________ 396] पढमो उद्देसो। संवाह-सन्निवेसेसु सिंघाडग-तिग-चउक्क-चच्चर-चउमुंह-महापहपहेसु णगरणिद्धमणेसु सुसाण-सुन्नागार-गिरि-कन्दर-सन्ति-सेलोवट्ठाण-भवणगिहेसु संनिक्खित्ताई चिट्ठति ताई वा पासित्ता तप्पढमताते ख्भातेजा। इच्चेतेहिं पंचर्हि ठाणेहिं ओहिदंसणे समुप्पजिउकामे तप्पढमताते ख्भातेजा। पंचहिं ठाणेहिं केवलवरनाणदंसणे समुप्पजिउकामे तप्पढमताते नो खभा- 5 तेजा, तंजहा-अप्पभूतं वा पुढविं पासित्ता तप्पढमताते णो खभातेज्जा, सेसं तहेव जाव भवणगिहेसु संनिक्खित्ताई चिट्ठति ताई वा पासित्ता तप्पढमताते णो खभातेज्जा । इच्चेतेहिं पंचहि ठाणेहिं जाव नो ख्भातेजा। 395. गैरैयाणं सरीरगा पंचवण्णा पंचरसा पन्नत्ता, तंजहा--किण्हा जाव सुकिला, तित्ता जाव मधुरा । एवं निरंतरं जाव वेमाणियाणं । 10 पंच सरीरगा पन्नत्ता, तंजहा-ओरालिते वेउन्विते आहारते तेयते कम्मते । ओरालितसरीरे पंचवन्ने पंचरसे पन्नत्ते, तंजहा--किण्हे जाव सुंक्किले, तित्ते जाव महुरे, एवं जाव कम्मगसरीरे । सव्वे वि णं बादरबोंदिवरा कलेवरा पंचवण्णा पंचरसा दुगंधा अट्ठफासा । 396. पंचहिं ठाणेहिं पुरिमपच्छिमगाणं जिणाणं दुग्गमं भवति, तं- 15 जहा-दुआइक्खं दुविभज दुपस्सं दुतितिक्खं दुरणुचरं । पंचहिं ठाणेहिं मज्झिमगाणं जिणाणं सुगमं भवति, तंजहा-सुआतिक्खं सुविभज सुपस्सं सुतितिक्खं सुरणुचरं । / 1. देग्म्मुह mu0 ॥ 2. देग्वट्ठावण पामू0 je0 ka0 mu0 / देग्वट्ठाणदेग् पासं0 lA0 / "शैलगृहं पर्वतमुत्कीर्य यत् कृतम् , उपस्थानगृहम् आस्थानमण्डपः, अथवा शैलोपस्थानगृहं पाषाणमण्डपः" -अत्ती.॥ 3. इच्चेएहि दंसणेहिं k0॥ 4. समुप्पदिउकामो je0॥ 5. भूर्ति je0॥ 6. खभातेजा pA0 mu0॥ 7. देग्जा सेसं तहेव इच्चेतेहिं क. पा. विना ॥ 8. रतियाणं pA0 laa0॥ 1. सुकिल्ला mu0| "जाव सुक्किल क्ति किण्हा नीला लोहिता हालिद्दा सुकिल्ला। जाव महुर त्ति तित्ता कडुया कसाया अंबिला म्हुरा"-अत्ती0॥ 10. सुकिल्ले mu0॥ 11. दुविभज mu0| दुविभयं k0| दुन्विभवं अटीपा0 / "दुर्विभजं कष्टविभजनीयम् , ऋजुजडत्वादेरेव तद् भवति दुःशकं शिष्याणां वस्तुतत्त्वस्य विभागेनावस्थापनमित्यर्थः । दुर्विभवमित्यत्र पाठान्तरे दुर्विभाव्यम् , दुःशका विभावना कर्तुं तस्येत्यर्थः "--अत्ती.॥ 12. सुविभयं ka0 / सुविभयं pA0 laa0॥ 13. "सुरनुचरं 'ति रेफः प्राकृतत्वादिति" -अत्ती.॥ Page #265 -------------------------------------------------------------------------- ________________ ठाणंगसुत्ते पढमो अज्झयणे पंचट्ठाणे . [sU0 396पंच ठाणाई समणेणं भगवता महावीरेणं समणाणं णिग्गंथाणं णिचं वनिताई. णिचं कित्तिताई णिचं बुतिताई णिचं पसत्थाई निच्चमब्भणुन्नाताई भवंति, तंजहा-खंत्ती मुत्ती अजवे मद्दवे लाघवे । पंच ठाणाई सम[णेणं भगवता महावीरेणं] जाव अब्भणुन्नायाइं भवंति, 5 तंजहा-सच्चे संजमे तवे ऽचिताते बंभचरेवासे । पंच ठाणाई सम[णेणं भगवता महावीरेणं] जाव अब्भणुन्नाताई भवंति, तंजहा-उक्खित्तचरते निक्खित्तचरते अंतचरते पंतचरते लूहचरते । पंच ठाणाइं जाव अब्भणुण्णाताई भवंति, तंजहा--अन्नातचरते अन्नैलायचरए मोणचरते संसट्ठकप्पिते तज्जातसंसट्टकप्पिते । पंच ठाणाई जाव अब्भणुन्नाताई भवंति, तंजहा-उवनिहिते सुद्धसणिते संखादत्तिते दिट्ठलाभिते पुट्ठलाभिते । पंच ठाणाई जाव अब्भणुण्णाताई भवंति, तंजहा-आयंबिलिते "निव्क्तेइ पुरिमर्3इते परिमितपिंडवातिते भिन्नपिंडवातिते । ___पंच ठाणाई जाव अब्भणुन्नायाइं भवंति, तंजहा---अरसाहारे विरसाहारे 15 अंताहारे पंताहारे ल्हाहारे। पंच ठाणाई जाव भवंति, "तंजहा-- अरसजीवी विरसजीवी अंतजीवी पंतजीवी लूह्जीवी। 1. पूतिताई je0 paa0| "बुइयाई ति व्यक्तवाचोक्तानि" अत्ती0॥ 2. मोती क. paa0॥ 3. समं जाव je0 pA0 / सम जाव ka0 laa0| [ ] एतदन्तर्गतः पाठो mu0मध्ये व्र्त्ते॥ 4. "चियाए ति त्यजनं त्यागः संविग्नैकसांभोगिकाना भ्क्तादिदान्मित्य्र्थ्ः"-अत्ती.॥ 5. जाव नास्ति k0॥ 6. अशातचरे je0॥ 7. अन्नवेलचरते pA0 lA0 अटीपा0 / अन्माइलायचरे je0 mu0| "ममैलायचरए त्ति अन्नग्लानको दोषान्नभुगिति भगवतीटीप्पनके उकः, एवंविधः स्न्। अथवा अन्नं विना ग्लायकः समुत्पन्नवेदनादिकारण एवेत्यर्थः, अन्यस्मै वा ग्लायकाय भोजनार्थ चरतीति अन्नग्लानकचरकोऽन्नग्लायकचरकोऽन्यग्लायकचरको वा। क्वचित् पाठः असवेल त्ति, तत्र अन्यस्यां भोजनकालापेक्षया आद्यावसानरूपायो वेलायां समये चरतीत्यादि दृश्यम, अयं च कालाभिग्रह इति"-अत्ती0॥ 8. दतिते जे. paa0॥ 9. समजाव k.| अत्र समणेणं भगवता महावीरेणं इति सम0 शब्देन विवक्षितं प्रतीयते दृश्यतां pR0 176 पं. 4 त्ति.3॥ 10. आयंबिलए k0॥ 11. निग्वितिए ka0 ला। निव्यियते mu0| दृश्यतां पृ. 143 paM0 14 टि. 19 ॥ 12. पुरिमिक0 / पुरमदेग् mu0॥ 13. परिमिते पिंडवाविते भिमपिंडवाविते mu0॥ 14. जाव नास्ति mu0॥ 15. ठाणा जाव भवंति ka0 pA0 ॥ ठाणाई भन्भणुमायाइं भवति mu0॥ 16. तंजहा नास्ति ka0 je0॥ Page #266 -------------------------------------------------------------------------- ________________ 3981 177 पढमो उद्देसो। पंच ठाणाई जीव भवंति, तंजहा--ठोणातिते उक्कुडुआसणिते पडिमहाती वीरासणिए न्नेस्ज्जिते। पंच ठाणाई जोव भवंति, तंजहा---दंडायतिते लगंडसाती आतावते अवाउडते अण्क्ण्द्दुय्ते। ___397. पंचहिं ठाणेहिं समणे निग्गंथे महानिजरे ma~hApajjavasANe भवति, 5 तंजहा --अगिलाते आयरियवेयावच्चं करेमाणे 1, एवं उवज्झायवेयावच्चं कएण्रेमाणे 2, थेरवेयावचं [करमाणे] 3, तवस्सिवेयावचं [करेमाणे] 4, गिलाणवेयावच्चं करेमाणे 5 / पंचहिं ठाणेहिं समणे निग्गंथे महानिज्जरे महापज्जवसाणे भवति, तंजहा--अगिलाते से हैवेयावचं करेमाणे 1, अगिलाते कुलवेया[वचं करेमाणे] 10 2, अगिलाते गणवे[यावचं करेमाणे] 3, अगिलाते संघवे[यावचं करेमाणे 4, अगिलाते sA~hammiyaveyAvacaM करेमाणे 5 / 398. पंचहिं ठाणेहि समणे णिग्गंथे साहम्मितं संभोतितं विसंभोतितं करेमाणे णातिक्कमति, तंजहा-सकिरितट्ठाणं पंडिसेवेत्ता भवति 1, पंडिसेवेत्ता णो आलोतेति 2, आलोतेत्ता णो पट्टवेति 3, पट्टवेत्ता णो णिव्विसति 4, जओणिं 15 इमाई थेराणं ठितिपकप्पाइं भवंति ताई अतियंचिय अतियंचिय पडिसेवेति, से haMda'haM पडिसेवामि किं मं थेरा करिस्संति 15 / पंचहिं ठाणेहिं समणे निग्गंथे साहमितं पारंचितं करेमाणे णातिक्कमति, तंजहा--कुले वसति, कुलस्स भेदाते अब्भुटेत्ता भवति 1, गणे वसति, गणस्स 1, 5. जाव नास्ति mu0॥ 2. "ठाणाइए त्ति स्थानं कायोत्सर्गः, तमतिददाति प्रकरोति .. अतिगच्छति वेति स्थानातिदः स्थानातिगो वेति"-अत्ती0॥ 3. उक्कडु pA0 ला. विना॥ 'उस्कुटुकासनं पीठादौ पुतालगनेनोपवेशनरूपमभिग्रहतो यस्यास्ति स उत्कुटुकासनिकः" -अत्ती0| 4. सेसजिए je0॥ 6. अकंडूयते mu0| अकंडुए ka0 laa3॥ 7. इत आरभ्य देग्मधाराति [pR0178 paM0 126] इति पाठपर्यन्तमेकं पत्रं ka0 मध्ये नास्ति ॥ 8, 11. चेताव pA0 laa0॥ 9. ज्झातवे pA0 ला॥10. करमाणे नास्ति pA0 laa0॥ 12. देग्वेया नास्ति paa0॥13. अगि गणवे अति संघवे paa0॥ 14. साहमितवेतावच्चं paa0॥ 15, 16. परि सेवित्ता mu0| "प्रतिषेविता भवतीत्येकम् , प्रतिषेव्य गुरवे नालोच्य्ति'....."dvitiiym"attii.|| 17. पट्टवेंति je0॥ 18. जाइमाइं थे pA0 / जावमाई थेदेग् je0 / "yAnImAni"aTI0 // 19. सकुले mu0| "कुले चान्द्रादिके वसति गच्छवासीत्यर्थः, तस्यैव कुलस्य मेदाय अन्योन्यमधिकरणोत्पादनेन अभ्युत्थाता भवति यतत इत्य्र्थ्ः"-अत्ती0॥ 20. सुकुलस्स mu0| दृश्यतामुपरितनं टिप्पणम् ॥ ठा. 12 Page #267 -------------------------------------------------------------------------- ________________ 178 ठाणंगसुत्ते पंचमे अज्झयणे पंचट्ठाणे [sU0 399भेदाते अब्भुटेत्ता भवति 2, हिंसप्पेही 3, छिद्दप्पेही 4, अभिक्खणं पसिणाततणाई पौंजित्ता भवति 5 / 399. आयरियउवज्झउयस्स णं गणंसि पंच वुग्गहट्ठाणा पन्नत्ता, तंजहा--आयरियौवज्झाए णं गणंसि आणं वा धारणं वा नो सम्मं पौंजेत्ता भवति 1, आयरियौवज्झाए णं गणंसि अधारातिणियाते कितिकम्मं 'वेणतितं नो सम्मं पौंजेत्ता भवति 2, *आयरियौवज्झाते गणंसि जे सुतपज्जवजाते धीरेति ते काले काले णो सम्ममणुप्पवातेत्ता भवति 3, आयरियौवज्झाए गणंसि गिलाणसे हवेयावचं नो सम्ममब्भुतॄत्ता भवति 4, आयरियौवज्झाते गणंसि अणापुच्छितचारी यावि हवै, नो आपुच्छियचारी 5 * / आयरियौवज्झायस्स णं गणंसि पंचावुग्गहट्ठाणा पन्नत्ता, तंजहाआयरियौवज्झाए गणंसि आणं वा धारणं वा सम्मं पौंजित्ता भवति 1, एवमधारातिणिताते । कितिकम्मं वेणतितं सम्मं पौंजित्ता भवति 2, ओण्यरियौवज्झाए गणंसि जे सुतपज्जवजाते धारेति ते काले काले सम्म अणुपवाइत्ता 1. भेताते mu0॥ 2. ज्झातस्स pA0 laa0॥ 3. ज्झाते pA0 laa0॥ 4. जमाए गं गणसि आधा mu0 / ज्झाते गणंसि अधारातिणिते pA0 / "महाराइणियाए त्ति, रत्नानि द्विधा द्रव्यतो भावतश्च, तत्र द्रव्यतः कर्केतनादीनि भावतो ज्ञानादीनि, तत्र रत्नैः ज्ञानादिभिर्व्यवहरतीति रात्निकः बृहत्पर्यायः, यो यो रात्निको यथारात्निक, तद्भावस्तता, तया यथारानिकतया यथाज्येष्ठम , कृतिकर्म वन्दनकम, विनय एव वैनयिकम् [विनय एव वैनयिकम् B प्रतौ नास्ति], तच न सम्यक् प्रयोक्ता, अन्तर्भूतकारितार्थत्वाद्वा प्रयोजयिता भवतीति द्वितीयम्" -अत्ती0॥ 5. वेणतित नास्ति pA0 विना॥ 6.* * एतदन्तर्गतः पाठो lA0 मध्ये नास्ति। 7. सुत्त mu0 ॥ 8. धारेंति mu0| "धार्य्ति"-अत्ती0॥ 9. काले णो सम्ममणुप्पतेत्ता paa0| "काले काले यथावसरं न सम्यगनुप्रवाचयिता भवति न पाठयतीत्यर्थः"--aTI0 ॥ 10. वेतावच्चं je0 paa0॥ 11. आतरितौदेग् paa0॥ 12. अणाउच्छित je0 pA0 / "अनापृच्छय चरति क्षेत्रान्तरसंक्रमादि करोतीत्येवंशीलोऽनापृच्छ्यचारी, किमुक्तं भवति ? नो आपृच्छयचारी" -अत्ती.॥ 13. ज्झातस्स pA0 laa0॥ 14. ज्झाते paa0॥ 15. देग्मधारायणिदेग् lA0 mu0| मधारणि je0 / माधारातिणि ला 3 ॥ 16.[ ] एतदन्तर्गतः पाठः हस्तलिखितादर्शेषु नास्ति । mu0 मध्ये तु सम्मं कीकम्मं पौंजित्ता भवै इति पाठो dRshyte। दृश्यतां pR0 178 paM0 5 Ti0 5 // 17. आत्रित्। जे सुतपज्जव धारेति ते काले काले सम्म a[णुप्पवाइत्ता भवति आयरियौवज्झाए गणंसि पासं0] एवं गिलाणदेग् pA0 / आयरिय जे सुतपध्वज धारेइ ते काले सम्म अ 3 एवं गिलाण k0| mu0मध्ये तु आयरियौवज्झाए गं गणंसि जे सुतपजवजाते धारेति ते काले 2 सम्म अणुपवाइत्ता भवै, आयरियौवज्झाए गणंलि गिलाणदेग् इति पाठः ॥ Page #268 -------------------------------------------------------------------------- ________________ 172 . 404] पढमो उद्देसो। भवै 3, एवं गिलाण-सेहवेतावच्चं सम्म [अन् द्वित्ता भवति] 4, आयरियौवज्झाते गणंसि आपुच्छियचारी यौवि भवति, णो अणापुंच्छियचारी 5 / 400, पंच निसिज्जाओ पन्नत्ताओ, तंजहा-उक्कुडुती गोदोहिता समपायपुता पलितंका अद्धपलितंका । पंच अजवट्ठाणा पन्नत्ता, तंजहा--साधुअज्जवं साधुमद्दवं साधुलाघवं 5 साधुखंती साधुमुत्ती। 401 पंचविहा जोतिसिया पन्नत्ता, तंजहा--चंदा सूरा गहा नक्खत्ता ताराओ। पंचविहा देवा पन्नत्ता, तंजहा-भवितदव्वदेवा गरदेवा धम्मदेवा देवातिदेवा भाव्देवा। 402. पंचविहा परितारणा पन्नत्ता, तंजहा--कायपरितारणा फासपरितारणा रूवपरितारणा सद्दपरितारणा म्न्न्प्रितार्न्ना॥ 403. चमरस्स असुरिंदस्स असुरकुमाररन्नो पंच अग्गमहिसीओ पन्नत्ताओ, तंजहा-काली राती रतणी विजू मेहा। बलिस्स णं वतिरोतर्णिदस्स वतिरोतणरन्नो पंच अग्गमहिसीओ पन्नताओ, 15 तंजहा-'सुंभा णिसुंभा रंभा णिरंभा मैदणा । 404. चमरस्स णमसुरिंदस्स असुरकुमाररण्णो पंच "संगामिता अणिता पंच संगामिता अणिताधिवती पन्नत्ता, तंजहा-पायत्ताणिते पीढाणिते 1. [ ] एतदन्तर्गतः पाठो mu0 मध्ये एव वर्तते ॥ 2. भातरित je0 paa0॥ 3. तावि जे. paa0॥ 4. पुच्छितचारी pA0 ॥ 5. उकुडु(ड-lA0)ती pA0 laa0॥ "आसनालग्नपुतः पादाभ्यामवस्थित उत्कुटुकः, तस्य या सा उस्कुत्तुका"-अत्ती0॥ 6. मु. विना-मोती क. जे. pA0 laa0॥7. "देवानां मध्येऽतिशयवन्तो देवा देवाधिदेवा अर्ह्न्त्ः"-अत्ती.॥ 8. परियारणा ka0, एव्म्ग्रेऽपि। "परितारण त्ति वेदोदयप्रतीकारः, तत्र स्त्रीपुंसयोः कायेन परिचारणा मैथुनप्रवृत्तिः कायपरिचारणा"-aTI0 ॥ 9. कातप paa0mu0| काउपजे । कातपरिचारणा mu0| 10. काले mu0॥ "काली रायी रयणी विजू मेहा" इति भगवतीसूत्रे 105 / "काली राजी च रत्नी च विद्युन्मेघाभिधाऽप्रा। पञ्चास्याग्रमहिष्यः स्यू रूपलावण्यबन्धुराः ॥ 115 ॥ " इति लोकप्रकाशे क्षेत्रलोके tryodshsrge॥ 11. 'तरन्नो pA0 ॥ 12. सुभा णिसुभा mu0| "सुभा निसुंभा रंभा निरंभा मयणा" इति भगवतीसूत्रे 10 / 5 ॥ "शुभा निशुम्भा रम्भा च निरम्भा मदनेति c। स्युः पञ्चाग्रमहिष्योऽस्य प्राग्वदासां परिच्छदः ॥ 165 ॥ " इति लोकप्रकाशे क्षेत्रलोके tryodshsrge॥ 13. मतणा क. विना॥14. संगामता je0॥ Page #269 -------------------------------------------------------------------------- ________________ 180 ठाणंगसुत्ते पंचमे अज्झयणे पंचट्ठाणे [sU0 404कुंजराणिते महिसाणिते र्हान्नीते। दुमे पायत्तौणिताधिवती, सोदामे आसराया pIDhANiyAdhiva'tI, वेकुंथू हत्थिरीया कुंजराणिताधिपती, लोहितक्खे महिसाणिताधिपती, किन्नरे र्धान्निताधिप्ती॥ ___ बलिस्स णं वतिरोतर्णिदस्स वतिरोतणरन्नो पंच संगामिताणिता पंच संगामिताणिताधिपती पन्नत्ता, तंजहा--पायत्ताणिते जाव र्धान्निते। मह(मे पायत्ताणिताधिवती, महासोतामे आसराता पीढाणिताधिपती, मालंकारे हत्थिरीया 'कुंजराणिताधिपती, महालोहियक्खे महिसाणिताधिपती, किंपुरिसे र्धान्निताधिप्ती। धरणस्स णं णागकुमारिंदस्स णागकुमाररन्नो पंच संगामिता अणिता पंच 10 संगामितौणियाधिपती पन्नत्ता, तंजहा-पायत्ताणिते जाव र्धान्निते। भद्दसेणे पायत्ताणिताधिपती, जसोधरे आसराया पीढाणिताधिपती, सुदंसणे हत्थिराया कुंजराणिताधिपती, नीलकंठे महिसाणियाधिपती, आणंदे रहाणिताहिवई । भूयाणंदस्स 'णं नागकुमारिंदस्स नागकुमाररन्नो पंच संगामिया अणीया पंच संगामियाणियाहिवई पन्नत्ता, तंजहा-पायत्ताणीए जाव रहाणीए, दक्खे 15 पओण्यत्ताणियाहिवई, सुग्गीवे आसराया पीढाणियाहिवई, सुविक्कमे हस्थिराया कुंजराणिताहिवई, सेयकंठे महिसाणियाहिवई, नंदुत्तरे र्हान्नियाहिवी। 1. दुमे पायत्ताणिए पायत्ता k0॥ 2. mu0 विना--णियाधिवति je0 pA0 lA0 / देग्णीयाहिवई k0॥ 3. सोदासे ला 2,4,5 / सोदामे ka0 pA0 je0 ला 3 / सोदामी mu0| वक्ष्यमाणस्य 582 सूत्रस्य व्याख्यायामयं पाठ इत्थं निर्दिष्टः-"एवं जहा पंचट्ठाणए त्ति अतिदेशात् सो[दा?]मे आसराया पीढाणीयाहिवई, वेकुंथू हत्थिराया कुंजराणीयाहिवई, लोहियक्खे महिसाणीयाहिवई इति द्र्स्स्त्त्व्य्म्। एव्मुत्त्र्सूत्रेस्स्व्पीति"-अत्ती0॥ "द्रुमः 1 सौदासश्च 2 कुन्थु 3 लोहिताक्षश्च 4 किन्नरः 5 / रिष्टो 6 गीतरतिश्चेति 7 सेनान्यामभिधाः क्रमात् ॥ 133 ॥ " इति लोकप्रकाशे क्षेत्रलोके त्रयोदशसर्गे । हस्तलिखितादर्शेषु 'म-स' इत्यक्षरयोः समानप्रायत्वाद् बहुषु स्थलेषु व्यत्ययोऽपि संजायते, अतोऽत्र 'सोदामे, सोदासे' इति पाठद्वये कः पाठः शुद्ध इति निणेतुं दुस्स्क्र्म्। दृश्यतां टि. 9 ॥ 4. देग्वती कुंथू जे. pA0 lA0 विना ॥ 5. राता ka0 मु. विना ॥ 6. वतिरोइंदस्स paa0॥ 7. देग्णीयाधिवती mu0॥ 8. पत्ताणिता paa0॥ 9. सोतासे je0 pA0 ला 2,4,5 / " महाद्रुमो 1 महासौदासाह्वयः 2 प्रिकीर्तित्ः। मालङ्कारोऽपि च 3 महालोहिताक्षाभिधः सुरः 4 / किंपुरुषो 5 महारिष्ट 6 स्तथा गीतयशा इति । बलिनाम्नोऽसुरपतेः क्रमात् सप्तेति सैन्यपाः ॥ 161 ॥ " इति लोकप्रकाशे क्षेत्रलोके त्रयोदशसर्गे ॥ 10. राता je0 pA0 laa0॥ 11. कुंजराताणि pA0 laa0॥ 12. ताणीया mu0॥ 13. राता पीढा paa0| राया पीठा mu0॥14. णं नास्ति mu0॥ 15. देग्याणिया क. विना ॥ 16. या भ्न्नियाक्0॥ याणीया mu0| 17. पत्तागीए pA0 laa0॥18. पत्ताणिया pA0 laa0॥ Page #270 -------------------------------------------------------------------------- ________________ 405] पढमो उद्देसो। 181 वेणुदेवस्स णं सुवन्निंदस्स सुवन्नकुमाररन्नो पंच संगामिता अणिता पंच संगामिताणिताधिपती पन्नत्ता, तंजहा--पायत्ताणिते, एवं जधा धरणस्स तधा वेणुदेवस्स वि । वेणुदालिस्स जधा भूतान्न्ण्द्स्स्। जधा धरणस्स तहा सव्वेसिं दाहिणिल्लाणं जाव घोस्स्स्। जधा भूताणंदस्स तथा सव्वेसिं उत्तरिल्लाणं जाव म्हाघोस्स्स्। सक्कस्स णं देविंदस्स देवरन्नो पंच संगामिता अणिता पंच संगामिताणिताधिपती पन्नता, तंजहा--पायत्ताणिए पीढाणिए कुंजराणिए उसमाणिए र्हान्निए। हरिणेगमेसी पायत्ताणिताधिपती, vA~U आसराता पीढाणिताधिवई, एरावणे हत्थिराता कुंजराणिताधिपती, दामडी उसमाणिताधिपती, माढरे रधाणिताधिपती । ईसाणस्स णं देविंदस्स देवरण्णो पंच संगामिता अणिता जाव पायत्ताणिते, 10 पीढाणिते, कुंजराणिते, उसमाणिते, र्धान्निते। लहुपरक्कमे पायत्ताणिताधिपती, महावाऊ आसराता पीढाणिताधिपती, पुप्फदंते हत्थिराया कुंजराणिताधिपती, महादामर्3I उसमाणिताधिपती, महामाढरे र्धान्निताधिप्ती। जधा सक्कस्स तधा सव्वेसिं दौहिणिलाणं जाव आरणस्स । जधा ईसाणस्स तधा सव्वेसिं उत्तरिल्लाणं जाव अच्चुतस्स । 405. सक्कस्स णं देविंदस्स देवरन्नो अब्भतरपरिसाते देवाणं पंच पलिओवमाइं ठिती प्न्न्त्ता। ईसाणस्स णं देविंदस्स देवरन्नो अभंतरपरिसाते देवीणं पंच पलिओवमाई ठिती प्न्न्त्ता। 1. मिताणिता ka0 lA0 विना ॥ 2. देग्मिया अणिया ka0 ॥ 3. देग्दालियस्स pA0 विना ॥ दालिस्स य [जहा-पासं0] भूताणंदस्स जधा paa0| देग्दालियस्स य जहा भूयाणंदस्स य जहा ka0 ॥ 4. देग्मिया आणिया k0॥ 5. पायत्ता(पत्ता-pA0 lA0)णिते जाव उसभाणिते, हरिणेदेग् ka0 विना ॥ 6. पत्ताणिता0 pA0 laa0॥ 7. वायू ka0 ॥ 8. दामड्डी वसभा je0 / दामहि डि) उसभा paa0॥ 9.10. पत्ताणि जे. पा. laa0॥ 11. दाहिणिल्लाणं ति सनत्कुमार-ब्रह्म-शुक्रा-'ऽनता-'ऽरणानाम्, उत्तरिलाणं ति माहेन्द्र्-लान्त्क्-shsraarpraanntaa-'च्युतानामिति। इह च दाक्षिणात्याः सौधर्मादयो विषमसंख्या इति विषमसंख्यत्वं शब्दस्य प्रवृत्तिनिमित्तीकृत्य ब्रह्मलोक-शुक्रौ दाक्षिणात्यावुक्तौ, समसंख्यत्वं तु प्रवृत्तिनिमित्तीकृत्य लान्तक-सहस्रारावुत्तराविति । तथा देवेन्द्रस्तवाध्ययनाभिधानप्रकीर्णकश्रुत इव द्वादशानामिन्द्राणां विवक्षणादारणस्येत्यायुक्तमिति संभाव्यते, अन्यथा चतुषु द्वाविन्द्रावत आरणस्येत्यादि अनुपपन्न स्यादिति"-अत्ती0॥ 12. अम्भितर ka0 ॥ 13. देवीणं ka0 / दृश्यता sU0 202 ॥ Page #271 -------------------------------------------------------------------------- ________________ 182 ठाणंगसुत्ते पंचमे अज्झयणे पंचट्ठाणे [sU0 406406. पंचविहा पडिहा पन्नत्ता, तंजहा--गतिपडिहा ठितिपडिहा बंधणपडिहा भोगपडिहा ब्ल्-वीरित्-पुरिसइयार्-प्र्क्क्म्प्द्दिहा। 407. पंचविधे A~jIve पन्नत्ते, तंजहा-जातिआजीवे कुलाजीवे कम्माजीवे सिप्पाजीवे लिण्गाजीवे। 408. पंच रातककुधा पन्नत्ता, तंजहा-खग्गं छत्तं उप्फेसिं पाहणाओ वाल्वीय्न्नि। 409. पंचहिं ठाणेहिं छउमत्थे उदिन्ने परिस्सहोवसंग्गे सम्मं सहेजा खमेजा तितिक्खेजा अधियासेन्जा, तंजहा--उंदिन्नकम्मे खलु अयं पुरिसे उम्मत्तगभूते, तेण मे एस पुरिसे अकोसति वा अवहसति वा "णिच्छोडेति वा "णिब्भच्छेति वा बंधति वा रुंभति वा छविच्छेतं वा करेति पंमारं वा नेति उद्दवेइ वा वत्थं पडिग्गहं 'कंबलं पायपुंछणमच्छिदति वा विच्छिदति वा भिंदति वा अवहरति वा 1, जइक्खातिढे खलु अयं पुरिसे, तेण मे एस पुरिसे अक्कोसति वा तहेव जाव अवहरति वा 2, ममं च णं तब्भववेयणिजे कम्मे उतिन्ने भवति, तेण मे एस पुरिसे अक्कोसति वा जाव अवहरति वा 3, ममं च णं सम्ममसह15 माणस्स अखममाणस्स अतितिक्खमाणस्स अणधितासेमाणस्स "किं मन्ने कजति 1, एगंतसो मे पावे कम्मे कजति 4, ममं च णं सम्म सहमाणस्स जाव अहियासेमाणस्स किं मन्ने कजति ? एगंतसो मे णिज्जरा कजति 5 / इच्चेतेहिं पंचहिं ठाणेहिं छउमत्थे उदिन्ने परिस्सहोवसग्गे सम्मं सहेजा जाव अहियासेजा। 1."पडिहत्ति प्राकृतत्वात् उप्पा इत्यादिवत् प्रतिघातः प्र्तिह्न्न्मित्य्र्थ्ः"-अत्ती0॥ 2. सक्कार ka0 ॥ 3. आजीविते mu0॥ 4. जे. विना-रायकौहा k0| रातकौभा lA0 / रातकवुधा pA0 / रातककुहा mu0॥ "राजककुभा इत्यादि...."राज्ञां नृपतीनां ककुदानि चिह्नानि राज्क्कुदानि। उप्केलि त्ति शिरोवेष्टनं शेखरक इत्यर्थः, पाहणाउ ति उपानहौ, वालव्यजनी चाम्र्मित्य्र्थ्ः"-अत्ती0॥ 5. उप्फेसं उपाणहामओ वालवीअणी मु.| दृश्यतामुपरितनं टिप्पणम् ॥ 6.त्थे णं उदेग्मु0॥ 7. * * एतदन्तर्गतः सग्गे इत्यत आरभ्य करेति पदेग् इत्यन्तः पाठो je0 मध्ये नास्ति। 8. आधितासेजा pA0 laa0॥ 9. उदीणकम्मे k0॥ 10. णिच्छोढेति mu0| "निश्छोटयति सम्बन्ध्यन्तरसम्बद्धं हस्तादौ गृहीत्वा बलात् क्स्सिप्ति"-अत्ती0॥ 11. णिभंछेति mu0| "निर्भर्त्सयति दुर्वचनैः"-aTI0 ॥ 12. देग्च्छेतं करेति वा mu0 / 13. वत्थं वा पडिग्गहं वा mu0| वत्थं पडिग्गहं वा je0 pA0 ॥ 14. कंबलं पातपुं. pA0 / कंबलं वा पायपुं. mu0॥ 15. " यक्षाविष्टो देवाधिष्ठितोऽयम्"-aTI0 / / 16. हरदि k0॥ 17. चेतणिज्जे pA0 laa0॥ 18, 20. किमने k0॥ 19, 21. अहितासेदेग् पा. laa0॥ 22. परिसहोदेग् mu0॥ Page #272 -------------------------------------------------------------------------- ________________ 410] पढमो उद्देसो। पंचहिं ठाणेहिं केवली उदिन्ने परिस्सहोवसग्गे सम्मं सहेजा जाव अधियासेज्जा, तंजहा-'खित्तचित्ते खलु अतं पुरिसे, तेण मे एस पुरिसे अकोसति वा तहेव जाव अवहरति वा 1, दित्तचित्ते खलु अयं पुरिसे, तेण मे एस पुरिसे जाव अवहरति वा 2, जक्खातिट्टे खलु अयं पुरिसे, तेण मे एस पुरिसे जाव अवहरति वा 3, ममं च णं तब्भववेयणिज्जे कम्मे उदिन्ने भवति, 5 तेण मे एस पुरिसे जाव अवहरति वा 4, ममं च णं सम्मं सहमाणं खममाणं तितिक्खमाणं अधियासेमाणं पासेत्ता बहवे अन्ने छउमत्था समणा णिग्गंथा u~dinne 2 परिस्सहोवसग्गे एवं सम्मं सहिस्संति जाव अहियासिस्संति 5 / इच्चेतेहिं पंचहिं ठाणेहिं केवली उदिन्ने परिस्सहोवसग्गे सम्मं सहेजा जाव अहियासेजा। 410. "पंच हेऊ पन्नत्ता, तंजहा-हेउं न जाणति, हेउं ण पासति, 10 हेउं ण बुज्झति, हेउं णाभिगच्छति, हेउं अन्नाणमरणं मरति 1 / / पंच हेऊ पन्नत्ता, तंजहा--हेउणा ण जाणति जाव हेउणा अन्नाणमरणं मरति 2 / पंच हेऊ पन्नत्ता, तंजहा-हेउं जाणति जाव हेउं छउमत्थमरणं मरति 3 / पंच हेऊ पन्नत्ता, तंजहा-हेउणा जाणति जाव हेउणा छउमत्थमरणं 15 मरति 4 / "पंच अहेऊ पन्नत्ता, तंजहा-अहेउं ण याणति जाव अहेउं छउमत्थमरणं मरति 5 / पंच अहेऊ पन्नत्ता, तंजहा--अहेउणा न जाणति जाव अहेउणा छउमत्थमरणं मरति 6 / पंच अहेऊ पन्नत्ता, तंजहा-अहेउं जाणति जाव अहेउं केवलिमरणं मरति 7 / 20 1. उतिने pA0 lA0 / 2 परीसहो mu0॥ 3, 9. अधितासेदेग् pA0 laa0॥ 4. खेत्तचित्ते पा. ला। खेत्ततित्ते je0 / खेतैत्ते k0| "क्षिप्तचित्तः पुत्रशोकादिना न्स्स्त्त्चित्त्:"-अत्ती.॥ 5. अतं क. विना। अंतं je0॥ 6. दित्ततित्ते je0| दित्तैत्ते ka0 / "दृप्तचित्तः पुत्रजन्मादिना दर्पवच्चित्त उन्मत्त एवेति"-अत्ती0॥ 7. अतं pA0 laa0॥ 8. चेतणिजे pA0 laa0॥ 10. उतिने 2 परिस्सहोदेग् pA0 ला। उदिने परिस्सहो' k0| उदिन्ने 2 परीसहो mu0॥ 11. mu0 विना-अहितासेस्संति pA0 laa0| अहियासेस्संति ka0 je0॥ 12. उतिने pA0 laa0॥ 13. परीसहो" mu0॥ 14. "पंच हेऊ इत्यादि सूत्र्न्व्क्म्"-अत्ती0| तुलना भगवतीसूत्रस्य पञ्चमे शतके सप्तमोद्देशकान्ते द्रष्टव्या ॥ 15. एवं पंच je0 laa5| ... Page #273 -------------------------------------------------------------------------- ________________ ठाणंगसुत्ते पंचमे अज्झयणे पंचट्ठाणे [sU0 411 - पंच अहेऊ पन्नत्ता, तंजहा--अहेउणां जाणति जाव अहेउणा केवलिमरणं मरति 8 / केवलिस्स णं पंच अणुत्तरा पन्नत्ता, तंजहा-अणुत्तरे नाणे, अणुत्तरे दंसणे, अणुत्तरे चरिते, अणुत्तरे तवे, अणुत्तरे वीरिते 9 / / 411. पउमप्पभे णमरहा पंचचित्ते होत्या, तंजहा~-चित्ताहिं चुते चैत्ता गम्भं वक्ते, चित्ताहि जाते, चित्ताहिं मुंडे भवित्ता अगाराओ अणगारितं पंव्वइए, "चित्ताहिं अणंते अणुत्तरे णिव्वाघाते णिरावरणे कसिणे पडिपुन्ने केवलवरनाणदंसणे समुप्पन्ने, चित्ताहिं परिणिव्वुते । पुष्पदंते णं अरहा पंचमूले होत्था, मूलेणं चुते चैत्ता गब्भं वकंते, ऐवं चेव्। एंवमेतेणं अभिलावेणं इमातो गाहातो अणुगंतव्वातो-4 पउमप्पभस्स चित्ता, मूलो पुण hoi pussphdNtss| पुवा य आसाढा सीतलस्स, उत्तर विमलस्स भद्दवता ॥ 34 ॥ 20रेवतित अणंतजिणो, पूसो धम्मस्स, संतिणो भ्र्न्नी। कुंथुस्स कैत्तियाओ, अरस्स तह रेवतीतो यें ॥ 35 ॥ मुणिसुव्वतस्स सैवणो, आसिणि णमिणो य, नेमिणो चित्ता । पासस्स विसाहाओ, पंच य हत्थुतरे वीरो॥36॥ समणे भगवं महावीरे पंच हत्थुत्तरे होत्था, "तंजहा-हत्थुत्तराहिं चुते 10 1. देग्णा ण जाणति ला 3 mu0॥ 2. चित्ता je0| degcette k.| 3. हुत्था pA0 lA0 विना॥ 4. तंजहा नास्ति ka0 ॥ 5. चेत्ता k0| एव्म्ग्रेऽपि॥ 6. चतित्ता pA0 laa0| एव्म्ग्रेऽपि॥ 7. गम्भ ka0 je0॥ 8. भवेत्ता mu0 विना॥ 9. पव्वतिते pA0 ला॥ 10. इत्ताहिं k0| एव्म्ग्रेऽपि॥ 11. गम्भ je0॥ 12. " एवं चेव त्ति पद्मप्रभसूत्रमिव पुष्पदन्तसूत्रमप्यध्येतव्यम्"--aTI0 ॥ 13. "एवं अनन्तरोक्तस्वरूपेण एतेन अनन्तरत्वात् प्रत्यक्षेणाभिलापेन सूत्रपाठेन इमास्तिस्रः सूत्रसंग्रहणिगाथा अनुगन्तव्याः अनुसर्तव्याः shesssuutraabhilaapnisspaadnaarthm"-अत्ती0॥ 14. तो नास्ति je0॥ 15. मूले mu0॥ 16. उण je0 pA0 laa0॥ 17. पुव्वा त pA0 laa0| पुब्वाइं mu0॥18. असाढा pA0 lA 3, 4 ॥ 19. ssuttara mu0|| 20. revati tA adeg mu0| revai madeg k0|| revatita अगंततिणो pA0 ला 5 / रेवतिय अणंतजिणे ला 3 ॥ 21. कत्तिताओ जे. pA0 ला॥ 22. तजे. पा. laa0॥ 23. समणो je0 paa0॥ 24. तजे. pA0 laa0॥ 25. पंच तह paa0| पंचह laa0| 26. देग्त्तरो mu0 ला 5 ॥ 27. तंजहा नास्ति mu0॥ Page #274 -------------------------------------------------------------------------- ________________ 413] बीओ उद्देसो। चैता गंभं वकंते, हत्थुत्तराहिं गन्मातो गम्भं सौहरिते, हत्युत्तराहिं जाते, हत्थुत्तराहिं मुंडे भवित्ता जाव पइव्वइए, हत्थुत्तराहिं अणंते अणुत्तरे जाव केवलवरनाणदंसणे स्मुप्प्न्ने। ॥ पंचट्ठाणस्स प्द्ध्मो॥ [बीओ उद्देसओ] 412. नो कप्पइ निग्गंथाण वा निग्गंथीण वा इमातो उद्दिट्ठाओ गणिताओ वितजितातो पंच महण्णवातो महाणदीओ अंतो मासस्स दुक्खुत्तो वा तिक्खुत्तो वा उत्तरित्तए वा संतरित्तए वा, तंजहा--गंगा जउणा सरऊ एरावती म्ही। पंचहिं ठाणेहिं कप्पति, तंजहा--भइयसि वा 1, दुन्भिक्खंसि वा 2, पव्वहेज व णं कोति 3, देओघंसि वा एजमाणंसि महता वा 4, अणारितेहिं 5 / 413. णो कप्पति णिग्गंथाण वा णिग्गंथीण वा पढमपाउसंसि गामाणुगामं दूइजित्तए । पंचहिं ठाणेहिं कप्पति, तंजहा--भयंसि वा, दुब्भिक्खंसि वा, जाव महता वा अणारितेहिं 5 / वासावासं पज्जोसविताणं णो कप्पति णिग्गंथाण वा णिग्गंथीण वा गामाणुगाम dU~tijittate । पंचहिं ठाणेहिं कप्पति, "तंजहा--णाणताते, दंसणट्ठताते, चरित्त- 15 ट्ठताते, औयरियौवझाए वा से वीसुंभेजा, आयरियौवज्झायाण वा बहिता 2वेयावच्चं क्र्न्न्ताते। 1. गब्भ k0॥ 2. साहिते pA0 lA0 k0॥ 3. पव्वतिते pA0 ला॥ 4. गणिताओ नास्ति je0॥ 5, 6. देग्रित्ते वा je0 pA0 / देग्रित्ताए k0| 7. कप्पंति mu0 विना ॥ 8. भतंसि क. विना ॥ 9. कोई je0 mu0॥ 10. उदसि je0| "दोघंसि(उदघंसि-B) त्ति उदकौघे वा" -अत्ती0॥ 11. "महता वा आटोपेनेति shessH"-अत्ती0॥ 12. अणारितेसु mu0 अत्ती0॥ "अणारिएसु त्ति विभक्तिव्यत्ययादनायैः ."अभिभूतानामिति शेषः । म्लेच्छेषु वा आगच्छत्स्विति शेषः"-aTI0 / दृश्यतां paM0 13 ॥ 13. दूतिजिदेग् laa0| दूतिजितते pA0 / "दूइजित्तए त्ति द्रोतुम्'-अत्ती0॥ 14. भतंसि pA0 laa0॥ 5. दृश्यतां paM0 10 ॥ 16. वासे je0 pA0 lA0 ॥ "वर्षासु वर्षाकाले वर्षो वृष्टिर्वर्षावर्षो वर्षासु वा आवासः अवस्थानं वर्षावासः, त्म्"-अत्ती0॥ 17. दूतिजते je0 / दूइजित्तए mu0| दुइजेत्तए k0॥ 18. तंजहा नास्ति k0॥ 19. मातरितदेग् paa0॥ 20. उझाते pA0 laa0| ज्झाया जे. मु.| "मायरियौवज्झाए त्ति स्माहार्द्व्न्द्व्त्वादाचार्योपाध्याय्म्"-अत्ती0॥ 21. आयरितौवज्झाताण ला। आतरियौवज्झाताण paa0| आयरितौज्झायाण mu0॥ 22. चेतावञ्चं पा. laa0॥ Page #275 -------------------------------------------------------------------------- ________________ ठाणंगसुत्ते पंचमे अज्झयणे पंचट्ठाणे [sU0 414414. पंच अणुग्धातिता पन्नत्ता, तंजहा-हत्थाकम्मं करेमाणे, मेहणं पडिसेवमाणे, रातीभोयणं भुंजमाणे, सागारितपिंड भुंजमाणे, रोयपिंडं मुण्जेमान्ने। 415. पंचहिं ठाणेहिं समणे निग्गंथे रायंतेउरमणुपविसमाणे नाइक्कमति, तंजहा-नगरे सिता सव्वतो समंता गुत्ते गुत्तदुवारे, बहवे समणमाहणा णो 5 संचाएंति भत्ताते वा पाणाते वा निक्खमित्तते वा पविसित्तते वा, तेसिं विन्नवण द्रुताते रातंतेउरमणुपविसेज्जा 1, पाडिहओण्रितं वा पीढ-फलग-सेन्जा-संथारगं पञ्चप्पिणमाणे रायतेउरमणुपविसेज्जा 2, हतस्स वा गयस्स वा दुट्ठस्स आगच्छमाणस्स भीते रायंतेउरमणुपविसेजा 3, परो व णं सहसा वा बलसा वा बाहाते गहाय रायंतेउरमणुपविसेना 4, बहिता व णं आरामगतं वा उज्जाणगतं वा 10 रायंतेउरजणो सव्वतो समंता संपरिक्खिवित्ता णं निवेसेजा। इच्चेतेहिं पंचहिं ठाणेहिं समणे निग्गंथे जाव णातिकमति । 416. पंचहिं ठाणेहिमित्थी पुरिसेण सद्धिं असंवसमाणी वि गभं धरेज्जा, तंजहा--इत्थी दुवियडा दुन्निसण्णा सुक्कपोग्गले अधिडिजा, सुक्क पोग्गलसंसिढे व से वत्थे अंतो जोणीते अणुपविसेज्जा, सई व से सुक्कपोग्गले 15 अणुपंवेसेज्जा, परो व से सुक्कपोग्गले अणुपवेसेन्जा, सीओदगवियडेण वा से आयममाणीते सुक्पोग्गला अणुपविसेज्जा । इच्चेतेहिं पंचहिं ठाणेहिं जाव धरेज्जा 1 / पंचहिं ठाणेहिमित्थी पुरिसेण सद्धिं संवसमाणी वि गब्भं नो धरेज्जा, तं जहा-अप्पत्तजोव्वणा 1, अतिकंतजोव्वणा 2, जातिवंझा 3, गेंलन्नपुट्ठा 4, दोमणंसिता 5 / इच्चेतेहिं "पंचहिं ठाणेहिं जाव नो धरेज्जा 2 / 20 पंचहिं ठाणेहिमित्थी पुरिसेण सद्धिं संवसमाणी वि गम्भं नो धरेजा, तंजहा-"निच्चउया अणौया वावन्नसोया वाविद्धसोया annNgpNddisevinnii| इच्छेतेहिं पंचहिं ठाणेहिमित्थी पुरिसेण सद्धिं संवसमाणी वि गम्भं णो धरेज्जा 3 / 1. देग्तिमा je0 pA0 laa0| "अनुद्घातिकाः"-अत्ती.॥ 2. रातपिंडं paa0॥ 3. नगरं mu0॥ 1. संचातेंति lA0 / संचातेति paa0॥ 5. हरितं paa0॥ 6. इत आरभ्य एक पत्रं णगरंसि वा[पृ. 187 paM0 9 sU0 417] इतिपाठपर्यन्तं नास्ति k0॥ 7. गहाते रायते' je0 / गहाय अंते mu0| 8. सई वा सा ka0 mu0 / सयं व से lA0 / "स्वयमिति पुत्रार्थिनीस्वाच्छीलरक्षकत्वाचं से त्ति सा"-अत्ती0॥ 9, 11.पविदेग् pA0 laa0॥10. व एसे je0॥ 12. जोवणा अतिकंतजोवणा mu0॥ 13. पंचहि ठाणेहिं जाव नो धरेजा नास्ति pA0 laa0॥ 14. नो गम्भं धदेग् je0 mu0॥ 15. निचोदुया paa0॥ 16. देग्डिसेवणी mu0॥ Page #276 -------------------------------------------------------------------------- ________________ 187 417] बीओ उहेसो। पंचहिं ठाणेहिं इत्थी पुरिसेहिं सद्धिं संवसमाणी वि गभं नो धरेजा, तंजहा-ऊम्मि णो णिगामपडिसेविणी तावि भवति, समागता वा से सुक्कपोग्गला पडिविद्धंसति, उदिन्ने वा से पित्तसोणिते, पुरा वा देवकैम्मुणा, पुत्तफले वा नो ऽनिविद्वे भवति । इच्चेतेहिं जाव नो धरेज्जा 4 / / 417. पंचहिं ठाणेहिं निग्गंथा ये निग्गंधीओ य एंगतओ ठाणं वा सेनं 5 वा निसीहियं वा चेतेआणा णातिकमंति, तंजहा--अत्थेगैया निग्गंथा र्यं निग्गंथीओ य एगं महं अगामितं छिन्नावायं दीहमद्धमडविमणुपविट्ठा, तत्थेगयतो ठाणं वा सेजं वा निसीहियं वा चेतेमाणा णातिकमंति 1, अत्थेगतिया णिग्गंथों य णिग्गंथीओ य गामंसि वा णगरंसि वा जीव रायहाणिंसि वा वासं उवगता, एगतिता यत्थ उवस्सयं लभंति, एगतिता णो लभंति, तत्थेगततो ठाणं वा जाव नातिकमंति 2, अंत्थेगतिता 10 निग्गंथा ये निग्गंथीओ य नागकुमारावासंसि वा सुवण्णकुमारावासंसि वा वासं उवगता तत्थेग येओ] जाव णातिकमंति 3, आमोसगा दीसंति, ते इच्छंति निग्गंथीओ चीवरपडिताते पंडिगाहेत्तते, तत्थेगतओ ठाणं वा जाव णातिकमंति 4, जुवाणा दीसंति ते इच्छंति निग्गंथीओ मेहुणपडिताते पंडिगाहित्तते, तत्थेगततो ठाणं वा जाव णातिकमंति 5 / इच्चेतेहिं पंचहिं ठाणेहिं जाव नातिक्म्ण्ति। 15 पंचहिं ठाणेहिं समणे निग्गंथे a~celae सैचेलियाहिं निग्गंथीहिं सद्धिं संवसमाणे नाइक्कमति, तंजहा-- खित्तचित्ते समणे णिग्गंथे निग्गंथेहिमविजमाणेहिं अचेलए सचेलियाहिं निग्गंथीहिं सद्धिं संवसमाणे णातिक्कमति 1, एवमेतेणं .................. 1. उदुसि pA0 ॥ 2. कम्मणा mu0॥ 3. निविटे je0 / निद्दिढे mu0॥ 4, 8. य नास्ति je0 mu0॥ 5. एगंतो je0 pA0 lA0 / "एगयओ त्ति एक्त्र्"-अत्ती0॥ 6, 9. निसीहितं paa0॥ 7. देग्माणे mu0॥ 10. देग्माणे णातिक्कमति mu0॥ 11. णिग्गंथा 2 गामंसि इति प्रतिषु पाठः । / 12. जाव रातहादेग् pA0 / दृश्यतां pR0 174 paM0 15 // 13. उवागता mu0| "उपगता निवासं प्राप्ता इत्य्र्थ्ः"-अत्ती0॥ 14. जत्थ je0| "एगैया यस्थ त्ति एकका एकतरा निर्ग्रन्था निर्ग्रन्थिका वा, चः पुनरर्थः, मत्र ग्रामादौ उपाश्रयं गृह्प्तिगृहादिक्मिति"--अत्ती0॥ 15. उवसतं k0॥ 16. देग्गो k0॥ गतितो paa0॥ 17. "अस्थेति अथ गृहपतिगृहादिकमुपाश्रयमलब्ध्वा एगैया एके केचन नागकुमारावासाद वासमुपागताः, अथवा अत्थेति इह सम्बध्यते अस्ति सन्ति भवन्ति निवासमुपगता iti"attii0॥ 18. या pA0 / वा ka0 ॥ 19. उवागता mu0॥ 20. देग्यओ mu0मध्ये एव विद्य्ते॥ 21, 22. पडिग्गाहेत्तए तस्थेगो k0॥ 23. गतिता je0 pA0 / दृश्यता pR0 18750 5, 10 // 24. अचेलते paa0॥ 25. सचेलिताहिं जे. paa0॥ 26. खित्तैत्ते जे. pA0 ला॥ Page #277 -------------------------------------------------------------------------- ________________ 188 ठाणंगगसुत्ते पंचमे अज्झयणे पंचट्ठाणे [sU0 418 - गमएणं 'दित्तचित्ते जक्खातिढे उम्मायपत्ते निग्गंथीपव्वावियते समणे [णिग्गंथे] णिग्गंथेहिं अविजमाणेहिं अचेलए सचेलियाहिं णिग्गंथीहिं सद्धिं संवसमाणे णातिक्कमति । 418. पंच आसवदारा पन्नता, तंजहा-मिच्छत्तं अविरती पमादो 5 कसाया जोगा। पंच संवरदारा पन्नता, तंजहा--सम्मत्तं विरती अपमादो अक्सातित्त्म्जोगित्त्ण्। पंच दंडा पन्नता, तंजहा--अट्ठादंडे अणट्ठादंडे हिंसादंडे अएण्कम्मादंडे दित्त्त्थीविप्प्रियासिताद्ण्द्दे। 419. *मिच्छदिट्ठियाणं णेरइयाणं पंच किरिताओ पन्नत्ताओ, तंजहा*आरंभिता 1, पारिग्गहिता 2, मातावत्तिता 3, अपञ्चक्खाणकिरिया 4, मिच्छादंसणवत्तिता "5 / एवं सव्वेसिं निरंतरं जाव "मिच्छदिट्ठिताणं वेमाणिताणं, नवरं विगइलिंदिता "मिच्छदिट्ठि ण भण्णंति, सेसं थेव्। पंच "किरियातो पन्नत्ताओ, तंजहा--कातिता, अधिकरणिता, पातोसिता, 15 पारितावणिता, पान्नातिवात्ण्किरिया। णेरैइयाणं पंच एवं चेव निरंतरं जाव वेमाणियाण 1 / पंच किरिताओ पन्नत्ताओ, तंजहा-आरंभिता जाव मिच्छादसणवत्तिता 18 / णेरैइयाणं पंच किरिता[o एवं चेव] निरंतरं जाव वेमाणियाणं 2 / 1. mu0 विना-dittatitte je0 pA0 lA0 / dittaitte ka0 // 2. acelate pA0 laa0|| 3. कसाता जे. पा. lA0 ॥ 4. अप्प k0॥5. अकस्सा je0| अकम्हा mu0| अकस्सात् lA0 / अकस्मात् अत्ती0| "अकस्माइंड त्ति मगधदेशे गोपालवालाबलादिप्रसिद्धोऽकस्मादिति शब्दः, स इह प्राकृतेऽपि तथैव प्रयुक्त इति"-अत्ती.॥ 6.रितासि pA0 laa0॥ 7. * * एतदन्तर्गतपाठस्थाने ka0ला 3 मध्ये ऽमिच्छदिट्टियाणं पंच किरियाओ paM0 taM0 आरंभिया जाव मिच्छाद्स्न्न्व्त्तिया। नेरइयाणं पंच किरियामओ paM0 ta0' इति पाठः । mu0 मध्ये तु 'आरंभिया पंच किरितामो paM0 ta0' इति पाठः । / 8. ताण णेरतिताणं paa0॥ 9. परिदेग् mu0॥ 10. इतः परं mu0 मध्ये 'मिच्छदिट्टियाण नेरइयाणं पंच किरियाओ paM0तं. जाव मिच्छादसणवत्तिया' इत्यधिकः पाठः । / 11, 13. मिच्छद्दि क. mu0॥ 12. देग्लिंदिय मि k। "नवरं विगलिंदिएत्यादि, एक-द्वि-त्रि-चतुरिन्द्रियेषु मिथ्यादृष्टिविशेषणं न वाच्यम, तेषां सदैव सम्यक्त्वाभावेन व्यवच्छेद्याभावात् , सासादनस्य चाल्प्त्वेनाविव्क्स्सित्त्वात्"-अत्ती.॥14.किरितातो pA0 laa0॥ 15. अधिकरिणता je0| अहिगरिणता mu0| अहिगरगिया k0॥ 16. परियावणिया k0॥ 17. किरिता paa0॥18.र्तितान्न्ण् paa0laa0॥ 19. देग्णिताणं paa0॥20. रतियाणं पा. ला॥ Page #278 -------------------------------------------------------------------------- ________________ 422] बीओ उद्देसो। पंच किरियातो पन्नत्ताओ, तंजहा-दिहिता, पुंहिता, पाडोच्चिता, सामंतोवणिवाइया, साह्त्थिता। एवं णेरइयाणं जाव वेमाणियाणं 3 / पंच किरियातो पन्नत्ताओ, तंजहा--णेसत्थिता, आणवणिता, वेयारणिया, अणाभोगवत्तिता, अन्न्व्क्ण्ख्व्त्तित्ता। एवं जाव वेमाणियाणं 4 / पंच किरियाओ पन्नत्ताओ, तंजहा--पेज्जवत्तिता, दोसवत्तिया, पंओग- 5 किरिया, समुदाणकिरिया, इरियाव्हिया। एवं मणुस्साण वि, सेसाणं नत्थि 5 / 420. पंचविधा परिन्ना पन्नत्ता, तंजहा-उवहिपरिन्ना, उवस्सयपरिन्ना, कसायपरिन्ना, जोगपरिन्ना, भत्तपाणपरिन्ना । 421. पंचविधे ववहारे पन्नत्ते, तंजहा--आगमे सुते ANA धारणा जीते। जहा से तत्थ आगमे सिता आगमेणं ववहारं पट्टवेज्जा 1, णो से तत्थ आगमे 10 सिया जहा से तत्थ सुते सिता सुतेणं ववहारं पट्ठवेज्जा 2, णो से तत्थ सुते सिता एवं जाव जधा से तत्थ जीते सिता जीतेणं ववहारं पट्टवेज्जा 5, इच्चेतेहिं पंचहिं ववहारं पट्टवेजा, तंजहा-आगमेणं जाव जीतेन्न्ण्। जधा जधा से तत्थ आगमे जाव जीते तहा तहा ववहारं प्त्त्त्त्वेजा। से किमाहु भंते ! आगमबलिया समणा निग्गंथा ? इच्चेतं पंचविधं ववहारं जता जता जहिं जहिं तता तता तहिं तहिं 15 अणिस्सितोवस्सितं सम्मं ववहरमाणे समणे णिग्गंथे आणाते आराधते भवति । 422. संजतमणुस्साणं सुत्ताणं पंच जागरा पन्नत्ता, तंजहा-सद्दा जाव फासा। संजतमणुस्साणं जागराणं पंच सुत्ता पन्नत्ता, तंजहा--सद्दा जाव फासा । असंजयमणुस्साणं सुत्ताणं वा जागराणं वा पंच जागरा पन्नत्ता, तंजहा- 20 सदा जाव फासा। 1. पोट्ठिया पाउच्चियाक0 ॥ 2. degcitA mu0|| 3. degNivaiyA k0|| 4. णेरतिताणं जाव वेमाणिताणं paa0॥ 5. किरितातो pA0 laa0॥ 6. आणमणिता भणाभो paa0॥ 7. पओम paa0॥ 8. कसातप paa0॥ 9. तुलना-भगवतीसूत्रेष्टमे शतके 'ssttmoddeshke। ग्यवहारसूत्रे दशमोद्देशके । 10. एवं जाव इति शब्देन 'जधा से तत्थ ANA सिता आणाए ववहारं पट्टवेजा 3, णो से तत्थ ANA सिता जधा से तत्थ धारणा सिता धारणाए ववहारं पट्टवेजा 4, णो से तत्थ धारणा सिता' इति पाठोऽत्र ग्राह्य्ः॥ 11. ला 2,4,5 विना-जा ते आगजे. pA0 laa3| जा ka0 mu0॥ 12. देग्बलिता pA0 lA0 ॥ Page #279 -------------------------------------------------------------------------- ________________ __ठाणंगसुत्ते पंचमे अज्झयणे पंचट्ठाणे [sU0 423423. पंचहि ठाणेहिं जीवा रेतं औदियंति, तंजहा--पाणातिवातेणं जाव परिग्गहेणं । पंचहिं ठाणेहिं जीवा रेतं वमंति, तंजहा-पाणातिवातवेरमेणेणं जाव प्रिग्घ्वेर्म्न्नेन्न्ण्। 424. पंचमासियं णं भिक्खुपडिमं पडिवन्नस्स अणगारस्स कप्पंति पंच दत्तीओ भोयणस्स पंडिगाहेत्तते, पंच पाणगस्स । 425. पंचविधे उवघाते पन्नत्ते, तंजहा-उग्गमोवघाते उप्पायणोवघाते एसणोवघाते परिकम्मोवघाते प्रिह्र्न्नोव्घाते। पंचविधा विसोधी पन्नत्ता, तंजहा- उग्गमविसोधी उप्पायणविसोधी एसणाविसोधी परिकएण्म्मणविसोधी 10 प्रिह्र्न्न्विसोधी। 426. पंचहिं ठाणेहिं जीवा दुल्लभबोधियत्ताए कम्मं पंगकरेंति, तंजहा-अरहंताणं अवन्नं वदमाणे, अरहंतपन्नत्तस्स धम्मस्स अवन्नं वदमाणे, आयरियौवज्झायाणं अवन्नं वदमाणे, चाउवण्णस्स संघस्स अवन्नं वयमाणे विवक्तवबंभचेराणं देवाणं अवन्नं वदमाणे । पंचहिं ठाणेहिं जीवा सुलभबोधियत्ताए कम्मं पगरेंति, तंजहाअरहंताणं वन्नं वदमाणे जाव विवक्कतवबंभचेराणं देवाणं वन्नं वदमाणे । 427. पंच पडिसंलीणा पन्नता, तंजहा-सोतिंदियपडिसलीणे जाव 20 फासिंदियपडिसलीणे । पंच अप्पडिसंलीणा पन्नत्ता, तंजहा--सोतिंदियाप्पडिसलीणे जाव फासिंदियाप्पडि स्लीन्ने। पंचविधे संवरे पन्नत्ते, तंजहा--सोतिंदियसंवरे जाव फासिंदियसंवरे । पंचविधे असंवरे पन्नत्ते, तंजहा-सोतिंदियासंवरे जाव फासिंदियासंवरे । 1. रंभ je0॥ 2. आदिजति je0 mu0॥ 3. रततं pA0 laa0॥ 4. मासितं pA0 laa0॥ 5. भोतणस्स pA056. पडिग्गाक0 pA0 laa0॥ 7. उप्पातणोदेग् pA0 laa0॥8. कम्मणावि k0| कम्मवि mu0॥ 9. पकरेंति ka0 mu0॥ 10. संलीणा paa0॥ 11. अपडि क. paa0॥ 12, 14, दितापडिदेग् paa0| देग्दियापडिदेग् k0॥ 13. देग्संलीणा je0 paa0॥ 15. संलोणा paa0॥ 16, 17. देग्दितसं paa0॥ 18. "दित paa0॥ 19. दिता je0 pA0 laa0॥ Page #280 -------------------------------------------------------------------------- ________________ 433] बीओ उद्देसो। 428. पंचविधे संजमे पन्नत्ते, तंजहा--सामातितसंजमे छेदोवट्ठावणियसंजमे परिहारविसुद्धितसंजमे सुहुमसंपरांयसंजमे अहक्खायंसंजमे । 429. एगिदिया णं जीवा असमारभमाणस्स पंचविधे संजमे कजति, तंजहा--पुढविकातितसंजमे जाव वणस्सतिकातितसंजमे । एगिदिया~ णं जीवा समारभमाणस्स पंचविहे असंजमे कजति, तंजहा-पुढविकातितासंजमे जाव 5 वणस्सतिकातितासंजमे । 430. पंचिंदिया ण जीवा असमारंभमाणस्स पंचविधे संजमे कन्नति, तंजहा--सोतिदितसंजमे जाव फासिण्दित्स्ण्ज्मे। पंचिंदिया णं जीवा समारंभमाणस्स पंचविधे असंजमे कजति, तंजहा-- सोर्तिदियासंजमे जाव फासिण्दियस्ण्ज्मे। सव्वपाण-भूय-जीव-सत्ता णं असमारंभमाणस्स पंचविधे संजमे कजति, तंजहा---एगेंदितसंजमे जाव पंचेंदितसंजमे । सव्वपाण-भूत-जीव-सत्ता णं समारंभमाणस्स पंचविधे असंजमे कजति, तंजहा--एगेंदितासंजमे जाव पंचेदितासंजमे । 431. पंचविधा तणवणस्सतिकातिता पन्नत्ता, तंजहा--अग्गबीया 15 मूलंबीया पोरबीया खंधबीया 'बीय्रुहा। . 432. पंचविधे आयारे पन्नत्ते, तंजहा--णाणायारे दंसणायारे चरित्तायारे तवाआरे वीरियायारे। 433. पंचविधे आयारपकप्पे पन्नत्ते, तंजहा--मासिते उग्घातिते, मासिए अणुग्यातिए, चंउमासिए उग्घाइए, चाउम्मासिए अणुग्घातिते, 20 आरोव्न्ना। 1. रागसंदेग् ka0 विना ॥ 2. देग्यचा(च-mu0)रित्तसंजमे je0 pA0 mu0| "अथशब्दो यथार्थः, यथैवाकषायतयेत्यर्थः, आख्यातम् अभिहितम् अथाख्यातम् तदेव संयमः अथाख्यातसंयमः" -अत्ती0॥ 3. जीवा गं असमारंभ k0॥ 4. देग्दितापा0॥ 5. रंभदेग् k0॥ 6. देग्दिता paa0॥ 7, 11. रंभ' ka0 ॥ 8. रंभ pA0 ka0 mu0 ॥ 9. अस्संदेग् pA0 ॥ 10. 'दितम paa0॥ 12. 'रंभ ka0 mu0 ॥ 13, 14. बीता pA0 ॥ 15. बीतरूहा पा* ॥ 16. आतारे paa0॥ 17, 18. तारे paa0॥ 19. "माचारप्रकल्पो nishiithaadhyynm"-अत्ती.॥ 20. चउमा क. विना॥ Page #281 -------------------------------------------------------------------------- ________________ ठाणंगसुत्ते पंचमे अज्झयणे पंचट्ठाण [sU0 434आरोवणा, पंचविहा पन्नत्ता, तंजहा-पंढविया, ठविया, कसिणा, अकसिणी, हाद्ध्द्दा। . 434. जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरथिमेणं सीयाते महानदीते उत्तरेणं पंच वक्खारपन्वता पन्नत्ता, तंजहा-मालवंते चित्तकूडे पम्हकूडे गलिण5 कूडे एगसेले 1 / - जंबुमंदरपुरस्थिमेणं सीताते महाणदीते दाहिणेणं पंच वक्खारपव्वता पन्नत्ता, तंजहा--तिकूडे वेसमणकूडे अंजणे मातंजणे सोमणसे 2 / जंबुमंदरपञ्चत्थिमेणं सीओताते महाणदीते दाहिणेणं पंच वक्खारपव्वता पन्नता, तंजहा-विज्जुप्पभे अंकावती पम्हावती आसीविसे सुहावहे 3 / जंबुमंदरपञ्चत्थिमेणं सीतोताते महानंदीते उत्तरेणं पंच वक्खारपव्वता पन्नत्ता, तंजहा--चंदपव्वते सूरपवते णागपव्वते देवपव्वते गंधमादणे 4 / जंबुमदरदाहिणेणं देवकुंराए कुराए पंच महदहा पन्नत्ता, taMjahA"nisahadaihe देवकुरुदहे सूरदहे सुलसदहे विजुप्पभदहे 5 / जंबुमंदरौत्तरेणं उत्तरकुराते कुराए पंच महहा पन्नत्ता, तंजहा15 "नीलवंतदहे उत्तरकुरुदहे चंददहे एरावणदहे मालवंतदहे 6 / सव्वे वि णं वक्खारपव्वया सीया-सीओयाओ महाणदीओ मंदरं वा पव्वतं तेणं पंच जोयणसताई उडुच्चत्तेणं पंच गाउयसताइं उव्वेहेणं 7 / 1. ठविया पट्टविया je0 पामू0॥ 2. देग्णा जाव हाड je0 ॥ 3. देग्कूडे बंभकूडे पम्ह je0 ॥ 4.अत्र प्रतिषु पाठाः-जंबुमंदरपुर सी pA0 / lA0 ka0 / जंबूदीवस्स पुर सी je0 / जंबूमंदरस्स पुरओ सी मुः। अत्र यदि संक्षिप्तः पाठः तदा जंबुमंदरपुरस्थिमेणं इति पाठः संभवति, यदि तु संकेतरूप एवायं पाठस्तर्हि जंबुद्दीवे दीवे मंदरस्स पव्वतस्स पुरथिमेणं इति संपूर्णः पाठः संभवतीति ध्येय्म्॥ एवमग्रेऽपि सर्वत्र ज्ञेयम् ॥ 5. अत्र प्रतिषु पाठाः-जंबुमदरपञ्च सी' paa0| जंबू(चु je0)मंदरस्स पञ्चत्थिमेणं सी je0 mu0| जंबूमंदरपन्वयस्स पञ्चित्थमेणं सी ला। जंबुमंदरपब्वयस्स सी k0| mu0मध्ये अग्रे सर्वत्र जंबू' इति पाठः ॥ 6, 7. दाए ka0 ॥ 8. नतीते paa0॥ 9. गंधवपन्वते गंधमादणे je0॥ 10. "कुराते कुराते paa0॥ 11. महादहा k0॥ 12. निसढइहे ka0 ॥ 13. इहे ka0 / एवमग्रेऽपि ॥ 14. महादह जे. pA0 laa0॥ 15. नेलदेग् जे. pA0 laa0॥ 16. "तेणं ति शीता-शीतोदे महानद्यौ प्रतीते लक्षणीकृत्य नदीदिशीत्यर्थः, मन्दरं वा मेरुं वा पर्वतं प्रति tddishiityrthH"--अत्ती। तुलना-समवायानसूत्रे sU0 108 ॥ Page #282 -------------------------------------------------------------------------- ________________ 437] बीओ उद्देसो। 193 धायैसंडदीवपुरस्थिमद्धे णं मंदरस्स पव्वतस्स पुरस्थिमेणं 'सीताते महाणतीते उत्तरेणं पंच वक्खारपव्वता पन्नत्ता, तंजहा-मालवंते एवं जधा जंबुद्दीवे तधा जाव पुक्खरवरदीवडपञ्चत्थिमद्धे वैक्खारा दहा य वक्खारपव्वयाणं उच्चत्तं भाणितव्वं । समयखेत्ते णं पंच भरहाई पंच एरवताई, एवं जधा चउट्ठाणे बितीयौद्देसे 5 तथा एत्थ वि भाणियव्वं जाव पंच मंदरा पंच मंदरचूलिताओ, गवरं उसुयारा ग्त्थि। - 435. उसमे णं अरहा कोसलिए पंच धणुसताइं उडूंउच्चत्तेणं होत्था 1 / भरहे णं राया चाउरंतचक्कवट्टी पंच धणुसयाई उडूंउच्चत्तेणं होत्था 2 / बाहुबली णमणगारे एवं चेव 3, बंभी गमजा एवं चेव 4, एवं सुंदरी वि 5 / 10 436. पंचहिं ठाणेहिं सुत्ते विबुज्झेजा, तंजहा--सद्देणं फासेणं भोयणपरिणामेणं णिदक्खएणं सुविणदंसणेणं । ___437. पंचहिं ठाणेहिं समणे णिग्गंथे णिग्गंथिं गिण्हमाणे वा अवलंबमाणे वा णातिकमति, तंजहा-निग्गंथिं च णं अन्नयरे पसुजातिए वा पक्खिजातिए वा 'ओहातेजा, तत्थ णिग्गंथे णिग्गंथिं गेण्हमाणे वा अवलंबमाणे वा 15 नातिक्कमति 1, णिग्गंथे णिग्गंथिं दुग्गंसि वा विसमंसि वा पक्खलमाणिं वा पवडमाणिं वा गिण्हमाणे, वा अवलंबमाणे वा णातिक्कमति 2, णिग्गंथे णिग्गंथिं सेतसि वा पेणगंसि वा पंकसि वा उदगंसि वा उक्कसमाणिं वा उखुज्झमाणिं वा गेण्हमाणे वा अवलंबमाणे वा णातिकमति 3, निग्गंथे निग्गंथिं नावं आरुहमाणे 1. mu0 विना-सीतोताए je0 pA0 lA0 / सीतोदाए ka0 ॥ 2. ka0 विना-वक्खारदहा त उच्चत्तं je0 pA0 laa0॥ वक्वारा दहा य उच्चत्तं mu0॥ 3. देग्णे तियौद्देसे k0| pR0 126 ॥ 4. नवरं सुयारा ka0 / णनरं उसुयारा je0 pA0 / "उसुयार त्ति चतुःस्थानके चत्वार इषुकारपर्वता उक्तः, इह तु ते न वाच्याः, प्न्य्च्स्थान्क्वाद्स्येति"-अत्ती0॥ 5. "सूत्रपञ्च माह उसमे न्न्मित्यादि"-अत्ती0॥ 6. हुत्था je0 mu0॥ 7. णामजा mu0॥ 8. देग्जा वितं k0॥ 9. जातितेपा0॥10.ओधातेजापा0|"मोहाएज्त्ति उफ्न्यात्'-अत्ती0॥ 11.पवलमाणिं k0॥ 12. पणगंसि वा पंकसि वा k0॥ 13, 14. देग्माणी je0 pA0 laa0| देग्माणी mu0 / "भपकलन्ती(न्ती B) पङ्कपनकयोः परिहसन्ती(न्ती B) अपोह्यमानां वा सेके उदके वा नीय्मानाम्"--अत्ती0॥ 15. ला. विना-भार(रं-क.)भमाणे जे. पा. k0| भारुममाणे मु.| "मारुहमाणेत्ति आरोहयन् , ओरुहमागे tti avrohynnuttaarynnityrthH"-attii0|| ठा. 13 . Page #283 -------------------------------------------------------------------------- ________________ 194 ठाणंगगसुत्ते पंचमे अज्झयणे पंचट्टाणे sU0 438वा ओरुहमाणे वा णातिकमति 4, खेत्तईत्तं दित्तैत्तं जइक्खाइ8 उम्मायपत्तं उवसगपत्तं साहिगरणं सपायच्छित्तं भत्तपाणपडियातिक्खियं अट्ठजायं वा निग्गंथे निग्गंथिं गेण्हमाणे वा अवलंबमाणे वा णातिक्कमति 5 / 438. आयरियौवज्झायस्स णं गणसि पंच अतिसेसा पन्नत्ता, तंजहा5 आयरिय उवज्झाए अंतो उवेस्सगस्स पाए ऽनिगिज्झिय 2 पप्फोडेमाणे वा पमन्जेमाणे वा णातिक्कमति 1, आयरियौवज्झाए अंतो उर्वस्सगस्स उच्चारपासवणं विगिंचमाणे वा विसोधेमाणे वा णातिकामति 2, आयरियौवज्झाए पभू इच्छा वेयावडियं करेजा इच्छा णो करेजा 3, आयरियौवज्झाए अंतो उवैस्सगस्स एण्गरायं वा दुरातं वा वसमाणे णाइक्कमै 4, आयरियौवज्झाए बाहिं उवस्सगस्स 10 एगरातं वा दुरातं वा वसमाणे णातिक्कमति 5 / 439. पंचहिं ठाणेहिं आयरियौवझौयस्स गणावक्कमणे पन्नत्ते, तंजहा-आयरियौवज्झाए गणंसि आणं वा धारणं वा नो सम्म पौंजित्ता भवति 1, आयरिय उवज्झाए गणंसि अधारायणियाते कितिकम्मं वेणइयं णो सम्मं पौंजित्ता भवति 2, आयरियौवज्झाए गणंसि जे सुयपज्जवजाते धारेति ते 15 काले काले नो सम्ममणुपवादेत्ता भवति 3, आयरियौवज्झाए गणंसि सगणिताते वा परगणियाते वा निग्गंथीते ba~hilese भवति 4, मित्ते णातिगणे वा से गणातो अवक्कमेजा तेसिं संगहोवग्गहठ्ठयाते गणावक्कमणे पन्नते 5 / 440. पंचविहा इड्डीमंता मणुस्सा पन्नत्ता, तंजहा-अरहंता, चकवट्टी, बलदेवा, वासुदेवा, भावियप्पाणो अणगारा । ॥"प्ण्च्त्त्त्थान्न्स्स् बीओ॥ 1. ला 3 विना-ओरुभमाणे ka0 ला 2, 4 / ऊरुभमाणे pA0 je0| ज(o-mu0)रोहमाणे ला 5 mu0॥ 2. देग्यित्तं k0॥ 3. जक्खाइद्धं k0॥ जस्खाविढे जाव भत्तपाणपडियातिक्खित्तं निग्गथे je0 pA0 laa0॥ 4. क. विना तं जाव भत्तदेग् mu0| दृश्यतामुपरितनं टिप्पणम् ॥ 5. म. विना-स्सयस्स k। सग्गस्स जे. pA0 laa0॥ 6. निगज्झिय 2 जे. pA0 ला॥ 7. ज्झाते pA0 lA0 / एव्म्ग्रेऽपि॥ 8. अंते je0 pA0 laa0॥ 9. उवसग्गस जे. क. पा. ला.॥10.तिच्छा paa0॥11,14. उवसग्गस्स क. pA0 laa0॥ 12. एगं रातं paa0॥ 13. वा एगागी वसमाणे mu0| "एकरात्रं...."द्विरात्रं, तद्वा विद्यादिसाधनार्थमेकाकी एकान्ते व्स्नातिकाम्ति"-अत्ती0॥ दृश्यतां sU0 570 ॥ 15. ज्झाए गणा paa0॥ 16. ज्झाते paa0| एव्म्ग्रेऽपि॥ 17. क. विना-धारिंति mu0| धारिते जे. pA0 ला॥18. बाहिलेसे k0॥ 19. पंचमट्ठाणस्स बीमो उद्देसो mu0॥ Page #284 -------------------------------------------------------------------------- ________________ 195 443] तइओ उद्देसो। [तइओ उद्देसओ] 441. पंच अस्थिकाया पन्नत्ता, तंजहा-धम्मत्थिकाए अधम्मत्यिकाए आगासत्थिकाए जीवत्थिकाए पोग्गलत्थिकाए । धम्मत्यिकाए अवन्ने अगंधे अरसे अफासे अरूवी अजीवे सासते अवट्टिते लोग्द्व्वे। से समासओ पंचविधे पन्नत्ते, तंजहा--दवओ खेत्तओ कालओ 5 भावओ गुणओ । दव्वओ णं धम्मत्थिकाए एगं दव्वं । खेत्ततो लोगपमाणमेत्ते । कालओ ण कयाति णासी, न कयाइ न भवति, ण कयाइ ण भविस्सई, भुवि चं भवति य भविस्तति य, धुवे णितिते सासते अक्खए अन्वते अवहिते णिच्चे । भावतो अवन्ने अगंधे अरसे अफासे । गुणतो ग्म्न्न्गुन्ने। अधम्मैत्थिकाए अवन्ने एवं चेव, णवरं गुणतो ठाणगुणे । __ आगासत्थिआए अवन्ने एवं चेव, णवरं खेत्तओ. लोगालोगएण्पमाणमेते, गुणतो अवगाहणागुणे, सेसं तं चेव्। जीवत्थिकाए णं अवन्ने एवं चेव, णवरं दव्वओ णं जीवत्थिकाए अणंताई दवाइं, रूवी जीवे सासते, गुणतो उवओगगुणे, सेसं तं चेव । पोग्गलैंत्थिकाए पंचवन्ने पंचरसे दुग्गंधे अट्ठफासे रूवी अजीवे सासते 15 अवहिते जाव दव्वओ णं पोग्गलत्थिकाए अणंताई दव्वाई, खेत्तओ लोगपमाणमेत्ते, कालतो ण कयाइ णासि जाव णिचे, भावतो वनमंते गंधमंते रसमंते फासमंते, गुणतो घ्न्न्गुन्ने। 442. पंच गतीतो पन्नताओ, तंजहा-निरयगती तिरियगती मणुयगती देवगती सिद्धिग्ती। 443. पंच इंदियत्था पन्नत्ता, तंजहा-सोतिंदियत्थे जाव फासिण्दिय्त्थे। पंच मुंडा पन्नत्ता, तंजहा-सोतिंदियमुंडे जाव फासिंदियमुंडे । 1, 2. काते ka0 विना ॥ 3, 4. काते ka0 je0 विना॥ 5, 6. काते paa0॥ 7. अरूवि जे. paa0॥ 8. काते je0 pA0 laa0॥ 9. क. विना-इति paa0| इत्ति जे. mu0 laa0॥ 10. च नास्ति mu0॥ 1. त ka0 विना ॥ 12. गुणे य mu0॥ 13. देग्स्थिगाए k0॥ देग्स्थिगाते paa0॥ 15, 16. देग्काते paa0॥ 15. गप्प ka0 ॥ एवमग्रेऽपि ॥ 17. स्थिगाते क. विना॥ 18. मरूवि mu0॥ 19. देग्स्थिगाते ka0 विना॥ 20. काते je0 paa0॥ गाए k0॥ Page #285 -------------------------------------------------------------------------- ________________ ठाणंगसुत्ते पंचमे अज्झयणे पंचट्ठाणे [sU0 444अहवा पंच मुंडा पन्नता, तंजहा-कोहमुंडे माणमुंडे मायामुंडे लोभमुंडे सिर्मुण्द्दे। 444. अहेलोगे णं पंच बादरा पन्नता, तंजहा-पुढविकाइया, आउ[काइया], वाउ[काइया], वणस्सतिकाइया, ओराला तसा पाणा । ur3अलोगे णं पंच बादरा एते चेव । तिरियलोगे णं पंच बादरा पन्नत्ता, तंजहा--एगिदिया जाव प्ण्चिण्दिया। पंचविधा बादरतेउकाइया पन्नता, तंजहा--इंगाले जाला मुम्मुरे अच्ची अलाते। पंचविधा बादरवाउकाइया पन्नत्ता, तंजहा--पीईणवाते पडीणवाते दाहिण10 वाते उदीणवाते "विदिस्ण्वाते। पंचविधा अचिता वाउकोइया पन्नत्ता, तंजहा-अकंते धंते पीलिते सरीराणुगते स्ण्मुच्छिमे। 445. पंच "नियंठा पन्नता, तंजहा-पुलाते बौसे कुसीले "णियंठे सिन्नाते। 15 पुलाते पंचविहे पन्नते, तंजहा--गाणपुलाते, दंसणपुलाते, चरित्तपुलाते, लिंगपुलाते, अहासुहुमपुलाते नामं प्ण्च्मे॥ बौसे पंचविधे पन्नत्ते, तंजहा-आभोगब उसे, अणाभोगबौसे, संवुडबौसे, असंवुडबौसे, अहासुहुमब उसे नामं प्ण्च्मे। कुसीले पंचविधे पन्नत्ते, तंजहा--णाणकुसीले, दंसणकुसीले, चरित्तकुसीले, 20 लिंगकुसीले, अहासुहुमकुसीले नामं पंचमे । 1. मायमुंडे क. pA0 laa0॥ 2. स्सतिकातिता pA0 laa0॥ देग्फतिकाइया je0 ॥ 3. "ओराल(ला-B)तस त्ति त्रसत्वं तेजोवायुष्वपि प्रसिद्धम् , अतस्तत्प्रतिषेधेन द्वीन्द्रियादिप्रतिपत्यर्थमोरालग्रहणम् , ओरालाः स्थूला एकेन्द्रियापेक्स्स्येति"-अत्ती0॥4. प्रतिषु पाठाःबादरा एते (एवं-ला 4) चेव pA0 laa0| बादरा ते चेव ka0 je0| बादरा paM0 taM0 एवं तं चेव mu0॥ 5. दिता je0 paa0॥ 6. 'दिता क. je0 विना॥ 7. बादरा तेउका k0॥ 8. बायरा k0॥ 9. कातिता paa0॥10. पायीणदेग् pA0 laa0॥11. विदिसिवाते je0| विदिलवाते lA0 mu0॥ 12. देग्कातिता paa0| काइता je0॥ 13. निग्गंथा mu0| "पंच नियंठेत्यादि सूत्र्स्स्त्त्क्म्"-अत्ती0॥ 14. णिग्गंथे mu0॥ Page #286 -------------------------------------------------------------------------- ________________ 451] तइओ उद्देसो। नियंठे पंचविहे पन्नते, तंजहा-पढमसमयनियंठे, अपढमसमयनियंठे, चरिमसमयनियंठे, अचरिमसमयनियंठे, अहासुहुमैनियंठे नामं प्ण्च्मे। सिणाते पंचविधे पन्नत्ते, तंजहा-अच्छवी, असबले, अकम्मसे, संसुद्धणाणदंसणधरे अरहा जिणे केवली, अप्रिस्सावी। 446. कप्पति णिग्गंथाण वा णिग्गंथीण वा पंच वत्थाई धारित्तते वा 5 परिहरित्तते वा, तंजहा--जंगिते, भंगिते, साणते, पोत्तिते, तिरीडपट्टते णामं प्ण्च्मे। __कप्पति निग्गंथाण वा निग्गंथीण वा पंच रंयहरणाइंधारित्तते वा परिहरित्तते वा, तंजहा--उण्णिए, उट्टिते, साणते, पञ्चापिच्चियते, मुंजापिचिते नामं 'पंचमे । 447. धम्म 'णं चरमाणस्स पंच णिस्साठाणा पन्नत्ता, तंजहा-छक्काया 10 गणो रोया गाहावती स्रीर्ण्। ___448. पंच णिही पन्नता, तंजहा--'त्तणिही मित्तणिही सिप्पणिही धणणिही ध्न्न्न्निही। 449. पंचविधे सोते पन्नत्ते, तंजहा-पुढविसोते आउसोते तेउसोते मंतसोते ब्ण्भ्सोते। 450. पंच ठाणाई छउमत्थे सबभावेणं ण जाणति ण पासति, तंजहा -धम्मत्थिकातं, अधम्मत्थिकातं, आगासत्थिकाय, जीवं असरीरपडिबद्धं, प्र्मान्नुपोग्ग्ल्ण्। __एताणि चेत्र उप्पन्ननाणदसणधरे अरहा जिणे केवली सबभावेणं जाणति पासति धम्मत्थिकातं जाव प्र्मान्नुपोग्ग्ल्ण्। 20 451. अंधेलोगे णं पंच अणुत्तरा महतिमहालता महाणिरइया पन्नत्ता, तंजहा-काले महाकाले रोरुते महारोरुते अप्पतिट्ठाणे । 1, 2. मतगि paa0॥ 3. नितंठे paa0॥ 4. यसबले paa0॥ 5. देग्स्साती जे. paa0॥ 6. कप्पंति ka0 aTI0 / दृश्यतां pR0 69 sU0 178 / "कप्पंतीत्यादि कण्ठ्यम् , नवरं कल्पन्ते युज्यन्ते धारयितुं परिग्रहे, प्रिह्र्तुमासेवितुमिति"-अत्ती0| दृश्यतां टि. 8 ॥ 7. मते paa0॥ 8. कप्पंति k0| दृश्यतां tti06॥ 9. रतह जे. pA0 laa0॥ 10. उणीए pA0 / उण्णिते जे. 11. पिच्चियए ka0 / "पञ्चापिच्चियए(च्चिए-BlA 3) त्ति बल्वजः तृणविशेषः, तस्य पिच्चियं ति कुट्टितत्वक् , तन्मयम् , munyjHshrprnniiti"-अत्ती0॥ 12. पंचमए mu0॥13. णं नास्ति mu0॥ 14. छक्काता paa0| छक्काए mu0॥ 15. राता paa0॥16. गिहवती mu0॥ 17. देग्णिधी paa0॥ 18. यागति je0 pA0 laa0॥ sU0 478 // 19. अधो mu0॥ 20. रिता je0 pA0 laa0॥ Page #287 -------------------------------------------------------------------------- ________________ . 198 ठाणंगसुत्ते पंचमे अज्झयणे पंचट्ठाणे [sU0 452 - ur3अलोगे णं पंच अणुत्तरा महतिमहालता महाविमाणा पन्नत्ता, तंजहाविजये ऽवेजयंते जयंते अपराजिते सव्वट्ठसिद्ध । 452. पंच पुरिसजाता पन्नत्ता, तंजहा-हिरिसत्ते हिरिमणसत्ते चलसत्ते थिरसत्ते उद्त्न्न्स्त्ते। 453. पंच मच्छा पन्नत्ता तंजहा-अणुसोतचारी पडिसोतचारी अंतचारी मज्झचारी स्व्व्चारी। एवामेव पंच भिक्खागा पन्नत्ता, तंजहाअणुसोतचारी जाव स्व्व्चारी। 454. पंच वणीमगा पन्नत्ता, तंजहा-अतिधिवणीमते ऽकिविणवणीमते माहणवणीमते साणवणीमते स्म्न्न्व्न्नीम्ते। 455. पंचहिं ठाणेहिं अचेलए पसत्थे भवति, तंजहा--अप्पा पडिलेहा, लाघविते पसत्थे, रूवे वेसासिते, तवे अणुनाते, विउले इंदियनिग्गहे । 456. पंच उक्कला पन्नत्ता, तंजहा--दंडुक्कले रज्जुक्कले तेणुक्कले देसुक्कले स्व्वुक्क्ले। 457. पंच समितीतो पन्नताओ, तंजहा-'इरियासमिती भासासंमिती जाव पाराइहाव्न्नियास्मिती। 458. "पंचविधा संसारसमावन्नगा जीवा पन्नत्ता, तंजहा-एगिदिता जाव पंचेंदिता 1 / एगिंदिया पंचगैया पंचागतिता पन्नत्ता, तंजहा-एगिदिए एगिंदितेसु उववज्जमाणे एगिदितेहिंतो वा जाव पंचेंदिएहिंतो वा उववजेज्जा, से चेव णं से एगिदिते एगिदितत्तं विप्पजहमाणे एगिदितत्ताते वा जाव पंचेंदितत्ताते वा गच्छेजा 2 "बेइंदिया पंचगतिता पंचागैया एवं चेव 3 / एवं जाव "pNceNdiyaa। 1. वेजतंते जतंते pA0 ॥ 2. एवमेव mu0॥3. सव्वसोयचारी mu0॥ 1. अतिहि pA0 विना॥ 5. किवणदेग् laa0| किमणवणीतते paa0॥ 6. देग्लते paa0॥ 7. दंडकले रज्जूकले k0॥ 8.I mu0| इरितास je0| रितास paa0॥ 9. भासा0 पारिदेग् क. विना॥ 10. वणीया paa0॥ 11. "जीवस्वरूपप्रतिपादनाय सूत्रास्स्त्त्क्माः-प्ण्च्विहेत्यादि"-अत्ती0॥12.सेचेव् णं से नास्ति je0॥ 13. दित्ताते mu0॥ 14. दित्ताते je0 mu0 / दिताते pA0 ॥ 15. बंदिया mu0॥ 16. प्रतिषु पाठाः-पंचेंदिया 2 पंचगतिता 2 pA0 je0| ला 4-5 मध्येऽपि ईदृशः पात्थ्ः। पंचेंदिया पंचगैया 2 ka0 / पचिंदिया पंचगतिता पंचागैया mu0| इदमत्र ध्येयमूक. आद्यनुसारेणात्र 'एवं जाव पंचेंदिया पंचगैया पंचागैया पन्नत्ता' इति सूत्रपाठो भवति ॥ Page #288 -------------------------------------------------------------------------- ________________ 460] तइओ उद्देसो। पंचेंदिया पंचगतिता पंचागतिता पन्नत्ता, तंजहा--पंचेंदिया जाव गच्छेजा 4-5-6 / पंचविधा सम्बजीवा पन्नता, तंजहा-कोधकसायी जाव लोभकसायी अकसायी 7 ॥ अहवा पंचविधा सव्वजीवा पन्नत्ता, तंजहानेरइया जाव देवा, 5 सिद्धा 8 / 459. अह भंते ! कल-मसूर तिल-मुग्ग-मास-णिप्फाव-कुलत्थ-आलिसंदगसतीण-पलिमंथगाणं एतेसि णं धन्नाणं कोहाउत्ताणं जधा सालीणं जाव केवतितं कालं जोणी संचिट्ठति ? गोयमा ! जहन्नेणं अंतोमुहत्तं, उक्कोसेणं पंच संवच्छराई, तेण परं जोणी पमिलायति जाव तेण परं जोणीवोच्छेदे प्न्न्न्न्त्ते। 10 460. पंच संवच्छरा पन्नत्ता, तंजहा--णक्खत्तसंवच्छरे जुगसंवच्छरे पमाणसंवच्छरे लक्खणसंवच्छरे संणिंचरसंवच्छरे । जुगसंवच्छरे पंचविहे पन्नत्ते, तंजहा-चंदे, चंदे, अभिवर्3इते, चंदे, अभिवर्3इते चेव्। पमाणसंवच्छरे पंचविधे पन्नत्ते, तंजहा-नक्खत्ते चंदे uMU Adice 15 abhivdd'ite| लक्खणसंवच्छरे पंचविहे पन्नत्ते, तंजहा समगं नक्खत्ता जोगं 'जोयंति समगं उदू प्रिन्न्म्ण्ति। गच्चुण्ह णातिसीतो बहूदतो होति नक्खत्ते ॥ 37 ॥ ससि सगलपुण्णमासी जोतेती विसमचारिणक्खत्ते । कडुतो बहूदतो वा तमाहु संवच्छरं चंदं ॥ 38 ॥ ला. विना-साती je0 pA0 mu0 / साई k0॥ 2. भलिदेग् ka0 / "मालिसं(सिं-mu0)दया च्व्ल्या"-अत्ती0॥ 3. मिथदेग् क. पा. laa0| "पलिमन्थाः काल्च्न्न्गाः"-अत्ती0॥ 4. दृश्यता sU0 154,572 ॥ 5. लातति paa0॥ 6. "पंच संवच्छ(त्स-mu0 विना)रेत्यादि सूत्र्च्तुस्स्त्त्य्म्"-अत्ती0॥ 7. देग्वत्सरे paa0| प्राय एवमग्रेऽपि ॥ 8. सणिच्छर k0॥ 9. उडू k0॥ 10. जोएंती ka0 / जयंति je0| "योजयन्ति कुर्वन्ति"-aTI0 ॥ 11. णभुण्हं ला. मु.| न उणिं je0॥ 12. "अस्यां च गाथायां पञ्चमाष्टकावंशको पञ्चकलावितीयं विचित्रेति छन्दोविद्भिरुपदिश्यते, 'पबहुला vicitta'tti गाथालक्षणात् पत्ति पंचकलो गण इति"-अत्ती0॥ 13. देग्चारगदेग् mu0॥ " विस्स्म्चारिन्क्स्स्त्र्ः"-अत्ती0॥ Page #289 -------------------------------------------------------------------------- ________________ 200 15 ठाणंग सुत्ते पंचमे अज्झयणे पंचट्ठाणे विसमं पवालिगो परिणमंति अणुसु देति पुप्फफलं । वाणसम्म वासति तमाहु संवच्छरं कम्मं ॥ 39 ॥ पुढे विदगाणं तु रसं पुप्फफलाणं तु देति आदिच्चो । अप्पेण त्रि वासेणं सम्मं निप्फज्जए सासं ॥ 40 ॥ आदिच्चतेयतविता खण-लव- दिवसा उऊ परिणमंति । pU~reti य थलताईं तमाहु अभिवड्डितं जाणे ॥ 41 ॥ 461. पंचविधे जीवस्स णिज्ज्ञाणमग्गे पन्नत्ते, तंजहा - पातेहिं, U~rUhiM, उरेणं, सिरेणं, सव्वंगेहिं । पाएहिं णिज्जायमाणे "निरयंगामी भवति, ऊरूहिं " णिज्जायमाणे " तिरियगामी भवति, उरेणं "निज्जायमाणे मणुयगामी भवति, सिरेणं 10 णिज्जायमाणे देवगामी भवति, सव्वंगेहिं निज्जायमाणे सिद्धिगतिपज्जवसाणे पण्णत्ते । [sU0 461 462. पंचविधे छेदणे पन्नत्ते, तंजहा -- उप्पाछेदणे वियच्छेयणे "बंधणच्छेयणे पैसच्छेदणे दोधारच्छेदणे । पंचविधे आणंतरिते पन्नत्ते, तंजहा -- उपायणंतरिते वियाणंतरिते पसाणंतरिते मयाणंतरिते सामण्णाणंतरिते । 463. पंचविधे अणंतते पन्नत्ते, तंजहा--णीमाणतते ठेवणाणतते दव्वातते गणणाणतते पदे साणंतते । "" 1. अणुडू ka0 ॥ भणदुसु pA0 ॥ 2. विमागं je0 ॥ 3. सासेणं je0 ॥ 4. निप्प je0 pA0 lA0 ॥ 5. सस्सं mu0 ॥ 6. प्रतिष्वत्र पाठाः -पूरेति त थदेग् je0 pA0 laa0| पूरे यथ ka0 / पूरिंति रेणुथ' mu0 / "यश्च पूरयति वायूत्खातरेणुभिः स्थलानि " - aTI0 ॥ 7. जाण mu0 / "जाणे (ण - mu0 ) त्ति त्वमपि शिष्य तं तथैव जानीहि " - aTI0 ॥ *0 pA0 ka0 // 8. पातेहिं pA0 ॥ 9, 11. je0 विना-- णिज्जाणमाणे ka0 mu0 / णिज्जातमाणे pA0 lA0 / 'नियन् जीवः " - aTI0 ॥ 10. निरतंगामी pA0 laa0| निरयगामी ka0 / " निरयगामि त्ति प्राकृतत्वादनुस्वार इति निरयगामी" - aTI0 ॥ 12. तिरितगामी pA0 lA0 ॥ 13. गिज्जातमाणे je0 pA0 lA0 ॥ 14. सव्वेहिं mu0 / भगवतो हि सव्वंगेहिं जेसं0 ॥ 15. उष्पछे' pA0 lA0 / उप्पायछे je0 / " उप्प त्ति उत्पादो देवत्वादिपर्यायान्तरस्य " - aTI0 ॥ 16. बंधच्छेयणे pA0 lA0 ka0 विना । " बन्धनस्य जीत्रापेक्षया कर्मणः, स्कन्धापेक्षया तु सम्बन्धस्य छेदनं विनशनं बन्धन (बन्ध - mu0 ) च्छेदनमिति " - aTI0 ॥ 17. पंथच्छेयणे अटीपा0 / " प्रदेशच्छेदनस्थाने क्वचित् पंथच्छेयणे ति पठ्यते, तत्र पथिच्छेदनं मार्गच्छेदनं मार्गातिक्रमणमित्यर्थः- aTI0 ॥ 18. अणंतरिए ka0 / आणंतरिए mu0 ॥ 19. उप्पातयणं je0 pA0 mu0 ॥ 20 वितत ka0 विना ॥ 21. समताणं mu0 ॥ 22. अनंते mu0 ॥ 23. नाम mu0 ॥ 24. ठमणा pA0 ॥ Page #290 -------------------------------------------------------------------------- ________________ 201 468] तइओ उहेसो। अहवा पंचविहे अणंतते पन्नत्ते, तंजहा--एगतोणंतते दुहतोणंतते देसवित्थाराणंतते सव्ववित्थाराणंतते सास्यान्न्ण्त्ते। 464. पंचविहे गाणे पन्नत्ते, तंजहा--आभिणिबोहियणाणे सुयनाणे ओहिणाणे मणपज्जवणाणे केवलणाणे । पंचविहे गाणावरणिज्जे कम्मे पन्नते, तंजहा--आभिणिबोहियणाणावर- 5 णिज्जे जाव केवलनाणावरणिजे । 465. पंचविधे सज्झाए पन्नत्ते, तंजहा-वायणा पुच्छणा परियट्टणा अणुप्पेहा ध्म्म्खा। 466. पंचविधे पञ्चक्खाणे पन्नत्ते, तंजहा-सदहणसुद्धे विणयसुद्धे अणुभासणासुद्धे अणुपालणासुद्धे भावसुद्धे । पंचविधे पडिक्कमणे पन्नत्ते, तंजहा-आसवदारपडिक्कमणे मिच्छत्तपडिकमणे कसायपडिक्कमणे जोगपडिक्कमणे भावपडिक्कमणे । 467. पंचहि ठाणेहिं सुत्तं वाएजा, तंजहा-संगहट्टयाते, उवर्गहट्ठताते, णिजट्टयाते, सुते वा मे पज्जवजाते भविस्सति, सुंतस्स वा अण्ब्वोच्छित्तिन्न्य्त्त्त्थ्याते। पंचहिं ठाणेहिं सुत्तं सिक्खेन्ना, तंजहा--णाणट्ठताते, दंसणट्ठताते, चरित्तट्ठताते, वुग्गहविमोतणट्ठयाते, अहत्थे वा भावे जाणिस्सामीति कट्टु । 468. सोहम्मीसाणेसु णं कप्पेसु विमाणा पंचवण्णा पन्नत्ता, तंजहाकिण्हा जाव सुकिला। 1. वित्थराणं' je0॥ वित्यारणंदेग् mu0॥ 2. वित्थरा' je0॥ 3. आमिणिबोधितणाणे paa0॥ 4. वातणा paa0॥ 5. वातेजा pA0 laa0॥ 6. गहणठ्याते mu0 / "उपप्रहार्थाय उपग्रहार्थतया वा"-अत्ती0॥ 7. रण? mu0| "निर्ज्राय्"-अत्ती.॥ 8. सुत्ते mu0| "श्रुतं वा प्रन्थो मे मम, वाचयत इति गम्यते, पर्यवजातं जातविशेष स्फुटतया भ्विस्स्य्तीति"-अत्ती0॥ 9. सुत्तस्स mu0| "shrutsy"-अत्ती0॥ 10. भवो' mu0॥ 11. त्तिणतणटुताते paa0| तितयट्टयाए k.| त्तिणियिट्ठयाते je0 / त्तिणय?ताते laa0| "अव्यवच्छित्त्या नयनं श्रुतस्य कालान्तरप्रापणम् अग्यवच्छित्तिनयः, स एवार्थः, त्स्मै"-अत्ती0॥ 12. अहिजेज्जा इति सूत्रकृताङ्गचूर्णौ pR0 10 ॥ 13. पंचविधा je0॥ 14. सुकिला mu0॥ Page #291 -------------------------------------------------------------------------- ________________ 202 ठाणंगसुत्ते पंचमे अज्झयणे पंचट्ठाणे [sU0 469 - सोहम्मीसाणेसु णं कप्पेसु विमाणा पंच जोयणसयाई उचुच्चत्तेणं प्न्न्त्ता। बंभलोग-लंततेसु णं कप्पेसु देवाणं भवधारणिज्जसरीरगा उक्कोसेणं पंचरैयणीओ उडूंउच्चत्तेणं प्न्न्त्ता। *नेरइया णं पंचवन्ने पंचरसे पोग्गले बंधेसु वा बंधंति वा बंधिस्संति वा, 5 तंजहा--'किण्हे जाव सुकिले, तित्ते जाव मधुरे । एवं जाव वेमाणिता । 469. जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं गंगं महांनदिं पंच महानदीओ संमप्पेंति, तंजहा--जउणा सरऊ आदी कोसी म्ही। "जंबूमंदरस्स दाहिणेणं "सिंधुं महाणदिं पंच महानंदीओ समप्पेंति, तंजहा--संतदू वितत्था विभासा एरावती च्ण्द्भागा। 10 जंबूमंदरैस्स उत्तरेणं रत्तं महानदी पंच महानदीओ समप्पंति, तंजहाकिण्हा, महाकिण्हा, नीला, महानीला, महातीरा । जंबूमंदरैस्स उत्तरेणं रत्तीवतिं महानदिं पंच महानईओ समप्पेंति, तंजहा-इंदा इंदसेणा सुसेणा वारिसेणा महाभोगा 4 / / 470. पंच तित्थगरा कुमारवासमज्झावसित्ता "मुंडे जाव पव्वतिता, 15 तंजहा--वासुपुज्जे मल्ली अरिट्ठनेमी पासे वीरे । 471. चमरचंचाते णं राजधाणीते पंच संभातो पन्नत्ताओ, तंजहासभा सुधम्मा, उववातसभा, अभिसेयसभा, अलंकारितसभा, व्व्सात्स्भा। एगमेगे णं इंदट्ठाणे पंच सभाओ पन्नत्ताओ, तंजहा--सभा सुहम्मा जाव व्व्सौत्स्भा। 1. जोतणदेग् paa0॥ 2. रयणी उडू je0 mu0॥ 3. णेरतीया pA0 laa0॥4. किण्हा je0 मु.॥ 5. सुकिल्ले mu0॥ 6. वेमाणिए k.॥ 7. जंबूदीचे जे. pA0 laa0॥ 8. गंगा ka0 mu0॥ 9. नदी जे. पा. मु.॥ 10. समप्पंति pA0 ka0 / "समप्पेंति त्ति स्माप्नुव्न्ति"-अत्ती0॥ 11. जंबु je0 pA0 laa0॥ 12. सिंधु महाणदी ka0 विना ॥ 13. णतीतो je0 pA0 laa0॥ 14. सत्तह पामू0, सद् पासं0 laa0| सह चित्तच्छा विभासा एरा' je0| सतह विभासा वितत्था एरा mu0॥ 15. रौत्तरेणं je0 pA0 laa0॥ 16. नई ला 5 ॥ 17. महानीरा k0॥ 18. उत्तरेणं paa0॥19. रत्तावती जे. पा. mu0॥ 20. महानदी जे. पा. क. mu0| 21. महाभागा laa0॥ 22. मुंडा mu0॥ 23. देग्चंचाते णं रातधाणीते pA0 / देग्चंचाए रायहागीए mu0॥ 24. सभा 50 ka0 je0 mu0॥ 25. उवात k0॥ 26. देग्सेतसभा paa0॥ 27. 'ट्ठाणे णं पंच mu0॥ 28. देग्सायसभा जे. pA0 lA0 k0॥ Page #292 -------------------------------------------------------------------------- ________________ 203 474] तइओ उद्देसो। 472. पंच णक्खत्ता पंचतारा पन्नत्ता, तंजहा-धणिट्ठा रोहिणी पुणव्वसू हत्थो विसाहा। 473. जीवा णं पंचट्ठाणणिव्वत्तिते पोग्गले पावकैम्मत्ताते चिणिंसु वा 'चिणंति वा चिणिस्संति वा, तंजहा--एगिदितनिवत्तिते जाव पंचेंदितनिव्वत्तिते, एवं चिणं उवचिण बंध उदीर वेद तध णिज्जरा चेव्॥ 474. पंचपतेसिता खंधा अणंता प्न्न्न्न्ता। पंचपतेसोगाढा पोग्गला अणंता पण्णत्ता जाव पंचगुणलुक्खा पोग्गला अणंता प्न्न्न्न्त्ता। ॥ पंचढाणं समत्तं ॥ 1. टाणे je0 pA0 laa0॥ 2. कम्मताते चिणीसु paa0॥ 3. चिणिति pA0 laa0॥ 4, 5. देग्तिते paa0॥ 6. तुलना sU0 233,387,540 // 7. गुणा लुक्खा je0॥ 8. ka0 विना-पंचट्ठाणा स(सं-je0)मत्ता je0 pA0 laa0| पंचमट्ठाणस्स तईमो उद्देसो। पंचमज्झयणं समत्तं mu0॥ Page #293 -------------------------------------------------------------------------- ________________ छठें अज्झयणं 'छट्ठाणं' 475. छहिं ठाणेहिं संपन्ने अणगारे अरिहति गणं धारित्तते, तंजहासर्3I पुरिसज्जाते 1, सच्चे पुरिसजाते 2, मेहावी पुरिसजाते 3, बहुस्सुते पुरिसजाते 4, सत्तिमं 5, अप्पाधिकरणे 6 / 476. छहिं ठाणेहिं निग्गंथे निग्गंथिं गिण्हमाणे वा अवलंबमाणे वा नाइक्कमै, तंजहा--खित्तचित्तं दित्तचित्तं जक्खातिद्वं उम्मातपत्तं उवसग्गपत्तं साहिक्र्न्न्ण्। 477. छहिं ठाणेहिं 'निग्गंथा निग्गंथीओ य साहम्मितं कालगतं समायरमाणा णाइक्कमंति, तंजहा-अंतोहितो वा बाहिं जीणेमाणा 1, बाहीहितो 10 वा निब्बाहिं णीणेमाणा 2, उवेहमाणा वा 3, उवासमाणा वा 4, अणुन्नवेमाणा वा 5, तुसिणीते वा संपव्वयमाणा 6 / 478. छट्ठाणाई छउमत्थे सव्वभावणं ण जाणति ण पासति, "तंजहा-धम्मैत्थिकायमधम्मैथिकातं, ओण्यासं, जीवमसरीरपडिबद्धं, परमाणुपोग्गलं, स्द्ण्। एताणि चेत्र उप्पन्ननाणदंसणधरे अरहा जिणे जाव सव्वभावेणं जाणति पासति धम्मत्थिकातं जाव सदं । 479. छहिं ठाणेहिं सव्वजीवाणं णत्थि इडी ति वा जुती ति वा~ जाव 1. अरहति ka0 ॥ 2. सड्ढे ka0 / सड्ढि pA0 laa0॥ 3. वित्तचित्तं pA0 laa0॥ 4. गग्ण k0॥ 5. निगंथे नि जे। निगंथा य निक्। "निन्थाः साधवो निन्थ्यश्च साध्व्यः"-aTI0 ॥ 6. कमंति ते अंतो' je0 paa0॥ 7. उवेहेमाणा जे. paa0॥ 8. उवसामेमाणा क. अटी paa0| "उवासमाण त्ति, पाठान्तरेण भयमाण त्ति वा रात्रिजागरणात तदुपासनां विदधानाः, उवसामेमाण त्ति पाठान्तरे क्षुद्रव्यन्तराधिष्ठितं समयप्रसिद्धविधिनोपशमयन्त इति"-अत्ती.॥9. भावेणं जागति पासति je0॥10. यागति क. पा. laa0॥ 11. तंजहा नास्ति ka0 je0॥12. स्थिगाय k0॥ 13. त्थिगायं ka0 ला। स्थिगातं paa0॥ 14. आगास जी k0| आयास जीदेग् paa0॥ 15. ति तंजहा ध्देग्मु0॥ sU0 450 ॥ 16. देग्स्थिगायं जे.क.pA0 laa0॥17. जुवती ति pA0 / जुत्ती ति mu0| "द्युतिः प्रभा माहात्म्य्मित्य्र्थ्:अत्ती0॥ 18. वा जसे इ वा बले इ वा वीरिए इ वा पुरिसक्कारपरक्कमे इ वा je0 / " यावत्करणात् जसे इ वा बले इ वा वीरिए इ वा पुरिसकारपरक्कमे इ व त्ति, इदं च व्याख्यातमनेकश इति न व्याख्याय्ते"-अत्ती.॥ 204 Page #294 -------------------------------------------------------------------------- ________________ 475-483] छटुं अज्झयणं 'छ्त्त्त्थान्न्ण्'| 205 परक्कमे ति वा, तंजहा--जीवं वा अजीवं करणताते 1, अजीवं वा जीवं करणताते 2, एगसमएणं वा दो भासातो भासित्तते 3, संयं कडं वा कम्मं वेदेमि वा मा वा वेएमि 4, परमाणुपोग्गलं वा छिदित्तते वा भिंदित्तते वा अगणिकातेण वा संमोदहित्तते 5, बहिता वा लोगंता गमणताते 6 / 480. छजीवनिकाया पन्नत्ता, तंजहा-पुढविकाइया जाव 5 त्स्काणिया। 481. छ तारंग्गहा पन्नत्ता, तंजहा--सुक्के बुहे बहस्सति 'अंगारते सणिच्छरे केतू। 482. छव्विहा संसारसमावन्नगा जीवा पन्नत्ता, तंजहा--पुढविकाइया जाव त्स्काइया। पुढविकाइया छगैया छागतिता पन्नत्ता, तंजहा-पुढविकातिते पुढविकओणिएसु उववजमाणे पुढविकाइएहिंतो वा जाव तसकओणीएहिंतो वो[स्स्गच्छेन्जा, "से चेव णं से पुढविकाइए पुढविकाइयत्तं विप्पजहमाणे पुढविकाइयत्ताते वा जाव तसकओणियत्ताए वा ग्च्छेजा। आउकोइया वि छगतिता छआगतिता एवं चेव जाव त्स्कातिता। 483. छबिहा सव्वजीवा पन्नत्ता, तंजहा-आभिणिबोधियणाणी जाव केवलणाणी, अन्नान्नी। 1. ताते, परमाणुपोग्गले वा दुहा काउं विविहा वा संखिजव(धा ?) वा छिंदित्ता घा भिंदित्ता वा, एगसम je0॥ 2. सयं(भयं je0)कई ता कम्मं je0 pA0 / "स्वयं कृतं वा कर्म"-aTI0 ॥ 3. सुहुमपोग्गलं जे. paa0| "परमाणुपुद्गलं वा छेत्तुं वा खड्गादिना द्विधाकृत्य, भेतुं वा शूच्यादिना विध्वा"- aTI0 ॥ 4. sammoda pA0 laa0| "smvdgdhum"-attii0|| 5. loge vA gama je0| 6. देग्काता paa0॥ 7, 8. देग्कातिता paa0॥ 9. तारगहा paa0॥ 10. बहस्सती laa0॥ 11.ती अंगारए त laa4॥ 12. अंगारे त सनिच्छरे जे. ला। अंगारा त सणिच्छरा pA0 अंगारए सणिंच्छरे k0| अंगारते सनिच्चरे mu0 / "अङ्गारको मङ्गलः, सनिच्छरे त्ति शनैश्चर इति"-अत्ती0॥ 13. कातिता paa0॥ 14. छ्ग्गाक्0॥ 15. कातिते जे. पा. mu0॥ 16. काइतेसु paa0॥ 17. वा नास्ति k0॥ 18. कातितेहितो paa0॥ 19. वा उववज्जेजा mu0| दृश्यता pR0 166 sU0 367 / अत्र वा उवागच्छेजा इत्यपि पाठः स्ण्भ्वेत्॥ 20. सोला. विना॥ 21. णं पुढवि जे.॥ 22. कातिते पुढविकातितत्तं जे. पा. मु.॥ 23. कातितत्ताते je0 pA0 mu0॥ 24. कातितत्ताते क. विना॥ 25. कातिया mu0॥26. वि नास्ति pA0 laa0॥ 27. छग्ग क. paa0॥ 28.0धितणाणी paa0॥ Page #295 -------------------------------------------------------------------------- ________________ 206 ठाणंगसुत्ते [sU0 484अहवा छव्विधा सव्वजीवा पन्नत्ता, तंजहा--एगिदिया जांघ पंचिंदिया, अन्निदिया। अहवा छविहा सव्वजीवा पन्नत्ता, तंजहा-ओरालियसरीरी वेउवियसरीरी आहारगसरीरी तेअंगसरीरी कम्मगसरीरी असरीरी । 484. छविहा तणवणस्सतिकाझ्या पन्नत्ता, तंजहा-अग्गबीया मूर्लंबीया पोरंबीया खंधैबीया "बीयरुहा संमुच्छिमा । 485. छ हाणाइं सव्वजीवाणं णो सुलभाई भवंति, तंजहा--माणुस्सए भवे 1, ओण्रिए खेते जम्मं 2, सुकुले पञ्चायाती 3, केवलिपन्नत्तस्स धम्मस्स sa~vaNatA 4, सुतस्स वा सद्दहणता 5, सद्दहितस्स वा पत्तितस्स वा "रोइतस्स वा सम्मं कारणं फासणता 6 / 486. छ "इंदियत्था पन्नत्ता, तंजहा-सोतिंदियुत्थे जाव फासिंदियत्थे, noiNdiytthe। 487. chavidhe संवरे पन्नत्ते, तंजहा--सोर्तिदियसंवरे जाव फासिंदिय15 संवरे, णोइंदितसंवरे । छविहे असंवरे पन्नत्ते, तंजहा-सोतिंदियासंवरे जाव फासिंदितासंवरे, न्नोइण्दितस्ण्व्रे। 488. छव्विहे साते पन्नत्ते, तंजहा-सोतिदियेसाते जीव noiNdiyNsaate। chavvihe a~sAte पन्नत्ते, तंजहा--sotiditaa~sAte जाव नोइंदितासाते । 489. छबिहे पायच्छित्ते पन्नते, तंजहा-आलोयणारिहे पडिक्कमणारिहे तदुभयारिहे विवेगारिहे "विउस्सग्गारिहे त्वारिहे। 1. जाव भणिदिया k0॥ 2. भाणिदिता paa0॥ 3. लीय paa0॥5.न्वित्स् जे. paa0॥ 5. तेयसरीरी क्म्म्स्रीरीक्0॥ 6. कातिता क. lA0 विना॥ 7-10. बीता pA0 laa0॥11. बीतदेग् pA0 laa0॥ 12. स्सते paa0॥ 13. क. विना-बायरिए जे. lA0 mu0॥ आयरिते paa0॥ 14. समणता paa0॥ 15. सुत्तस्स je0॥ 16. रोतितस्स वा सम्म कातेणं je0 paa0॥ 17. इंदितत्था paa0॥ "सूत्रषटुमाह, सुगमं चेदम् , नवरं छ इंदियत्थ त्ति मनस आन्त्र्क्र्न्न्त्वेन्"-अत्ती0॥ 18. तत्थे जाव फासेंदितत्थे नोइंदितत्थे paa0॥ 19-22, 24. देग्दितदेग् paa0॥ 23. जाव फा नोई je0॥ 25. भस्साते k0॥ 26. अस्साते ka0 ॥ 27. विउसग्गा ka0 pA0 laa0॥ Page #296 -------------------------------------------------------------------------- ________________ 493] छटुं अज्झयणं 'छ्त्त्त्थान्न्ण्'| 207 490. छविहा मणुस्सा पन्नत्ता, तंजहा--जबूंदीवगा, धायैसंडदीवपुरस्थिमैद्धगा, धायैसंडदीवपच्चत्थिमद्धगा, पुक्खरवरदीवर्3अपुरस्थिमद्धगा, पुक्खरवरदीवड्डपञ्चत्थिमद्धगा, अण्त्र्दीव्गा। अहवा छव्विहा मणुस्सा पन्नत्ता, तंजहा--समुच्छिममणुस्सा 3-कम्मभूमगा 1, अकम्मभूमगा 2, अंतरदीवगा 3 / गब्भवकंतियमणुस्सा 3- 5 कम्मभूमगा 1, अकमभूमगा 2, अंतरदीवगा 3 / 491. छविहा इड्रीमंता मणुस्सा पन्नत्ता, तंजहा-अरहंता चक्कवट्टी बलदेवा वासुदेवा चारणा विजाधरा । छव्विहा अणिड्रीमंता मणुस्सा पन्नत्ता, तंजहा-हेमवंतगा हेरन्नवंतगा हरिवरसगा रम्मगैवस्सगा कुरुवासिणो अण्त्र्दीव्गा। 492. छव्विधा ओसप्पिणी पन्नता, तंजहा-सुसमसुसमा jA~va दुस्स्म्दुस्मा। छव्विहा u~sappiNI पन्नत्ता, तंजहा-दुस्समदुस्समा जाव सुस्म्सुस्मा। 493. 'जंबुद्दीवे दीवे भरहेरवतेसु वासेसु तीताते उस्सप्पिणीते सुसमसुसमाते समाते मणुया , धणुसहस्साइं उडमुच्चत्तेणं होत्था, छइच्च अद्धपलिओवमाइं 15 परमाउं पालयित्था 1, "जंबूदीवे दीवे भरहेरवतेसु वासेसु इमीसे ओसप्पिणीते सुसमसुसमाते समाते एवं चेव 2, जंबू[दीवे दीवे] भरहेरवते[सु वासेसु] ओण्गमेस्साते उस्सप्पिणीते सुसमसुसमाते समाए एवं चेव जाव छच अद्धपलिओव 1. माणुस्सा je0| मणुस्सगा mu0॥ 2. बुद्दी k0॥ 3. महगा जे. paa0॥ 4. धाततिसंड je0 pA0 lA0 mu0|| 5. समुच्छिममणुस्सा 3 गब्भवक्कमंतितमणुस्सा 3 कम्मभूमगा 1 अकम्मभूमगा 2 अंतरदीवगा 3 pA0 ॥ "सम्मूर्छनजमनुष्यास्त्रिविधाः कर्मभूमिजादिमेदेन तथा गर्भव्युत्क्रान्तिकानिधा तथैवेति षोढा"-aTI0 ॥ 6. देग्वकंतितम' ला। वक्कमंतितम je0 paa0॥ 7-8. भूमि mu0॥ 9, 10. देग्वयगा ka0 / देग्वंतगा mu0॥ 11, 12. देग्वंसगा क. विना॥ 13. कुमारवासिणो paa0॥ 14. ka0 विना-जाव दूसमदूसमा mu0| जाव दुसमा je0 pA0 laa0| 15. मोस mu0॥ 16. दूसमदूसमा k0॥ 17. जंबूदीवे ka0 je0॥18. उसप्पि paa0॥ 19. छञ्चधणु mu0| "छद्धणु(छश्च धणुमु0)सहस्साई ति त्रीन् kroshaanityrthH"-अत्ती0॥ 20. हुत्था mu0 ॥ 21. "छच्च अद्धपलिओवमाई ति त्रीणि प्ल्योप्मानीत्य्र्थ्ः"-अत्ती0॥ 22. 'यित्ता क. je0॥ 23. जंबुद्दीचे mu0 ॥ 24.भागामेसागे paa0॥ 25. उस pA0 k0॥ 26. समाए नास्ति paa0॥ donal Page #297 -------------------------------------------------------------------------- ________________ 208 ठाणंगसुत्ते [sU0 494 - माई परमाउं पालतिस्संति 3, जंबुद्दीवे दीवे देवकुरूत्तरकुरासु मणुया छइद्धणुसहस्साई उचुच्चत्तणं पन्नत्ता, छच्च अद्धपलिओवमाइं परमाउं पालयंति 4 / एवं धायैसंडदीवपुरस्थिमद्धे चत्तारि आलावगा जाव पुक्खरवरदीवड्पचत्थिमद्धे चत्तारि आलाव्गा। 494. छविहे संघयणे पन्नत्ते, तंजहा--वतिरोसभणारातसंघयणे उसमपारायसंघयणे नारायसंघयणे अद्धशारायसंघयणे खीलितासंघयणे छेवट्टसंघयणे । 495. छव्विहे संठाणे पन्नत्ते, तंजहा--समचौरंसे णग्गोहपरिमंडले साती खुज्जे वामणे हुंडे । 496. छट्ठाणा अणत्तवओ अंहिताते a~subhAte अखमाते अनीसेसाए 10 अणाणुगामितत्ताते भवंति, तंजहा--परिताते परिताले सुते तवे लाभे पूतासक्कारे । छइट्ठाणा अत्तवतो हिताते जाव आणुगामितत्ताते भवंति, तंजहा--परिताते परिताले जाव पूतासक्कारे । 497. छविहा जातिओण्रिया मणुस्सा पन्नत्ता, तंजहा अंबट्ठा य कैलंदा, वेदेहा "वेदिगा तिता । हरिता चुंचुणा चेव, छप्पेता इब्भजातिओ ॥ 42 ॥ छविधा कुलारिता मणुस्सा पन्नत्ता, तंजहा-उग्गा भोगा राइन्ना इक्खागा णाता कोर्व्वा। 498. छविधा लोगद्विती पन्नत्ता, तंजहा--आगासपतिहिते वाते, 1. माउ paa0॥ 2. देवकुर उत्तरकुरकुरासु कुरासु paa0| अत्र देवकुर-उत्तरकुरासु कुरासु इति ला 4 पाठः समीचीनो भाति । / 3. छधणुस्सह mu0॥ 4. पालंति je0| पालेंति mu0॥ 5. रातसं je0 pA0 laa0॥ 6, 8. देग्घतणे pA0 laa0॥ 7. छेवट्ट mu0 / "अस्थिद्वयपर्यन्तलक्षणं सेवामत सेवामागतमिति सेवात षष्ठम्"-aTI0 ॥ 9. महितताते je0 ॥ 10. असुभाते जाव अणाणु क. pA0 laa0| "अशुभाय पापाय असुखाय वा दुःखाय अक्षमाय असंगतत्वाय अक्षान्त्यै वा मनिःश्रेयसाय अकल्याणाय भननुगामिकत्वाय अशुभानुबन्धाय भ्व्न्ति"---अत्ती0॥ 11. परियाले k0| "परियाले त्ति प्रिवार्ः"---अत्ती.॥ 12. पूय्स्क्0॥ 13. छटाणाई je0॥14. आयरिता je.k.| आरिता pA0 laa0॥ 15. कलंदा य वे मु.| "अण्ब्द्धेत्याद्य्नुस्स्त्तुप्प्र्तिकृतिः"-अत्ती0॥ 16. वेंदि pA0 / वेइंदिगातिता je0| वेदिया इय ka0 ॥ 17. हारिया ka0 ॥ Page #298 -------------------------------------------------------------------------- ________________ 501] छटुं अज्झयणं 'छ्त्त्त्थान्न्ण्'| 209 वातपंतिट्ठिए उदधी, उदधिपतिहिता पुढवी, पुढविपइट्ठिया तसा थावरा पाणा, अजीवा जीवपइट्ठिया, जीवा क्म्म्प्तित्त्त्थिया। 499. छहिसाओ पन्नत्ताओ, तंजहा--पातीणा पडीणा दाहिणा u~dINA उड्ढा अधा। छहिं दिसाहिं जीवाणं गती पवत्तति, तंजहा--पातिणाते जाव अधाते 5 1 / एवमांगती 2, वकंती 3, आहारे 4, वुड्डी 5, निवुडी 6, विगुव्वणा 7, गतिपरिताते 8, समुग्याते 9, कालसंजोगे 10, दंसणाभिगमे 11, णाणाभिगमे 12, जीवाभिगमे 13, अजीवाभिगमे 14 / एवं पंचेंदियतिरिक्खजोणियाण वि मणुस्साण वि। 500. छहिं ठाणेहिं समणे निग्गंथे आहारमाहारेमाणे णातिकमति, 10 तंजहा वेयण-वेयावच्चे इंरियट्ठाए य स्ण्ज्म्त्त्त्थाए। तह पाणवैत्तियाए छटुं पुण धम्मचिंताए ॥ 43 ॥ छहिं ठाणेहिं समणे निग्गंथे आहारं वोच्छिंदमाणे णातिकमति, तंजहा आतंके उवसग्गे तितिक्खणे बंभचेरगुत्तीते । पाणिदयातवहेउं सरीरवोच्छेयणट्टाए ॥ 44 ॥ 501. छहिं ठाणेहिं आता उम्मायं पाउणेज्जा, तंजहा--अरहंताणमवण्ण वदमाणे 1, अरहंतपन्नत्तस्स धम्मस्स अवन्नं वदमाणे 2, आयरियौवझायाणमवन्नं वदमाणे 3, चाउवण्णस्स संघस्स अवन्नं वदमाणे 4, जइक्खावेसेण चेव 5, मोहणिजस्स चेव कम्मस्स उदएणं 6 / 2. 1. देग्तिहिता उदधी je0 paa0॥ 2. उदधीदेग् je0 ॥ 3. भज्जीवा ka0 ॥ 4. उतीणा क. विना ॥ 5. पाईणाए ka0 mu0॥ 6. देग्मागतीगई je0॥ तुलना sU0 79, 171, 720 // 7. 'दिततिरिक्खजोणिताण je0 pA0 laa0| "एवमिति यथा छहिं दिसाहि जीवाणं गई पवत्तईत्यादिसूत्राण्युक्तानि एवं चतुर्विंशतिदण्डकचिन्तायां पंचेंदियतिरिक्खजोणियाणं हि दिसाहिं गईत्यादीन्यपि वाच्यानि, तथा म्नुस्स्य्सूत्रान्न्य्पि"-अत्ती0॥ 8. छहि paa0॥ 9. वेतणवेतावञ्चे pA0 mu0॥ 10. ईरिदेग् mu0॥1. "टाते je0 paa0॥ 12. देग्त्तिताते pA0 laa0॥ 13. ताते paa0॥14. पाणदयातव pA0 laa0| पाणावहातव je0| "प्राणिदयातपोहेतोः"- अत्ती0॥ 15. देग्वोच्छेतयणटुताते pA0 / वुच्छेयणट्टयाते je0॥ 16. "पाठान्तरेण उम्मायपमायं ति, उन्मादः सग्रहत्वम् , स एव प्रमादः उन्मादप्रमादः, अथवा उन्मादश्च प्रमादश्च अहित्प्र्वृत्तिहिताप्र्वृत्ती"-अत्ती0॥17. झाताणदेग् paa0॥18.mu0 lA3 विना जक्खाएसेण ka0 / जक्खादेसेण je0 pA0ला 2.5 ॥ "यक्षावेशेन चैव निमित्तान्त्र्कुपित्देवाधिस्स्त्थित्त्वेन्"-अत्ती0॥ ठा. 14 Page #299 -------------------------------------------------------------------------- ________________ 210 ठाणंगसुत्ते [sU0 502502. छव्विधे पमाते पन्नत्ते, तंजहा-मज्जपमाते णिद्दपमाते विसयपमाते कसायपमाते जूतपमाते प्द्दिलेह्न्नोप्माए। 503. छविधा पमायपडिलेहा पन्नत्ता, तंजहा आरभडा, संमद्दा, वैजेतव्वा य मोसली त्तिता। पप्फोडेणा चउत्थी, वक्खित्ता, वेतिया छंट्ठा ॥ 45 ॥ छविधा अप्पमायपडिलेहा~ पन्नत्ता, तंजहा अणचावितं, अवलितं, अणाणुबंधि, अमोसलिं चेव । छप्पुरिमा नव खोडा, पाणीपाणविसोहणी ॥ 46 ॥ 504. छलेसाओ पन्नत्ताओ तंजहा--कण्हलेसा जाव सुक्कलेसा । पंचेंदियतिरिक्खजोणियाणं , लेसाओ पन्नत्ताओ, तंजहा-कण्हलेसा जाव सुक्कलेसा, एवं मणुस्स-देवाण वि 505 सक्कस्स णं देविंदस्स देवरण्णो सोमस्स महारण्णो छ अग्गमहिसीतो प्न्न्त्ताओ। सक्कस्स णं देविंदस्स देवरेण्णो जमस्स महारन्नो छ अग्गमहिसीओ प्न्न्ताओ। 506 ईसाणस्स णं देविंदस्स मज्झिमपरिसाए देवाणं OM पलिओवमाई ठिती प्न्न्त्ता। 507. छ दिसाकुमारिमहत्तरितातो पन्नत्ताओ, तंजहा--सैता रूतंसा 15 1. विसतपमाते कसातपदेग् pA0 ॥ 2. हणपदेग् pA0 ka0 ला 3 ॥ 3. देग्लेहणा pA0 ला 5 मु. je0| दृश्यतां टि. 8 / "प्रमादेन उक्तलक्षणेन प्रत्युपेशा प्र्माद्प्र्त्युपेक्स्सा"-अत्ती.॥ 4. aTI0 अनुसारेण वजेतव्वा अट्ठाणवणा य इति पाठान्तरमत्र भाति, तथाहि-"वर्जनीया सदोषत्वादिति सर्वत्र सम्बन्धनीयमिति । सम्मा ...."मोसली....'ऽतइय त्ति तृतीया प्रमादप्रत्युपेक्षणेति । क्वचिद् अट्ठाणवणा य त्ति दृश्यते, तत्र गुर्ववग्रहादिके अस्थाने प्रत्युपेक्षितोपधेः स्थापनं निक्स्सेपोऽस्थान्स्थाप्ना"-अत्ती.॥5. डणी je0 pA0 ला। "प्रस्फोटना" अत्ती0॥ 6. " विक्खित्त त्ति....."विक्षिप्ता"-aTI0 ॥ 7. छट्ठी mu0॥ 8. लेहणा ला 5 mu0 je0 / दृश्यतां Ti0 3 ॥ 9. देग्बंधिममोसलि paa0॥ 10. छल्ले k0॥ 11. मणुस्साण देवाण वि je0॥ 12. देवरणो नास्ति k0॥ 13. महिसीतो paa0॥ 14. छप्पलिदेग् k0॥ 15. छद्दिसाकु ka0 / छ दिसिकु mu0॥ 16. हतरि क. विना॥ 17. रूवा रूवंसा lA0 / रूया रूयंसा सुरूया रूयावई रूयकता रूयप्पभा k0| दृश्यतां sU0 259 ॥ Page #300 -------------------------------------------------------------------------- ________________ 511) cha8 अज्झयणं 'छ्त्त्त्थान्न्ण्'| 211 सुरुवा रूयावती रूयकता रूतप्पभा । छ विज्जुकुमारिमहत्तरितातो पन्नत्ताओ, तंजहा--अला मक्का सतेरा सोतामणी इंदा घ्न्न्विज्जुया। 508. धरणस्स णं नागकुमारिंदस्स नागकुमाररण्णो छ अग्गमहिसीओ पन्नत्ताओ, तंजहा-अला मैक्का सतेरा सोतामणी इंदा घ्न्न्विज्जुया। भूताणंदस्स णं नागकुमारिंदस्स नागकुमाररण्णो छ अग्गमहिसीओ 5 पन्नत्ताओ, तंजहा--रता रूतंसा सुरूता रूतावती रूतकंता रूत्प्प्भा। जधा धरणस्स तथा सव्वेसिं दाहिणिलाणं जाव घोस्स्स्। जधा भूताणंदस्स तथा सव्वेसिं उत्तरिल्लाणं जाव महाघोसस्स । 509. धरणस्स णं नागकुमारिंदस्स नागकुमाररन्नो छ सामाणियसाहस्सीओ पण्णत्तातो, एवं भूताणंदस्स वि जाव म्हाघोस्स्स्। 510. छव्विहा उग्गहमती पन्नत्ता, तंजहा--खिप्पमोगिण्हति, बहुमोगिण्हति, बहुविधमोगिण्हति, धुवमोगिण्हति, अणिस्सियमोगिण्हति, aNsNdiddhmoginnhti| छव्विहा ईहामती पन्नत्ता, तंजहा-खिप्पमीहति, बहुमीहति जाव अस्ण्दिद्ध्मीह्ति। छविधा अवायमती पन्नत्ता, तंजहा-खिप्पमवेति जाव असंदिद्धं अवेति । छविधा धारणा पन्नत्ता, तंजहा-बहुं धेरेति, बहुविधं धरेति, पोराणं धरेति, दुद्धरं धरेति, अणिस्सितं धरेति, असंदिद्धं ध्रेति। 511. छविधे बाहिरते तवे पन्नत्ते, तंजहा--अणसणं, ओमोदरिता, भिक्खातरिता, रसपरिचाते, कायकिलेसो, प्द्दिस्ण्लीन्न्ता। छविधे अभंतरते तवे पन्नत्ते, तंजहा-पायच्छित्तं, "विणओ, वेयाचं, सज्झाओ, झाणं, "विउस्स्ग्गो। 1. रूव(प-मुला4)वती ला 3 ka0 विना ॥ 2. रूपकंता mu0॥ 3. मला मुक्का ला 3 / माला सका mu0॥4. दृश्यता भ्ग्व्ती.10॥5॥ 5. प्रतिषु पाठा:-रूता रूतंसा सुरूता रूतावती रूतकता रूतप्पमा je0 paa0| रूया रूयंसा सुरूवा रूयवती रूयकता रूयप्पभा k0| रूवा रूवंसा सुरुवा स्ववती रूव(रूत-lA0)कंता स्व(रूय-lA0)प्पभामु0 lA0 / दृश्यता sU0 259 ॥ 6. छस्सा pA0 mu0॥ 7. बहुसोगिदेग् paa0॥ 8. भस्सं je0॥ 9. धारेदेग् mu0| एवमग्रेऽपि सर्वत्र ॥ 10.तरिते mu0| 11. पातच्छित्तं pA0 ॥ 12. विणतो je0 pA0 laa0॥ 13. देग्वश्वं तहेव सज्झामो झाणं ला 3-5 mu0| वच्चं सज्झाओ सज्झाणं paa0॥14. विउसग्गो k.॥ 20 Page #301 -------------------------------------------------------------------------- ________________ 212 ठाणंगसुत्ते [50 512512. छविहे विवादे पन्नत्ते, तंजहा-ओसक्कतित्ता, उस्सक्कैत्ता, अणुलोमैत्ता, पडिलोमतित्ता, भइत्ता, मेल्तित्ता॥ 513. छव्विहा खुड्डा पाणा पन्नत्ता, तंजहा-बेंदिता, तेंदिता, चौरिंदिता, संमुच्छिमपंचेंदिततिरिक्खजोणिता, तेउकातिता, वाउकातिता । 514. छव्विधा गोयरचरिता पन्नत्ता, तंजहा--पेडा, अद्धपेडा, गोमुत्तिता, पतंगवीहिया, संबुक्कवट्टा, गंतुं पञ्चागता । 515. 'जंबुद्दीवे दीवे मंदरस्स पव्वतस्स दाहिणेणमिमीसे रतणप्पभाते पुढवीए छ अवकंतमहानिरता पन्नत्ता, तंजहा-lole, "lolue, u~Dhe, niddar3he, jarate, pajarate / 10 चेंउत्थीए णं पंकप्पभाते पुढवीते छ अवकंतमहानिरता पन्नत्ता, तंजहा-आरे, वारे, मारे, रोरे, रोरुते, खाडखडे । 516. बंभलोगे "णं कप्पे , विमाणपत्थडा पन्नत्ता, तंजहा--अरते, विरते, णीरते, निम्मले, वितिमिरे, विसुद्धे। 1. उस्सक pA0 / "भोसकैत्त त्ति अवष्वक्य अपमृत्यावसरलाभाय कालहरणं कृत्वा यो विधीयते स तथोच्यते, एवं सर्वत्र, कचिच्च भोसक्कावैत्त त्ति पाठः, तत्र प्रतिपन्थिनं केनापि vyAjenApasaW अपमृतं कृत्वा पुनरवसरमवाप्य विव्द्ते"-अत्ती0॥ 2. "उस(उस्स!)कहत्त त्ति उत्ष्वक्य उत्सृत्य लब्धावसरतयोत्सकीभूय, उस्स(उत्सु-B)कावैत्त त्ति पाठान्तरे परमुत्सुकीकृत्य लब्धावसरो जयार्थी विव्द्ते"-अत्ती0॥3. देग्त्ता संकामैत्ता मेलतित्ता je0॥ 4. "भेलइत्त त्ति स्वपक्षपातिभिर्मिश्रान् कारणिकान् कृत्वेति भावः, क्वचित्तु भेयैत्त ति पाठः, तत्र भेदयित्वा केनाप्युपायेन प्रतिपन्थिनं प्रति कारणिकान् द्वेषिणो विधाय स्वपक्षप्राहिणो वेति भावः" -अत्ती0॥ 5. खुड्डा कूड पन्नता तंजहा बेंदिता paa0| "वाचनान्तरे तु सिंहा व्याघ्रा वृका दीपिका ऋक्षास्तरक्षा इति क्षुद्रा उक्ताः क्रूरा इत्यर्थः"-aTI0 / 6. तेइंदिता mu0॥ 7. पंचेंदिया तिरि k0॥ 8. विहिया je0 pA0 mu0 ला 5 / "पतङ्गः शलभः, तस्य वीथिका मार्गः, तद्वद् या सा तथा"-अटी. ॥ 9. संबुक्कावट्टा ला 2-5 पामू. उत्तराध्ययन 30 / 19 / "संबुक्कवट्ट त्ति संबुकः शङ्खः, तद्वत् शङ्खभ्रमिवदित्यर्थः, या वृत्ता सा संबुक्कवृत्तेति"-aTI0 ॥ 10. जंबूदीवे ka0 ॥ 11. देग्स य दा mu0॥ 12. अवकंतदेग् मु. अटीपा0 / अवकाच क. / "भवकंत त्ति अपक्रान्ताः सर्वशुभभावेभ्योऽपगताः...भपकान्ता वा akmniiyaaH"attii0|| 13. लोलुते je0 pA0 laa0॥ 14. उदड्ढे निदड्ढे mu0 / उद्दड्ढे निदड्ढे पा. laa0॥ "उद्द(द-mu0विना)ड्ढे चेव निह(द-mu0विना)ड्ढे त्ति एतौ सीमन्तकप्रभाद् viNshtitmaikviNshaaviti"-अत्ती.॥ 15. चउत्थीणं पंदेग् ला 5 mu0 विना। "चउत्थीए त्ति पङ्कप्रभायाम् अपक्रान्ता अपकान्ता वेत्यादि त्थैव्"-अत्ती.॥ 16. देग्ता महा mu0॥ 17. णं नास्ति क. laa0॥ 18. छविमा k.॥ Page #302 -------------------------------------------------------------------------- ________________ 213 521] छठे अज्झयणं 'छ्त्त्त्थान्न्ण्'| 517. चंदस्स गं जोतिसिंदस्स जोतिसरन्नो छ णक्खत्ता पुव्वंभागा समखेत्ता तीसतिमुहुत्ता पन्नत्ता, तंजहा--पुव्वा भद्दवया, कत्तिता, महा, पुवा फग्गुणी, मूलो, पुव्वा आसाढा । चंदस्स णं जोतिसिंदस्स जोतिसरण्णो छ णक्खत्ता पत्तंभागा अवड्खेत्ता पन्नरसमेहुत्ता पन्नत्ता, तंजहा--सतभिसता, भरणी, अद्दा, अस्सेसा, साती, जेत्त्त्था। 5 चंदस्स णं जोतिसिंदस्स जोतिसरन्नो छ णक्खत्ता उभयंभागा दिवड्खेत्ता पणयालीसमुहुत्ता पन्नत्ता, तंजहा-रोहिणी, पुणव्वसू , उत्तरा फग्गुणी, विसाहा, उत्तरी आसाढा, उत्तरा भद्दवया । 518. अभिचंदे णं कुलकरे छ धणुसयाई उडूंउच्चत्तेणं "होत्था। 519. भरहे "ण राया चाउरंतचक्कवट्टी छ पुव्वसतसहस्साई महाराया 10 होत्था। 520. पासस्स णं अरहओ पुरिसादीणियस्स छस्सता वादीणं सदेवमणुयासुराते परिसाते अपराजिताणं "संपया होत्था । वासुपुज्जे ण अरहा छहिं पुरिससतेहिं सद्धिं मुंडे जाव पएण्व्वैते । चंदप्पभे णं अरहा छम्मासा छउमत्थे होत्था। 521. तेतिदिया णं "जीवा असमारंभमाणस्स छविधे संजमे कजति, तंजहा-घाणामातो सोक्खातो अववरोवेत्ता भवति, घाणामतेणं दुक्खेणं असंजोगेत्ता भवति, जिब्भामातो सोक्खातो a~vavarovettA भवति एवं चेव, एवं फासामातो वि। तेइंदिया णं जीवा समारभमाणस्स छविहे असंजमे कन्जति, तंजहाघाणामातो सोक्खातो ववरोवेत्ता भवति, घाणामएणं दुक्खेणं संजोगेत्ता भवति, 20 जाव फौसामतेणं दुक्खेणं संजोगेत्ता भवति । 1. पुष्वम जे.॥ 2. पुन्वफ' laa0॥ 3. पुम्वा मसाढा pA0 / पुम्वासाढा mu0॥ 4. णत्तभागा k0॥ 5. महत्ता paa0॥ 6. छन्नक्खत्ता k0॥ 7. देग्त्ता उभयभागा pA0 / देग्त्ता पुव्वं उभयभागा je0॥ 8. महत्ता paa0॥ 9. रोहिणि paa0॥ 10. रा असाढा pA0 / दृश्यता Ti0 3 / रासाढा mu0॥ 11. देग्याइं उच्चत्तेणं k0॥ 12. हुत्था mu0 / एवमग्रेऽपि प्रायः ॥ 13. णं नास्ति k.॥ 14. दाणी laa0॥ 15. संपया होत्था नास्ति mu0 विना॥ 16. पन्वतिते pA0 la0 ॥ 17. छम्मासे ला 5 mu0॥ 18. जीवाणं अदेग् mu0॥ 19. रंभ k0॥ 20. भववरो एवं चेव । एवं फासा mu0 विना। अवरोवेत्ता भवह0 एवं चेव फासा mu0॥ 21. जीवाणं smu0॥ 22. रंभ k0॥ 23. फासम mu0॥ Page #303 -------------------------------------------------------------------------- ________________ 214 ठाणंगसुत्ते [sU0 522522. 'जंबूदीवे दीवे छ अकम्मभूमीओ पन्नताओ, तंजहा-हेमवते, हेरण्णवते, हरिवस्से, rammagava'sse, देवकुरा, उत्तरकुरा 1 / जंबूंदीवे दीवे छव्वासा पन्नत्ता, तंजहा--भैरहे, एरवते, हेमवते, हेरन्नवए, हरिवस्से, rammagava'sse 2 / जंबूदीवे दीवे छ वासहरपव्वत्ता पन्नत्ता, तंजहा--चुलहिमवंते, महाहिमवंते, "निसढे, 'नीलवंते, कैप्पी, सिहरी 3 / जबूंमंदरदाहिणेणं छ कूडा पन्नता, तंजहा--चुल्लहिमवंतकूडे, वेसमणकूडे, महाहिमवंतकूडे, वेरुलितकूडे, "निसढकूडे, रेयगकूडे 4 / "जंबुमंदरौत्तरेणं छ कूडा पन्नत्ता, तंजहा-नेलवंतकूडे, उवदंसणकूडे, 10 ruppika~De, मणिकंचणकूडे, सिहरिकूडे, "तिगिछिकूडे 5 / - जंबुद्दीवे दीवे छ महदहा पन्नत्ता, तंजहा-पउमदहे, महापउमद्दहे, अतिगिछिदहे, केसरिदहे, mahA~poMDarIyadahe, पुंडरीयदहे 6 / तत्थ णं छ देवताओ महिडियाओ जाव पलिओवमट्टितीतातो परिवसंति, तंजहा--सिरि, हिरि, धिति, कित्ति, बुद्धि, लच्छी 7 / जंबुमंदरदाहिणेणं छ महानदीओ पन्नत्ताओ, तंजहा--गंगा, सिंधू, रोहिता, "रोहितंसा, हरी, हरिकंता 8 / - जंबुमंदरौत्तरेणं छ महानदीतो पन्नत्ताओ, तंजहा--नरकंता, नारिकंता, सुवन्नकूला, रुप्पकूला, रत्ता, रत्तवती 9 / 1. जंबुद्दीवे mu0| "वस्तुप्ररूपणाप्रकरणं जंबुद्दीवेत्यादिकं pnycpnycaashtsuutrprmaannmaah"-अत्ती0॥ 2. एरण्णदेग् ka0 je0॥ 3. देग्वासे ka0 laa0॥ 4. देग्वासे क. का. mu0॥ 5. जंबुद्दीवे . pA0 lA0 mu0॥ 6. भरहेरवते mu0 विना। 7, 8. वासे ka0 lA0 mu0॥ 9. जंबुद्दीवे je0 mu0॥ 10. छव्वा k0॥ 11. निसभे je0 paa0॥ 12. नेलदेग् pA0 laa0॥ 13. रुप्पि pA0 lA0 mu0| रुप्प je0॥ 14. जंबू pA0 lA0 विना। यद्ययं संक्षिप्तः संकेतरूपः पाठस्तदा जंबुद्दीवे दीवे मंदरस्स पव्वतस्स दाहिणेणं इति संपूर्णः पाठोऽत्र विव्क्स्सित्ः। एवमग्रेऽपि ज्ञेयम् ॥ 15. निसभकूडे je0 paa0| निसहकूडे laa0॥ 16. रुप्पग' k0॥ 17. जंबू mu0॥ एवमग्रेऽपि प्राय्ः॥ 18. कूडे सिहरिकूडे मणिकंचणकूडे ति k0॥ 19. सिहिरिदेग् paa0॥ 20. तिगिच्छ je0 mu0॥ 21. जंबूदीवे k0॥ जंबूहीवे pA0 lA0 mu0॥ 22. महा" pA0 laa0॥ 23. तिगिच्छ mu0| तिगिच्छिदेग् k0॥ 24. पुंडदेग् ka0 ॥ 25. छद्दे ka0 ॥ 26. रोहितासा je0॥ Page #304 -------------------------------------------------------------------------- ________________ 015 527] छट्टे अज्झयणं 'छ्त्त्त्थान्न्ण्'| जंबुमंदरपुरस्थिमेणं सीताते महानदीते उभयकूले छ अंतरनदीओ पन्नत्ताओ, तंजहा--गाहावती, देहवती, पंकवती, तत्तयला, मत्तयला, उम्मत्तयला 10 / ___ जंबुमंदरपञ्चत्थिमेणं सीतोदाते महानदीते उभयकूले छ अंतरनदीओ पन्नताओ, तंजहा--खीरोदा, सीहसोता, अंतोवाहिणी, उम्मिमालिणी, 'फेणमालिणी, गंभीरमालिणी 11 / धायैसंडदीवपुरस्थिमद्धे णं छ अकम्मभूमीओ पन्नत्ताओ, taMjahAhemava'te, एवं जहा जर्बुद्दीवे जाव अंतरणदीतो 22 जाव pukkharavaradIva~DDhapaJcatthimaddhe भाणितव्वं 55 / 523. छ उंडू पन्नत्ता, तंजहा--पाउसे, वरिसारत्ते, संरए, हेमंते, वसंते, गिम्हे। 524. छ ओमरत्ता पन्नत्ता, तंजहा--ततिते पव्वे, सत्तमे पव्वे, एक्कारसमे पव्वे, पन्नरसमे पव्वे, एंगूणवीसतिमे पव्वे, तेवीसैमे पव्वे । छ ऐरत्ता पन्नत्ता, तंजहा-चउत्थे पव्वे, अट्ठमे पव्वे, दुवालसमे पव्वे, सोलसमे पव्वे, वीसैमे पव्वे, चउवीसइमे पव्वे । 525 आमिणिबोधियणाणस्स णं छव्विहे अत्थोग्गहे पन्नत्ते, तंजहा-- 15 सोइंदियत्थोग्गहे जाव नोइंदियत्थोग्गहे । 526. छव्विहे ओहिणाणे पन्नत्ते, तंजहा--आणुगामिते, अणाणुगामिते, वडमाणते, हायमाणते, पडिवाती, अपडिवाती । __527 नो कप्पइ निग्गंथाण वा निग्गंथीण वा इमाई छ अवतणाई वदित्तते, तंजहा-अलियवयणे, हीलियवयणे, खिसितवयणे, फरुसवयणे, 20 गरित्थियवयणे, विउसवितं वा पुणो उदीरित्तते । 1. दहावती mu0॥ 2, 3, 4. देग्त्तजला mu0॥ 5. खीरोहदा paa0॥ 6. गंभीरमालिणी फेणमालिणी k0| दृश्यतां pR0 36 paM0 11 टि. 12 ॥ 7. देग्वते एवं जहा जंबुद्दीवे तहा जाव ला 2, 4 / देग्वए जहा जंबूदीवे जाव ka0 / देग्वए एवं जहा जंबुद्दीवे[2-mu0] तहा नदी जाव mu0 ला 5 ॥ 8. देग्वद्धप mu0॥ 9. उदू mu0॥ 10. सरते हेमवंते je0 paa0॥ 11. एकूण ka0 ॥ 12. देग्धितणा paa0॥ 13, 14. देग्दितत्थो paa0॥ 15. हीय mu0॥ 16. स्थितव जे. पा. laa0॥ Page #305 -------------------------------------------------------------------------- ________________ 216 ठाणंगमुत्ते [सू 528 - 528. छ कप्पस्स पत्थारा पन्नत्ता, तंजहा--पाणातिवातस्स वायं वयमाणे, मुसावायस्स वादं वदमाणे, अदिन्नादाणस्स वायं वयमाणे, अविरतिवायं वयमाणे, अपुरिसायं वयमाणे, दासावायं व्य्मान्ने। इच्छेते छ कप्पस्स पत्यारे पत्थरेत्ता सम्ममपरिपूरेमाणे तट्ठाणपत्ते । 529. छ कप्पस्स पंलिमंथू पन्नत्ता, तंजहा--कोकुतिते संजमस्स पलिमंथू , मोहरिते सञ्चवयणस्स पलिमंथू , चक्खूलोलुते इरितावहिताते पलिमंथू, "तितिणिते एसणागोतरस्स पलिमंथू, इच्छालोमिते "मोत्तिमग्गस्स पलिमंथू , भिजाणिदाणकरणे मोक्खमग्गस्स पलिमंथू । सव्वत्थ भगवता अएण्णिताणता प्स्त्था। 530. छविधा कप्पद्विती पन्नत्ता, तंजहा--सामातितकप्पद्विती, 10 "छेदोवट्ठावणितकप्पद्विती, निन्विसमाणकप्पट्टिती, णिविट्ठकप्पट्टिती, जिणकप्पद्विती, 'थेर्क्प्प्द्विती। 531. समणे भगवं महावीरे छ?णं भत्तेणं a~pANaeNaM मुंडे जाव प्व्विए। समणस्स णं भगवओ महावीरस्स छट्टेणं भत्तेणं a~pANaeNaM अणंते अणुत्तरे जाव स्मुप्प्न्ने। 15 समणे भगवं महावीरे छद्रेणं भत्तेणं अपाणएणं सिद्धे जाव svvdukkhpphiinne| 532. सणंकुमार-माहिंदेसु णं कप्पेसु विमाणा छ जोयणसयाइं उडूंउच्चत्तेणं प्न्न्त्ता। सणंकुमार-मार्हिदेसु णं कप्पेसु देवाणं भवधारणिजगा सरीरगा उक्कोसेणं 20 छ रतणीओ उडूंउच्चत्तेणं प्न्न्त्ता। 1. वातं k.| "वादं वाती वाचं वा व्द्ति"-अत्ती.॥2. वातं pA0 laa0| वायं वयमाणे k0॥ 3. वादं mu0॥ 4. वातं जे. pA0 laa0॥ 5. देग्वातं क. विना॥ 6. दासवायं mu0॥ दासावातंवतमाणे paa0॥ 7. पडिपू ka0 laa0॥8. "परिमथ्नन्तीति परिमन्थवः, उन्नादित्वात्। पाठान्तरेण परिमन्था वाच्याः घातका इत्य्र्थ्ः"-अत्ती0॥ 9. देग्लोलए k0॥ "चक्खुलोल त्ति चक्षुषा लोलः चञ्चलः; चक्षुर्वा लोलं यस्य स त्था"-अत्ती0॥10. ईरिता mu0| इरितावधिताते paa0॥ 11. तिंतिणए k0॥ 12. muttima ka0 / mottiyama je0|| 13. degNivANadeg mu0 / देग्णदाग k0॥ 14. अणदाणया k0॥ 15. छेतोव क. विना॥ 16. थिविर mu0॥ 17, 19. अप्पाणतेणं pA0 ॥ 18. भपाणतेणमणते pA0 ॥ 20. णेजा ka0 ॥ Page #306 -------------------------------------------------------------------------- ________________ 536] छटुं अज्झयणं 'छ्त्त्त्थान्न्ण्'| 217 533. छव्विहे भोयणपरिणामे पन्नत्ते, तंजहा--मणुण्णे, रसिते, 'पीणणिजे, बिहणिजे, मयणिजे, दैप्पणिजे । छविहे विसपरिणामे पन्नत्ते, तंजहा--डक्के, भुत्ते, 'निवतिते, मंसाणुसारी, सोणिताणुसारी, अत्त्त्थिमिण्जान्नुसारी। 534. छव्विहे पट्टे पन्नत्ते, तंजहा--संसयपढे, बुग्गहपढे, अणुजोगी, 5 अणुलोमे, तहणाणे, अतहणाणे । 535. चमरचंचा णं रायहाणी उक्कोसेणं छम्मासा विरहिता उववातेणं । एगमेगे णं इंदट्ठाणे उक्कोसेणं छम्मासे विरहिते उववातेणं । अधेसत्तमा णं पुढवी उक्कोसेणं छम्मासा विरहिता उववातेणं । सिद्धिगती णं उक्कोसेणं छम्मासा विरहिता उववातेणं । 536. छविधे आंउयबंधे पन्नत्ते, तंजहा--जातिणामनिधत्ताउते, गतिणामणिधत्ताउते, ठितिनामनिवत्ताउते, ओगाहणाणामनिधत्ताउते, पैदेसणामनिधत्ताउते, अन्नुभाव्न्नाम्निह्त्ताउते। नेरतियाणं छविहे आउयबंधे पन्नत्ते, तंजहा--जातिणामनिहत्ताउते जाव अणुभाव[नाम]णिहत्ताउए । एवं जाव वेमान्नियान्न्ण्। 1. भोतणदेग् paa0॥ 2. ला 2, 4, 5 विना-जे दप्पणिज्जे बिहणिजे मयणिजे je0 pA0 / जे दप्पणेज्जे मयणेजे बीहणेज्जे ka0 / जे बिहणिज्जे [मयणणिजे दीवणिजे दप्पणिजे mu0 / "मनोज्ञमभिलषणीयं भोजनम्...रसिकं...प्रीणनीयं...बृहणीयं...दीपनीयम्..., पाठान्तरे तु मदनीयं मदनोदयकारि, दर्पणीयं बलकरम्, उत्साहवृद्धिकरमित्यन्ये"-अटी । tulanA"sayapAgehiM सहस्सपागेहिं सुगंधवरतेल्लमादिएहिं पीणणिज्जेहिं दीवणिज्जेहिं दप्पणिज्जेहिं मदणिज्जेहिं बिहणिजे हिं...अन्भंगिए समाणे" इति ज्ञाताधर्मकथाङ्गसूत्रे प्र्थ्मेऽध्य्य्ने। "सयपागसहस्सपागेहिं सुगंधवरतिल्लमाइएहिं पीणणिज्जेहिं दीवणिज्जेहिं मयणिजेहिं बिहणिजेहिं दप्पणिज्जेहिं... अभंगिए समाणे" इति कल्पसूत्रे sU0 61 ॥ 3. निवत्तिते je0| निवतित्ते paa0॥ 4. "प्रश्नविभागमाह-छविहेत्यादि, प्रच्छनं प्रश्नः,...क्वचित् छविहे भट्टे इति पाठः, तत्र संशयादिभिरर्थो विशेषणीय इति"-अत्ती0॥ 5. चेंचा k0॥ 6. रातधाणी paa0॥ 7. हिते उव मु.| हि उव je0॥ 8. देग्म्माला mu0॥ 9. माउतबंधे pA0 / आतबंधे je0॥ 10. निहित्ता k0| एवमग्रेऽपि स्र्व्त्र्॥ 11. पतेस जे. pA0 ला.॥ 12. भाग अत्ती0॥ 13. णेरतिताणं छविहे भाउबंधे pA0 ॥ 14. मणीह जे. pA0 ॥ मनिहि ka0 ॥ 15. भावणीह pA0 / भावनिहि ka0 / भागणिह' ला 2,4,5 अत्ती0॥ Page #307 -------------------------------------------------------------------------- ________________ 218 पा ठाणंगसुत्ते [sU0 537-542 'नेरइया 'णियमं छम्मासावसेसाउता paramaviyA~uyaM प्ग्रेण्ति। "एवं असुरकुमारा वि जाव थ्न्निय्कुमारा। असंखेजवासाउंयसन्निपंचेंदियतिरिक्खजोणिया "णियमं छम्मासावसेसाउया परभवियाउयं पगरेंति । असंखेजवासाउया सन्निमणुस्सा नियमं जाव प्ग्रेण्ति। वाणमंतरा जोतिसिता वेमाणिता जधा न्नेर्तिता। 537. छविधे भावे पन्नत्ते, तंजहा-ओदतिते, उवसमिते, खंतिते, खतोवसमिते, पारिणामिते, स्न्निवाइए। 538. छबिहे पडिक्कमणे पन्नत्ते, तंजहा--उच्चारपडिक्कमणे, पासवणपडिक्कमणे, 'इत्तिरिते, आवकहिते, जंकिंचिमिच्छा, सोम्न्न्ण्तिते। 539. कत्तिताणक्खत्ते छतारे pnnnntte। aeNsilesANakkhatte ,tAre pnntte| 540. जीवाणं छट्ठाणनिव्वत्तिते पोग्गले पावकम्मत्ताते "चिणिंसु वा 3, तंजहा-पुढविकाइयनिव्वैत्तिते जाव तसकाईयणिव्वैत्तिते । एवं चिण उवचिण बंध उंदीर वेय तध निजरा चेव ॥ छप्पतेसिया णं खंधा अणंता पण्णत्ता । छप्पैदेसोगाढा पोग्गला अणंता 15 पण्णत्ता । छस्समयद्वितीता पोग्गला अणंता पण्णत्ता । छग्गुणकालगा पोग्गला जाव छग्गुणलुक्खा पोग्गला अणंता पण्णत्ता । ॥ छटाणं छ?मज्झयणं समत्तं ॥ > 1.णेरतिता णि pA0lA0 / नेरहया णं णि k0| 2.णियमा क. विना। णियम पामू0, णियमा पासं0 / "नियम ति अवश्यंभावादित्यर्थः"-aTI0 ॥ 3. याउए पकरेंति ka0 ॥ 4. एवामेव mu0॥ 5. देगुसनि क. pA0 / देगुता सन्नि mu0॥ 6. देग्दितति जे. पा.॥ 7. णितमं paa0॥ 8. देग्माणु paa0॥ 9. जोतिसवासिता mu0॥ 10. खतिते उपसमिते ka0 ॥ 11. ला 3 mu0 विना-सन्निवाई k0| सन्निवाती je0 pA0 laa0| "सन्निपातो मेलकः. तन्निवृत्तः सान्निपातिक्ः"-अत्ती0॥ 12. रप्पडिदेग् k0॥ 13. पासमण je0 paa0॥ 14. इत्तरिते mu0॥ 15. जाव k0॥ 16. छत्तारे ka0 ॥ 17. अस्सिलेसा ka0 je0 paa0॥ 18. छत्तारे ka0 je0 mu0॥ 19. चिणिंसु वा 3 इत्यस्य चिणिसु वा चिणंति वा चिणिस्संति वा इत्यर्थः ॥ 20. देग्कातित paa0॥ 21. degnivattite mu0|| 22. degkAitaNideg pA0 / 'kAyaNideg mu0|| 23. degvattite ka* mu0|| 24. उदीरण je0 pA0 / pR0 90 paM0 12, pR0 172 paM04 // 25. सिता je0 pA0 / अत्र पामू0 ka0 विना-सिता गं खंधा इति देग्सिया णं खंधा इति वा प्रतिषु पात्थ्ः॥ 26. देग्प्पतेसो je0 pA0 mu0॥ 27. छट्ठाणं सम्मत्तं ला 3 / छटणा सम्मता ला 5 / एतदन्तर्गतः पाठो mu0 मध्ये एव वर्तते ॥ Page #308 -------------------------------------------------------------------------- ________________ सत्तमं अज्झयणं 'सत्तट्ठाणं' 541. सत्तविधे गणावक्कमणे पन्नत्ते, तंजहा--सव्वधम्मा रोतेमि 1, एगतिता रोएमि, एगैया No roaimi 2, सव्वधम्मा वितिगिच्छामि 3, एगतिता वितिगिच्छामि, एगतिता नो वितिगिच्छामि 4, सव्वधम्मा जुहुणामि 5, एगतिता जुहुणामि, एंगैया णो जुहुणामि 6, इच्छामि णं भंते ! एगल्लविहारपडिमं 5 उवसंपज्जित्ता णं विहरित्तते 7 / 542. सत्तविधे विभंगणाणे पन्नत्ते, तंजहा--एगदिसिं लोगाभिगमे, पंचदिसि लोगांभिगमे, किरियावरणे जीवे, मुदग्गे जीवे, अमुदग्गे जीवे, रूंवी जीवे, सव्वमिणं जीवा। तत्थ खलु इमे पढमे विभंगणाणे--जया णं तहारूवस्स समणस्स वा 10 माहणस्स वा विभंगणाणे समुप्पजति, से णं तेणं विभंगणाणेणं समुप्पन्नेणं पासति पांतीणं वा पडिणं वा दाहिणं वा उदीणं वा उडू वा जाव सोहम्मे कप्पे, तस्स णमेवं भवति--अस्थि णं मम अतिसेसे णाणदंसणे समुप्पन्ने एगदिसि लोगाभिगमे, "संतेगतिता समणा वा माहणा वा एवमासु पंचदिसिं लोगाभिगमे, जे ते एवमासु मिच्छं ते एवमाहंसु, पढमे "विभंगणाणे । अहावरे दोच्चे विभंगणाणे-जता णं तधारुवस्स समणस्स वा माहणस्स वा विभंगणाणे समुप्पज्जति, से णं तेणं विभंगणाणेणं समुप्पन्नेणं पासति pA~tINaM वा पडिणं वा दाहिणं वा उदीणं वा उडू जाव सोहम्मे कप्पे, तस्स णमेवं 1. "कचित् सव्वधम्मं जाणामि, एवं पि एगे अवक्कमे इत्येवं पाठः, तत्र ज्ञानी अहमिति किं गणेनेति म्दाद्प्क्राम्ति"-अत्ती0॥ 2. रोतेमि paa0॥ 3. देग्गिच्छामि ka0 je0॥ 4. गिच्छामि क. जे. pA0 ला 2, 4-5 ॥ 5. एगतिया mu0॥ 6. दिसि ka0 विना। "एगदिसिं ति एकस्यां दिशि एकया दिशा"-aTI0 ॥ 7. लोगाअभिदेग् ka0 je0 pA0 ॥ 8. लोगामभि ka0 je0॥ 9. रूविं je0॥ 10. पादीणं k0॥ 11. उर्दू जाव अत्ती0॥ 12. संति एग ka0 / संतेगतिता समणा वा माहणा वा इत्यस्य स्थाने je0 मध्ये जे ते इत्येव पात्थ्ः॥ 13. विभंग ka0 ॥ 14. पादीणं पडीणं दाहिणं उदीणं ur3e ka0 ला 3 / "पायीणं वेत्यादौ वाशब्दश्चकारार्थों द्रष्टव्यः, विकल्पार्थत्वे पञ्चानां दिशां पश्यत्ता न गम्यते एकस्या एव च गम्यते, तथा च प्रथम-द्वितीययोर्विभङ्गयोर्भेदो न स्यादिति। क्वचिद् वाशब्दा न दृश्यन्त एवेति"-अत्ती.॥ 219 Page #309 -------------------------------------------------------------------------- ________________ 220 ठाणंगसुत्ते [sU0 542भवति-अत्थि णं मम अतिसेसे णाणदंसणे समुप्पन्ने पंचदिसिं लोगाभिगमे, संतेगतिता समणा वा माहणा वा एवमाहंसु-एगदिसिं लोगाभिगमे, जे ते एवमाहंसु मिच्छं ते एवमाइंसु, दोच्चे विभंगणाणे । अधावरे तच्चे विभंगणाणे-जया णं ta~dhArUvassa समणस्स वा माहणस्स 5 वा विभंगणाणे समुप्पज्जति, से गं तेणं विभंगणाणेणं समुप्पन्नेणं पासति पाणे अतिवातेमाणे मुसं वतमाणे अदिन्नमादितमाणे मेहुणं पडिसेवमाणे परिग्गहं परिगेण्हमाणे रातिभोयणं भुंजमाणे वा, पावं च णं कम्मं कीरमाणं णो पासति, तस्स णमेवं भवति-अत्थि णं मम अतिसेसे णाणदंसणे समुप्पन्ने, किरितावरणे जीवे, संतेगतिता समणा वा माहणा वा एवमाहंसु-नो किरितावरणे जीवे, जे 10 ते एवमाहंसु मिच्छं ते एवमाहंसु, तच्चे विभंगणाणे । अंधावरे चउत्थे विभंगणाणे--जया णं तधारूवस्स समणस्स वा माहणस्स वा जाव समुप्पज्जति, से णं तेणं विभंगणाणेणं समुप्पन्नेणं देवामेव पासति, बाहिरब्भंतरते पोग्गले परितादितित्ता पुढेगत्तं णाणत्तं फुसित्ता फुरित्ता फुडित्ता विकुन्वित्ताणं चिद्वित्तते, तस्स णमेवं भवति-अस्थि णं मम अतिसेसे णाणदंसणे 15 समुप्पन्ने, मुदग्गे जीवे, संतेगतिता समणा वा माहणा वा एवमाइंसु-अमुदग्गे जीवे, जे ते एवमाहंसु मिच्छं ते एवमाहंसु, चउत्थे विभंगनाणे । अहावरे पंचमे विभंगणाणे-जया णं तधारूवस्स समणस्स जाव समुप्प 1. गमे जाव जे ते pA0 laa0॥ 2, 9. अहावरे ka0 lA0 mu0॥ 3, 11. जता pA0 laa0॥ 4, 12. तहारूदेग् pA0 lA0 विना॥ 5. देग्माणा mu0 / "प्राणानतिपातयमानानित्यादिषु जीवानिति ग्म्य्ते"-अत्ती0॥ 6. हुणं पडिसेवणे paa0| हुण पडिसेवणा je0॥ 7. देग्माणे वा रातिभोतणं (राहभोयणं je0) भुंजमाणे पावं je0 paa0| देग्माणे वा राइभोयणं भुंजमाणे वा पावं laa0॥ 8. मिच्छत्ते एव क. paa0॥ 10. इथे समणाण जया je0॥ 13. वा जाव समु क. pA0 ला 2, 4 ॥ 14. समुप्पनेणं नास्ति k0॥ 15. 'तावितित्ता जे. paa0| "पर्यादाय परि समन्ताद् वैक्रियसमुद्घातेन आदाय्"-अत्ती0॥ 16. फुसिया mu0॥ 17. फूरित्ता pA0 je0| "आत्मना स्फुरित्वा वीर्यमुल्लास्य पुद्गलान् वा स्फोर्यित्वा"-अत्ती0॥ 18. फुट्टित्ता mu0| पुडित्ता paa0| "स्फुटित्वा प्रकाशीभूय पुद्गलान् वा स्फोटयित्वा"-aTI0 / अत्र aTI0 अनुसारेण फुडित्ता संवट्टित्ता निवट्टित्ता विउम्वित्ताणं इति पाठान्तरं प्रतीयते, तथाहि तत्र पाठः-"वाचनान्तरे तु पदद्वयमपरमुलभ्यते-तत्र संवयं सारानेकीकृत्य निवर्त्य असारान् पृथकृत्येति..."अथवा..."सम् एकीभावेन वर्तितं सामान्यनिष्पनं कृत्वा निर्वर्तितं कृत्वा सर्वथा परिसमाप्य, किमुक्तं भवति ? विकुर्व्य्"-अत्ती0॥ 19. विकुग्वित्ता णं विकुन्वित्ता णं mu0॥ 20. क. विना-जथा mu0| जवा je0 pA0 laa0॥ Page #310 -------------------------------------------------------------------------- ________________ 221 543] सत्तमं अज्झयणं 'स्त्त्त्त्त्तान्न्ण्'| जति, से णं तेणं विभंगणाणेणं समुप्पन्नेणं देवामेव पासति, बाहिरभंतरए पोग्गले अपरितादितित्ता पुढेगत्तं णाणत्तं जाव विकुवित्तउणं चिट्ठित्तते, तस्स णमेवं भवति-अत्थि जाव समुप्पन्ने अमुदग्गे जीवे, संतेगतिता समणा वा माहणा वा एवमाहंसु-मुदग्गे जीवे, जे ते एवमाहंसुमिच्छं ते एवमाहंसु, पंचमे विभ्ण्ग्न्नान्ने। अहावरे छटे विभंगणाणे-जया णं तधारूवस्स समणस्स वा माहणस्स वा 5 जाव समुप्पजति, से णं तेणं विभंगणाणेणं समुप्पन्नेणं देवामेव पासति, बाहिरभंतरते पोग्गले परितादितित्ता वा apariyA~ditittA वा पुढेगत्तं णाणत्तं फुसित्ता जाव विकुव्विआणं चिट्टित्तते, तस्स णमेवं भवति-अत्थि णं मम अतिसेसे णाणदंसणे समुप्पन्ने, रूवी जीवे, संतेगतिता समणा वा माहणा वा एवमाहंसुअरूवी जीवे, जे ते एवमाहंसु मिच्छं ते एवमाहंसु, छठे विभंगणाणे । 1. अहावरे सत्तमे विभंगणाणे-जया णं तहारूवस्स समणस्स वा माहणस्स वा विभंगणाणे समुप्पज्जति, से णं तेणं विभंगणाणेणं समुप्पन्नेणं पासति सुहमेणं वायुकातेणं फुडं पोग्गलकायं एतंतं वेतंतं चलंतं खुन्भंतं फंदंतं घट्टतं उदीर तं तं भावं परिणमंतं, तस्स णमेवं भवति-अस्थि णं मम अतिसेसे णाणदंसणे समुप्पन्ने, सव्वमिणं जीवा, संतेगतिता समणा वा माहणा वा एवमाइंसु-जीवा 15 चेव अजीवा चेव, जे ते एवमाहंसु मिच्छं ते एवमाहंसु, तस्स णमिमे चत्तारि जीवनिकाया णो सम्ममुंवगता भवंति, तंजहा-पुढविकांइया जाव वाउकाइया, इच्चेतेहिं चौहिं जीवनिकाएहिं मिच्छादंडं पवत्तेइ, सत्तमे विभ्ण्ग्न्नान्ने। 543. सत्तविधे जोणिसंगधे पन्नत्ते, तंजहा-'अंडजा, पोतजा जराउजा, रसजा, संसेदगा, संमुच्छिमा, उन्भिगा। 20 1. प्रतिषु पाठाः-तरए पोग्गलए pA0 ला 2,4,5 mu0 / तरपोग्गलए je0 / तर(रे-ला 3)पोग्गले k0| 2. रियाइत्ता k0॥ 3. देग्त्ता णं चे pA0 / 'त्ता चेदेग् laa0॥4. मिच्छत्ते k.| एव्म्ग्रेऽपि॥5. ज्त्तापा0॥6. तातित्तापा0m0| 7.यातितित्ताजे॥ ण नास्तिम्ः॥ 9. अरू इक. जे. paa0॥ 10. जता pA0 laa0॥ 11. समुप्पनेणं 2 पा क. paa0॥ 12. वाउ je0 paa0॥ * जीवञ्चेव अभीवञ्चेव k0॥ 13. मिच्छा ते je0 pA0 ला। मिच्छत्ते k0॥ 14. काता paa0॥ 15. देग्मुवागता je0| "न स्म्य्गुप्ग्ताः"-अत्ती.॥ 16. भवति जे. paa0॥ 17. काइया माउ तेउवाउदेग् mu0| काइया भाउकाह तेउ वाउ k0॥ 18. संगधे ka0 ला 3 / संबंधे je0 pA0 lA02, 4,5 / "योनिभिरुत्पत्तिस्थानविशेषैर्जीवानां संग्रहो yonisNgrhH"--attii.|| 19. अंडगा पोतगा जराउया रसगा ka0 laa3| तुलना sU0 595 ॥ 20. संसेत्तगा je0 pA0 lA0 / संसत्तगा mu0॥21. उब्भिया ka0 ला.॥ Page #311 -------------------------------------------------------------------------- ________________ 222 ठाणंगसुत्ते [sU0 544अंडगा सत्तगतिता सत्तागतिता पन्नत्ता, तंजहा-अंडगे अंडगेसु उववजमाणे अंडतेहिंतो वा पोतजेहिंतो वा जाव उभिएहिंतो वा उववज्जेज्जा, से चेव णं से अंडते अंडगत्तं विप्पजहमाणे अंडगत्ताते वा पोतर्गत्ताते वा जाव उब्भियत्ताते वा ग्च्छेजा। __ पोतगा सत्तगतिता सत्तागतिता, एवं चेव सत्तण्ह वि गतिरागती भाणियन्वा जाव उब्भिय त्ति। 544. आयरियौवज्झायस्स णं गणंसि सत्त संगहट्ठाणा पन्नत्ता, तंजहा -आयरियौवज्झाए गणंसि आणं वा धारणं वा सम्मं पौंजित्ता भवति 1, एवं जधा पंचट्ठाणे जाव आयरियौवज्झाए गणंसि आपुच्छियचारि yA~vi भवति 10 नो अणापुच्छियचारि यावि भवति 5, आयरियौवज्झाए गणंसि अणुप्पन्नाई उवकरणाई सम्मं उप्पाइता भवति 6, आयरियौवज्झाए गणंसि पुव्वुप्पन्नाई उवकरणाई सम्मं सारक्खित्ता संगोवित्ता भवति, "णो असम्मं सारक्खित्ता संगोवित्ता भवति 7 / आयरियौवज्झायस्स णं गणंसि सत्त असंगहट्ठाणा पन्नत्ता, तंजहा15 आयरियौवज्झाए गणंसि आणं वा धारणं वा नो सम्मं पौंजित्ता भवति 1, एवं जाव उवगरणाणं नो सम्मं सारक्खेत्ता संगोवेत्ता भवति 7 / 545. सत्त पिंडेसणाओ प्न्न्त्तातो। सत्त पाणेसणातो प्न्न्न्न्त्तातो। सत्त उग्गहपडिमातो पन्नत्तातो" / सत्त सत्तिक्कया प्न्न्न्न्त्ता। 1. पोतेहिंतो paa0॥ 2. सच्चेव pA0 ला 2-5 ॥ 3. देग्गताते वा जाव उब्भितताते pA0 laa0॥ 4. देग्ज्झाते pA0 / एवमग्रेऽपि प्राय्ः॥ 5. दृश्यता sU0 399 ॥ 6. भाउच्छिदेग् je0 pA0 laa0॥ * देग्चारी k.॥ 7. यावि नास्ति k0॥ 8. अणाणुपु k0॥ 9. उवगर mu0॥ 10.णोऽसम्म जे. paa0॥11. ज्झायस्स गं गणंसि k0॥ 12. एवं जाव भायरियौवज्झाए गणसि पञ्चप्पण्णाण उवगरणाणं ka0 ला 3 ॥ 13. सम्म सम्म paa0॥ 14.सा नो संगो ला 3 ॥ 15. "पिन्न्द्देस्स्न्नादिसूत्र्स्स्त्त्म्"--अत्ती0॥ 16. अस्य सूत्रत्रयस्यार्थो विस्तरेण aTI0मध्ये वर्णितः, तदन्ते च इत्थं तत्र लिखितमस्ति-"मयं च सूत्रत्रयार्थः कचित् सूत्रपुस्तक एव दृश्यत इति"-aTI0 ॥ 17. "सत्त सत्तिक्कय त्ति अनुद्देशकतयैकसरत्वेन एकका अध्ययनविशेषा भाचाराङ्गस्य द्वितीयश्रुतस्कन्धे द्वितीयचूडारूपाः, ते च समुदायतः सप्तेति कृत्वा सप्तकका अभिधीयन्ते, तेषामेकोऽपि सप्तकक इति व्यपदिश्यते, एवं च ते स्प्तेति। Page #312 -------------------------------------------------------------------------- ________________ 223 546] सत्तमं अज्झयणं 'स्त्त्त्त्त्थान्न्ण्। सत्त महज्झयणा प्न्न्न्न्त्ता। संत्तसत्तमिया णं भिक्खुपडिमा एकूणपण्णत्ताते rAtidie~himegeNa य छण्णउतेणं भिक्खासतेणं अहासुत्तं jA~va आराहिया वि भवति । 546. अधेलोगे णं सत्त पुढवीओ पन्नत्ताओ, सत्त घणोदधीतो पन्नत्ता, सत्त घणवाता पण्णत्ता, सत्त तणुवाता पण्णत्ता, सत्त उवासंतरा प्न्न्ता। एतेसु णं सत्तसु उवासंतरेसु सत्त तणुवाया पतिहिता । एतेसु णं सत्तसु तणुवातेसु सत्त घणवाता प्तिहिता। एएसु णं सत्तसु घणवातेसु सत्त घणोदधी प्तिहिता। एतेसु णं सत्तसु घणोदधीसु "पिंडलगपिहुलसंठाणसंठिताओ सत्त पुढवीओ पन्नत्ताओ, तंजहा-पढमा जाव सत्तमा । एतासि णं सत्तण्हं पुढवीणं सत्त णामधेजा पन्नत्ता, तंजहा-घम्मा, 10 वंसा, सेला, अंजणा, रिट्ठा, मघा, माघ्व्ती। एतासि णं सत्तण्डं पुढवीणं सत्त गोत्ता पन्नता, तंजहा-रतणप्पभा, सक्करप्पभा, वालुयप्पभा, पंकप्पभा, धूमप्पभा, तमा, तमतमा । तत्र प्रथमः स्थानसप्तककः, द्वितीयो नैषेधिकीसप्तैककः, तृतीय उच्चार-प्रश्रवणविधिसप्तककः, चतुर्थः शब्दसप्तै ककः, पञ्चमो रूपसप्तैककः, षष्ठः परक्रियासप्तैककः, सप्तमोऽन्योन्यक्रियासप्तैकक इति"-अत्ती.॥ 1. ज्झतण pA0 / "सत्त महज्झयण त्ति सूत्रकृताङ्गस्य द्वितीयश्रुतस्कन्धे महान्ति प्रथमश्रुतस्कन्धाध्ययनेभ्यः सकाशाद् ग्रन्थतो बृहन्ति अध्ययनानि महाध्ययनानि, तानि च पुण्डरीकं 1, क्रियास्थानम् 2, आहारपरिज्ञा 3, प्रत्याख्यानक्रिया 4, अनाचारभृतम् 5, आर्द्रककुमारीयम् 6, नालन्दीयं 7 चेति"-अत्ती0॥ 2. तुलना sU0 645, 687, 770 // 3. एकूणपनाते क. pA0 / एकूणपण्णताते mu0॥ 4. दितेहि paa0॥5. छणउदेग् पा. k0॥ 6. अहासुत्ता paa0॥ 7. जावशब्देन 'महाभत्थं अहातचं अहामग्गं अहाकप्पं सम्मकाएणं फासिया पालिया सोहिया तीरिया किट्टिया' इति पाठोऽत्र aTI0 अनुसारेण ज्ञ्येय्ः॥ 8. देग्या भवति k0॥ 9. एएसुणं नास्ति ka0 pA0 ला 2,4,5 / तेसु घणंवातेसु paa0॥ 10. पिडदेग् la0 / पिहुलगपिहुलगसंठाण ला 3 / aTI0 अनुसारेणात्र छत्तातिच्छत्तसंठाणसंठिता इति पाठः । "तथ छत्रमतिक्रम्य छत्रं छत्रातिच्छत्रम् , तस्य संस्थानमाकारः-'अधस्तनं छत्रं महदुपरितनं कधु' इ , तेन संस्थिताः छ्त्रातिच्छ्त्र्स्ण्स्थान्स्ण्स्थिताः। इदमुक्तं भवति-सप्तमी सप्तरज्जुविस्तृता, षष्ठयादयस्तु एकैकरज्जुहीना इति। क्वचित् पाठः पिंडलगपिहुलसंठाणसंठिया, तत्र पिंडलगं पटलकं पुष्पभाजनम् , तद्वत् पृथुलसंस्थानसंस्थिता इति प्त्त्ल्क्पृथुल्स्ण्स्थान्स्ण्स्थिताः। पृथुलपृथुलसंस्थानसंस्थिता इति क्वचित् पाठः, स च व्यक्त एव्"-अत्ती0॥ 11. देग्पिहुणस mu0॥12. एएसिक्0॥ Page #313 -------------------------------------------------------------------------- ________________ ररक ठाणंगसुत्त [sU0 547547. सत्तविहा बादरवाउकाईया पन्नत्ता, तंजहा--पातीणवाते, पडीणवाते, दाहिणवाते, उदीणवाते, उठेवाते, अहेवाते, विदिसि वाते । 548. सत्त संठाणा पन्नत्ता, तंजहा-दीहे, रहस्से, वट्टे, तंसे, चौरंसे, pihule, primNddle| 549. satta भयट्ठाणा पन्नत्ता, तंजहा--इहलोगभते, परलोगभते आदाणभते, अकम्हाभते, 'वेयणाभते, मरणभते, असिलोग ते । 550. सत्तहिं ठाणेहिं छउमत्थं जाणेजा, तंजहा--पाणे अतिवातेत्ता भवति, मुसं वदित्ता भवति, अदिनमातित्ता भवति, सद्द-फरिस-रस-रूव-गंधे आसादेत्ता भवति, पूतासकारमणुव्हेत्ता भवति, इमं सावजं ति पण्णवेत्ता पंडिसेवेत्ता भवति, णो जधावादी तधाकारी यावि भवति । सत्तहिं ठाणेहिं केवली जाणेजा, तंजहा--णो पाणे अतिवातेत्ता भवति जाव जधावादी तधाकारी यावि भवति । 551. सत्त मूलगोत्ता पन्नत्ता, तंजहा-कासवा, "गोतमा, वच्छा, कोच्छा, कोसिता, मंडवा, वासिट्ठा । जे कासवा ते सत्तविधा पन्नचा, तंजहा--ते कासवा, ते संडिल्ला, ते ऽगोला, ते वाला, ते ऽमुंजतिणो, ते पव्वतिणो, ते वरिसकण्हा । जे ऽगोतमा ते सत्तविधा पन्नत्ता, तंजहा ते "गोयमा, ते गग्गा, ते भारदा, ते अंगिरसा, ते सक्कराभा, ते भक्खराभा, ते उदत्ताभा । 1. बातर pA0 laa0॥ 2. देगिता paa0॥ 3. उद्धवाते अहोवाते mu0॥ 4. गंभंते परलोगंभंते मामाभते paa0॥ 5. वेयणमते pA0 ला विना। "वेदना पीडा. तद्वयम"-अटी 8.7. भंते paa0॥8.मातिय्त्ता k0| मादित्ता mu0| "मषा वदिता भवति. अदत्तमादाता ग्रहीता भ्व्ति"-अत्ती0॥ 9. पडिसेवेत्ता नास्ति k0| सावा सपापमित्येवं प्रज्ञाप्य तदेव प्रतिषेविता भ्व्ति"-अत्ती0॥ 10. 'वाती क. विना॥ 11. "काशे भवः काश्यः-रसः, तं पीतवानिति काश्यपः, तदपत्यानि kaashypaaH"-अत्ती0॥ 12. गोत्तमा k0॥ 13. गोल्ला mu0॥11. मुंजयिणो k.॥ 15. प्रतिषु पाठा:-पत्थतिणो pA0 ला 2, 5 / पवइणो k0| पव्वतिणो laa3| पच्छतिणो ला 4 / पव्वपच्छतिणो je0| पब्वपेच्छतिणो mu0॥ 16, 17. गोत्तमा k0॥ 18. मग्गा je0॥ 19. उद्दण्णाभा k0| उदगत्तामा mu0॥ उद्दसणाभा laa3| pA0 मध्ये उदन्नाभा इत्यपि कथञ्चित् पठितुं शक्यते ॥ Page #314 -------------------------------------------------------------------------- ________________ 553 ] सत्तमं अज्झयणं 'सत्तट्ठाणं' | 'जे वच्छा ते सत्तविधा पन्नत्ता, तंजहा -- ते वच्छा, ते अग्गेया, ते "मित्तेया, ते सामलिणो, ते सेलतता, ते अट्ठिसेणा, ते वीयर्केण्हा । जे कोच्छा ते सत्तविधा पन्नत्ता, तंजहा - ते कोच्छा, ते मोग्गलायणा, "पंगाणा, ते कडीणो, ते मंडलिणो, ते hA~ritA, ते सोमभी । जे कोसिता ते सत्तविधा पन्नत्ता, तंजहा -- ते कोसिता, ते कच्चातणा, सोलंकातणा, ते गोलिकातणा, ते पक्खिकांतणा, ते अग्गिच्चा, ते " लोहिच्चा । जे मंडवा ते सत्तविधा पन्नता, तंजहा--- ते मंडवा, ते औरिट्ठा, ते संमुता, ते "तेला, ते एलावचा, ते कंडिल्ला, ते खारातणा । जेवासिट्ठा ते सत्तविधा पन्नत्ता, तंजा - ते वासिट्ठा, ते उंजायणा, कण्हा, ते वइग्घावच्चा, ते कोडिन्ना, ते सन्नी, ते पारासरा । तंजहा-- नेगमे, संगहे, ववहारे, 552. सत्त mUlana~yA पन्नत्ता, उज्जुसुते, सद्दे, समभिरूढे, एवंभूते । 553. संत सरा पन्नत्ता, तंजासज्जे, रिस, गंधारे, मज्झिम, पंचमे सरे । धेवते" चेव, णेसउदे, सरा सत्त विवाहिता ॥ 47 ॥ एतेसि णं सत्तहं सराणं सत्त सरट्ठाणा पन्नत्ता, तंजहासज्जं तु अग्गजिब्भाते, उरेण रिसभं सरं । कंठुग्गतेण गंधारं, मज्झजिब्भाते मज्झिमं ॥ 48 ॥ णासाते पंचमं बूया, दंतोद्वेण य रेवतं । मुद्धाणेण य णेसातं, सरट्ठाणा वियाहिता ॥ 49 ॥ 1. जे भच्छा je0 pA0 / ते वच्छा ka0 ॥ 2. मिन्तिया ते सामिलिणो mu0 / मित्ता ते सामलिगो je0 / 3. सेलया ka0 ॥ 4. कम्हा mu0 ॥ 5. पिंगातणा je0 pA0 lA0 / पिंगलायणा mu0 ॥ 6. कोडीणा mu0 ला 4 / कोडिणो ka0 ॥ 7. हरिता je0 / 8. सोभमी je0 / सोमब्भी ka0 / सोमया mu0 ॥ 9. सालिंकायणा ते गोलिंकायणा ka0 ॥ 10. कायणा ka0 mu0 ॥ 11. लोहिया mu0 ॥ 12. मंडवा ka0 ॥ 13. मंडव्वा pA0 ते je0 समुता mu0 ॥ 15. भेला ते एलावच्चा ते कत्तेल्ला ते खायणा ka0 ॥ mu0 ॥ 17. वग्धवच्चा ka0 ॥ * सत्ती ka0 ॥ 18. नता je0 pA0 lA0 ॥ आरभ्य सर्वै स्वरसूत्रं क्वचित् किञ्चित्पाठभेदैः सह अनुयोगद्वारसूत्रे [sU0 260 ] तत्र विद्यमाना अनेके पाठभेदास्तत्रैव [pR0 116 120] विलोकनीयाः । 20. गांधारे lA0 / ॥ 14. अरिट्ठा 16. जारेकहा 19. इत वर्तते । ठा. 15 225 5 10 15 Page #315 -------------------------------------------------------------------------- ________________ 226 [sU0 553 ठाणंगसुत्ते सत्त सरा जीवनिस्सिता पन्नत्ता, तंजहासजं रवति मऊरो, कुक्कुडो रिसभं सरं । हंसो णदति गंधारं, मज्झिमं तु गवेलगा ॥ 50 ॥ अह कुसुमसंभवे काले, कोइला पंचमं स्र्ण्। छटुं च सारसा कोंचा, णेसायं सत्तमं गतो ॥ 51 ॥ सत्त सरा अजीवनिस्सिता पन्नत्ता, तंजहासजं रवति मुंइंगो, गोमुही रिसभं स्र्ण्। संखो णदति गंधारं, मज्झिमं पुण झल्लरी ॥ 52 ॥ चौचलणपतिढाणा, गोहिया पंचमं सरं । आडंबरो रेवततं, महाभेरी ये सत्तमं ॥ 53 ॥ एतेसि णं सत्तण्डं सराणं सत्त सरलक्खणा पन्नत्ता, तंजहासज्जेण लभति वित्ति, कतं च ण विणस्सति । गावो मित्ता य पुत्ता य, णारीणं चेव वल्लभो ॥ 54 ॥ रिसभेणं तु एसज्जं, सेणावचं धणाणि y। वत्थगंधमलंकारं, इथिओ सयणाणि ते ॥ 55 ॥ गंधारे pA0 / "गन्धो विद्यते यत्र स गन्धारः, स एव गान्धारो गन्धवाहविशेष ityrthH"attii.॥ 21. रेवते पामू0 अटीपा0 ॥ रेवयते क. je0| घेवयवते ला 3 / "अभिसन्धयते अनुसन्धयति शेषस्वरानिति निरुक्तिवशाद् धैवतः...पाठान्तरेण रेवतश्चैवेति"-अटी । 22. णिसाते mu0॥ 23. कडुग्गदेग् जे. pA0 / "कंटुग्गएणं ति कण्ठश्चासावुग्रकश्च उत्कटः कण्ठोप्रकः, तेन । कण्ठस्य वोग्रत्वं यत् तेन, कण्ठाद्वा यदुद्गतम्-उद्गतिः स्वरोद्गमलक्षणा क्रिया, तेन कण्ठोद्गतेन ग्न्धार्म्"-अत्ती.॥ 24. घेवतं mu0 ला 3 aTI0 / रेवतं अटीपा0 / "धेवतं रेवतं वेति"-aTI0 ला 3 ॥ 1. मयूरो mu0॥ 2. "मह कुसुम इत्यादि के रूपकं गाथाभिधानम् , "विषमाक्षरपादं वा पादैरसमं दशधर्मवत् । तन्त्रेऽस्मिन् यदसिद्धं गाथेति तत् पण्डितै यम् ॥ " इति वचनात्" -aTI0 ॥ 3. कुंचा ka0 / कोचा pA0 laa0| 4. णिसायं mu0 / णसायं je0॥ 5. गते ला|ग्ता mu0॥ 6. स्सरा pA0 lA0 ॥ 7. मुतिंगो pA0 laa0॥ 8. भाडंबरो य थेरवं ला 3 / "आडम्बरः पटहः"-aTI0 ॥ 9. रेवतकं ka0 / रेवतितं mu0॥ 10. त je0 pA0 laa0॥ 11. सत्तसराणं mu0॥ 12. वर्थ k0॥ 13. ला. पासं0 विना-ता je0 पामू0 / य क व mu0॥ Page #316 -------------------------------------------------------------------------- ________________ 227 553] सत्तमं अज्झयणं 'स्त्त्त्तान्न्ण्'| गंधारे गीतजुत्तिण्णा, वर्जवित्ती कलोहिया । भवंति कतिणो पण्णा, जे अन्ने सत्थपारगा ॥ 56 ॥ मज्झिमसरसंपन्ना, भवंति सुह्जीविन्नो। खायती 'पियती देती, मज्झिमं srmssito॥57॥ पंचमसरसंपन्ना, भवंति पुंढवीपती । सूरा संगहकत्तारो, अणेगगणणातगा ॥ 58 ॥ रेवतसरसंपन्ना, भवंति क्ल्ह्प्पिया। साउणिता वग्गुरिता, सोयरिया मच्छबंधा य ॥ 59 ॥ चंडाला मुट्ठिया "मेता, जे अन्ने पावकम्मिणो । गोघातगा ये जे चोरा, णेसातं सरमस्सिता ॥ 6 ॥ ऐतेसिं णं सत्तण्डं सराणं तयो गामा पण्णत्ता, तंजहा--सज्जगामे, मज्झिमगामे, गंधारगामे । सज्जामस्स णं सत्त मुच्छणातो पन्नत्ताओ, तंजहामंगी कोरव्वी या, हरी य रयणी ये सारकंता य । छट्टी य सारसी णाम, सुद्धसज्जा ये सत्तमा ॥ 61 ॥ मज्झिमगामस्स णं सत्त मुच्छणातो पन्नत्ताओ, तंजहाउत्तरमंदा रइयणी, उत्तरा उत्तरासैसा । अस्सोकंता य सोवीरा, अभिरु हवति सत्तमा ॥ 62 ॥ 1. गीतिजु je0| "गीत(ति-B)युक्तिज्ञाः"-aTI0 ॥ 2. वित्ति lA0 / वितिं pA0 / "वर्यवृत्तयः प्रधानजीविकाः"-aTI0 / 3. देघिता je0 mu0| "क्लाभिर्धिकाः"-अत्ती0॥ 4. जे पण्णा sk0॥ 5. पितती paa0| पीयती je0 mu0| पियै ka0 ॥ 6. देह ka0 ॥ 7. ॥ 8. धेवतदेग् ला 3 ॥ 9. देग्प्पिता je0 pA0 laa0॥ 10. मच्छसंधा je0॥ 11. तपा0 या k0॥12. मेया ka0 je0 / सेया mu0॥ 13. त je0 pA0 ला*॥ 14. णेसात जे जेसायं k.| णिसायं mu0॥ 15. एतेसि णं सपा0 laa0| एतेसिंस ka0 je0 mu0॥ 16. देग्ग्गामस्स णं सत्त स्मुक्0॥ "इह च मंगीप्रभृतीनामेकविंशतिमूर्च्छनानां स्वरविशेषाः पूर्वगते स्वरप्राभृते भणिताः, अधुना तु तद्विनिर्गतेभ्यो भरत-वैशाखिलादिशास्त्रेभ्यो विज्ञेया इति"-अत्ती0॥ 17. कोरंवी या k0je0| कोरवी या mu0 / भरतप्रणीते नाट्यशास्त्रे 'पौरवी' इति नामोप्ल्भ्य्ते॥ 18. त णतणी pA0 laa0॥ य रयतणी mu0॥ 19. सारकता त जे. पा. laa0॥ 20. त je0 pA0 laa0॥ 21. रखणी je0 pA0 laa0॥ 22. देग्समा Page #317 -------------------------------------------------------------------------- ________________ 228 ठाणंगसुत्ते [sU0 553 - गंधारगामस्स णं सत्त मुच्छणातो पन्नत्ताओ, तंजहागंदी त खुद्दिमा पूरिमा य चउत्थी य सुद्धगंधारा । उत्तरगंधाराऽवि त, पंचमिता हवति मुच्छा उ ॥ 63 ॥ सुदुत्तरमायामा सा छट्ठी णियमसो उ णायव्वा । अह उत्तरायता कोडीमा त सा सत्तमी मुच्छा ॥ 64 ॥ सत्त स्सरा कतो संभवंति 1 गेयस्स का भवति जोणी 1 / कतिसमता उस्सासा ? कति वा गेयस्स आगारा 1 ॥ 65 ॥ सत्त सरा णाभीतो, भवंति गीतंच रुन्नजोणीतं । पादसमता उस्सासा, तिन्नि य गीयस्स आगारा ॥ 66 ॥ आइमिउ औरभंता, समुव्वहंता य मज्झगारंमि । अवसाणे ये खवेंता, तिन्नि य गेयस्स आगारा ॥ 67 ॥ छ होसे अट्ठ गुणे, तिन्नि य वित्ताइं दो य भइन्नितीओ। जाणाहिति सो गाहिति, सुसिक्खितो रंगमज्झम्मि ॥ 68 ॥ भीतं दुतं रहस्सं, गायतो मा त गाहि उत्तालं । काकस्सरमणुनासं च, होति गेयस्स छ दोसा ॥ 69 ॥ mu0| अत्र अनुयोगद्वारसूत्रे 'उत्तरायसा' इति 'उत्तरासमा' इति च पाठद्वयं व्र्त्ते॥ 23. प्रतिषु पाठा:-अस्सोकत्ता य k0| आसोकंता य mu0| अस्सोकंता त je0 pA0 laa0॥ 24. भभिरू ला 4 / मभीरू ka0 ला 3 ॥ 1. विवित je0॥ 2. तर mu0॥ 3. देग्यत्ता paa0॥ 4. कोडिमा क. ला 3 / 5. सत्त सरा क. जे. mu0॥ 6. भवंति mu0॥ 7. "क्तिस्म्याः"-अत्ती0॥8. रुयजोदेग् मु.| "रुदितं योनिः जातिः समानरूपतया यस्य तद् रुदित्योनिक्म्"-अत्ती0॥ 9. पादसमता पामू0 ला 4, 5 / पदसमता पासं0 je0 ला 3 / पा(प-पासं0)दसमा पासं. ka0 ला 2 mu0| "पादसमया (पदसमया-SmU0, पदासमया-S saM0, A. H., पादसमा-B) उच्छासा यावद्भिः समयैः पादो वृत्तस्य नीयते तावत्समया उच्छासा गीते bhavantItyarthaH"aTI0 // 10. ऊसासा mu0॥ 11. आतिदेग् pA0 lA0 / आतदेग् je0 ॥ आदिमौयारभंता laa3॥12. आर्ण्भ्ताजे0॥13. प्रतिषु पाठाः-य खवेत्ता ka0 / त ज्झवेत्ता je0 pA0 ला। तज्जवितो mu0 / "भवसाने च क्षपयन्तो गीतध्वनि मन्द्रीकुर्वन्तः त्रयो giitsyaakaaraaH"attii.||14. भणितीतो pA0 laa0॥ 15. "रहस्सं ति हस्वस्वरं लघुशब्दमित्यर्थः, पाठान्तरेण उप्पिच्छं श्वासयुक्तं त्वरितं चेति"-अत्ती.॥ Page #318 -------------------------------------------------------------------------- ________________ 229 553]] सत्तमं अज्झयणं 'स्त्त्द्धान्न्ण्'| पुण्णं रत्तं च अलंकियं च, वत्तं तथा अविघुटुं । मधुरं सम सुकुमारं, अट्ठ गुणा होति गेयस्स ॥ 70 ॥ उर-कंठ-सिरपसत्थं च, गिज्जते म्णुअ-ribhitpdbddhN। समताल-पडुक्खेवं, संत्तस्सरसीभरं गेयं ॥ 71 ॥ निदोसं सारवंतं च, हेउजुत्तमलंकियं । उवणीतं सोवयारं च, मितं मधुरमेव य ॥ 72 ॥ सममद्धसमं चेव, सव्वत्थ विसमं ca jN। "tinni वित्तप्पयाराई, चउत्थं "नोप्ल्ब्भ्ती॥73॥ सकता पागता चेव, दुविधा भइणितीओ आहिता। सरमंडलंमि गिजंते, पसत्था इसिभासिता ॥ 74 ॥ केसी गातेति मधुरं, केसी गातति खरं च रुक्खं च । केसी गायति चौरं, "केसी विलंब दुतं केसी॥ "विस्सरं पुण केरिसी 1 ॥ 75 ॥ सामा गायति मधुरं, काली गायति खरं च रुक्खं च । गोरी गातति चौरं, काण विलंबं दुतं अण्धा॥ "विस्सरं पुण पिंगला ॥ 76 ॥ 1. पुरं je0॥ 2. सू(सु lA0)कुमालं pA0 lA0 / सूमालं ka0 ॥ 3. गजिते je0| गेजते mu0| "गीयते उच्चायते, गेयमिति स्म्ब्ध्य्ते"-अत्ती0॥ 4. प्रतिषु पाठा:मौरिभिमपद mu0॥ मौरिभिजपद je0 / मौअरिभिजपद pA0 / मौमरिभिपद ला*| महुररिभितपद क्मू0| मौयरिभितपद' कसं0 / "मृदुकं मधुरस्वरं रिभितं यत्राक्षरेषु घोलनया संचरन् स्वरो रगतीव घोलनाबहुलमित्यर्थः, पदबद्धं गेयपदेर्निबद्धमिति पदत्रयस्थ क्र्म्धार्य्ः"-अत्ती0॥ 5. हस्तलिखितादर्शेषु डु-दु इत्यक्षरयोः समानप्रायत्वात् 'पदुक्खेवं इत्यपि पाठोऽत्र संभवितुमर्हति, पडिक्खेवं इत्यपि पाठान्तरमत्र अटी. अनुसारेण भाति, तथाहि-"समः प्रत्युत्क्षेपः प्रतिक्षेपो वा मुरजकंशिकाद्यातोद्यानां यो ध्वनिस्तलक्षणः नृत्यत्पादक्षेपलक्षणो वा यस्मिंस्तत् समप्रत्युत्क्षेपं समप्रतिक्षेपं वेति"-अत्ती0॥अनुयोग्द्वार्सूत्रे 'पदुक्खेव' इत्यपि पाठान्तरं वर्तते ॥ 6. सत्तसर ka0 ला 3 विना ॥ 7. देग्सीहरं ka0 विना । "सत्तसरसीभरं ति सप्त स्वराः सीभरं ति अक्षरादिभिः समा yatra tat sptsvrsiibhrm"-attii0|| 8. गीयं mu0॥ 9. उवणीय mu0॥10. तिनि य वित्तपयाहं k0| तिनि वित्तप्पयायाई ला 3-5 अत्ती0॥ "त्रीणि वृत्तप्रजातानि प्द्य्प्र्काराः"-अत्ती0॥ 11. नोवलब्भती lA0 / नोवलम्भै k0॥ 12. दुहा mu0| दुविधा pA0 je0॥ 13. भणियाईओ je0॥14. देग्ति त मदेग् pA0 / ति य म mu0 je0॥ 15. केसि ka0 विना ॥ 16. " विस्सरं पुण केरिसि त्ति गाथाधिकम्"-aTI0 ॥ 17. भामा je0॥ 18. विस्सरं पुण पिंगला नास्ति je0॥ Page #319 -------------------------------------------------------------------------- ________________ 230 ठाणंगसुत्ते [sU0 554'तंतिसमं तालसमं, पादसमं लयसमं गहसमं च । नीससिऊससितसमं, संचारसमा सरा सत्त ॥ 77 ॥ सत्त सैरा ततो गामा, मुच्छणा एकविंसती । ताणा ऐकूणपण्णासा, संमत्तं सरमंडलं ॥ 78 ॥ 554. सत्तविधे कायकिलेसे पन्नत्ते, तंजहा-ठाणातिते, उक्कुडुयासणिते, पडिमट्ठाती, vIrAsa~Nite, णेसज्जिते, दंडायतिए, ल्ग्ण्द्द्साती। 555. जंबुद्दीवे दीवे सत्त वासा पन्नत्ता, तंजहा--भैरहे, एरवते, हेमवते, हेरन्नवते, हरिवोसे, रम्मगवासे, महाविदेहे । जंबुद्दीवे दीवे सत्त वासहरपव्वता पन्नत्ता, तंजहा-चुलहिमवंते, महा10 हिमवंते, "निसढे, "नीलवंते, रुप्पी, सिहरी, मंदरे । __ 'जंबुद्दीवे दीवे सत्त महानदीओ पुरत्थाभिमुंहीओ लवणसमुई समप्पेंति, तंजहा-गंगा, रोहिता, हिरी, सीता, णरकंता, सुवण्णकूला, र्त्ता। जंबुद्दीवे दीवे सत्त महानदीओ paJcatthAbhimu~hIo लवणसमुहं संमति, तंजहा--"सिंधू, रोहितंसा, हरिकंता, सीतोदा, गारिकता, रुप्पकूला, रत्तावती । 15 धायैसंडदीवपुरत्थिमद्धे णं सत्त वासा पन्नत्ता, तंजहा--भरहे जाव म्हाविदेहे। धायैसंडदीवपुरथिमद्धे णं सत्त वासहरपव्वता पन्नत्ता, तंजहाचुलहिमवंते जाव मंदरे । धायैसंडदीवपुरस्थिमद्धे णं सत्तमहानदोओ पुरत्थाभिमुहीओ कओण्लोद20 समुदं समप्पेंति, तंजहा--गंगा जाव रत्ता । 1. "इयं च गाथा स्वरप्रकरणोपान्ते तंतिसममित्यादिरधीतापि इह 'अक्षरसमम्' इत्यादि व्याख्यायते, अनुयोगद्वारटीकायामेवमेव drshnaaditi"-अत्ती0॥ 2. सरा य ततो mu0॥ 3. मुंछणा k0॥ 4. एगविंसति k0॥ एकवीसती mu0॥ 5. एगूण je0 mu0॥ 6. पण्णासं k0॥ 7. समत्तं mu0॥ 8. देग्सणीते paa0॥ 9. दंडातिते mu0| दंडाततिए je0 paa0॥ 10. भर हेरवते ka0 je0॥ 11. देग्वंसे रम्मगवस्से je0 paa0॥ 12. जंबूदीवे ka0 ॥ 13. क. विना-निसमे जे. पा. मु.॥ निसहे laa0॥ 14. नेलदेग् k0॥ 15. जंबु सस मु. विना॥ 16.हीतो जे.पा. laa0॥ 17. नलीओ m0| नदीतो pA0 ला॥18.हीतो je0॥ 19. समु mu0 ला 4 ॥ 20. सिंधु je0 paa0॥ 21. णारीकंता mu0॥ 22. रसवती क. ला 2, 4 विना॥ 23. कालोयं समुदं 2 सका । दृश्यतां pR0 231 paM0 4, 6 // Page #320 -------------------------------------------------------------------------- ________________ 556] सत्तमं अज्झयणं 'स्त्त्त्त्त्थान्न्ण्'| 231 धायैसंडदीवपुरथिमद्धे णं सत्त महानदीओ पञ्चत्थाभिमुहीओ लवणसमुदं समप्पेंति, तंजहा--सिंधू जाव रत्तावती । - धायैसंडेदीवपञ्चत्थिमद्धे णं सत्त वासा एवं चेव, णवरं पुरत्थाभिमुहीओ लवणसमुदं समप्पेंति, पञ्चत्थाभिमुहीओ कालोदं, सेसं तं चेव । पुक्खरवरदीवडपुरथिमद्धे णं सत्त वासा तहेव, णवरं पुरत्थाभिमुहीओ 5 पुक्खरोदं समुदं समप्पेंति, पच्चत्थाभिमुहीतो कालोदं समुदं समप्पेंति, सेसं तं चेव्। एवं पञ्चत्थिमद्धे वि, णवरं पुरत्थाभिमुहीओ कालोदं समुदं समप्पेंति, पञ्चत्थाभिमुहीओ पुक्खरोदं समुदं समप्पेंति, सव्वत्थ वासा वासहरपन्वता गदीओ ये माणितव्वाणि । 556. जंबुद्दीवे दीवे भारहे वासे तीताते उस्सप्पिणीते सत्त कुलकरा होत्या, तंजहा मित्तदामे सुदामे य, सुपासे य सयंपभे । विमलघोसे सुघोसे यं, महाघोसे ये सत्तमे ॥ 79 ॥ 'जंबुद्दीवे दीवे भारहे वासे इमीसे ऽओसप्पिणीते सत्त कुलकरा होत्था, तंजहा पढमित्थ विमलवाहण, चक्खुम जसमं चुत्थ्म्भिच्ण्दे। तत्तो पसेणती पुण, मरुदेवे चेव नाभी य ॥ 80 ॥ एतेसि णं सत्तण्हं कुलकराणं सत्त bhA~riyAo होत्था, तंजहाचंदजसा चंदकंता, सुरूव पडिरूव चक्खुकंता यें । सिरिकंता मेरुदेवा, कुलकरइत्थीण नामाई ॥ 81 ॥ जंबुद्दीवे दीवे भारहे वासे आगमेसाते उस्सप्पिणीते सत्त कुलकरा 2. भविस्संति, तंजहा1. रत्तवती mu0| दृश्यता pR0 230 Ti0 22 // 2. देग्दीवे mu0॥ 3. पञ्चत्था je0॥ 4. णतीतो क. विना॥ 5. त je0 pA0 laa0| य नास्ति k0॥ 6. जंबूदीवे je0 paa0| अस्य सुत्रस्य समवायाङ्गसूत्रेण सुला क्र्त्व्या॥ 7. भरहे k0॥ 8. त क. विना॥ 9. त paa0॥10. जंबूदीवे je0 pA0 k0॥ 11. भरहे k0॥ 12. उस्स pA0 laa0॥ 13. मेत्थ क. pA0 laa0॥ 14. चक्खुमं laa0॥ 15. तत्तो पसेणई पुण मरु k.| तत्तो य पसेणह पुण महदेग् mu0| तत्तो य पसेणइए मरु' je0॥ 16. त pA0 laa0॥ 17. भारितातो pA0 laa0॥ 18. त paa0॥ 19. देग्देवी je0 ला 5 mu0॥ 20. जंबु 2 भरहे pA0 laa0| जंबू भरहे k0॥ 21. भागमिस्साए ला 5 mu0॥ 22, उसप्पि paa0॥ Page #321 -------------------------------------------------------------------------- ________________ 232 ठाणंगसुत्ते [sU0 557मित्तवाहणे सुभोमे य, सुप्पभे य सयंपभे । दत्ते सुहुमे सुबंधू य, आंगमेसेण होक्खती ॥ 82 ॥ विमलवाहणे णं कुलकरे सत्तविधा रुक्खा उवभोगत्ताते हव्वमागच्छिसु, तंजहा मत्तंगता त भिंगा, चित्तंगा चेव होति चित्तरसा । / मणियंगा त अणियां, सत्तमगा कप्परुक्खा य ॥ 83 ॥ 557. सत्तविधा दंडनीती पन्नत्ता, तंजहा--हक्कारे, मक्कारे, धिक्कारे, परिभासे, मंडलबंधे, चारते, छविच्छेदे । 558. एगमेगस्स णं रन्नो चाउरंतचक्कवट्टिसं सत्त एंगिदियरतणा 10 पन्नत्ता, तंजहा-चक्करतणे, छत्तरयणे, चम्मरयणे, दंडरतणे, असिरतणे, मणिरयणे, काक्न्निर्त्न्ने। एगमेगगस्स णं रन्नो चाउरंतचक्कवट्टिस्स सत्त पंचेंदियरतणा पन्नत्ता, तंजहा--सेणावतीरतणे, गाहावंतिरतणे, वडतिरयणे, पुरोहितरयणे, इत्थिरतणे, . आसरतणे, htthirynne। 559. सत्तहिं ठाणेहिं ओगाढं दुस्सम जाणेजा, तंजहा-अकाले वरिसइ, काले ण वरिसइ, असाधू पुज्जति, साधू ण पुजंति, गुरूहिं जणो मिच्छं पडिवन्नो, मणोदुहता, व्तिदुह्ता। सत्तहिं ठाणेहिं ओगाढं सुसमं जाणेज्जा, तंजहा-अकाले न वरिसइ, काले वरिसति, असाधू ण पुजंति, साधू पुंजंति, गुरूहिं जणो सम्म पडिवन्नो, 20 मणोसुहता, व्तिसुह्ता। 560. सत्तविधा संसारसमावन्नगा जीवा पन्नत्ता, तंजहा-नेरतिता, तिरिक्खजोणिता, तिरिक्खेंजोणिणीतो, मणुस्सा, मणुस्सीओ, देवा, देवीओ। 1. मित्तप्पभे सुभोमे je0 ला 5 ॥ 2. मेस्सेण lA0 / 'मेस्सिण mu0॥ 3. गयाए k0॥ 4. "भणियण त्ति अनम कारकत्वादनमा विशिष्टवस्त्रदायिनः, संज्ञाशब्दो vAyamiti"aTI0 / तुलना-sU0 766 ॥ * परिहासे ka0 ॥ 5. मंडलिदेग् lA0 ॥ 6. स्स गं सत्त mu0॥ 7. एगेंदिरवणा pA0 ॥ 8. कागिणिदेग् ka0 lA0 ॥ 9. देग्वईरयणे k.॥ 10-13. पूइजति ka0 / दृश्यतां sU0 765 ॥ 14. देग्जोणिणितो mu0| जोणीतोला । जोणितो paa0| Page #322 -------------------------------------------------------------------------- ________________ 483] 233 सत्तमं अज्झयणं 'स्त्त्त्त्त्थान्न्ण्'| 561. सत्तविधे आउभेदे पन्नत्ते, तंजहाअज्झवसाण-निमित्ते, आहारे वेयणा-पराघाते । फासे आणापाणू, सत्तविधं भिजए आउं ॥ 84 ॥ 562. सत्तविधा सव्वजीवा पन्नत्ता, तंजहा--पुढविकाइया, आउकाइया, तेउकाइया, वाउकाइया, वणस्सतिकाइया, तसकाइया, अकाइया। . 5 अहवा सत्तविहा सव्वजीवा पन्नत्ता, तंजहा--कण्हलेसा जाव सुक्कलेसा, अलेसा । 563. बंभदत्ते णं राया चाउरंतचक्कवट्टी सत्त धणूई उचुच्चत्तेणं सत्त यं वाससताइं परमाउं पालयित्ता कालमासे कालं किच्चा अधे सत्तमाते पुढवीते अप्पतिट्ठाणे गरए णेरतितत्ताते उववन्ने । 564. मल्ली णं अरहा अप्पसत्तमे मुंडे भवित्ता अगारातो अणगारियं पंव्वइए, तंजहा-मल्ली विदेहरांयवरकन्नगा, पडिबुद्धी इक्खागराया, चंदेच्छाये अंगराया, रुप्पी कुणालाधिपती, संखे कासीराया, अदीणसत्तू कुरुराया, जितसत्तू प्ण्चाल्राया। 565. सत्तविहे दंसणे पन्नत्ते, तंजहा--सम्मदंसणे, "मिच्छदसणे, 15 सम्मामिच्छदंसणे, चक्खंदसणे, अचक्खंदसणे, ओहिदंसणे, केवैलदसणे । 566. छउमत्थवीयरागे णं मोहणिजवैजाओ सत्त कम्मपेयडीओ "वेदेति, तंजहा--णाणावरणिजं दैरिसणावरणिजं "वेयणिज्जं आउयं नामं gotmNtraatitN। 567. satta ठाणाई छउमत्थे सव्वभावेणं न याणति न पासति, 20 1. भाणाप्पाणू pA0 ॥ 2. झिजए je0 ka0 ॥ 3. कातिता paa0॥ 4. भाउ तेउ वाउ वणस्तति इति संक्षिप्तः प्रतिषु पात्थ्ः॥ 5 कातिता भकातिता क. ला. विना॥ 6. mu0 विना-त जे. पा. lA0 / य नास्ति k0॥ 7. गरते pA0 laa0॥ 8. पव्वतिते pA0 laa0॥ 9. रातवर pA0 laa0| रायावर je0॥ 10. कन्ना k.॥11.राता जे.॥ 12. चंदछाया k0| चंदलाए je0॥ 13. गता क. विना0 ॥ 14. राता je0 pA0 ॥ 15. सम्मैंसणे pA0 विना ॥ 16. मिच्छ इंसणे क. je0॥ 17. मिच्छादसणे je0॥ 18, 19. इंसणे ka0 ॥ 20. केवलिदेग् je0 pA0 ला 2-4 ॥ 21. वजातो paa0॥ 22. पगडीओ ka0 ॥ 23. वेतेति je0 pA0 lA0 ॥ 24. दंसणा क. mu0| तुलना sU0 596 ॥ 25. वेयणियं mu0॥26. गोयं aNtdegk0॥ Page #323 -------------------------------------------------------------------------- ________________ 234 ठाणंगसुत्ते [sU0 568तंजहा-धम्मस्थिकायं, अधम्मत्थिकायं, आगासत्थिकायं, जीवं अंसरीरपडिबद्धं, परमाणुपोग्गलं, सई, गंधं । ___ एयाणि चेव उप्पन्नणाणे जाव जाणति पासति, तंजहा-धम्मत्थिकायं जाव gNdhN। 568. समणे भगवं महावीरे वैरोसभणारातसंघयणे समचौरंससंठाणसंठिते सत्त रयणीओ उड्डूंउच्चत्तेणं होत्था । 569. सत्त 'विकहाओ पन्नत्ताओ, तंजहा--इत्किहा, भत्तकहा, देसकहा, रायकहा, मिउकालुणिता, दंसणभेयणी, च्रित्त्भेद्न्नी। 570. आयरिय-उवज्झायस्स णं गणंसि सत्त अतिसेसा पन्नत्ता, तंजहा10 आयरियौवज्झाए अंतो uvassa~gassa पाते णिगिज्झिय णिगिज्झिय पप्फोडेमाणे वा पमज्जमाणे वा णातिकमति, एवं जधा 'पंचट्टाणे जाव बाहिं उघस्सगस्स एगरातं वा दुरातं वा वसमाणे नातिक्कमति, उवकरणातिसेसे, भत्तपाणातिसेसे । 571. सत्तविधे संजमे पन्नत्ते, तंजहा--पुढविकातितसंजमे जीव तसकातितसंजमे, अजीवकायसंजमे । सत्तविधे असंजमे पन्नत्ते, तंजहा-पुढविकातितासंजमे जाव तसकातितासंजमे, अजीवकीयासंजमे । ___ सत्तविधे आरंभे पन्नत्ते, तंजहा-पुढविकातितआरंभे जाव अजीवकांतआरंभे । एवमणारंभे वि, एवं सारंभे वि, एवमसारंभे वि, एवं समारंभे वि, एवं असमारंभे वि जाव अजीवकीयासमौरंभे । 1. असरीरं पर pA0 laa0॥ 2. वेव je0 paa0॥ 3. देग्णाणं जे. पामू0॥ 1.क. दिना कातं laa0| गातं जे. पा. mu0॥5. तणसं pA0 laa0॥6. विकधातो je0 pA0 laa0॥ 7.9.10.कधा जे. पा. laa0॥ 8.कधा pA0 laa0॥11. कालणिता ला 2,4,5 विना। "मिउकालुणिय त्ति...."मृद्वी चासौ कारुणिकी c"-अत्ती0॥ 12. भेदिणी k0| भेतणी pA0 laa0॥ 12. सत्ततिसेसा paa0॥ 13. ज्झाते pA0 laa0॥ 14. देग्सयस्स k0| स्सग्गरस ला 2 / सग्गस्स ला 3, 4 ॥ 15. दृश्यतां sU0 538 ॥ 16. उवसग्गस्स ka0 ला 3, 4 / उवस्सगस्स पा. ला 2 ॥ 17. जाव शब्देन Au0 teu0 वाउ. वणस्सति0 इति पदानि ज्ञ्येयानि। एव्म्ग्रेऽपि॥ 18. अस्सं k0॥ 19. कातदेग् paa0| काइय k0॥20. देग्काइयआरंभे k0॥21. देग्कातास paa0॥ कायास्क्0॥ 22. रमे विक0 je0 pA0 ला 3, 5 ॥ Page #324 -------------------------------------------------------------------------- ________________ 235 . 573] सत्तमं अज्झयणं 'स्त्त्त्त्त्थान्न्ण्'| 572. अध भंते ! अदसि-कुसुंभ-कोदव-कंगु-रालग-वरा- कोदूसग-सणसरिसव-मूलगबीयाणं एतेसि णं धन्नाणं कोढाउत्ताणं पल्लाउत्ताणं जाव पिहिताणं केवतितं कालं जोणी संचिट्ठति ? गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं सत्त संवच्छराइं, तेण परं जोणी पमिलायति जाव जोणीवोच्छेदे प्न्न्न्न्त्ते। 573. बादरआउकाइयाणं उक्कोसेणं सत्त वाससहस्साई ठिती प्न्न्त्ता। 5 तचाए णं वालयप्पभाते पुढवीते उक्कोसेणं नेरइयाणं सत्त सागरोवमाइं ठिती प्न्न्न्न्त्ता। 1. देग्वरा । कोहदेग् pA0 ला 4 / अत्र वर-कोदू' इति देग्वरग-कोदू इति वा पाठः स्ण्भाव्य्ते। तुलना-"अह णं भंते! सालीणं वीहीणं गोधूमाणं जवाणं जवजवाणं एएसि णं धन्नाणं कोट्ठाउत्ताणं पल्लाउत्ताणं मंचाउत्ताणं मालाउत्ताणं उल्लित्ताणं लित्ताणं पिहियाणं मुदियाणं लंछियाण केवतियं कालं जोणी संचिठ्ठइ ? गोयमा! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं तिन्नि संवच्छराई, तेण परं जोणी पविद्धंसइ, तेण परं बीए अबीए भवति, तेण परं जोणीविच्छेदे पन्नत्ते स्म्न्नाउसो!| अह भंते! कलाय मसूर-तिल-मुग्ग-मास-निप्फाव-कुलत्थ-आलिसंदग-सतीण-पलिपंथगमादीणं एएसि णं धन्नाणं जहा सालीणं तहा एयाण वि, नवरं पंच संवच्छराई, सेसं तं चेव्। अह भंते ! अयसिकुसुंभग-कोदव-कंगु-वरग-रालग-कोदूसग-सण-सरिसव-मूलगबीयमादीणं एएसिं गं धन्नाणं0 एयाणि वि तहेव, नवरं सत्त संवच्छराई, सेसं तं चेव" इति भगवतीसूत्रे षष्ठे शतके सप्तम उद्देशके । "कलाय त्ति कलायाः, वृत्तचनका इत्य्न्ये। मसूर त्ति भिलङ्गाः, चनकिका इत्य्न्ये। निप्फाव त्ति व्ल्लाः। कुलत्थ त्ति चवलिकाकाराः चिपिटिका भ्व्न्ति। आलिसंदग त्ति चवलकप्रकाराः,चवलका एवान्ये। सईण त्ति तुव्री। पलिमंथग त्ति वृत्तचनकाः, कालचनका इत्य्न्ये। भयसि त्ति भ्नी। कुसुभग त्ति ल्त्त्त्ता। वरग त्ति वरो रालग त्ति kngguvishessH। कोदूसग त्ति kodrvvishessH। सण त्ति त्वक्प्रधाननालो dhaanyvishessH। सरिसव त्ति सिद्धार्थ्काः। मूलगबीय त्ति शाकविशेषबीजानीत्यर्थः" इति अभयदेवसूरिविरचितायां भ्ग्व्तीसूत्र्वृत्तौ। "अयसी 1 लट्टा 2 कंगू 3 कोडूसग 4 सण5 वरदृ6 सिद्धत्था 7 / कोदवरालग 9 मूलगबीयाणं 10 कोट्ठयाईसु ॥ 999 ॥ निक्खित्ताणं एयाणुक्कोसठिईए सत्त व्रिसाई। होइ जहन्नेण पुणो अंतोमुहत्तं समग्गाणं ॥ 1000 ॥ " इति प्र्व्च्न्सारोद्धारे। "अतसी क्षुमा, लहा कसुम्भम् , कङ्गुः पीततण्डुलाः, कोडूसग त्ति कोरदूषकाः कोद्रवविशेषाः, वरट्ट त्ति धान्यविशेषः बरठीति सपादलक्षादिषु प्रसिद्धः, सिद्धार्थाः सर्षपाः, कोद्रवाः प्रतीता एव, रालकः कङ्गविशेषः, मूलकं शाकविशेषः, तस्य बीजानि मूलकबीजानि" इति सिद्धसेनाचार्यविरचितायां प्रवचनसारोद्धारटीकायाम् ॥ 2. क. विना-कोदूसगा ला 2 mu0| कोइसगा je0 pA0 ला 3-5 ॥ 3. मूलगबीताण pA0 / मूलाबीयाणं mu0 अत्ती0| "मूलकः शाकविशेषः, तस्य बीजानि मूलकबीजानि, ककारलोपसन्धिभ्यां मूलाबीय त्ति प्रतिपादितमिति"-aTI0 ॥ दृश्यतामुपरितनं टिप्पणम् 1 / दृश्यता भगवती0 pR0 259, Ti0 ॥ 4. कोट्ट paa0॥ 5. देग्त्ताणं जाव ka0 / "यावग्रहणात् मंचाउत्ताणं मालाउत्ताणं भोलिसाणं लिसाणं लंछियाणं मुहियाणं ति द्रष्टव्यम्"-aTI0 / दृश्यतां pR0 59 sU0 154, pR0 199 sU0 459 // 6. देग्त्ताणं je0 paa0॥ 7. देग्टुंति je0 paa0॥ 8. गोयमा नास्ति mu0 विना ॥ 9. देग्त्तमुक्कोसं सत्त pA0 ला 2, 4,5 ॥ 10. " यावत्करणात् पविद्धंसइ विद्धंसह, Page #325 -------------------------------------------------------------------------- ________________ 236 ठाणंगसुत्ते . [sU0 574चउत्थीते णं पंकप्पभाते पुढवीते जहन्नेणं नेरइयाणं सत्त सागरोवमाई ठिती प्न्न्त्ता। 574. सक्कस्स णं देविंदस्स देवरण्णो वरुणस्स महारण्णो सत्त अग्गमहिसीतो प्न्न्त्ताओ। ईसाणस्स णं देविंदस्स देवरन्नो सोमस्स महारण्णो सत्त अग्गमहिसीतो प्न्न्त्ताओ। ईसाणस्स णं देविंदस्स देवरण्णो जमस्स महारण्णो सत्त अग्गमहिसीओ प्न्न्त्ताओ। 575. ईसाणस्स ण देविंदस्स देवरण्णो अभितरपरिसाते देवाणं सत्त 10 पलिओवमाइं ठिती पन्नत्ता । सक्कस्स णं देविंदस्स देवरन्नो अग्गमहिसीणं देवीणं सत्त पंलिओवमाई ठिती प्न्न्त्ता। ___ सोहम्मे कप्पे परिग्गहियाणं देवीणं उक्कोसेणं सत्त पलिओवमाइं ठिती प्न्न्त्ता। 576. सारस्सयमाइचाणं सत्त देवा सत्त देवसता पन्नता । गद्दतोय-तुसियाणं देवाणं सत्त देवा सत्त देवसहस्सा प्न्न्त्ता। 577. सणंकुमारे कप्पे उक्कोसेणं देवाणं सत्त सागरोवमाई ठिती प्न्न्त्ता। से बीए भबीए भवै, सेण पर ति दृश्यम्"-aTI0 ॥ 11. याणं सत्त जे. pA0 laa0॥ 12. लुगप्प जे.पा. laa0॥ 1. पभाते पुढवीते जहं नेरतिताणं paa0॥ 2.50 je0 paa0|| 3. paM0 je0|| 4, 5. पलितोव paa0॥ 6. मु. विना-कप्पे अपरिग्गहियाणं देवीणं je0 pA0 ला 2-5 / कप्पे देवीण k0॥ "परिगहिआणिअराण य सोहम्मीसाणदेवीणं ॥ 11 ॥ पलिअं अहिअं च कमा ठिई जहन्ना ईओ य उक्कोसा। पलिआई सत्त पन्नास तह य नव पंचवन्ना y॥12॥" इति बृहत्संग्रहण्याम् ॥ 7. "स्सयमादिचाणं pA0 laa0॥ तुल्ना--भ्ग्व्ती06।5। "सारस्सय. माइचाणमित्यादि, इह सारस्वतादित्ययोः समुदितयोः सप्त देवाः सप्त च देवशतानि परिवार इत्यक्षरानुसारेणावसीयते, एवमुत्तरत्रापि" इति भगवतीसूत्रस्य अभयदेवसूरिविरचिताया वृत्तौ॥ 8. देवा सत्त देवसत्ता je0 / देवा देवसत्ता paa0॥ Page #326 -------------------------------------------------------------------------- ________________ 582] 237 सत्तमं अज्झयणं 'स्त्त्त्त्त्थान्न्ण्'| माहिंदे कप्पे उक्कोसेणं देवाणं सातिरेगाई सत्त सागरोवमाइं ठिती प्न्न्त्ता। बंभलोगे कप्पे जहन्नेणं देवाणं सत्त सागरोवमाई ठिती पन्नत्ता । 578. बंभलोयलंततेसु णं कप्पेसु विमाणा सत्त जोयणसताई उडूंउच्चत्तेणं प्न्न्त्ता। 579. भवणवासीणं देवाणं भवधारणिज्जा सरीरगा उक्कोसेणं सत्त रयणीओ उडूंउच्चत्तेणं, एवं वाणमंतराणं, एवं जोइसियाणं >> / सोहम्मीसाणेसु णं कप्पेसु देवाणं भवधारणिज्जगा सरीरा सत्त रयणीओ उडूंउच्चत्तेणं प्न्न्त्ता। 580. गंदिस्सरवरदीवस्स णं दीवस्स अंतो सत्त दीवा पन्नत्ता, 10 तंजहा-जंबूदीवे, धायैसंडे, पोक्खरवरे, वरुणवरे, खीरवरे, घयवरे, खोय्व्र्। गंदीसरवरदीवस्स णं दीवस्स अंतो सत्त समुद्दा पन्नत्ता, तंजहा-लवणे, कालोदे, पुक्खरोदे, वरुणोदे, खीरोदे, घओदे, खोतोदे । 581. सत्त सेढीओ पन्नताओ, तंजहा-उज्जुआयता, एंगतो वंका, दुहतो वंका, एगतो खहा, दुहतो खंहा, चक्कवाला, अद्धचक्कवाला । 582. चमरस्स णं असुरिंदस्स असुरकुमाररन्नो सत्त अणिता सत्त अणिताधिपती पन्नत्ता, तंजहा--पत्ताणिते, पीढाणिते, कुंजराणिते, महिसाणिते, रहाणिते, नट्टाणिते, गंधवाणिते । दुमे पैत्ताणिताधिपती एवं जहा "पंचट्ठाणे जाव किंनरे रधाणिताधिपती, रिढे णट्टाणियाधिपती, गीतरती गंधव्वाणिताधिपती) पलिस्स णं वैरोयर्णिदस्स वईरोयणरण्णो सत्त अणिया सत्त अणियाधिपती 20 पन्नत्ता, तंजहा-पत्ताणिते जाव गंधव्वाणिते । महदुमे पत्ताणिताधिपती जाव 1. जोतणदेग् paa0॥ 2. K1- एतदन्तर्गतः पाठो नास्ति k0॥ 3. नंदीसर' k0॥ 4, 6. देग्वरस्स णं pA0 lA0 विना॥ 5. जंबुद्दीवे दीवे धायैसंडे दीवे जे. mu0॥ 7. कालोते ka0 lA0 विना॥ 8. एगयओ वंका k0॥ 9, 10. खुहा mu0| "एगो खहा एकस्यां दिश्यकुशाकारा, दुहओ खहा उभयतोऽङ्कुशाकारा"---aTI0 ॥ 11. पात्ता paa0| दृश्यतां pR0 180 टि. 8 ॥ 12. पायताणीए mu0॥ अत्रेदमवधेयम्-अत्राग्रेऽपि च mu0 ला 3 मध्ये सर्वत्र पायत्ता' इति पाठः । प्रत्यन्तरेषु तु प्राधान्येन पत्ता इति सर्वत्र पाठः ॥ 13. दृझ्यता sU0 404 ॥ 14, 15. vatirodeg pA0 laa0|| Page #327 -------------------------------------------------------------------------- ________________ 238 5 ठाणं सुत्त [sU0 583 - किंपुरिसे रधाणिताधिपती, महांरिट्ठे णट्टाणिताधिपती, गीतजसे गंधव्वाणिताधिपती । धरणस्स णं नागकुमारिंदस्स नागकुमाररण्णो सत्त अंणिता सत्त अणिताधिपती पन्नत्ता, तंजहा - पंत्ताणिते जाव गंधव्वाणिए । रुइसेणे पैत्ताणिताधिपती जाव आणंदे रधाणिताधिपती, नंदणे णट्टाणियाधिपती, तेतली गंधव्वाणियाधिपती । भूतानंदस्स सत्त a~NiyA सत्त अणियाहिवई पन्नत्ता, तंजहा--पत्ताणिते जाव गंधर्व्वणिए । दक्खे पंत्ताणियाहिवती जाव णंदुत्तरे रहाणियाहिपती, रती णट्टाणियाहिवती, माणसे गंधव्वणियाहिवती । एवं जाव घोस-महाघोसाणं 10 नेयव्वं । सक्कस्स णं देविंदस्स देवरण्णो सत्त अणिया सत्त अणियाहिवती पन्नत्ता, तंजा - पंत्ताणिए जाव गंधव्वाणिए । हरिणेगमेसी पत्ताणियाधिपती जाव माढरे रधाणिताधिपती, सेते णट्टाणिताहिवती, तुंबुरू गंधव्त्राणिताधिपती । ईसाणस्स णं देविंदस्स देवरण्णो सत्त a~NiyA सत्त अणिया हिई पन्नत्ता, 15 तं जहा - पत्ताणिते जाव गंधव्वाणिते । लहुपरक्कमे पैत्ताणियाहिवती जाव महासेते णणियाहिवती, णारते गंधव्वाणिताधिपती, "सेसं जधा पंचट्ठाणे, एवं jIva'cutassa त्ति नेतव्वं । "" 1. रिहे je0 pA0 lA0 ॥ 2. नागकुमाररण्णो mu0 lA0 3 विना नास्ति ॥ 3. अणीया pA0 lA0 je0 mu0 // 4. अत्रेदमवधेयम् -- अत्र रुद्दसेणे इति नाम वर्तते, sU0 405 मध्ये तु भद्दसेणे इति नाम दृश्यते । जम्बूद्वीपप्रज्ञप्तावपि पञ्चमे वक्षस्कारे " भदसेणो पायत्ताणी - याहिवई" इति दाहिणिलाणं पायत्ताणीयाहिवई भैसेणो" इति च पाठ उपलभ्यते, आवश्यकचूर्णौ [0 146 ] तु जम्बूद्वीपप्रज्ञप्तिसमानेऽस्मिन्नेव पाठे रुइसेणो इति नाम दृश्यते । प्राचीन हस्तलिखितादर्शेषु भ-रु इत्यनयोरक्षरयोः कथञ्चित् सदृशत्वात् कोऽत्र पाठः समीचीनतर इति निर्णयः कर्तुं न शक्यते ॥ 5. पाताणि pA0 3 ॥ 6. अणीया सत्त अणीया pA0 lA0 ॥ 7. पत्ताणीए pA0 ॥ 8. व्वाणीए je0 विना ॥ 9. पायत्ताणि pA0 / पायताणी je0 lA0 mu0 ॥ 10. 'णिताहि pA0 ॥ 11. पातागि pA0 ॥ 12. तंबुरू pA0 / तेंवुरू ka0 lA0 ॥ 13. अगीया pA0 lA0 je0 mu0 // 14. वईणो mu0 ॥ pA0 ॥ 17. नट्टाणि0 रते mu0 ॥ 18. " एवं जहा पंचट्ठाणए ति अतिदेशात् सो [दा ? ] मे आसराया पीढाणीयाहिवई वेकुंथू हत्थिराया कुंजराणि ( NI - A, B ) याहिवई लोहियक्खे महिसाणियाहिवई इति द्र्स्स्त्त्व्य्म्। एवमुत्तरसूत्रेष्वपीति "aTI0 / दृश्यतां sU0 404, pR0 180 paM0 2 // 19. जाव अच्यस्स त्ति ने ka0 / जाव अच्चुतस्स वि ने mu0 ॥ 15. पाता je0 pA0 ॥ 16. पं जाव Page #328 -------------------------------------------------------------------------- ________________ 584] सत्तमं अज्झयणं 'स्त्त्त्त्त्तान्न्ण्'| 239 583. चमरस्स णं असुरिंदस्स असुरकुमाररण्णो दुमस्स पत्ताणिताहिपतिस्स सत्त कैच्छाओ पन्नत्ताओ, तंजहा--पढमा कच्छा जाव सत्तमा क्च्छा। चमरस्स णमसुरिंदस्स असुरकुमाररन्नो दुमस्स पैत्ताणिताधिपतिस्स पढमाए~ कच्छाए चउसद्धिं देवसहस्सा पन्नत्ता, जावतिता पढमा कच्छा तब्बिगुणा 5 दोचा कच्छा, जावैया दोचा कच्छा तब्बिगुणा तचा कच्छा, एवं जाव जावतिता छट्ठा कच्छा तब्बिगुणा सत्तमा कच्छा । एवं बलिस्स वि, णवरं महढुमे sa~hi देवसाहस्सितो, सेसं तं चेव । धरणस्स एवं चेत्र, णवरमहावीसं देवसहस्सा, सेसं तं चेव । जधा धरणस्स एवं जाव महाघोसस्स, नवरं पत्ताणिताधिपती अन्ने, ते पुव्व्भ्न्निता। सक्कस्स णं देविंदस्स देवरन्नो हरिणेगमेसिस्स सत्त कच्छाओ पन्नताओ, तंजहा-ढमा कच्छा एवं जहा चमरस्स तैहा jIva'cutassa, णोणतं पैताणिताधिपतीणं, ते पुस्स्भ्न्निता। देवपरिमाणमिमं--सक्कस्स caurA~sIrti देवसहस्सा, ईसाणस्स असीतिं देवसहस्सा, देवा इमाते गाथाते अणुगंतव्वा चौरासीति असीति, बावत्तरि सत्तरी य सट्ठी में । पन्ना चत्तालीसा, तीसा वीसा दस सहस्सा ॥ 85 ॥ jAva'ccutassa लहुपरक्कमस्स दस देवसहस्सा जाव जावतिता छट्ठा कैच्छा तब्बिगुणा सत्तमा क्च्छा। 584. सत्तविधे वैयणविकैप्पे पन्नत्ते, तंजहा--आलावे, अणालावे, उल्लावे, अणुल्लावे, संलावे, पलावे, विप्पलावे । 20 1. पाता paa0॥2. "कच्छ त्ति स्मूह्ः"-अत्ती0॥ 3. पाता paa0॥ 4. देग्माते कच्छाते pA0 laa0॥5. देग्सट्ठि ka0 विना॥ 6. जावैया दोच्चा कच्छा नास्ति ka0 विना॥ 7. सट्ठि mu0॥ 8, 12. पाता je0 pA0 ॥ 9. दृश्यतां pR0 238 paM0 4, 6 // 10. तधा जे. paa0॥ *जाव अच्चुतस्स mu0॥ 11. "नाणत्तं त्ति शक्रादीनामानतप्राणतेन्द्रान्तानामेकान्तरितानां हरिणेगमेषी पादातानीकाधिपतिः, ईशानादीनामारणाच्युतेन्द्रान्तानामेकान्तरिताना लघुपराक्रम iti"attii0॥ 13. परीदेग् mu0॥ 14. रासिई k0| गाथेयं प्रज्ञापनासूत्रे द्वितीये पदे. जम्बूद्वीपप्रज्ञप्ती पञ्चमे वक्षस्कारे, आवश्यकचूअउ~ [pR0 146] च व्र्त्ते॥ 15. असीती mu0॥ 16. देग्स्साई mu0॥ 17. या mu0॥ 18. जाव अचुतस्स mu0॥ 19. कच्छा बिगुणा je0॥ 20. वतणदेग् जे. paa0॥ 21. विगप्पे k0॥ 22. अणुलावे pA0 अत्तीपा0| "क्वचित् पुनः 'अनुलापः' इति पाठः, तत्रानुलापः पउन्ःपुन्य्भास्स्न्न्म्"-अत्ती0॥ Page #329 -------------------------------------------------------------------------- ________________ 240 ठाणंगसुत्ते [sU0585585. सतविधे ऽविणए पन्नते, तंजहा--णाणविणए, दंसणविणए, चरित्तविणए, मणविणए, वतिविणए, कायविणए, लोगोवैयारविणए । पसत्थमणविणए सत्तविधे पन्नत्ते, तंजहा-अपावते, असावजे, अकिरिते, निरुवकेसे, अणण्हवकरे, अच्छविकरे, अभूताभिसंकणे । अपसत्थमणविणए सत्तविधे पन्नत्ते, तंजहा--पावते, सावज्जे, सकिरिते, सौवैक्केसे, अण्हवकरे, छविकरे, भूताभिसंकणे । पसत्थर्वैविणए सत्तविधे पन्नत्ते, तंजहा--अपावते, असावज्जे, जाव अभूताभिस्ण्क्न्ने। अपसत्थवैविणते सत्तविधे पन्नत्ते, तंजहा--पावते जाव भूताभिसंकणे । पसत्यकातविणए सत्तविधे पन्नत्ते, तंजहा-आउत्तं गमणं, आउत्तं ठाणं, आउत्तं निसीयणं, आउत्तं तुअट्टणं, आउत्तं उलंघणं, ओणुत्तं पलंघणं, आउत्तं स्व्विण्दिय्जोग्जुण्ज्ञ्न्ता। अपसत्थकातविणते सत्तविधे पन्नत्ते, तंजहा-अणाउत्तं गमणं जाव अणाउत्तं स्बिण्दिय्जोग्जुण्ज्ञ्न्ता। लोगोवतारविणते सत्तविधे पन्नत्ते, तंजहा-a~bhAsavattitaM, परछंदाणुवत्तितं, कजहेडं, कतपडिकैतिता, अत्तगवेसणता, देसकालण्णता, सव्वत्थेसु अप्द्दिलोम्ता। 586. सत्त समुग्घाता पन्नत्ता, तंजहा-वेदणासमुग्धाते, कैसायसमु 1. विणते pA0 lA0 / एवमग्रेऽपि प्रायः ॥ 2. देग्वतारदेग् pA0 laa0॥ 3. वक्कमे je0 ॥ 1. अणण्हकरे क. विना। "आस्नवः aashrvH......अनास्न्व्क्र्ः"-अत्ती0॥ 5. कच्छवि je0 / "अक्षयिकरः प्राणिनां न क्षयेः व्यथाविशेषस्य कारकः"-aTI0 ॥ 6. अभिभू je0| अभूताभिसंकमणे mu0 / "अभूताभिशङ्कनः न भूतान्यभिशङ्कन्ते बिभ्यति यस्मात् स तथा, अभयङ्कर इत्यर्थः"-aTI0 ॥ 7. देग्वक्कसे je0 pA0 ला 2, 4, 5 ॥ 8. ka0 विना अण्हकरे mu0| अम्हकरे je0 pA0 laa0| 9, 11. वतिवि. जे. pA0 laa0॥ 10. अभिभू' je0॥ 12. तणं जे. पा. laa0॥13. तुय k.॥14. माउत्तं पलंघणं नास्ति paa0| "प्रलवनम् अर्ग्लादेः"-अत्ती.॥ 15, 16. 'दितजो ka0 विना ॥ 17. भाभास je0 paa0॥ 18. कितिता mu0 / कीया ka0 / "कृतप्रतिकृतिता, कृते भक्तादिनोपचारे प्रसन्ना गुरवः प्रतिकृति प्रत्युपकरणं सूत्रादिदानतः करिष्यन्तीति भक्तादिदानं प्रति यतितव्यमिति"-aTI0 ॥ 19. लण्णुता mu0॥ 20. ka0 ला 5 विना सुयपडि je0 pA0 ला 3 / सुयापडि mu0 / सु पडि ला 2,4 ॥ 21. कसातदेग् paa0॥ Page #330 -------------------------------------------------------------------------- ________________ 589] सत्तमं अज्झयणं 'स्त्त्त्तान्न्ण्'| 241 ग्याते, मारणंतियंसमुग्धाते, वेउव्वियंसमुग्धाते, तेजससमुग्धाते, आहारगसमुग्घाते केव्लिस्मुग्घाते। मणुस्साणं सत्त समुग्धाता एवं चेव्। 587. समणस्स णं भगवतो महावीरस्स तित्थंसि सत्त पवतणनिण्हगा पन्नत्ता, तंजहा-बहुरता, जीवपतेसिता, अव्वत्तिता, सामुच्छेइता, दोकिरिता, 5 तेरासिता, अब्द्धिता। एतेसि णं सत्तण्डं पवयणनिण्हगाणं सत्त धम्मातरिता होत्था, तंजहाजमाली, तीसगुत्ते, आसाढे, आसंमित्ते, गंगे, छलुए, गोत्त्त्थामाहिले। एतेसि णं सत्तण्हं पंवयणनिण्हगाणं सत्त उप्पत्तिनगरा होत्था, तंजहासावत्थी, उसमपुरं, सेतविता, मिहिल, उल्लुगातीरं । पुरिमंतरंजि, देसपुर, णिण्हगउप्पत्तिनगराई ॥ 86 ॥ 588. सातावेयणिज्जस्स कम्मस्स सत्तविधे अणुभावे पन्नत्ते, तंजहामणुन्ना सद्दा, मणुण्णा रूवा जाव मणुन्ना फासा, मणोसुहता, व्तिसुह्ता। असातावेयणिजस्स णं कस्मस्स सत्तविधे अणुभावे पन्नत्ते, तंजहाअमणुण्णा सदा जाव व्तिदुह्ता। 589. महाणक्खत्ते सत्ततारे प्न्न्त्ते। अभितीयादिता सत्त णक्खता पुवदारिता पन्नत्ता, तंजहा-अमिती, संवणो, धणिट्ठा, सतभिसता, पुब्बा भद्दवता, उत्तरा भद्दवता, रेव्ती। a~ssiNitAditA णं सत्त णक्खत्ता दाहिणदारिता, पन्नत्ता, तंजहाअस्सिणी, भैरणी, "कित्तिता, रोहिणी, मिंगसिर, अद्दा, पुणव्वसू । / 1. तितस je0 pA0 laa0॥ 2. देग्वितस je0 pA0 laa0॥ 3. तेयगस ka0 laa0॥ 4. 'ता पन्नता एवं mu0॥ 5. अवत्तिक0ला 3-5 विना। अव्वत्तिया स्मुक्0| "अव्यक्तम् अस्फुटं वस्तु अभ्युपगमतो विद्यते येषां तेऽव्य्क्तिकाः"-अत्ती0॥ 6.अब्बद्धिता pA0 / अव्वट्टिता k0| "अबद्धिकाः" अत्ती0॥ 7. धम्मातरिता क. विना॥ 8. जमालि mu0 ॥ 9. 'मेत्ते गंगे छलुते pA0 laa0॥ 10. पवतण pA0 laa0॥ 11. लमु(गु-lA3)लगा je0 mu0| ल उल्लगा pA0 k0॥12. दसौर k0॥ 13. अस्सा क. paa0॥ 14.paM0 ta0 क. je0॥ 15. ब्वदा k0॥ 16. समणो je0paa0॥17. पुन्वभवया उत्तर bhk0॥18. अस्स जे. mu0॥ 19. भरिणी pA0 laa0॥ 20. कत्तिता je0॥ 21. सिरं क* lA0 / सिरे mu0॥ ठा. 16 Page #331 -------------------------------------------------------------------------- ________________ 242 ठाणंगसुचे [sU0 590-595 पुस्सादिता णं सत्त णक्खत्ता अवरदारिता पन्नत्ता, तंजहा--पुस्सो, असिलेसा, मघा, पुन्वा फरगुणी, उत्तरा फग्गुणी, हत्थो, चित्ता। सातितातिया णं सत्त णक्खत्ता उत्तरदारिता पन्नत्ता, तंजहा-साति, विसाहा, अणुराहा, जेट्ठा, मूलो, पुव्वा आसाढा, उत्तरा आसाढा । 590. जंबूदीवे दीवे सोमणसे वक्खारपव्वते सत्त कूडा पन्नत्ता, तंजहा सिद्धे सोमणसे ता, बोद्धव्वे मंगलावतीकूडे । देवकुरु विमल कंचण, विसिट्ठकूडे त बोद्धव्वे ॥ 87 ॥ जंबुद्दीवे दीवे गंधर्मायणे वक्खारपव्वते सत्त कूडा पन्नत्ता, तंजहासिद्धे त गंधातण, बोधव्वे गंधिलाक्तीकूडे । उत्तरकुरु फलिहे, लोहितक्ख आणंदणे चेव ॥ 88 ॥ 591. बेतिंदिताणं सत्त जातीकुलकोडिजोणिमुहसतसहस्सा पन्नत्ता । 592. जीवा णं सत्तट्ठाणनिव्वत्तिते पोग्गले पावकम्मत्ताते चिणिसु वा चिणंति वा चिणिस्संति वा, तंजहा-नेरतियनिव्वत्तिते जाव देवनिव्वत्तिते । एवं चिण jA~va णिज्जरा चेव ॥ 593. सत्तंपदेसिता खंधा अणंता प्न्न्न्न्त्ता। सत्तैपदेसोगाढा पोग्गला जाव सत्तगुणलुक्खा पोग्गला अणंता प्न्न्न्न्त्ता|" 1. पुन्वफ je0॥ 2. पुव्वासाढा क्मू0॥ पुष्वासाढा उत्तरासाढा mu0॥ 3. जंबुदीदेग् paa0| जंबुदी laa0॥ 4. तह बोदेग् mu0॥ 5, 7. बोधव्वे जे. ka0 ला 3-5 ॥ 6. देग्कुर क. paa0॥ 8. जंबूदीवे mu0॥ 9. देग्मातणे paa0॥ 10. देग्मातणे je0॥ 1. बोद्धब्वे mu0॥ 12. कूले k0॥ 13. जोणीक0 विना॥ 14. निवत्ति paa0॥ दृश्यता sU0 125 ॥ 15. देग्तितनि je0 pA0 laa0॥ 16. दृश्यतां sU0 233, 387, 473, 540, 596 // 17,18. पते क. विना॥ 19. ch॥7k. जे. paa0| सत्तमट्टागं सत्तमं अज्झयणं च सम्मत्तं मु.॥ Page #332 -------------------------------------------------------------------------- ________________ अट्ठमं अज्झयणं 'अट्ठट्ठाणं' 594. अट्ठहिं ठाणेहिं संपन्ने अणगारे अरिहति एंगलविहारपडिमं उवसंपज्जित्ता णे विहरित्तते, तंजहा--sar3I पुरिसजाते, सच्चे पुरिसजाते, मेहावी पुरिसजाते, बहुस्सुते पुरिसजाते, सत्तिम, अप्पाधिकरणे, धितिमं, viiritsNpnne। 5 595. अट्ठविधे जोणिसंगहे पन्नत्ते, तंजहा-अंडगा, पोतगा जाव उभिगा, उव्वातिता। अंडगा अट्ठगतिता अट्ठागतिता पन्नत्ता, तंजहा-अंडए अंडएसु उववजमाणे अंडएहिंतो वा पोततेहिंतो वा जाव उववातितेहिंतो वा उववजेजा, से चेव णं से अंडते अंडगत्तं विप्पजहमाणे अंडगत्ताते वा पोतगत्ताते वा जाव 10 उववातितत्ताते वा ग्च्छेजा। एवं पोतगा वि, जराउना वि, सेसाणं गतीरागती णत्थि । 596. जीवा णमट्ठ कम्मपगडीतो चिणिंसु वा चिणंति वा चिणिस्संति वा, तंजहा--णाणावरणिनं, दरिसणावरणिनं, वेयणिजं, मोहणिज्जं, आउयं, नामं, "गोतं, अंतरातितं । नेरइया णं अट्ठ कम्मपगडीओ चिणिंसु वा चिणंति वा चिणिस्संति वा एवं चेव । ऐवं निरंतरं जाव वेमाणियाण । जीवा णमट्ठ कम्मपगडीओ उवचिणिंसु वो 3 एवं चेव । एवंचिण उवचिण बंध उदीर वेय तह णिज्जरा चेव ॥ एते छ cau~vIsA दंडगा भाणियव्वा । 1. एकल्लदेग् k0॥ 2. "णमित्यलङ्कारे"-aTI0 ॥ 3. अप्पाहिगरणे k0॥ 4. वीवित paa0॥ 5. तुलना sU0 543 ॥ 6. वा जाव उववाएहितो k0॥ 7. विप्पजहमाणे 2 pA0 ला 3,5 / विप्पहयमाणे 2 k0॥ तुलना sU0 543 ॥ 8. गति k0॥ 1. णं अट्ठ k0॥ 10. गोतं pA0 ला। तुलना sU0 566 ॥ 11. एवं नास्ति k0॥ 12. वा एवं चेव pA0 ला। 3. इत्यनेनात्र उवचिणिसु वा उवचिणंति वा उवचिणिस्संति वा इति सम्पूर्णः पाठो ज्ञ्येय्ः। "एवं चेव त्ति यथा चयनार्थः कालत्रयविशेषितः सामान्येन नारकादिषु चोक्तः एवमुपचयार्थोऽपीति भाव्ः"--अत्ती0॥ 13 दृश्यतां sU0 233, 337, 413, 540, 592 // 14. व्वीस k0॥ 243 Page #333 -------------------------------------------------------------------------- ________________ 244 ठाणंगसुत्ते [sU0 597 - 597. अहिं ठाणेहिं माई मायं कुटु नो औलोएज्जा, नो पडिक्कमेजा जाव नो पडिवज्जेज्जा, तंजहा--करिसु वाहं 1, करेमि वाहं 2, करिस्सामि वाहं 3, अकित्ती वा मे सिया 4, अवण्णे वा मे सिया 5, अविणते वा मे सिया 6, कित्ती वा मे परिहातिस्सति 7, जसे वा मे परिहातिस्सति 8 / अहिं ठाणेहिं माई मायं कट्ट औलोएजा जाव पडिवजेजा, तंजहामातिस्स णं अस्सि 'लोए गरहिते भवति 1, उववाते गरहिते भवति 2, औजाती गरहिता भवति 3, एगमवि माती मातं कट्टु नो ओण्लोएजा जाव नो pa~DivajejjA णत्थि तस्स आराहणा 4, एगमवि मायी मौयं कट्ट आलोएजा जाव पंडिवजेजा अस्थि तस्स आराहणा 5, बहुतो वि माती मौताओ कटु नो आलोएज्जा जीव 10 नत्थि तस्स आराधणा 6, बहुओ वि माती मौयाओ कटु आलोएजा जाव अस्थि तैस्स आराधणा 7, आयरियौवज्झायस्स वा मे अतिसेसे नाणदंसणे सप्पजेजा, "से य मममालोएज्जा मौती णं एसे 8 / 1. माती मातं je0 pA0 laa0| माती मायं mu0॥ 2. आलोतेज्जा ka0 je0 विना॥ 3. जावशब्देन नो निदेजा नो गरहेजा नो विउद्देजा नो विसोहेजा नो अकरणयाए भन्भुटेजा नो जहारिहं तवोकम्मे पायच्छित्तं इति पाठोऽत्र aTI0 अनुसारेण ज्ञ्येय्ः। "जावकरणात् नो निंदेज्जा स्वसमक्षं, नो गरहेजा गुरुसमक्षं, नो विउडेजा न व्यावर्तेतातिचारात्, नो विसोहेज्जा न विशोधयेदतिचारकलङ्क शुभभावजलेन, नो .अकरणतया अपुनःकरणेनाभ्युत्तिष्ठेत् अभ्युत्थानं कुर्यात् , नो यथाहं तपःकर्म प्रायश्चितं प्रतिपद्यतेति"-aTI0 ॥ 4. करिसुं k0| करेसुं ला 4-5 / करेसुं वाहं करेमि वाहं करेस्लामि वाहं pA0 / "करेसुं वाहं कृतवांश्वाहमपराधम् ...... करेमि (मि-ष्विना) वहं (वाह-mu0)ति'...'ऽकरिष्यामि वाहमिति न युक्तमालोचनादीति"-aTI0 / दृश्यता sU0 176 ॥ 5, 6, 7. चहं ka0 / दृश्यतां sU0 176 ॥ 8. सिता जे. pA0 lA0 / एवमग्रेऽपि ॥ 9. अवणए je0 पामू0 विना। अटी. मध्येऽपि अत्र भवणए इति पाठ एव व्याख्यातः, "अपनयो वा पूजासत्कारादेरपनयनं मे syaaditi"attii.| किन्तु sU0 176 मध्ये अविणते इत्येव पाठः, तत्र च "अविनयः साधुकृतो मे स्यादिति" इति aTI0 मध्ये व्याख्यातम् । अतः पूर्वापरानुसारेण भविणते इति पाठो'. त्रास्माभिर्मूले स्थापितः ॥ 10. मे नास्ति je0॥ 11. माती मातं pA0 lA0 / माती माय je0॥ 12. आलोतेजा je0 paa0॥ 13. लोते paa0॥ 14. भविस्सति k0|15. आताती गदेग् pA0 lA0 / आतातीता गदेग् je0 पामू0॥ 16. भविस्सति k0॥ 17. भालोतेजा paa0| एवमग्रेऽपि प्राय्ः॥ 18, 20. पडिक्कमेजा k0॥ 19. मातं pA0 laa0॥ 21. मायं कटु mu0॥ 22. जाव नो पडिवजेजा नत्थि ला 5 mu0॥ 23. माया कटु je0 / मायं कद्दु mu0॥ 24. यालोतेजा pA0 ॥ 25. तस्सारादेग् pA0 ॥ 26. व paa0॥ 27. मुप paa0॥ 28. से त pA0 / से तं mu0 / "स च मामालोकयेत् 'माई णमेष' इत्युल्लेखेन, इत्येवं भ्यादालोच्य्ति"-अत्ती0॥ 29. माती गं एसे माती णं एसे paa0॥ Page #334 -------------------------------------------------------------------------- ________________ 597] अट्ठमं अज्झयणं 'अत्त्त्थान्न्ण्'| 245 माती णं मातं कंड से जहानामए अयागरे ति वा तंबागरे ति वा तौआगरे ति वा सीसागरे ति वा रुप्पागरे ति वा सुवन्नागरे ति वा तिलागणी ति वा तुसागंणी ति वा भुसागणी ति वा णलागणी ति वा दलागणी ति वा soMDitA~litthANi वा मंडितालित्थाणि वा गोलियालित्थाणि वा कुंभारावाते ति वा कंवेलुतावाते ति वा इट्टावाते ति वा 'जंतवाडचुल्ली ति वा 'लोहारं- 5 बरिसाणि वा तत्ताणि समजोतिभूताणि किंसुकफुलसमाणाणि उक्कासहस्साइं विणिम्मुतमाणाइं 2 जालासहस्साई पमुंचमाणाइं "2 इंगालसहस्साइं पविक्खिरमाणाई 2 अंतो अंतो झियायंति एवामेव माती मातं कटु अंतो अंतो "झियाइ । a~di वि त णं अन्ने केति वैदं(द )ति तं पि त णं माती जाणति 'अहमेसे अभिसंकिज्जामि 2' / __mA~tI णं मातं कट्ट अणालोतितपडिक्कंते कालमासे कालं किच्चा अण्णतरेसु देवलोगेसु देवत्ताते ठेववत्तारो भवंति, तंजहा-नो महिड्डीएसु जीव नो 1. कटु आलोएज्जा से ka0 / "मायी मायां कृत्वेति इह कीदृशो भवेदुच्यत इति वाक्यशेषो द्रष्टव्यः"-अटी. ॥ 2. 'नामते paa0॥ 3. माया je0 lA0 / "अयआकरो lohaakrH"attii0|| 4, 5. गणि इ वा k0॥ 6. बुसा mu0| "बुसं यवादीनां kddnggrH"attii0|| 7. देग्लिच्छाणि mu0, एव्म्प्रेऽपि। देग्लित्थाणिं k0| "सुण्डिकाः पिटकाकाराणि सुरापिष्टस्वेदनभाजनानि कव(वे-S, mu0)लयो वा सम्भाव्यन्ते, तासां लित्थाणि(लिच्छाणिप्र0, लिच्छाणि-pra0) चुल्लीस्थानानि सम्भाव्यन्ते, उक्तं च वृद्धः-"गोलिय सोडिय-भंडियलिंस्था(लिच्छा-pra0, लिच्छा-pra0)णि अनेराश्रयाः" / अन्यैस्तु देशभेदरूढ्या एते पिष्टपाचकाग्न्यादिभेदा इत्युक्तम् , मयापि एतदुपजीव्यैव स्म्भावित्मिति। भण्डिकाः स्थाल्यः, ता एव महत्यो गोलिकाः, प्रतीतं चैतच्छब्दद्वयम् , लिंस्थानि (लिंच्छानि-pra0,लिच्छानि-pra0) तान्येव" aTI0 ॥ 8. गोलिता pA0 laa0॥ 9. कवेल्लुवावाते mu0 / कवेल्लुतावाते ला 5 aTI0 / "कवेल्लुकानि प्रतीतानि, तेषामापाकः प्रतीत एवेति"-aTI0 ॥ 10. जनवाडचुल्लित्ति इ वा क. जंतवाडच(पु-जेल्लिं वा जे. pA0 laa0॥ 11. लोआरं je0 पाम् । "लोहकारस्य अम्बरीषा भ्राष्टा आकरणानीति लोहकाराम्बरीषा इति"-अत्ती.॥ 12. तित्ताणि je0॥ 13. सामाणाणि pA0 laa0| समाणि उक्कासहस्साणि k.॥ 14, 16.'2' नास्ति क. mu0॥ 15. क. विना-परिकिर' mu0| परिक्खिर je0 pA0 laa0| "प्रविकिरन्ति 2"अत्ती0॥ 17. झियायै mu0| झिताई pA0 ला 5 ॥ 18. जति क. विना॥ 19. वंदंति paa0| वदति mu0॥ 20. अभिसिकि(क्खि je0)जामि je0 pA0 ला 2 ॥ "अहमेसे त्ति अहमेषोऽभिशङ्कये अहमेषोऽभिशङ्कय इति, एभिरहं दोषकारितया आशङ्कये सम्भाव्ये इति"-अत्ती0॥ 21. "से तस्से त्यादिना, पाठान्तरेण मायी णं मायं कट्टु इत्यादिना वा, उपपातो गर्हितो भवतीति drshyte"-अत्ती0| aTI0 अनुसारेणात्र 'सेणं तस्स अणालोतितपडिक्कते' इति पाठः 'मायी णं मायं कटु अणालोतितपडिकते' इति पाठान्तरं च प्रतीयते ॥ 22. " उववत्तारो त्ति वचनव्यत्ययादुपपत्ता भवतीति"-aTI0 ॥ 23. " तो महर्दिकेषु परिवारादिऋद्धया नो Page #335 -------------------------------------------------------------------------- ________________ 246 ठाणंगसुत्ते [sU0 597 - दूरंगतितेसु नो चिरैहितीतेसु, से णं तत्थ देवे भवति णो महिडिए जाव नो चिरद्वितीते, जा वित से तत्थ बाहिरभंतरिया परिसा भवति सा वि ते णं नो आढाति नो परियाणाति णो महरिहेणमासणेणं उवनिमंतेति । भासं पि त से भासमाणस्स जाव चत्तारि पंच देवा अणुत्ता चेव अब्भुट्टेति 'मा बहुं देवे ! 5 भांसौ 2' / से णं ततो देवलोगाओ आउखइएणं भवक्खएणं ठितिक्खएणं अणंतर चयं चैइत्ता इहेव माणुस्सए भवे जाई इमाइं कुलाइं भवंति, तंजहा--अंतकुलाणि वा पंतकुलाणि वा तुच्छकुलाणि वा दरिद्दकुलाणि" वा किवणकुलाणि वा भिक्खागकुलाणि वा तहप्पगारेसु कुलेसु पुमत्ताते पचायाति, से णं तत्थ पुमे भवति दुरूवे द्वन्ने दुग्गंधे दुरसे दुफासे अणिढे अकंते अप्पिए अमणुण्णे अमणामे हीणस्सरे दीणस्सरे अणिहस्सरे अंकंतस्सरे अंपियस्सरे अमणुण्णस्सरे अमणामस्सरे अन्नाएज्ज्वइय्न्न्प्न्य्चायाते। जो वि त से तत्थ बाहिरब्भंतरिता परिसा भवति सा वि त णं णो आढाति णो परिताणाति नो महरिहेणं आसणेणं उवणिमंतेति, भासं महाद्युतिषु शरीराभरणादिदीप्त्या, नो महानुभागेषु वैक्रियादिशक्तितः, नो महाबलेषु प्राणवत्सु, नो महासौख्येषु नो महेशाख्येषु वा, नो दूरंगतिकेषु नो सौधर्मादिगतिषु, नो चिरस्थितिकेषु एक-द्वयादिसागपरोमस्थितिकेषु । यापि च से तस्य तत्र देवलोकेषु बाह्या......अभ्यन्तरा ......प्रिस्स्त्......भ्व्ति"-अत्ती.| एतदनुसारेण जो महज्जुइसु णो महाणुभागेसु णो महाबलेसु णो महासोक्खेसु (णो महेसबखेसु-pra0) इति पाठोऽत्र जावशब्देन प्राह्य्ः। दृश्यतां पृ. 27 टि. 13, 14 ॥ 1. देग्टीएसु ka0 ॥ 2. 'से तत्थ देवे भवति णो महिड्ढिए जाव नो चिरट्टितीते' इति पाठस्य aTI0 मध्ये व्याख्या न दृश्यते, दृश्यतामुपरितनं टिप्पणम् 21 / अतः अटी. कृता समक्षं पाठोऽयं न भवेदित्यपि संभाव्यते ॥ 3. ट्ठीए जा विक0 / द्वितीते जाव je0 ॥ 4. भवंति paa0॥5, 7. य क mu0॥ 6. परिताणाति paa0॥8. अन्वुत्ता ka0 / अवुत्ता mu0| दृश्यता pR0 247 paM0 1, paM0 14 // 9. बहु pA0 / "मा बहुमित्यादि"-aTI0 ॥ 10. भासौ ka0 विना। "मा बहुं देवे भासौ, मा बहुं देवे भासौ' इति 2' इत्यस्यार्थः, दृश्यतां pR0 247 paM0 1, 2, 15, pR0248 paM0 4 // 11. 12. क्खतेणं paa0॥ 13. चैताण pA0 / चहत्तागं laa0॥ 14. रसते pA0 laa0॥ 15. वा भिक्खागकुलाणि वा किवणकुलाणि वा ला 5 mu0| "कृप्न्न्कुलानि"."भिक्स्साक्कुलानि"--अत्ती0॥ 16. किमणदेग् जे. paa0॥ किविण k0॥ 17. भिक्खाकुलाणि ka0 ॥ * दुव्वण्णे k0॥ 18. अप्पिते क. विना॥ 19. अकंतदेग् pA0 ॥ 20. अपियदेग् pA0 ला। अप्पितदेग् je0| अपितदेग् mu0॥ 21. वतण पा. ला। वयणे k.| "अनादेयवचनश्चासौ प्रत्याजातश्चेति, अथवा प्रथमैकवचनलोपाद् अनादेयवचनो भवति प्रत्याजातः स्न्निति"-अत्ती0॥ 22. चाताते paa0॥ 23. जा वि य क. mu0| जा व त je0॥ 24. तत्थ नास्ति je0॥ 25. ताणति जे. विना॥ Page #336 -------------------------------------------------------------------------- ________________ 597] अमं अज्झणं 'अट्ठाणं' / पित से भासमाणस्स जाव चत्तारि पंच जणा अवुत्ता चैव अब्भुट्ठेति ' मा बहुं अंज्जउत्तो ! भासौ 2' / 5 माती णं मातं कट्टु आलोचितपडिक्कंते कालमासे कालं किच्चा अण्णतरेसु देवलोगेसु देवत्ताए u~vavattAro भैवंति, तंजहा - ma~hiDDiesa जाव चिट्ठीए । से णं तत्थ देवे भवति महिड्डिते जाव चिरट्ठितीते हारविरातितवच्छे कडकडित - थंभितभुते अंगद - कुंडल-ma~TTagaMDatalakannapIDhadhArI विचित्तहत्याभरणे विचित्तवत्थाभरणे विचित्तमालामौली कल्लाणगपवरवत्थपरिहिते कल्लार्णगपवरगंधमल्लाणुलेवणधरे भोसरबोंदी पलंबवणमालधरे दिव्वेणं वन्नेणं दिव्वेणं गंधेणं दिव्वेणं रसेणं दिव्वेणं फासेणं दिव्वेणं संघातेणं दिव्वेणं संठाणेणं दिव्वाते इड्डीते दिव्वाते जूतीते दिव्वाते पभाते दिव्वाते छायाते "दिव्वाते अच्चीए दिव्वेणं "तेएणं दिव्वाते लेस्साते दस "दिसाओ 10 उज्जोवेमाणे पभासेमणे मध्याहृतणट्टगीतवातिततंतीतलतालतुडितघणमुर्तिगपडुप्पवातितरवेणं दिव्वाई भोगभोगाई भुंजमाणे विहरति । जा~ वि तसे तत्थ बाहिरब्भर्तेरिता परिसा भवति सा वितणमाढाति परियणाति महारिहणमासणेणं उवनिमंतेति, भासं पित से भासमाणस्स जाव चत्तारि पंच देवा वृत्ता चेव अन्भुर्डेति 'बहु देवे ! भासौ 2' / से णं तइंतो देवलोगातो आउक्खएणं 3 जीव चैइत्ता इहेव 15 माणुस्सैंए भवे jA~IM इमाइं कुलाई भवंति अड्डाई जीव बहुजणस्स अपरिभूताइं 1. भज्जपुत्ते ka0 / दृश्यतां pR0 246 Ti0 10 // 2. दृश्यतां pR0 245 Ti0 22 // 3. भवति pA0 ॥ 4. महिड्ढितेसु pA0 ॥ 5. द्वितीसु pA0 je0 mu0 / दृश्यतां pR0 246 paM0 1 // 17. जा व त je0 ॥ 21. अच्युत्ता ka0 / ती हारवरा ka0 ॥ 6. कडग ka0 je0 ॥ 7. 'मौडगंड' mu0 ॥ 8. 'णपवर ka0 ॥ 'पवरमला aTI0, 'णगपवरगंधमला' अटीपा0 ॥ 9. भासुर mu0 / "भास्वरा दीप्रा बोन्दी शरीरं यस्य स तथा " - - aTI0 ॥ 10. जुतीते ला 2, 5 जुईए ka0 ला 3 / जुत्तीते ला 4 aTI0 ॥ " युक्त्या अन्यान्यभक्तिभिस्तथाविधद्रव्ययोजनेन " - aTI0 ॥ 11. दिव्वार pA0 विना ॥ 12. तेतेणं pA0 ॥ 13. लेसाए ka0 ॥ / 14. दिसाए उज्जोएमाणे ka0 ॥ 15, 16. माणा ka0 ला 3-5 विना ॥ 18. 'तरता mu0 ॥ 19. यति pA0 ka0 ॥ 20. 'भास' mu0 ॥ दृश्यतां paM0 1, pR0 246 paM0 4 // 22. बहु pA0 / " बहुमित्यादि " - aTI0 / दृश्यतां pR0 246 Ti010 ॥ 23. तातो je0 ॥ 24. दृश्यतां pR0 246 paM0 6 // 25. चतेत्ता je0 pA0 laa0॥ 26. सते pA0 lA0 ॥ 27. जाइमाई pA0 ॥ 28. " यावत्करणात् दित्ताई दीप्तानि प्रसिद्धानि दृप्तानि वा दर्पवन्ति । विच्छिन्नविउलभवणसयणासणजाणवाहणाई, तत्र विस्तीर्णानि विस्ता (विस्त--mu0 विना) रवन्ति विपुलानि बहूनि भवनानि गृहाणि शयनानि पर्यङ्कादीनि, आसनानि सिंहासनादीनि यानानि रथादीनि, वाहनानि च वेगसरादीनि येषु कुलेषु तानि तथा, क्वचिद् वाहणान्नाई ति पाठः, तत्र विस्तीर्णविपुलैर्भवनादिभिराकीर्णानि संकीर्णानि युक्तानीत्यर्थः इति व्याख्येयम् । तथा बहुवण- बहुजायरूव-रययाई, बहु धनं गणिम-धरिमादि येषु तानि तथा 247 Page #337 -------------------------------------------------------------------------- ________________ 248 5 ठाणं सुते [sU0 598 - तहप्पगारे कुसुमत्तते पञ्चाताति । से णं तत्थ पुमे भवति सुरूवे सुवन्ने सुगंधे सुरसे सुफासे इट्ठे कंते जाव मणामे अहीणस्सरे जाव मणामस्सरे आदेज्ज्व्ण्त्न्न्प्न्य्चाय्ते। जाविय से तत्थ बाहिरब्भंतरिता परिसा भवति सावित णं आढाति जाव ' बहुमज्जउत्ते ! भांसौ 2 ' / 15 598. अट्ठविधे संवरे पन्नत्ते, तंजहा--सोंतिंदिर्यैसंवरे जाव फासिंदियसंवरे, मणसंवरे, वतिसंवरे, काय संवरे । अट्ठविधे असंवरे पन्नत्ते, तंजहा -- सोतिंदियासंवरे जाव काय असंवरे । 599. अट्ठ फासा पन्नत्ता, तंजहा - " कक्खडे, मौते, गरुते, लहुते, सीते, उसिणे, निद्धे, लुक्खे । 600. अट्ठविधा लोगट्टिती पन्नत्ता, तंजहा - आगासपतिट्ठिते वाते, 10 वातपतिट्ठिते उदही, एवं जधा cha~TThANe जाव जीवा कम्मपतिट्ठिता, अंजीवा जीवसंहिता, जीवा कम्मसंगहिता । 601. अडविधा गंणिसंपता पन्नत्ता, तंजहा - आचारसंपता, सुयसंपता, सरीरसंपता, वतणसंपता, वातणासंपता, मतिसंपता, पतोगसंपता, संगह परिण्णा णाम अट्ठमा । 602. एगमेगे णं महानिधी अट्ठचक्कवालपतिट्ठाणे अड अट्ठ जोयेंणाई उडूंउच्चत्तेणं पन्नत्ते । बहु जातरूपं च सुवर्ण रजतं च रूप्यं येषु तानि तथा पश्चात् कर्मधारयः । भभोगपभोगसंपत्ताई. आयोगेन द्विगुणादिलाभेन द्रव्यस्य प्रयोगः अधमर्णानां दानं तत्र सम्प्रयुक्तानि व्यापृतानि तेन वा सम्प्रयुक्तानि संगतानि यानि तानि तथा । विच्छड्डियपौरभत्तपाणा, विच्छर्दिते त्यक्ते बहुजनभोजनावशेषतया, विच्छर्दवती वा विभूतिमती विविधभक्ष्य-भोज्यचूष्य- लेह्य-पेयाद्याहार भेदयुक्ततया, प्रचुरे भक्तपाने येषु तानि तथा । बहुदासी दासगो महिलग प्पभूयाई, बहवो दासीदासा येषु तानि तथा, गावो महिष्यश्च प्रतीताः, गवेलका उरभ्राः, ते प्रभूताः प्रचुरा येषु तानि तथा, पश्चात् कर्मधारयः, अथवा बहवो दास्यादयः प्रभूता जाता येषु तानि तथा । बहुजनस्यापरिभूतानि" - aTI0 ॥ 1. वत pA0 विना । दृश्यतां pR0 246 paM0 12, Ti0.21 // 2. च्चाताते pA0 ॥ 3 दृश्यतां pR0 246 Ti0 10 // 4. देग्दित pA0 / एवमग्रेऽपि सर्वत्र ॥ 5. कक्कडे je0pA0 mu0 ॥ 6. पि pA0 ॥ 7. दृश्यतां sU0 498 pR0 208 // 8. अज्जीवा ka0 ॥ 9 हीता mu0 / एवमग्रेऽपि । सिद्धसेन गणिविरचितायां तत्त्वार्थभाष्यटीकायामपि उद्धृतमिदं सूत्रम्, तत्रापि हिता इति पाठः ॥ 10, गणसं je0 / गणिसंपदा ka0 ॥ 11. अट्ठट्ठ pA0 विना ॥ 12. जोतणाइं pA0 ॥ Page #338 -------------------------------------------------------------------------- ________________ 607] अट्ठमं अज्झयणं 'अत्त्त्थान्न्ण्'| 603. अट्ट समितीतो पन्नत्ताओ, तंजहा-इरियासमिती, भासासमिती, एसणासमिती, आयाणभंड[मत्तनिक्खेवणासमिती],उच्चार-पा[संवण-खेल-सिंघाणगपरिट्ठावणियासमिती] मणस[मिती] वतिस[मिती] काय्स्मिती। 604. अहिं ठाणेहिं संपन्ने अणगारे अरिहति आलोतणं पडिच्छित्तत्ते, तंजहा--ओण्यारवं, आहारवं, ववहारवं, ओवीलए, pa~kuvvate, अपरिस्साती, 5 'निजवते, अवात्द्ण्सी। अट्ठहिं ठाणेहिं संपन्ने अणगारे अरिहति अत्तदोसमालोएत्तए, तंजहाजातिसंपन्ने, कुलसंपन्ने, विणयसंपन्ने, णाणसंपन्ने, दसणसंपन्ने, चरित्तसंपन्ने, खते, द्ण्ते। 605. अट्ठविहे पायच्छिते पन्नते, तंजहा-आलोयणारिहे, पडिक्कमणा- 10 रिहे, तदुभयारिहे, विवेगारिहे, "विउस्सग्गारिहे, तवारिहे, छेदारिहे, मूलारिहे। 606. अट्ठ मतवाणा पन्नत्ता, तंजहा--जातिमते, कुलमते, बलमते, रूवमते, तवमते, सुतमते, लाभमते, issritmte। .. 607. अट्ठ अकिरियावाती पन्नत्ता, तंजहा--ऐगावाती, अणेगावाती, मितवाती, "निम्मितवाती, सायवाती, समुच्छेदवाती, णितावाती, ha~saMti- 15 प्र्लोग्वाती। 1. दृश्यता sU0 711 ॥ "उच्चार-प्रश्रवण-खेल-सिवान-जल्लानां परिष्ठापनिकायां समितिः" -अत्ती0| नवस्थानके नवमेऽध्ययनेऽपि 693 सूत्रस्य व्याख्यायां "जाव गुत्ते त्ति कारणादिदं दृश्यम्-.........उच्चार-पासवणखेल-सिंघाण-जल्लपरिट्ठावणियासमिए' इति अत्ती0म्ध्येऽभिहित्म्। दृश्यतां पृ. 282 Ti0 / अतः सवण-खेल-सिंघाण-जल्लपरि इति पाठोऽत्र अटी.. कृतां smmtH॥ 2. तुलना sU0 732 ॥ 3. आलोतणा mu0॥ 4. त्तए pA0 lA0 विना॥ 5. आतारवं क. विना। दृश्यता sU0 732 / "आयारवं ति ज्ञानादिपञ्चप्रकाराचारवान् ज्ञानासेवनाभ्याम् , भाहारवं ति अव्धार्न्नावान्"-अत्ती0॥ 6. ओवीलवं je0 / "ओवीलए त्ति'..."अप्नीद्द्क्ः"-अत्ती.॥ 7. पकुब्वेए k.| "पकुवए क्ति आलोचिते सति यः शुद्धिं प्रकर्षण कारयति स प्र्कारीति"-अत्ती.॥ 8. निजा mu0| "निजवए त्ति..... निर्यापकः"-aTI0 ॥ 9. 'लोतेत्तते je0 pA0 / 'लोइसते lA0 mu0॥ 10. तुलना sU0 688, 733 ॥ 11. विउसग्गा ka0 pA0 ॥ 12. छेतारिहे pA0 lA0 / छेयारिहे je0 mu0॥ 13. देग्मदे ka0 / एवमग्रेऽपि सर्वत्र ॥ 14. तव सुत लाभ इति संक्षिप्तः प्रतिषु पात्थ्ः॥ 15. देग्वारी ka0 ॥ 16. एक्काबाई अगेकावाई ka0 ॥ 17, 19, 20. देग्वादी mu0॥ 18. निमितदेग् paa0॥ 21. "नसंतिपरलोगवाइ त्ति, नेति न विद्यते शान्तिश्च मोक्षः परलोकश्च जन्मान्तरमित्येवं यो वदति स त्था"-अत्ती.॥ Page #339 -------------------------------------------------------------------------- ________________ 250 15 ठगते [sU0 608 608. अट्ठविधे महानिमित्ते, पन्नत्ते, तंजहा --- भोमे, उप्पाते, सुविणे, अंतलिक्खे, अंगे, सरे, लक्खणे, वंजणे । 609. अड्डविधा वैयणविभत्ती पन्नत्ता, taMjahA"nide से पढमा होति, बीतिया उवतेसणे । ततिता करणम्मि कता, चउत्थी "संपदावणे ॥ 89 ॥ पंचमी त अवाताणे, छट्ठी सस्सामिवायणे । सत्तमी संन्निहाणत्थे, अट्ठमी आमंतणी भवे ॥ 90 ॥ तत्थ पढमा विभत्ती, निद्देसे सो इमो अहं वं त्ति । "बितीता उण उवतेसे, भण कुण व "तिमं व तं वै ति ॥ 91 ॥ ततिता करणमिकता, णीतं च कतं च तेण व मते वा । हंदि णमो साहाते, हवति चउत्थी पदाणम्मि । / 92 ॥ अमणे गिण्हसु तत्तो, इत्तो त्ति वा पंचमी अवादाणे । छट्ठी तस्स इमस्स व, गतस्स वा सामिसंबंधे ॥ 93 ॥ हवति पुण सत्तमी तं इमम्मि धारकालभावे त । आमंतणी भवे अमी उ जह है जुवाण "त्ति ॥ 94 ॥ सव्वभावेणं ण याणति न पासति, तं 610. अड्ड ठाणाई छउमेंत्थे जहा - धम्मत्थिगातं जाव गंधं, वातं । "" 1. चतण pA0 laa0॥ सर्वमिदं वचनविभक्तिनिरूपणम् अनुयोगद्वारसूत्रेऽपि [sU0 261] वर्तते ॥ 2. निदोसे je0 pA0 ॥ 3. होती mu0 ॥ 4. बीया ka0 / बीतिवा je0 pA0 ॥ 5. संपयावयणे ka0 ॥ " संपदावणे त्ति सत्कृत्य प्रदाप्यते यस्मै, उपलक्षणत्वात् सम्प्रदीयते वा यस्मै स सम्प्रदापनं सम्प्रदानं वा, तत्र चतुर्थी " - aTI0 ॥ 6. वादणे ka0 विना। " छुट्टी सस्सामिवायणे त्ति...............स्वस्वामिवचने वायणे तीह प्राकृतत्वाद् दीर्घत्वम् " - aTI0 ॥ 7. सत्तमा je0 ॥ 8. सन्नियाणत्थे je0 pA0 lA0 ॥ ' सन्निधीयते क्रिया अस्मिन्निति सन्निधानम् आधारः तदेवार्थः सन्निधानार्थः, तत्र सप्तमी " aTI0 ॥ 9 भट्टमास्स्मंतणी इति अनुयोगद्वारसूत्रे ॥ 10. व ती pA0 lA0 ॥ 11. बीया पुण उवदेसे ka0 ॥ 12. इमं ka0 ॥ 13. व ती je0 pA0 lA0 ॥ 14. अवणे mu0 ॥ भवणेहि ka0 ला 3 ॥ "भवणे गाहा, - आवणे त्ति अपनय इत्यर्थः, इदं च अनुयोगद्वारानुसारेण व्याख्यातम्, आदर्शेषु तु अमणे इति दृश्यते, तत्र स्त्र्यामन्त्रणतया गमनीयम्, हे अमनस्के इत्यर्थः " aTI0 ॥ 15. अचाताणे pA0 lA0 ॥ 16. आहार ka0 ला 3 विना ॥ 17. मी य जह ka0 ॥ 18. ती क ला 3 विना ॥ 19. त्थे णं सब्व mu0 ॥ दृश्यतां sU0 450, 478 ॥ Page #340 -------------------------------------------------------------------------- ________________ 612] 251 अट्ठमं अज्झयणं 'अत्त्त्थ्त्थ्त्थान्न्ण्'| एताणि चेव उप्पन्ननाणदंसणधरे जाव गधं, वात्ण्। 611. अट्ठविधे आउव्वेदे पन्नत्ते, तंजहा-कुमारभिच्चे, कायचिगिच्छा, सालाती, सल्लहत्ता, जंगोली, भूतवेज्जा, खारतंते, रसातणे । 612. सक्कस्स णं देविंदस्स देवरन्नो a~TTha'ggamahisIto पन्नत्ताओ, तंजहा-पउमा, सिवा, सूती, अंजू, अमला, अच्छरा, णवमिया, रोहिन्नी। 5 ईसाणस्स णं देविंदस्स देवरन्नो aTTa'ggamahisIo पन्नत्ताओ, तंजहाकण्हा, कण्हराती, रामा, रामरक्खिता, वसू , वसुगुत्ता, वसुमित्ता, वसुंधरा । सक्कस्स णं देविंदस्स देवरन्नो सोमस्स महारण्णो aTTha'ggamahisIo प्न्न्त्ताओ। ईसाणस्स णं देविंदस्स देवरण्णो वेसमणस्स महारन्नो aTTha'ggamahisIo 10 प्न्न्त्ताओ। 1. धरे अरहा जिणे केवली जाणइ पासइ जाव mu0॥ दृश्यता sU0 470, 478 ॥ 2. तुलना-"शालाक्यं कायचिकित्सा भूततन्त्रं शल्यमगदतन्त्रं रसायनतन्त्रं बालरक्षा बीजवर्धनमिति आयुर्वेदस्य अष्टाङ्गानि"-कसायपाहुड-जयधवला टीका भागः 1 पृ. 147 / "इह खल्वायुर्वेद...कृतवान् स्वयम्भूः, ततो...भूयोऽष्टधा प्रणीतवान् , तद्यथा-शल्यं शालाक्यं कायचि कित्सा भूतविद्या कौमारभृत्यमगदतन्त्रं रसायनतन्त्रं vAjIkaraNatantramiti"suzrutasaMhitA pR0 1 // 3. कातविगिच्छा pA0 / कायतिगिच्छा क. mu0| "कायस्य ज्वरादिरोगग्रस्तस्य चिकित्साप्रतिपादकं तन्त्रं काय्चिकित्सा"-अत्ती0॥ 4. सालादी k0| "शलाकायाः कर्म शालाक्यं तत्प्रतिपादकं तन्त्रं शालाक्यम् , एतद्धि ऊर्ध्वजत्र(त्रु-इति सुश्रुते)गतानां रोगाणां shrvnn-vdn-ghraannaadisNshritaanaamupshmnaarthmiti"-अत्ती.॥ 5. सल्लहता paa0| सल्लहिता je0| "शल्यस्य हत्या हननमुद्धारः शल्यहत्या, तत्प्रतिपादक तन्त्रमपि शल्यहत्ये(ते-s)त्युच्यते, तद् विविधतृण kaasstthpaassaannpaaNsulohlosstthaasthinkhpraayaanaantrgtshlyoddhrnnaarthmiti"-अत्ती0॥ 6. " सक्कस्सेत्यादिसूत्रपञ्चकं सुगमम्"-aTI0 ॥ 7. अट्ट भग्गदेग् ka0 ला 4 / एवमग्रेऽपि सर्वत्रास्मिन् सूत्रे॥ 8. सती ला 2, 3 मु.| tulanA"sakkassa......अट्ठ अग्गमहिसी पन्नत्ता, तंजहा-पउमा सिवा सुयी (सूया-pra0) अंजू अमला अच्छरा नवमिया रोहिणी" इति भगवतीस्त्रे 10 / 5 / "शक्रः सौधर्भ इति चोच्यते, तस्य...पद्मा शिवा सुजाता सुलसा अजूका कालिन्दी श्यामा भानुरित्येता अष्टावग्रमहिष्यः" इति तत्वार्थराजवार्तिके 4 / 19 ॥ 9. तुलना-भगवती0 10 / 5 / "ऐशानो देव्राज्ः। ...श्रीमती सुसीमा वसुमित्रा वसुन्धरा जया जयसेना अमला प्रभा चेत्यष्टावग्रमहिष्यः" इति तस्वार्थराजवार्तिके 4 / 19 / "किण्हा या ये पु राई रामावै रामरक्खिदा व्सुका। वसुमित्ता वसुषम्मा वसुंधरा सव्वइंदसमणामा ॥8।307॥"--तिलोय्प्न्न्न्न्त्ती॥ Page #341 -------------------------------------------------------------------------- ________________ 252 ठाणंगसुते - sU0 613___613. अट्ठ महग्गहा पन्नत्ता, तंजहा--चंदे, सूरे, सुक्के, बुधे, बहस्सती, 'अंगारते, सणिंचरे, केऊ। 614. अट्ठविधा तणवणस्सतिकोतिया पन्नत्ता, तंजहा--मूले, कंदे, खंधे, तया, साले, पवाले, पत्ते, पुप्फे। 5 615. चौरिंदिया णं जीवा असमा(भमाणस्स अट्ठविधे संजमे कन्जति, तंजहा-चक्खुमातो सोक्खातो अववरोवेत्ता भवति, चक्खुमतेणं दुक्खेणं असंजोएत्ता भवति, एवं जाव फासामातो सोक्खातो अववरोवेत्ता भवति, फासामतेणं दुक्खणं असंजोगेत्ता भवति । चौरिंदिया णं जीवा समारंभमाणस्स अट्ठविधे असंजमे कजति, 10 तंजहा-चक्खुमातो सोक्खातो ववरोवेत्ता भवति, चक्खुमतेणं दुक्खणं संजोगेत्ता भवति, एवं जाव फासामांतो सोक्खातो [ववरोवेत्ता भवति, फासामतेणं दुक्खेणं संजोगेत्ता भवति । 616 अट्ठ सुहुमा पन्नत्ता, तंजहा--पाणसुहुमे 1, पणगसुहुमे 2, बीयसुहुमे 3, हरितसुहुमे 4, पुप्फसुहुमे 5, अंडसुहुमे 6, लेणसुहुमे 7, 15 सिणेहसुहुमे 8 ॥ 617. भरहस्स णं रन्नो चाउरंतचक्कवट्टिस्स अट्ठ पुरिसजुगाइं अणुबद्धं सिद्धाइं जाव सबदुक्खप्पहीणाई, तंजहा-आदिचजसे महाजसे अतिबले महाबले 1 तेतवीरिते कैतवीरिते दंडवीरिते ज्ल्वीरिते। 618. पासस्स णं अरहओ पुरिसादौणितस्स a~TTha गणा अट्ठ गणधरा 1. अंगारे je0 mu0॥ 2. काईया je0॥ 3, 7. देग्दिता pA0 laa0॥ 4, 8. 'रंभ k0॥ 5. देग्मतो paa0॥ 6. असंजोतेत्त (त्ता-ला.) pA0 laa0॥ 9. भस्सं' k0॥ 10. देग्मतो जे. paa0| दृश्यतां Ti0 5 ॥ 11. भणुबद्ध सिद्धाइं k0| अणुहव(व-pA0)सिद्धाई जे. paa0| "अणुबद्धं सन्ततम् , यावत्करणात् बुद्धाई मुक्काइं परिनिव्वुडाई ति" -अत्ती0॥ 12. तेयविरिए ka0 / एवमग्रेऽपि सर्वत्र विरिए इति ka0मध्ये पात्थ्ः॥ 13. क. ला 3 विना-कावीदेग् pA0 ला 2, 4 / कण्णवी je0 ला 5 / कित्तवी mu0| "एतेषां चादित्ययशःप्रभृतीनामिहोक्तकमस्यान्यथात्वमप्युपलभ्यते, तथाहि-राया आइच्चजसे महाजसे ऐबले अ ब्ल्भ्द्दे। बलविरिय कत्तविरिए जलविरिए दंडविरिए y॥1॥' [Ava0 ni0 363] ति। इह चान्यथात्वमेकस्यापि नामान्तरभावाद् गाथानुलोम्याच सम्भाव्यत इति" --अत्ती0॥ 14. मरिहतो pA0 laa0॥ 15. दागीयस्स ला.| "पुरिसादाणीयस्स त्ति पुरुषाणां मध्ये आदीयत इत्यादानीयः, उपादेय इत्य्र्थ्ः"-अत्ती0॥ 16. "गणा एकक्रिया Page #342 -------------------------------------------------------------------------- ________________ 622] अ अज्झणं 'अठ्ठाणं ' / 253 होत्या, तंजा - सुभे अज्जघोसे वसिट्ठे बंभचारी सोमे सिरिधेरे वीरिते भद्दजसे । 619. अट्ठविधे दंसणे पन्नत्ते, तंजा--सम्मदसणे मिच्छदंसणे सम्मामिच्छदंसणे चक्खुदंसणे जाव केवलं दंसणे सुविणदंसणे । 620. अट्ठविधे अद्धोवमिते पन्नत्ते, तंजहा -- पलितोवमे सागरोवमे उस्सप्पिणी ओसप्पिणी पोग्गलपएण्रियट्टे तीतद्धा अणागतद्धा सव्वद्धा । 621. a~rahato णं अरिट्ठनेमिस्स जाव अट्ठमातो पुरिसजुगातो जुगंतकरभूमी, दुवासपरियाते अंतमकासी । 622. समणेणं भगवता महावीरेणं अट्ठ रायाणो मुंडा भवेत्ता अगारातो अणगारितं पव्त्राविता, तंजहा - "वीरंगय वीरजसे संजय एणिज्जते य रायरिसी । "सेय सिवे उद्दायणे "संखे कासिवद्धणे ॥ 95 ॥ 14 "" वाचनानां साधूनां समुदायाः, गणधरा आचार्याः भगवतः सातिशयानन्तर शिष्याः । आवश्यके तूभयेऽपि दश श्रूयन्ते - " दस नवगं गणाण माणं जिनिंदाणं ॥ " [Ava0 ni0 268 ] इति वचनात्, " जावैया जस्स गणा तावश्या गणहरा तस्स ॥ [Ava0 ni0 269] इति वचनाच्च । तदिहाल्पायुष्कत्वादिकं कारणमपेक्ष्य द्वयोरविवक्षणमिति सम्भाव्यते । न चाष्टस्थानकानुरोध इह समाधानं वक्तुं शक्यते, पर्युषणाकल्पेऽप्यष्टानामेवाभिधानादिति" - aTI0 / 88 पासस्स अरहओ पुरिसादाणिअस्स अट्ठ गणा अट्ठ गणहरा होत्था, तंजहा - सुभे य सुभघोसे यवसिट्ठे बंभयारि य । सोमे सिरिधरे चेव वीरभद्दे जसे इ य ॥ 1 ॥ " इति समवायाङ्गसूत्रे । " इदं चैतत् प्रमाणं स्थानाने पर्युषणाकल्पे च श्रूयते, केवलमावश्यकेऽन्यथा, तत्र ह्युक्तम् --' दस नवगं गणाण माणं जिनिंदाणं ॥ [Ava0 ni0 268 ] ति । कोऽर्थः ? पार्श्वस्य दश गणा गणधराश्च तदिह द्वयोरल्पायुष्कत्वादिना कारणेनाविवक्षाऽनुगन्तव्येति " इति अभयदेवसूरिविरचितायां समवायाङ्गवृत्तौ pR0 14 / " पासस्स णं अरहओ पुरिसादाणीयस्य अट्ठ गणा अट्ठ गणहरा हुत्था, तंजहा -- सुभे य अज्जघोसे य वसिट्टे बंभयारि य । सोमे सिरिहरे चेव वीरभद्दे जसे वि य ॥ 1 ॥ " इति पर्युषणाकल्पसूत्रे ॥ 1. धरिते mu0 ॥ 2, mu0 ला 4 विना-चारिते pA0 ka0 ला 2, 3 / चोरिते je0 पामू0 ला 5 / दृश्यतां pR0 252 Ti0 16 // 3. दंसणे pA0 / एवमग्रेऽपि ॥ * केवलि ka0 je0 ॥ 4. उसपि उस्सप्पिणी पो pA0 / ओसप्पिणी उस्सप्पिणी पो lA0 2,4,5 aTI0 / " अवसर्पिण्यादीनां तु सागरोपमनिष्पन्नत्वादुपमाकालत्वं भावनीयम् " - aTI0 ॥ 5. परितट्टे pA0 ॥ 6. दृश्यतां पर्युषणाकल्पसूत्रे नेमिनाथचरित्रम् ॥ 7. राताणो pA0 ॥ 8. मुंडे ka0 je0 ला 5 mu0 / दृश्यतां sU0 628 ॥ 9. " भवित्त त्ति अन्तर्भूतकारितार्थत्वात् 'मुण्डान् भावयित्वा' इति दृश्यम् " - aTI0 ॥ 10. पव्वतिता je0 ॥ 11. वीरंगदे वीरजसे संजए एणिज् य ka0 / "वीरंगए इत्यादि... वीरानको वीरयशाः संजय इत्येते प्रतीताः, एणेयको गोत्रतः, स च केतकार्धजन - पदश्वेतवीनगरीराजस्य प्रदेशिनाम्नः श्रमणोपासकस्य निजकः कश्चिद् राजर्षिः " - aTI0 ॥ ". Page #343 -------------------------------------------------------------------------- ________________ 254 ठाणंगसुत्ते [sU0 623623. अट्ठविध आहारे पन्नत्ते, तंजहा--मणुण्णे असणे पाणे खाइमे साइमे, अमणुण्णे असणे पाणे खाइमे साइमे। 624. उप्पि सणंकुमारमाहिंदाणं कप्पाणं हैट्विं बंभलोगे कप्पे "रिट्ठविमाणपत्थडे एत्थ णमक्खाडगसमचौरंससंठाणसंठितातो अट्ट knnh। रातीतो पन्नत्ताओ, तंजहा-पुरस्थिमेणं दो कण्हरातीतो, दाहिणणं दो कण्ह रातीतो, पचत्थिमेणं दो कण्हरातीतो, उत्तरेणं दो क्न्न्ह्रातीतो। पुरत्थिमा अब्भंतरा कण्हराती दाहिणं बाहिरं कण्हराई पुट्ठा, दाहिणा अभंतरा कण्हराती पञ्चत्थिमं बाहिरं कण्हराई पुट्ठा, पञ्चत्थिमा अभंतरा कण्हराती उत्तरं बाहिरं कण्हराई पुट्ठा, उत्तरा अभंतरा कण्हराती पुरस्थिमं बाहिरं kaNharA~I पुट्ठा । पुरथिमपञ्चत्थिमिल्लाओ बाहिराओ दो कण्हरातीतो छलंसातो, उत्तरदाहिणाओ बाहिरातो दो कण्हरातीतो तंसाओ, सव्वाओ वि णं अन् तरकण्हरातीओ चुर्ण्साओ। एतासि णं अट्ठण्हं कण्हरातीणं अट्ठ नामधेजा पन्नत्ता, तंजहा-कण्हराती ति वा मेहराती ति वा मघा ति वा माघवती ति वा वातफलिहे ति वा वातपैलि1. क्खोभे ति वा "देवफलिहे ति वा "देवपलिक्खोमे ति वा। 12. सेते k.| "सेये आमलकल्पानगर्याः स्वामी,...तथा शिवः हस्तिनागपुरराजः" -अत्ती.॥13. उदायणे k.| उद्दातणे pA0 ला 2, 3 / ला 4, 5 mu0 मध्ये उदायणे इति पाठो वर्तत्ते, aTI0 मध्येऽपि उदायन इति नामोल्लेखो दृश्यते, तथापि स्थानाङ्गस्य प्राचीनतालपत्रा. स्मकप्रत्यनुसारेण भगवतीसूत्रस्य प्राचीनप्रत्यनुसारेण च उद्दायणे इति पाठोऽत्रास्माभिर्मूले स्थापितः, दृश्यता भगवतीसूत्रे pR0641 Ti0 4 / "उदायनः सिन्धुसौवीरादीनां षोडशानां जनपदाना... स्वामी श्रमणोपासकः"-aTI0 ॥ 14. तह संखे पासं0 mu0 / पामू0 lA0 प्रभृतिप्रतिष्विव अटी. कृता समक्षमपि तह इति पदं नासीत् , तथाहि-"तह संखे कासिवडणए इत्येवं चतुर्थपादे सति गाथा भवति, न चैवं दृश्यते पुस्तकेष्विति |...त्था शङ्खः काशीवर्धनो वाणारसीनगरीसम्बन्धिजनपदवृद्धिकर इत्यर्थः, अयं च न प्रतीतः, केवलम् अलकाभिधानो राजा वाराणस्यां भगवता प्रव्राजितोऽन्तकृद्दशासु श्रूयते, स यदि परं नामान्तरेणायं भ्व्तीति"-अत्ती.॥ 1. खातिमे सातिमे pA0 ॥ 2. "सूत्र्प्न्य्च्क्माः"-अत्ती.| 3. हविं pA0 / हेट्टि mu0 / दृश्यतां sU0 201 / "हवि ति अधस्तात् ब्रह्मलोकस्य"-अटी. / दृश्यतां भगवतीसूत्रे 6 / 5, pR0 251 paM0 7 Ti0 2 // 4. रिट्ठविमाणे mu0 / रिटे विमाण ka0 ला 3 / "रिष्टाख्यो यो विमानप्रस्तटस्तस्ये(स्तो?)ति भाव्ः"-अत्ती.॥ 5. 'च्छि mu0| एवमग्रेऽपि सर्वत्र ॥ 6. पञ्चस्थिमगं je0| पञ्चच्छिमगं mu0॥ 7. राती जे. मु.| राती paa0॥ 8. दो बाहिरकण्हराईओ ka0 ॥ 9. वातफलहिहे ति pA0 / दृश्यतां sU0 291 ॥ 10. पलिखोभे ka0 / एवमग्रेऽपि ॥ 11. ला. विना-देवपलिहे वा mu0| देवपलेहे इ वा ka0 / देवफलेहि वा जे. paa0॥ 12. देवफलक्खोमे paa0॥ Page #344 -------------------------------------------------------------------------- ________________ 255 628] अट्ठमं अज्झयणं 'अत्त्त्थान्न्ण्'| 625. एतासि णं अट्ठण्हं कण्हरातीणं अट्ठसु ओवासंतरेसु अट्ठ लोगंतितविमाणा पन्नत्ता, तंजहा--अची अचिमाली वैतिरोयणे पभंकरे चंदाभे सुराभे . सुपैट्टाभे अग्गिचाभे । एतेसु णं अहसु लोगंतितविमाणेसु अट्ठविधा लोगंतिता देवा पन्नत्ता, तंजहा sArassatA~iccA वण्ही वरुणा य गद्दतोया य । तुसिता अव्वाबाहा अग्गिचा चेव बोधव्वा ॥ 96 ॥ एतेसि णम?ण्हं लोगंतितदेवाणं अजहण्णमणुकोसेणं अट्ठ सागरोवमाई ठिती प्न्न्न्न्त्ता। 626. अट्ठ धम्मत्थिगातमज्झपतेसा पन्नत्ता, अट्ठ अधम्मत्थिगातमज्झ- 10 पतेसा पन्नत्ता, एव चेवं अट्ठ आगासंत्थिगातमज्झपतेसा पन्नत्ता, एवं चेव अट्ठ जीवमज्झपएमा प्न्न्त्ता। 627. अरहा णं महापउमे अट्ठ रीयाणो "मुंडा भवित्ता अगारातो अणगारितं पवावेस्सति, तंजहा- उमं पउमगुम्मं नलिणं नलिणगुम्मं पउमद्धतं धंणुद्धतं कणगरहं भैर्ह्। 628. कण्हस्स णं वासुदेवस्स अट्ठ अग्गमहिसीओ अरहतो णं अरिट्ठनेमिस्स अंतितं मुंडा भवेता अगारातो अणगारितं पव्वतित्ता सिद्धाओ जाव सव्वदुक्खप्पहीणाओ, तंजहा पउमाई य गोरी, गंधारी लक्खणा सुसीमा य । जंबवती सच्चभामा, प्पिणी कण्हग्गमहिसीओ ॥ 97 ॥ 1. एयार्सि भट्टण्हं k0॥ 2. उवा' pA0 lA0 विना ॥ 3. वतिरोतणे जे. paa0॥ 4. सारस्सतमातिचा pA0 ॥ तुलना-sU0 684 / भगवतीसू0 6 / 5, भावश्यकभा0 86 / "सारस्वतादित्यवन्यरुगगर्दतोयतुषिताव्याबाधारिष्टाश्च" इति दिगम्बरपरम्परासम्मते तत्त्वाथसूत्रे [4 / 25] पाठः, "सारस्वतादित्यवन्यरुणगर्दतोयतुषिताव्याबाधमरुतोऽरिष्टाश्च" इति श्वेताम्बरपरम्परासम्मते तत्वार्थसूत्रे पात्थ्ः॥ 5. वन्हि जे. paa0| 6. हविहागं लोक0 ला 2-5 ॥ 7, 8, 9. देग्थिकायम k0॥ 10. रातागो pA0 ॥ 11. "मुंडा भवित्त त्ति मुण्डान् भाव्यित्वेति"-अत्ती.॥ 12. भरहरहं je0॥ 13. अंतिते je0 mu0॥ 14. पब्वतिता mu0॥ 15. वह त गोही जे. paa0| देग्वती गोरी mu0॥ 16. य नास्ति जे. पा. मु.॥ 17. जंबमती जे. पा. laa0॥18. प्रतिषु पाठा:-हप्पिणि कण्हग्ग k.| रुप्पिणी कण्डमग्ग ला 3 m0| रुप्पिणी अग्गदेग् जे. पा. ला 2,4,5 ॥ Page #345 -------------------------------------------------------------------------- ________________ 256 ठाणंगसुत्ते sU0 629 - 629. वीरितपुव्वस्स णं अट्ठ वत्थू अट्ठ चूलवत्थू पन्नत्ता । 630. अट्ठ गतीतो पन्नत्ताओ, तंजहा-णिरतगती, 'तिरियगती, जाव सिद्धिगती, गुरुगती, पणोलणगती, प्न्भार्ग्ती। 631. गंगा-सिंधुत्ता-रत्तवतिदेवीणं दीवा अट्ठ अट्ठ जोयणाई आयाम5 विक्खंभेणं प्न्न्त्ता। उक्कामुह-मेहमुह-विज्जुमुह-विज्जुदंतदीवा णं दीवा अट्ठ अट्ठ जोयणसयाई आयामविक्खमेणं प्न्न्त्ता। 632. कालोते णं समुद्दे अट्ठ जोयणसयसहस्साई चक्कवालविक्खंभेणं प्न्न्न्न्त्ते। . अभंतरपुक्खरद्धे णं अट्ठ जोयणसयसहस्साई चक्कवालविक्खंभेणं पन्नत्ते, एवं बाहिरपुक्खरद्धे वि। 633. एगमेगस्स णं रन्नो चाउरंतचक्कवट्टिस्स अट्ठसोवण्णिते काकणिरतणे छत्तले दुवालसंसिते अट्ठकण्णिते अधिकरणिसंठिते प्न्न्त्ते। 634. मागधस्स णं जोयणस्स अट्ठ धणुसहस्साई निधत्ते प्न्न्न्न्त्ते। 15 . 635. जंबू णं सुदंसणा अट्ठ जोयणाई उडूंउचत्तेणं बहुमज्झदेसाए, aTTha'joyaNAI विक्खंभेणं, सातिरेगाइं अट्ठ जोयणाई सव्वग्गेणं पन्नत्ता । कूडसामली णं अट्ठ जोयणाई एवं चेव्। 636. तिमिसगुहा णमट्ठ जोयणाई उडूंउच्चत्तेणं पन्नत्ता । खंडगपवातगुहा णं अट्ट एवं चेव्। 1. चूलावत्थू ka0 / मूलवस्थू je0 pA0 ला 5 / चूलिभावत्थू mu0 / "वीर्यप्रवादास्यस्य तृतीयपूर्वस्य वस्तूनि मूलवस्तूनि अध्ययनविशेषा आचारे ब्रह्मचर्याध्ययनवत्, चूलावस्तूनि तु आचाराग्र्व्दिति"-अत्ती.॥ 2. तिरितगती paa0॥ 3. रत्तरत्तव क. paa0॥ 4. अट्ठ जो ka0 laa0॥ 5. आताम je0 paa0॥ 6. काकिणि mu0॥ 7. जोतणस्स paa0॥ 8. निहत्ते क. अटीपा0 / निहारे अटी । "मगधेषु भवं मागधं मगधदेशव्यवहृतम, तस्य योजनस्य अध्वमानविशेषस्य अष्ट धनुःसहस्राणि निहारो निर्गमः प्रमाणमिति यावत्, निहत्ते त्ति क्वचित् पाठः, तत्र निधत्तं निकाचितं निश्चितं प्रमाणमिति गम्यते"-aTI0 ॥ 9.भाते je0 paa0॥ 10. जोतणाई pA0 / एवमग्रेऽपि ॥ 11. खंडप(प्प-mu0)वात क. mu0॥ 12. भट्ट जोयणाई उद्धौच्चतेणं एवं चेव मु.॥ Page #346 -------------------------------------------------------------------------- ________________ 637] अट्ठमं अन्झयणं 'अत्त्त्थान्न्ण्'| 637. जंबुमंदरस्स पव्वतस्स पुरत्थिमेणं सीताते महानंतीते उभतोकूले अट्ठ वक्खारपव्वता पन्नत्ता, तंजहा--चित्तकूडे, पम्हकूडे, नलिणकूडे, एगसेले, तिकूडे, वेसमणकूडे, अंजणे, मायंजणे 1 / जंबुमंदरपञ्चत्थिमेणं 'सीतोताते महानतीते उभतोकले अट्ठ वक्खारपव्वता पन्नता, तंजहा-अंकावती पम्हावती आसीविसे सुहावहे चंदपव्वते सूरपव्वते 5 गांगपव्वते देवपव्वते 2 / जंबुमंदरपुरस्थिमेणं सीताते महानतीते उत्तरेणं अट्ठ चक्कवट्टिविजया पन्नत्ता, तंजहा--कच्छे सुकच्छे महाकच्छे कच्छगावती आवत्ते जांव पुक्खलावती 3 / ___जंबुमंदर[पुरस्थिमेणं] सीताते महानंतीते दाहिणेणं अट्ठ चक्कवइट्टिविजया 10 पन्नत्ता, तंजहा--वच्छे सुवच्छे जीव मंगलावती 4 / जंबुमंदरैपञ्चत्थिमेणं "सीतोताते महानदीते दाहिणेणं अट्ठ चक्कवट्टिविजया पन्नत्ता, तंजहा--पम्हे जीव सलिलावती 5 / जंबुमंदरपच्चत्थिमेणं "सीतोताए महानदीए उत्तरेणं अट्ठ चक्कवट्टिविजया पन्नत्ता, तंजहा--वप्पे सुवप्पे जाव गंधिलावती 6 / जंबुमंदरपुरस्थिमेणं सीताते महानतीते उत्तरेणं अट्ठ rA~yahANIto पन्नत्ताओ, तंजहा-खेमा खेमपुरा चेव जाव पुंडरिगिणी 7 / 1. जंबू mu0 / प्राय एवमग्रेऽपि । अत्र जंबुद्दीवे दीवे मंदरस्स पव्वतस्स पुरथिमेणं इति संपूर्णः पाठः संभाव्यते, एवमग्रेऽपि ज्ञेयम् ॥ 2. नदीए ka0 / एवमग्रेऽपि ॥ 3. बंभकूडे ka0 ॥ 5. सीतोदाए ka0 ॥ 6. देग्नदीते je0 ॥ 7. sU0 100 मध्येऽत्र क्रमभेदः, दृश्यतां sU0 302, sU0 100 पृ. 35 paM0 21 ॥ 8. 'जता je0 pA0 laa0॥ 9. "जाव पुक्खलावद त्ति भणनाद् नंगलावत्ते पुक्खले त्ति द्रष्टव्यम्"-aTI0 / दृश्यतां pR0 36 paM0 13 // 10. नदीते je0॥ 11. देग्वट्टी pA0 laa0॥ 12. "जाव मंगलावै त्ति करणात् महावच्छे वच्छावई रम्मे रम्मए रमणिजे इति दृश्यम्"-aTI0 ॥ दृश्यतां pR0 36 paM0 14 // 13. पश्च0 k0॥ 14. सीतोदामहा k0| सीतोतामहा" je0 mu0॥ 15. "जाव सलिलावै त्ति करणात सपम्हे महापम्हे पम्हावई संखे नलिणे कमए त्ति dRshym'-अत्ती0| दृश्यतां pR0 36 paM0 15 // 16. सीतोदाए k0॥ 17. "जाव गंधिलावै त्ति करणात् महावप्पे वप्पावई वग्गू सुवग्गू गंधिले त्ति दृश्यम्"-aTI0 ॥ दृश्यता sU0 37 paM0 1 ॥ 18. रातधाणीतो pA0 laa0॥ 19. देग्पुरी mu0॥" खेमपुरा चेव जाव त्ति करणात् भरिट्ठा रिट्ठावई खग्गी मंजूसा ओसहिपुरी ति दृश्यम्"-aTI0 ॥ दृश्यतां pR0 37 paM0 4 ॥ 20. रीगिणी mu0 / रिंगीणी ka0 / रगिणी je0॥ ठग. 17 Page #347 -------------------------------------------------------------------------- ________________ 258 ठाणंगसुत्ते [sU0 638 - जंबुमंदरपुरस्थिमेणं सीताए महानदीए दाहिणेणं अट्ठ रोयहाणीतो पन्नत्ताओ, तंजहा--सुसीमा कुंडला चेव जाव रतणसंचया 8 / जंबुमंदरपञ्चत्थिमेणं सीओदाते महानतीते दाहिणेणं अट्ठ रओण्यहाणीओ पन्नत्ताओ, तंजहा--ओण्सपुरा जाव 'वीतसोगा 9 / जंबुमंदरपञ्चत्थिमेणं सीतोताते महानतीते उत्तरेणं अट्ठ rA~yahANIo पन्नत्ताओ, तंजहा--विजया 'वेजयंती जाव औज्झा 10 / 638. जंबुमंदरपुरस्थिमेणं सीताते मेहाणदीए उत्तरेणं उक्कोसपए अट्ठ अरहंता अट्ट चक्कवट्टी अट्ट बलदेवा अट्ट वासुदेवा उप्पजंति वा उप्पजिंसु वा उप्पजिस्संति वा 11 / जंबुमंदरपुरस्थिमेणं "सीताए [महाणदीए] दाहिणेणं 10 उक्कोसपए एवं चेव 12 / जंबुमंदरपञ्चत्थिमेणं सीओदाते महाणदीए दाहिणेणं उक्कोसपए एवं चेव 13, एवं उत्तरेण वि 14 / 639. जंबुमंदरपुरस्थिमेणं सीताते मैहानईए उत्तरेणं अट्ट दीहवेयडा, अट्ठ तिमिसगुहाओ, अट्ठ खंडगप्पवातगुहाओ, अट्ठ कतमालगा देवा, अट्ठ णट्ट मालगा देवा, अट्ठ गंगाकुंडा, अट्ठ सिंधुकुंडा, अट्ठ गंगातो, अट्ठ "सिंधूओ, अट्ठ 15 उसभकूडा पैन्वता, अट्ट उसभकूडा देवा पन्नत्ता 15 / जंबुमंदरपुरस्थिमेणं "सीताते महानतीते दाहिणेणं अट्ठ दीहवेयडा एवं चेव जाव a~Da उसभकूडा देवा पन्नत्ता, नवरेमेत्य रता-रत्तावतीतो तार्सि चेव कुंडा 16 / 1. रातहाणीतो pA0 ॥ 2. "कुंडला चेव जाव ति करणात् अपराजिया पहंकरा अंकावई पम्हावई सुभ त्ति दृश्यम् "-अत्ती.| दृश्यतां पृ. 37 paM0 5 ॥ 3. संचता paa0॥ 4. रातधाणीतो pA0 laa0| रायहाणीतो je0॥ 5. "भासपुरा जाव त्ति करणात् सीहपुरा महापुरा विजयपुरा अवराजिया अवरा असोग त्ति दृश्यम् "-aTI0 / दृश्यतां pR0 37 paM0 6 ॥ 6. वीतिसोगा je0 paa0॥ 7. सीतोदाए k0॥ 8. रातधाणीओ pA0 laa0॥ 9. "वेजयंती जावत्ति करणात् जयंती अवराजिया चक्कपुरा खग्गपुरा अवज्ञ त्ति dRshym"-अत्ती0| दृश्यतां pR037 pN08॥ 10. महाणदीए नास्ति ka0 je0॥ 11. देग्पते paa0॥ 12. उप्पजति वा उप्पजिंसु वा उप्पजिस्संति वा k0॥ 13. सीतादाहिणेणं paa0| सीतोदाहिणेणं k0॥ * महाणदीए नास्ति ka0 ॥ 15. उक्कोसेणं एवं चेव je0 ॥ 15. महानईए नास्ति mu0 विना ॥ 16. खंडगपदेग् ka0 / खंडप्प lA0 ॥ 17. देग्गुहा अट्ट ला* विना ॥ 18. सिंधू अट्ठ pA0 ॥ 19. पव्वताणं je0॥ 20. सीतोदाए महानदीए k0॥ 21. भट्ट नास्ति ka0 paa0॥ 22. मेत्थ्ण्क्0॥ 23. रत्तरत्ताव mu0 विना। रत्तारत्तवला 3-5 ॥ Page #348 -------------------------------------------------------------------------- ________________ 259 643] अट्टमं अज्झयणं अत्त्त्थान्न्ण्'| जबुमंदरपञ्चत्थिमेणं 'सीतोताए महानतीते दाहिणेणं अट्ठ दीहवेयड्डा, जाव अट्ठ नट्टमालगा देवा, अट्ठ गंगाकुंडा, अट्ठ सिंधुकुंडा, अट्ठ गंगातो, अट्ठ सिंधूओ, अट्ट उसभकूडा पव्वता, अट्ट उसभकुडा देवा पन्नत्ता 17 / जंबुमंदरपचत्थिमेणं सीतोदाए महानतीते उत्तरेणं अट्ठ दीहवेयडा, जाव अट्ठ नट्टमालगा देवा, अट्ठ रत्ताकुंडा, अट्ठ रत्तावतिकुंडा, अट्ठ रत्ताओ, जाव अट्ट 5 उसभकूडा देवा पन्नत्ता 18 / / मंदरचूलिया णं बहुमज्झदेसभाते अट्ठ जोयणाई विक्खंभेणं पन्नत्ता 19 / 640. धायैसडेंदीवपुरस्थिमद्धे णं धायतिरुक्खे अट्ठ जोयणाई उडूंउच्चत्तेणं बहुमज्झदेसभाए, अट्ठ जोयणाइं विक्खंभेणं, साइरेगाइं अट्ठ जोयणाई सबग्गणं पन्नत्ते । एवं धायैरुक्खातो आढवेत्ता संञ्चेव जंबूदीववत्तव्वता भाणियव्वा 10 जाव मंदरचुंलिय ति। एवं पञ्चत्यिमद्धे वि महाधाततिरुक्खातो आढवेत्ता जाव मंदरचुलिय त्ति । एवं पुक्खरवरदीवडूपुरस्थिमद्धे वि पउमरुक्खाओ आढवेत्ता जाव मंदरचुलिय ति। एवं पुक्खरवरदीवर्3अपचत्थिमद्धे वि महापउमरुक्खातो जाव मंदरचूलित ति। 641. "जंबूदीवे दीवे "मंदरे पन्वते भदसालवणे अट्ठ दिसाहत्थिकूडा 15 पन्नत्ता, तंजहा पौत्तरे "नीलवंते, सुहत्थिं अण्ज्ञ्नागिरी। कुमुदे य पैलासे य, वडेंसे "रोयणागिरी ॥ 98 ॥ 642. जंबूदीवस्स णं दीवस्स जगती अट्ट जोयणाई उडुच्चत्तेणं बहुमइज्झदेसभाते, अट्ठ जोयणाई विक्खंभेणं । 643. जंबूदीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं महाहिमवंते वासधरपव्वते अट्ठ कूडा पन्नत्ता, तंजहा---- 1. सीतोतामहा pA0 / सीतोदाए महा ka0 ला*॥ 2. कूडपव्वता जे. mu0॥ 3. सीओताते ka0 विना ॥ 3. देग्ड्ढा एवं जाव ka0 ॥ 4. रत्तकुंडा mu0॥ 5. देग्दीवे mu0 ॥ 6. देग्त्तेणं पन्नत्ते बह mu0॥ 7. धाततिरु0 je0 paa0॥8.स्व्वे विजे0॥ 9. भणितयन्वा paa0॥10. चूलित त्ति pA0 laa0॥ 11. देग्चूलियं ति paa0॥ 12. चूलयं ति paa0॥ 13. देग्चूलत त्ति pA0 ॥ 14. जंबुद्दीचे ka0 je0 laa0॥ 15. मंदरपन्वते je0॥ 16. देग्त्तर pA0 विना ॥ 17. नेलदेग् क. pA0 laa0॥ 18. स्थी अंजणे गिरी k0॥ 19. कुमुते त pA0 lA0 / कुमुते य je0 mu0॥ 20. पलासे त paa0| पलासें त je0| पलास ते mu0| 21. रोतणा je0 paa0॥ 22. जंबुद्दीवस्स ka0 lA0 / जंबुदीवस्स जगती pA0 ॥ 23. देग्मज्झतेस' paa0॥24. जंबुद्दीवे je0॥ Page #349 -------------------------------------------------------------------------- ________________ 260 ठाणंगसुत्ते [sU0643'सिद्ध महाहिमवंते, हेमवते रोहिता हैरीकूडे । हरिकंता हरिवासे, वेरुलिते चेव कूडा उ ॥ 99 ॥ जैबुमदरौत्तरेणं रुप्पिम्मि वासहरपवते अट्ठ कूडा पन्नत्ता, तंजहासिद्धे रुप्पी रम्मग, नरकंता बुद्धि रुप्पकूडे यां। "हेरण्णवते मणिकंचणे तें रुप्पिम्मि कूडा u॥10॥ जंबुमंदरपुरस्थिमेणं रुयगवरे पव्वते अट्ठ कूडा पन्नत्ता, taMjahA"riTTha तवणिज कंचण, रयत दिसासोत्थिते पलंबे y। "अंजणे अंजणपुलते, रुयगस्स पुरथिमे कूडा ॥ 101 ॥ तत्थ णं अट्ठ दिसाकुमारिमहत्तरितातो महिड्रियातो जाव पलिओवमट्टिती10 तातो परिवसंति, तंजहा णंदुत्तरा ये गंदा, A~NaMdA ग्ण्दिव्द्ध्न्ना। "विजया ये वेजयंती, जयंती अपराजिता ॥ 102 ॥ जंबुमंदरदाहिणेणं रुतगवरे पव्वते अट्ठ कूडा पन्नत्ता, तंजहाकणते कंचणे पउमे, नलिणे ससि दिवागरे । वेसमणे वेरुलिते, रुयगस्स उ दाहिणे कूडा ॥ 103 ॥ तत्थ णं अट्ठ दिसाकुमारिमहत्तरियातो महिडियातो जाव पलिओवमद्वितीतातो परिवसंति, तंजहा1. सिद्धे महहिम mu0| 2. हिमवंते mu0 / "हैमवत्कूटम्"-अटी. ॥ "महाहिमवान् वेदितव्यः |..."त्स्योप्रि अष्टौ कूटानि-सिद्धायतन-महाहिमवत्-हैमवत-रोहित्-हरि-हरिकान्ताहरिवर्ष-वैडूर्यकूटाभिधानानि" इति तस्वार्थराजवार्तिके 3 / 11 / "सिद्ध महाहिमवंता हेमवदो रोहिदो य ह्रिन्नामो। हरिकंता हरिवासो वेरुलिओ अड इमे कूडा ॥ 4 / 1724॥"तिलोय्प्न्न्न्न्त्ती ॥ 3. हिरी ला 5 / "हीकूटम्"-अटी. / दृश्यतामुपरितनं टिप्पणम् ॥ 4. जंबू mu0 / एवमग्रेऽपि । अत्र जंबुद्दीवे दीवे मंदस्स पग्वयस्स उत्तरेणं इति संपूर्णः पाठः संभवति, दृश्यतां Ti0 11, pR0 257 Ti0 1 / एवमग्रेऽपि ज्ञेयम् ॥ 5. सिद्धे य ru0 ka0 mu0 / " सिद्धे रुप्पीत्यादि"-अत्ती0॥ 6. रुप्पि जे. pA0 k0॥ 7. मुद्धि je0 paa0॥ 8.या mu0॥ 9. हिरदेग् mu0॥ 10. त je0 pA0 mu0॥ 11. जंबू मु.| "जंबूदीवेत्यादि क्षेत्राधिकाराद् रुचकाश्रितं सूत्राष्टकम्"-aTI0 / एतदनुसारेण जंबूदीवे दीवे मंदरस्स पन्वयस्स पुरथिमेणं इति पाठः aTI0 सम्मतो भाति ॥ 12. रिटे mu0 विना ॥ 13. रतत pA0 / 14. अंजणे mu0॥ 15. देग्स्थिमा क. ॥ 16. तपा0 laa0॥ 17. अणंदा paa0॥ 18. विजता je0 paa0॥ 19. यनास्ति pA0 ला 4,5 ॥ 20. कंचणए k0॥21.ग्रेचेव् mu0॥22.त्रितातो paa0laa0॥ Page #350 -------------------------------------------------------------------------- ________________ 261 643]] अट्ठमं अज्झयणं 'अत्त्त्थान्न्ण्'| समाहारा सुप्पतिण्णा, सुप्पबुद्धा जैसोहरा । लच्छीवती सेसवती, चित्तगुत्ता वसुंधरा ॥ 104 ॥ जंबुमंदरपञ्चत्थिमेणं रुयगवरे पन्वते अट्ठ कूडा पन्नत्ता, तंजहासोत्थिते त अमोहे य, 'हिमवं मंदरे तधा । रुतगे रुतगुत्तमे चंदे, अट्ठमे त सुदंसणे ॥ 105 ॥ तत्थ णमट्ठ दिसाकुमारिमहत्तरियाओ महिडियातो जाव पलिओवमद्वितीताओ परिवसंति, तंजहा इलादेवी सुरादेवी, पुढवी पउमावती । एगनासा णवमिता, सीता भद्दा त अट्ठमा ॥ 106 ॥ जंबुमंदरौत्तररुयगवरे पव्वते अट्ठ कूडा पन्नता, तंजहा यण रतणुचते ता, सव्वरयण रयणसंचते चेव । 'विजये वेजयंते, जयंते अपराजिते ॥ 107 ॥ तत्थ णं अट्ठ दिसाकुमारिमहत्तरियातो महिडिताओ जाव पलिओवमद्वितीताओ परिवसंति, तंजहा अलंबुसौं मिस्सकेसी a, पोडेरिगी त वारुणी । औसा सव्वगा चेव, सिरी हिरी चेव उत्तरतो ॥ 108 ॥ a~TTa अहेलोगवत्थव्वातो दिसाकुमारिमहत्तरितातो पन्नत्ताओ, तंजहा भोगंकरा भोगवती, सुभोगा भोगमालिणी । सुवच्छा वच्छमित्ता य, वारिसेणा बलाहगा ॥ 109 ॥ 1. mu0 ला 3 विना-सुपइण्णा सुप्पबद्धा ka0 / सुप (प्प je0) तिण्णा त सुप (प्प je0) बुद्धा je0 pA0 ला 5 / सुपतिण्णा य सुपबुद्धा ला 2, 4 ॥ 2. तसोदेग् pA0 lA0 ॥ 3. लच्छि जे. विना ॥ 4. हिमवंतं je0 ॥ 5. मंदिरे ka0 ॥ 6. देघतरिताओ pA0 lA0 ॥ देघयरियाओ je0 ॥ 7. देग्वती त एगा णासा pA0 / 'वई इय एगाणसा ka0 / 'वती एगा भासा je0॥ 8. रयणे lA0 5 mu0 ॥ 9. विजये य वेज mu0॥ 10. देग्तरितातो paa0॥ 11. मितकेसी पोंडरि गीतवारुणी mu0॥ 12. पुंडरिंगी य वा k0॥ 13. आसा य smu0| "हासा सव्वप्पभा चेव" इति जम्बद्वीपप्रज्ञप्तौ पञ्चमे वक्षस्कारे पात्थ्ः॥ 14. "अट्र अहे इत्यादिप्न्य्च्सूत्री"-अत्ती0॥ 15. देग्तरितातो pA0 / देग्त्तरिओ k0॥ Page #351 -------------------------------------------------------------------------- ________________ 262 ठाणंगसुत्ते [sa0 644अट्ठ उडलोगवत्थव्वाओ दिसाकुमारिमहत्तैरितातो पन्नत्ताओ, तंजहा मेहंकरा मेहवती, सुमेघा मेघमालिणी । तोयधारा विचित्ता य, पुप्फमाला अणिंदिता ॥ 110 ॥ 644. अट्ठ कप्पा तिरितमिस्सोववन्नगा पन्नत्ता, तंजहा--सोहम्मे 5 jA~va shssaare| एतेसु णमट्ठसु कप्पेसु अट्ठ इंदा पन्नता, तंजहा-सक्के जीव shssaare। एतेसि णं अट्ठण्हमिंदाणं अट्ठ परियाणिया विमाणा पन्नत्ता, तंजहापालते, पुप्फते, सोमणसे, सिरिवच्छे, गदियावत्ते, कामकमे, पीतिमणे, विम्ले। 645. aTTahU~miyA णं भिक्खुपडिमा चउसट्टीते rAtidie~hiM दोहि य - 10 अट्ठासीतेहिं भिक्खासतेहिं अंहासुत्ता जाव अणुपालिता तावि भवति । 646. अद्वविधा संसारसमावन्नगा जीवा पन्नत्ता, तंजहा--पढमसमयनेरतिता, अपढमसमयनेरैतिता, एवं जाव अपढमसमयदेवा । अट्ठविधा सव्वजीवा पन्नत्ता, तंजहा-नेरतिता, तिरिक्खजोणिता, तिरिक्खजोणिणीओ, मणुस्सा, मणुस्सीओ, देवा, देवीओ, सिद्धा। 15 अथवा अट्ठविधा सव्वजीवा पन्नत्ता, तंजहा--आभिनिबोधितनाणी जाव "केवलनाणी, मतिअण्णाणी, सुताण्णाणी, विभ्ण्ग्न्नान्नी। 1. "तरितातो pA0 / त्तरिओ ka0 ॥ 2. मेघकरा मेघवती mu0 ला 5 ॥ 3. पुप्फामाला paa0॥ 4, 5. जावशब्देन 'ईसाणे सणंकुमारे माहिदे बंभलोगे लंतए महासुक्के' इति ग्राह्यम् ॥ 6. "परियायते गम्यते यैस्तानि परियानानि, तान्येव परियानिकानि, परियानं वा गमनं प्रयोजनं येषां तानि पारियानिकानि यानकारकाभियोगिकपालकादिदेवकृतानि पालाकादीन्यष्टौ क्रमेण shkraadiinaamindraannaamiti"-अत्ती0| तुलना sU0 769 tti0॥ 7. गंदावत्ते mu0| गंदितावत्ते pA0 laa0| पंदितावत्ते कामकामे je0| "इमे जाणविमाणकारी देवा-पालय 1, पुप्फय 2, सोमणसे 3, सिरिवच्छे य 4, णंदियावत्ते 5 / कामगमे 6, पीइगमे 7, मणोरमे 8, विमल 9, सव्वओभद्दे 10 ॥ " इति जम्बूद्वीपप्रज्ञप्तौ पञ्चमे वक्षस्कारे, मावश्यकचूअउ~ [pR0 146] c। तुलना-sU0 769 ॥ 8. मिता णं je0 pA0 / मियाणं मुः। तुलना-sU0 545, 687, 770 // 9. देग्मागं mu0॥ 10. दितेहिं दोहित भदेग् je0 paa0॥ 11. अधासुत्ता pA0 lA0 / "अहासुत्ता महाकप्पा अहामग्गा अहातच्चा सम्म काएणं फासिया पालिया सोहिया तीरिया किट्टिया आराहिया' इति यावत्करणाद् दृश्यम् "-अत्ती0| दृश्यतां sU0 770 tti0॥ 12. अणुपालिता वि pA0 lA0 विना। दृश्यता suu0687॥ 13. "अट्टविहेत्यादि सूत्रत्रयम्" -अत्ती0॥ 14. नेरइया नरतिरिया एवं k0॥ 15. केवलि je0॥ 16. भसुयनाणी paa0॥ Page #352 -------------------------------------------------------------------------- ________________ 649] 263 भट्ठमं अज्झयणं 'अत्त्त्थान्न्ण्'| 647. अट्ठविधे संजमे पन्नत्ते, तंजहा--पढमसमयसुहुमसंपरागसरागसंजमे अपढमसमयसुहुमसंपरागसरागसंजमे पढमसमयबादरसंपरागसरागसंजमे अपढमसमयबादरसंपरागसरागसंजमे पढमसमयौवसंतकसायवीतरागसंजमे अपढमसमयौवसंतकसायवीतरागसंजमे पढमसमयखीणकसायवीतरागसंजमे अपढमसमयखीणकसायवीतरागसंजमे । 648. अट्ट पुढवीओ पन्नत्ताओ, तंजहा-रतणप्पभा जाव अहेसत्तमा, ईसिप्ब्भारा। ईसिपब्भाराते णं पुंढवीते बहुमज्झदेसभागे अट्ठजोयणिए खेत्ते अट्ठ जोयणाई बाहल्लेणं प्न्न्त्ते। ईसिपब्भाराते णं पुढवीते अट्ठ नामधेजा पन्नत्ता, तंजहा-"ईसि ति वा, 10 ईसिपन्भारों ति वा, तणू ति वा, तणुतणू इ वा, सिद्धी ति वा, सिद्धालते ति वा, मुत्ती ति वा, मुत्तालते ति वा। 649. अट्टहिं ठाणेहिं सम्मं घडितव्वं जतितव्वं परक्कमितव्वं, अस्सिं च णं अढे णो पमातेतव्वं भवति-असुताणं धम्माणं सम्मं सुणणताते अब्भुदेऽतव्वं भवति 1, सुताणं धम्माणं ओगिण्हणताते उवधारणयाते अब्भुटुंतव्वं भवति 2, गवाणं कम्माणं संजमेणमकरणताते अब्भुट्टेयव्वं भवति 3, पोराणाणं कम्माणं तवसा "विगिचणताते विसोहणताते अब्भुटेतव्वं भवति 4, असंगिहीतपरितणस्स संगिण्हणताते अब्भुटेयव्वं भवति 5, सेहं आयारगोयरं गाहणताते अब्भुट्टेयव्वं भवति 6, गिलाणस्स अगिलाते वेयावच्चं करणैताए अब्भुवयव्वं 1, 3. संपरागसराग नास्ति mu0॥ 2. समतदेग् paa0| एवमग्रेऽपि प्राय्ः॥ 4. कसातदेग् paa0| एवमग्रेऽपि प्राय्ः॥ 5. "पृथिवीसूत्र्त्र्य्म्"-अत्ती0॥ 6. 'सकरप्पभा वालुयप्पभा पंकप्पभा धूमप्पभा तमा' इति जावशब्देन ग्राह्यम् ॥ 7. इसि क. pA0 ला 3 ॥ 8. ईसी mu0॥ 9. पुढवीते त बदेग् pA0 laa0॥ 10. देग्णिते खेत्ते pA0 laa0॥ 11. ईसी pA0 laa0॥ 12. देग्र ति paa0॥ 13. समपडितव्वं paa0| संमं संघडितव्वं mu0| "अष्टासु स्थानेषु वस्तुषु सम्यग् घटितव्यम् अप्राप्तेषु योगः कार्य्ः"-अत्ती0॥ 14. पमातव्वं paa0॥ 15. पावाणं mu0॥ 16. विकिंचदेग् k0॥ 17. परिणतस्स je0॥ 18. अहं je0॥ 19. आयारगोयरगहणताते mu0| "मायारगोयरं ति आचारः साधुसमाचारः, तस्य गोचरो विषयो व्रतषटकादि. राचारगोचरः, अथवा आचारश्च ज्ञानादिविषयः पञ्चधा गोचरश्च भिक्षाचर्या इत्याचारगोचरम् , इह विभक्तिपरिणामादाचारगोचरस्य ग्राहणतायां शिक्षणे, शैक्षमाचारगोचरं ग्राहयितु मित्यर्थः" -अत्ती0॥ 20. वञ्चकर क. पा. विना। "वैयावृत्थं प्रतीति shessH"-अत्ती0॥ 21. देग्णता भन्भु paa0॥ Page #353 -------------------------------------------------------------------------- ________________ 264 ठाणंगसुत्ते [sU0 650भवति 7, साधम्मिताणमधिकरणंसि उप्पन्नंसि तत्थ अंनिस्सितोवस्सिते अपक्खग्गाही मज्झत्थभावभूते 'केहं णु साहम्मिता अप्पसदा अप्पझंझा अप्पत्तु मा' उवसामणताते अब्भुढेयव्वं भवति 8 / 650. महासुक्क सहस्सारेसु णं कप्पेसु विमाणा अट्ट जोयणसताई उडूं5 उच्चत्तेणं प्न्न्त्ता। 651. अरहतो णं अरिट्ठनेमिस्स अट्ठ सया वादीणं सदेवमणुयासुराते परिसाते वादे अपराजिताणं उक्कोसिता वादिसंपता होत्था। 652. अट्ठसमंतिए केवलिसमुग्धाते पन्नत्ते, तंजहा-पढमे समते दंडं करेति, बीए समते कवाडं करेति, ततिए समते "मंथं करेति, चउत्थे समते लोगं 10 पूरेति, पंचमे समते लोगं पडिसाहरति, छठे समते मंथं पडिसाहरति, सत्तमे समते कवाडं पडिसाहरति, अट्ठमे समते दंडं पडिसाहरति । 653. सैमणस्स णं भगवतो महावीरस्स अट्ठ सया अणुत्तरोववातिताणं गतिकलाणाणं जीव आगमेसिभदाणं उक्कोसिता अणुत्तरोववातितसंपता होत्था। 654. अट्ठविधा वाणमंतरदेवा पन्नत्ता, तंजहा-पिसाया, भूता, 15 जक्खा, रक्खसा, किन्नरा, किंपुरिसा, महोरगा, गंधव्वा । एतेसि णं a~TTavihANaM वाणमतरदेवाणं अट्ट चेतितरुक्खा पन्नत्ता, तंजहा कलंबो 3 पिसायाणं, वडो जक्खाण चेतितं । तुलसी भूयाण भवे, रक्खसाणं च कंडओ ॥ 111 ॥ असोगो किन्नराणं च, किंपुरिसाण ये च्ण्प्तो। नागरुक्खो अयंगाणं, गंधव्वाण य तेण्दुओ॥112॥ 1. अनिस्सिंतोवस्सिते pA0 ॥ 2. कह ka0 विना ॥ 3. अप्पसंझा ka0 ॥ 4. 'तुमंतुमा मु.| "अल्पतुमुतुमा विगतकोषकृतमनोविकारविशेषा भविष्यन्तीति भावयता उपशमनाय अधिकरणस्याभ्यस्थातव्यं भ्व्तीति"-अत्ती0॥ 5. उवसाणमणताते paa0॥ 6. उडढउम paa0॥ 7. णमरिट्टनेमिता अट्ट pA0 ॥ 8. देग्मतिते je0 pA0 laa0॥ 9. बितीते pA0 laa0॥ 10. ततिते je0 pA0 laa0॥ 11. मंथु pA0 / मंथानं mu0॥ 12. लोगंतं k0॥ 13. देघरेइ ka0 / एवमग्रेऽपि ॥ 14. "समणस्सेत्यादि सूत्रपञ्चकम्" aTI0 ॥ 15. जावशब्देन ठितिकल्लाणाणं इति ग्राह्यम् ॥ 16. देवा पदेग् mu0| देग् रा प k0॥ 17. अट्टण्हं वा mu0॥ 18. मंतराणं अट्ठ k0॥ 19. य mu0॥ 20. सुलसी paa0| व्यन्तरदेवानां यानि चिह्नानि वर्तन्ते तत्र सुलसोऽपि श्रूयत इति ध्येयम् । "चैत्यवृक्षा मणिपीठिकाना. Page #354 -------------------------------------------------------------------------- ________________ 265 659] अट्ठमं अज्झयणं 'अत्त्त्थान्न्ण्'| 655. इमीसे रतणप्पभाते पुढवीते बहुसमरमणिज्जाओ भूमिभागाओ अट्ठ जोयणसते उड्डमबाहाते सूरविमाणे चारं चरति । 656. अट्ठ नक्खत्ता चंदेणं सद्धिं पैमई जोगं जोतेंति, तंजहाकत्तिता, रोहिणी, पुणव्वसू , महा, चित्ता, 'विसाहा, अणुराधा, जेट्ठा । 657. जंबुद्दीवस्स णं दीवस्स दारा अट्ठ जोयणाई उडूंउच्चत्तेणं 5 प्न्न्त्ता। सव्वेसि पि णं दीवसमुदाणं दारा अट्ठ जोयणाई उड्डूंउच्चत्तेणं पन्नत्ता । 658. पुरिसवेयणिजस्स णं कम्मस्स जहन्नेणं अट्ठ संवच्छराई बंधद्विती प्न्न्त्ता। जसोकित्तीणामाए णं कम्मस्स जहन्नेणं अट्ठ मुहुत्ताई बंधहिती प्न्न्न्न्त्ता। 10 उच्चागोतस्स णं कम्मस्स एवं चेव । 659. "तेइंदियाणमट्ट जातीकुलकोडीजोणीपमुहसतसहस्सी पन्नत्ता । मुपरिवर्तिनः...ये श्रूयन्ते त एवेति संभाव्यते, ये तु 'चिंधाई कलंब झए सुलस वडे तह य होइ ख्त्तुण्गे। असोग चंपए या नागे तह तुंबरू चेव ॥ 1 ॥ ' [बृहत्सं0 57] त्ति ते चिह्नभूता एतेभ्योऽन्य एवेति"-अत्ती.| "तत्र किन्नराः....."अशोकवृक्षध्वजाः, किंपुरुषाः....."चम्पकवृक्षध्वजाः, महोरगाः....."नागवृक्षध्वजाः, गन्धर्वाः....."तुम्बस्वृक्षध्वजाः, यक्षाः...."वटवृक्षध्वजाः, राक्षसाः...... खटाङ्गध्वजाः, भूताः...."सुलसध्वजाः, पिशाचाः....."कदम्बपक्षध्वजाः |इत्येव्ण्प्र्कार्स्व्भावानि वैक्रियाणि रूपचिह्नानि व्यन्तराणां भवन्ति"-इति तत्त्वार्थभाष्ये 4 / 12 / "किंणर-किंपुरिस-महोरगा ya gNdhvv-jkkh-rkkhsiyaa| भूद-पिसाया एवं अट्ठविहा वेंतरा होंति ॥ 6 / 25॥....."किण्न्न्र्-किण्पुरिसादिय्वेण्त्र्देवान्न् अत्त्त्थ्भेयान्न्ण्। तिवियप्पणिलयपुरदो चेत्तदुमा होति एकेका ॥ 6 ॥ 27 ॥ कमसो असोय चंपय णाग हम तुंबरू य न्न्ग्गोहे। कंटयरूक्खो तुलसी कदंब विदओ त्ति ते अत्तुण्॥ 6 ॥ 28॥"-तिलोय्प्न्न्न्न्त्ती ॥ 21. असोओ ka0 विना ॥ 22. त pA0 lA0 / तु ला 5 ॥ 23. भुयगाणं pA0 ॥ 24. देवरू k0॥ 1. उड्ढमबाहते je0| उड्ढं आबाहए ka0 / उड्ढबाहाते mu0॥ 2. पमई जोगं जोतेवंति ला 4, 5 / पमई जोगं जोएइ ka0 ला 3 / पमई जोतेतंति paa0| समुई जोतेंति je0| "पमई ति प्रमर्दः चन्द्रेण स्पृश्यमानता, तल्लक्षणं योगं च योजयन्ति आत्मनश्चन्द्रेण साध कदाचित् , न तु तमेव स्दैवेति"-अत्ती.॥ 3. विसाधा je0 pA0 laa0॥ 4. जंबूदी ka0 je0| " देव्निवास्भूत्ज्म्बूद्वीपादिद्वार्सूत्र्द्व्य्म्"-अत्ती0॥ 5. गं दीवस्स नास्ति k0॥ 6. णं नास्ति pA0 lA0 विना॥ 7. णियस्स pA0 / "देवत्वभाविकर्मविशेषसूत्रत्रयम्" -अत्ती0॥ 8. णं नास्ति k0॥ 9. नामएणं ला 4, 5 je0 mu0॥ 10. उच्च mu0॥ 11. स्स णं एवं paa0॥ 12. तेतिंदिताण' paa0laa0॥13. स्साई k0| पत्ता नास्ति k0॥ Page #355 -------------------------------------------------------------------------- ________________ 266 ठाणंगसुत्ते [sU0660-663 660. जीवा णं अट्ठट्ठाणणिवंतिते पोग्गले पावकम्मत्ताते चिर्णिसु वा चिणंति वा चिणिस्संति वा, तंजहा-पढमसमयनेरतितनिव्वत्तिते जाव अपढमसमयदेवनिव्वत्तिते, एवं चिण उवचिण निज्जरा जाव चेव ॥ अट्ठपतेसिता खंधा अणंता पण्णत्ता, अट्ठपतेसोगाढा पोग्गला अणंता पण्णत्ता, जाव अट्ठगुणलुक्खा पोग्गला अणंता प्न्न्न्न्त्ता। ॥ अट्ठाणं सम्मत्तं ॥ 1. tite podeg pA0 / ttiyapodeg ka0 je0 / 2. degciNiti ka0 je0 lA0 // 3. samataneratitanivattite paa0|| 4. दृश्यतां sU0 233, 330, 413, 540, 502 // 5. भट्ठाणं सम्मत्तं नास्ति je0॥ 6. समत्तं paa0॥ Page #356 -------------------------------------------------------------------------- ________________ नवमं अज्झयणं 'नवट्ठाणं' 661. नवहिं ठाणेहिं समणे णिग्गंथे संभोतितं विसंभोतितं करेमाणे णातिक्कमति, तंजहा-आयरियपंडिणीयं उवज्झायपडिणीयं थेरपडिणीयं कुलपडिणीयं गणपडिणीयं संघपडिणीयं नाणपडिणीयं दंसणपडिणीयं चरित्तपडिणीयं । 5 662. णव बंभचेरा पन्नत्ता, तंजहा-सत्थपरिण्णा लोगविजओ जाव उवहाणसुयं म्ह्प्रिन्न्न्ना। 663. नव बंभचेरगुत्तीतो पन्नत्ताओ, तंजहा--विवित्ताई सयणासणाई सेवेत्ता भवति, नो इत्थिसंसत्ताई नो पसुसंसत्ताइं नो पंडगसंसत्ताई 1, नो इत्थीणं कहं कहेता 2, नो इंत्थिग(ठा)NAI सेवेत्ता भवति 3, णो इत्थीण- 10 मिंदिताई मणोहराई मणोरमाई A~lotitaM आलोतितं निज्झातेत्ता भवति 4, णो पणीतरसभोती 5, णो पाण-भोयणस्स अतिमातमाहारते सैता भवति 6, णो पुव्वरतं 1. पडणीय k.| एवमग्रेऽपि सर्वत्र ॥ 2. झातपडिणीतं थेरपडणीतं paa0| 3. कुल गण संघ नाण दंसण इति संक्षिप्तः प्रतिषु पाठः । कुल गण संघाय णाणव दंसण paa0॥ 4. क. विना-महापरिणं(लं pA0) je0 pA0 ॥ महापरिण्णा lA0 mu0| "सत्थपरिण्णा लोगविजओ सीओसणिजं स्म्म्त्त्ण्। आवंती धुतं विमोहायणं उवहाणसुयं महपरिण्णा ॥ 1 ॥ " इति समवायाने नवमे स्म्वाये। आगमोदयसमित्या प्रकाशिते समवायाङ्गे पञ्चविंशतितमे समवाये तु "सत्थपरिण्णा लोगविजओ सीओसणीभ सम्म्मत्तं । आवंति धुय विमोह उवहाणसुयं महपरिण्णा ॥ " इति गाथोपलभ्यते । दृश्यतामाचारागसूत्रस्य प्रस्तावनायां पृ. 21 टि. 5, pR0 22 टि. 1 / / 5. "नो स्त्रीसंसक्तानि......"सेविता भवति' इति स्म्ब्ध्य्ते"-अत्ती0॥ 6. इथिणं mu0| इत्थीणं कधं कधेत्ता paa0॥ 7. इत्थिठाणाई pA0 विना। "नो इत्थिगणाई तीह सूत्रं दृश्यते, केवलं नो इत्थिठाणाई ति संभाव्यते, उत्तराध्ययनेषु [a0 16] तथाधीतत्वात् प्रक्रमानुसारित्वाचास्य इतीदमेव व्याख्यायते-नो..."स्त्रीस्थानानि..."सेविता भवति ब्रह्मचारी ....... दृश्यमानपाठाभ्युपगमे त्वेवं व्याख्या-नो स्त्रीगणानां पर्युपासको भवेदिति"-aTI0 ॥ 8. ला 4 विना-आलोति आलोतित निझा pA0 / आलोतित आलोतित निझा laa5| मालोइयं (य-ला 3) निझा ka0 / भालोइत्ता निज्झा (निभा je0) je0 ला 2 mu0| "आलोक्य आलोक्य निर्ध्याता दर्शनानन्तरमतिशयेन चिन्तयिता...."भवति ब्रह्मचारी"-aTI0 ॥ 9. भोतणस्स paa0॥ 10. मत्तं आहा mu0| "नो पानभोजनस्य रूक्षस्यापि अतिमात्रम् 'अद्धमसणस्स सव्वंजणस्स कुजा दवस्स दो भाए। वाऊपवियारणट्ठा छब्भायं ऊणयं कुज्'॥ [पिण्डनि0 650] त्ति एवंविधप्रमाणातिक्रमेण आहारकः अभ्यवहर्ता सदा सर्वदा bhvti"attii0॥ 11. सदा k0॥ 267 Page #357 -------------------------------------------------------------------------- ________________ 268 ठाणंगसुत्ते [sU0 664पुव्वकीलितं सैरेत्ता भवति 7, णो सद्दाणुवाती णो रूवाणुवाती णो सिलोगाणुवाती 8, णो सातासोक्खपडिबद्धे यावि भवति 9 / णव बंभचेरागुत्तीओ पन्नत्ताओ, तंजहा--णो विवित्ताइं सयणासणाई सेवेत्ता भवति, इत्थिसंसत्ताई पसुसंसत्ताई पंडगसंसत्ताई 1, इत्थीणं कहं कहेत्ता भवै 2, इंत्थिठाणाई सेवेत्ता भवति 3.इत्थीणं इंदियाई मणो0 जाव 'निज्झाएत्ता भवति 4, पणीतरसंभोती 5, पाणभोयणस्स ऐमातमाहारते सता भवति 6, पुव्वरयं पुव्वकीलितं सरेत्ता भवति 7, सद्दाणुवाती रूवाणुवाती सिलोगाणुवाती 8, सायासोक्खपडिबद्धे यावि भवति 9 / 664 अभिणंदणाओ णं अरहातो सुमती अरहा नवहिं सागरोवमैकोडी10 सयसहस्सेहिं "वीतिकंतेहिं समुप्पन्ने । 665 नव सब्भावपयत्था पन्नत्ता, तंजहा--जीवा, अजीवा, पुण्णं, पावं आसवो, संवरो, निजरा, बंधो, मोक्खो। 666. गवविधा संसारसमावन्नगा जीवा पन्नत्ता, तंजहा--पुढविकाइया जाव vaNasa~ikAiyA, बेइंदिया जाव पंचेंदिया 1 / / पुढविकाइया नवगैइया navaA~gaiiyA पन्नत्ता, तंजहा-पुढेविकाइए पुढविकाइएसु उववज्जमाणे पुढविकाइएहिंतो वा जाव पंचेंदियेहिंतो वा उववज्जेज्जा, से चेव णं "से पुढविकाईए पुढविकाइयत्तं विप्पजहमाणे पुढविकाइयत्ताए वा जाव पंचेंदियत्ताते वा गच्छेज्जा 2 / evamAu~kAiyA वि 3 जाव पंचेंदिय त्ति 10 / 1. पुन्वं कीलियं ka0 / पुव्वकालितं je0 / "पूर्वक्रीडितम्"-aTI0 ॥ 2. समरेत्ता mu0॥ 3. सात mu0 ॥ 4. इत्थीसंदेग् mu0 ॥ 5. कधं कधेत्ता paa0॥ 6. भवै नास्ति क. पा. ला 3 ॥ 7. इत्थीण ठाणाई mu0॥8. मणो नास्ति mu0 ॥ 9. निज्झातित्ता pA0 lA0 mu0॥ 10. देग्भोति paa0॥11. भोत. पुन्वरतं je0 / भोत0 पुव्वरत pA0 / भोय. पुव्वरयं k0॥ *देग्वाती जाव साया mu0॥ 12. अरहओ ka0 lA0 mu0| अरहतो je0॥ 13. मकोडाकोडी जे. pA0 ला 2, 4 ॥ 14. वीती paa0| vii mu0॥ 15. पावो mu0॥ 16. " नवविहेत्यादि suutrpnycdshkm"-अत्ती.॥ 17. कातिता pA0 laa0| एवमग्रेऽपि pA0 lA0 मध्ये 'काइय' स्थाने प्रायः 'कातित' इति पात्थ्ः॥ 18. स्सतिता बेदिता जाव पंचेंदिता paa0॥ 19. पंचिंदित त्ति mu0॥ 20, 21. गतिता pA0 lA0 ॥ 22. पुढवी mu0 / पुढविकातितेसु उववजमाणे पुढविकाइतेहिंतो वा जाव पंचेंदितेहिंतो pA0 ॥ 23. सच्चेव ka0 ॥ 24. से नास्ति je0॥ 25. इएसु पु ka0 ॥ 26. देग्कायत्तं mu0॥ 27. वा नास्ति pA0 ला. विना॥ 28. देग्दितदेग् paa0॥ एवमग्रेऽपि 'इंदिय' शब्दे pA0 मध्ये 'दिय' स्थाने प्रायः सर्वत्र 'दित' इति पात्थ्ः॥ 29. देगुक्का k.| देगुयका pA0 laa0॥ Page #358 -------------------------------------------------------------------------- ________________ 269 669] नवमं अज्झयणं 'न्व्त्त्त्थान्न्ण्'| णवविधा सव्वजीवा पन्नत्ता, तंजहा-- एगिदिया 'बेइंदिया तेइंदिया चौरिंदिया नेरतिता पंचेंदियतिरिक्खजोणिया मणुया देवा सिद्धा 11 / अथवा णवविधा सव्वजीवा पन्नत्ता, तंजहा--पढमसमयनेरतिता, अपढमसमयनरेतिता जाव अपढमसमयदेवा, सिद्धा 12 / नवविधा जीवोगाहणा पन्नत्ता, तंजहा-पुढविकाइओगाहणा, AukA~i- 5 ओगाहणा, जीव वणस्सैकोइओगाहणा, बेइंदिओगाहणा, तेइंदिओगाहणा, चरिंदिओगाहणा, पंचेंदिओगाहणा 13 / जीवा णं नवहिं ठाणेहिं संसारं वत्तिंसु वा वत्तंति वा वत्तिस्संति वा, तंजहा--पुढविकाइयत्ताए जाव पंचेंदियत्ताए 14 / 667. णवहिं ठाणेहिं रोगुप्पत्ती "सिया, तंजहा--अचासणाते, a~hitA- 10 सणाते, अतिणिदाए, अतिजागरितेणं, उच्चारनिरोघेणं, पासवणनिरोघेणं, अद्धाणगमणेणं, भोयणपडिकूलताते, इंदियत्थविकोवणताते 15 / 668. णवविधे दरिसणावरणिज्जे कम्मे पन्नत्ते, तंजहा--निद्दा, निद्दानिद्दा, पयला, पयलापयला, थीणगिद्धी, चक्खुदंसंणावरणे, अचक्खुदंसणावरणे, "ओहिदंसणावरणे, केवैलदसणावरणे । 669. अभिती "णं णक्खत्ते सातिरेगे नव मुहुत्ते चंदेण सद्धिं जोगं जोतेति। 1. एगेंदिता pA0 laa0| एगिदिया पुढविकाइया बेदेग् je0॥ 2. बेंदिता तेंदिता चौरिंदिता pA0 lA0 / 3. जोणिता je0 pA0 laa0॥ 4. मणुस्सा mu0॥ 5. अपढमसमयनेरतिता नास्ति ka0 je0॥ 6. सव्वजीवोदेग् pA0 lA0 विना॥ 7. देग्क्काइओ0 तेउका. वाउकाति. वणस्सैकाइमागाहणा. बंदिओ k0॥ 8. जाव वणस्सैकाइओगाहणा नास्ति je0॥ 9. देग्कायौगाहणा बेइंदियभोगाहणा तेइंदियोगाहणा चौरिदियोगाहणा mu0॥ 10. पंचिंदिओगाहणा नास्ति पामू0| पंचिंदियभो पासं0 mu0॥ 11. देग्दितकातितत्ताए paa0| देग्दियकाइयत्ताए je0 laa0॥ 12. सिता जे. पा. laa0॥ अधितासणाते je0 पामू0 / अहितासणयाते पास्ण्0|13. "अचासणयाए त्ति अत्यन्तं सततमासनम् उपवेशनं यस्य सोऽत्यासनः, तद्भावस्तत्ता, तया,..."अथवा अतिमात्रमशनमत्यशनम् , तदेव अत्यशनता, दीर्घत्वं च प्राकृतत्वात् , तथा" -अत्ती0॥ 14. "महियासणयाए त्ति अहितम् अननुकूलं टोलपाषाणादि आसनं यस्य स तथा, शेषं तथैव, तया, अहिताशनतया वा"-अत्ती0॥ 15. अतिणिदिते je0 अतिर्णिदणाए ला 2,5 / अतिनिदि तेजागरितेणं paa0॥ 16. देग्गरेणं ला 2,4 ॥ 17. भोतर्णदेग् paa0॥ 18. त्थको k.| "इन्द्रियार्थविकोपनं कामविकार इत्य्र्थ्ः"-अत्ती0॥ 19.देग्णद्धी k0॥ 20.दरिसणा je0॥ 21. अवधिदसणा mu0॥ ओहिदरिसणा je0॥ 22. केवलि ka0 ॥ 23. णं नास्ति k0॥ Page #359 -------------------------------------------------------------------------- ________________ 270 ठाणंगसुत्ते [sU0 670अंभीतिआतिया णं णव नक्खतो चंदस्स उत्तरेणं जोगं जोतेंति, तंजहा-अभीती संवणो धणिट्ठा जाव भ्र्न्नी। 670. इमीसे णं रतणप्पमाते पुढवीते बहुसमरमणिज्जातो भूमिभागाओ णव जोयणसते उड्ढं अबाहाते अवरिल्ले तारारूवे चारं चरति । 671. जंबूदीवे णं दीवे णव जोयणिया मच्छा पविसिंसु वा विसंति वा पंविसिस्संति वा। .672. 'जंबुद्दीवे दीवे भैरहे वासे इमीसे ओसप्पिणीते णव बलदेववासुदेवपितरो होत्था, "तंजहा पइयावती त बंभे, rudde some sive tit| महसीह अग्गिसीहे, दसरहे नवमे त वसुदेवे ॥ 113 ॥ एण्त्तो आढत्तं जधा सैमवाये निरवसेसं जाव ऐगा से गन्भवसही, "सिज्झिहिती आगमेसेणं ॥ 114 ॥ * अभि ka0 ॥ 1. देग्यातिता पा.॥ 2. 'त्ता गं चंदेग् mu0॥ 3. समणो क. paa0॥ 4. देग्सताई उद्धं मुः। दृश्यतां समवायाणे नवमे स्म्वाये॥ 5. उड्ढं बाहाते je0| "अबाधाए त्ति अन्तरे कृत्वेति वाक्यशेषः"-aTI0 ॥ 6. उवरिल्ले mu0 ला 5 / "वोपरौ [811 / 108] उपरौ उतोऽद् वा भ्व्ति। अव्रि। उव्रि|" इति सिद्धहेमशब्दानुशासने स्वृत्तिके। "भवरिल्ले त्ति (उवरिले ति-mu0) उपरितनं तारारूपं चारं भ्रमणं चरति आचरति"-अटी । तुलना-"इमीसे णं रयणप्पभाए पुढवीए बहुसमरमणिजाओ भूमिभागाओ नवजोयणसए उड्ढं अवाहाए उवरिल्ले तारारूवं चारं चरै" इति समवायाङ्गसूत्रे नवमे स्म्वाये। "अबाहाए ति अन्तरे कृत्वेति शेषः, उवरिले त्ति उपरितनं तारारूपं तारकजातीयं चारं भ्रमणं चरति करोति" इति अभयदेवसूरिविरचितायां समवायाङ्गवृत्ती pR0 16 ॥ 7. जंबुद्दीवं णं दीवं ka0 / समवायाङ्गे नवमे समवायेऽपि 'जंबुद्दीवे णं दीवे' इत्येव पात्थ्ः॥ 8. पविस्संति k0॥ 9. पतिसि paa0॥ 10. जंबू(बु-pA0)दीवे क. पा.॥ 11. भारहे mu0॥ 12. बलदेवा paa0॥ 13. वासुदेवा je0 paa0॥ 14. तंजहा नास्ति ka0 je0॥ 15. प्रतिषु पाठाः-पतावती त पम्हे रुहे pA0 / पयावती बंभे रुद्दे ला। जयावती त पम्हे रोद je0| पयावई य वम्हे रुद्दे ka0 / पयावती त बंभे य रोहे mu0 / "पयावईत्यर्ध श्लोकस्य, उत्तरं तु gaathaapshcaardhmiti"-अत्ती0॥ समवायाजसूत्रे तु 'पयावती य बंभो सोमो रुद्दो सिवो महसिवो (महेसरो-pra0) y। अग्गिसीहो य दसरहो नवमो भणिओ य व्सुदेवो॥" इति पात्थ्ः॥ 16. तिता mu0 / इय k0॥ 17. महासीहे mu0| 18. दसरह मु. pA0 ॥ 19. वसुदेवा je0॥ 20 तेत्तो pA0 / तत्तो je0 / इत्तो mu0 laa0॥ 21. समावाते je0 paa0| "जहा समाए त्ति समवाये cturthaash"-अत्ती.| दृश्यतां समवायाङ्गे स्माप्तौ॥ 22. एका k0॥ 23. सिज्झिस्सति आगमेस्सेणं mu0॥ "सिज्झिस्सइ भागमिस्से णं ति आगमिष्यति काले सेत्स्यति, णमिति वाक्यालकारे, तृतीया वेय्मिति"-अत्ती.॥ Page #360 -------------------------------------------------------------------------- ________________ 271 673] नवमं अज्झयणं 'न्व्त्त्त्थान्न्ण्'| जंबुद्दीवे दीवे भैरहे वासे आगमेस्साते उस्सप्पिणीते नव बलदेववासुदेवपितरो भविस्संति, na~va बलदेवमायरो भविस्संति, एवं जधा समाते निरवसेसं जाव महाभीमसेणे सुग्गीवे य अपच्छिमे ॥ 115 ॥ एते खलु पडिसत्तू, कित्तीपुरिसाण वासुदेवाणं । संव्वे य चक्कजोही, हम्मीहंती सचक्केहिं ॥ 116 ॥ 673. एगमेगे णं महीनिधी णव णव जोयणाई विक्खंभेणं पण्णत्ते । रन्नो णं चाउरंतचक्कवट्टिस्स नव महानिहओ पन्नत्ता, तंजहाणेसप्पे पंडुयए, पिंगलते सव्वरयण महपउमे । काले य महाकाले, माणवग महानिधी संखे ॥ 117 ॥ णेसप्पम्मि निवेसा, गामागर-नगर-पट्टणाणं च । दोणमुह मडंबाणं, खंधाराणं गिहाणं च ॥ 118 ॥ गणितस्स य "बीयाणं, माणुम्माणस्स जं पमाणं च । धन्नस्स य "बीयाणं, उप्पत्ती पंडुते भणिया ॥ 119 ॥ सव्वा आभरणविही, पुरिसाणं जा यहोति महिलाणं । आसाण य हत्थीण य, पिंगलगनिहिम्मि सा भणिता ॥ 120 ॥ रयणाई सव्वरतणे, चोइस पवराई चक्कवट्टिस्स । उप्पनंति एगेंदियाइं पंचेंदियाइं च ॥ 121 ॥ 1. जंबुदीवे pA0 / 2. दीवे नास्ति जे. paa0॥ 3. भारहे क. mu0॥ 4. नव बलदेव. मायरो mu0 / नव बलदेवमायरो भविस्संति नास्ति पा* lA2, 4, 5 ॥ 5. समवाते pA0 ला* विना। "एवं जहा समाये (सामाए A. H., समवाए mu0) इत्याद्यतिदेशवचन मेवमेव भाव्नीय्म्"-अत्ती0॥ 6. देग्सेण mu0॥ 7. त je0 pA0 laa0॥ 1. सम्वे त pA0 lA0 / सम्वे वि mu0| 9. हम्मेहंती je0 मु.| "हम्मीहंति त्ति ह्निस्स्य्न्ते"-अत्ती। 10. निधी णं mu0॥ 11. एगमेगस्स गं रझो चाउ je0 ka0 lA3 mu0|| 12. देग्निहीओ k0| 13. महा ka0 lA3 विना ॥ एते सर्वेऽपि चतुर्दश निधिश्लोकाः प्रवचनसारोद्धारेऽपि क्वचित् पाठभेदेन वर्तन्ते zlo0 1218-1231 // 14. त pA0 laa0| 15. निधी paa0॥ 16. मंडवाणं गंधाराणं paa0॥ 17. त pA0 ला। बहुषु स्थलेषु pA0 मध्येऽत्र सूत्रे 'य' स्थाने 'त' इति पाठोऽग्रेऽपि ज्ञ्येय्ः। lA0 मध्येऽपि प्राय एवम् ॥ 18. गीयाणं je0॥ 19. देग्णुस्स mu0 ॥ 20. बीताण paa0॥ 21. होति paa0॥ Page #361 -------------------------------------------------------------------------- ________________ 272 ठाणंगसुत्ते [sU0 673वत्थाण य उप्पत्ती, 'निप्फत्ती चेव सव्वभत्तीणं । रंगाण य धोव्वाण य, सव्वा एसा महापउमे ॥ 122 ॥ काले कालण्णाणं, भव्वपुराणं च तीसु वासेसु । सिप्पसतं कम्माणि य, तिन्नि पयाए हितकराई ॥ 123 ॥ लोहस्स य उप्पत्ती, होइ महाकाले आगराणं च । रुप्पस्स सुवन्नस्स य, मणि-मोत्ति-सिल-प्पवालाणं ॥ 124 ॥ जोधाण य उप्पत्ती, आवरणाणं च पहरणाणं च । सव्वा य जुद्धनीती, माणवते दंडनीती य ॥ 125 ॥ नट्टविहि नाडगविही, कव्वस्स cau~vvihassa उप्प्त्ती। संखे महानिहिम्मी, तुडियंगाणं च सव्वेसिं ॥ 126 ॥ चक्कट्ठपतिट्ठाणा, अट्ठस्सेहा य नव य विक्खंभे । बारस दीहा मंजूससंठिता जह्नवीय मुहे ॥ 127 ॥ वेरुलियमणिकवाडा, कणगमया विविध्र्त्न्न्प्द्दिपुन्न्न्ना। ससिसूरचक्कलक्खण, अणुसमजुगबाहुवतणा त ॥ 128 ॥ पलिओवमट्टितीता, णिधिसरिणामा य तेसु खलु देवा । जेसिं ते आवासा, अक्किन्जा औहिवच्चं च ॥ 129 ॥ 1. निप्पत्ती mu0॥ 2. रंगाण त धोवाणं त सव्वा paa0| रंगाण य धोयाण (धोवाणं lA0) य सव्वा mu0 ला। रंगाणं य धोया(वा-ला 4)णं सव्वा je0 ला 4, 5 / "रङ्गाणां रजवतां रक्तानामित्यर्थः धौतानां shuddhsvruupaannaam"-अत्ती0| रंगाण य धाऊण य-प्रवचनसा0 / "राणां मजिष्ठा-कृमिराग-कुसुम्भादीनां धातूनां च लोहताम्रादीनाम् , धोव्वाण य त्ति पाठे तु सवर्षों वस्त्रादिप्रक्षालनविधीनाम्" इति प्रवचनसारोद्धारवृत्तौ पृ. 352 ॥ 3. अत्र 'तिसु वि वसेसु, तिसु वि वासेसु, तिसु वि कालेषु' इति त्रयः पाठभेदाः प्रवचनसारोद्धारे vrtnte॥ 4. कम्माणं तिन्नि पताए pA0 laa0| कम्माणं तिनि य पयाए je0| "तथा कर्माणि च कृषिवाणिज्यादीनि कालनिधाविति प्रक्रमः । एतानि च त्रीणि कालज्ञान-शिल्प-कर्माणि प्रजाया लोकस्य हित्क्रान्नि"-अत्ती0॥ 5. लोगस्स je0॥ 6. नट्टविही je0 मु.| अट्टविहि नाडुगविही pA0 ॥ 7. देग्विधस्स pA0 laa0॥ 8. निहमी pA0 ॥ 9. क. विना देग्वीत pA0 / देग्वीते lA0 / देग्वीइ je0| वीई mu0॥ 10. अणुसमवयणोषवत्ती या, अणुवमवयणोववत्तीया, अणुसमयचयणोववत्तीया इति त्रयः पाठभेदाः प्र्व्च्न्सारोद्धारे॥ 11. भग्गिवा je0| "akreyaaH"attii0|| 12. क. विना-आधिवच्च वा paa0| आहिवच्चा वा mu0 laa0| आहितचा वा je0| "माधिपत्यं च स्वामिता च तेष 'येषां देवानाम' इति प्रक्रमः" अत्ती0॥ आहिव्च्चाय्-प्र्व्च्न्सा। "आधिपत्याय आधिपत्यनिमित्तमकेयाः, न तेषामाधिपत्यं क्रयेण लभ्यमिति भाव्ः॥ Page #362 -------------------------------------------------------------------------- ________________ 680] नवमं अज्झयणं 'न्व्त्त्त्थान्न्ण्'| 273 ete te nava nihao, pbhuutdhnnrynnsNcysmiddhaa| je वसमुवगच्छंती, सव्वेसिं चक्कवट्टीणं ॥ 130 ॥ 674. णव विगतीतो पन्नत्ताओ तंजहा-खीरं, दधि, णवणीतं , सप्पिं, तेलं, गुलो, महुं, मजं, mNsN। 675. णवसोतपरिस्सवा बोंदी पण्णत्ता, तंजहा--दो सोत्ता, दो णेत्ता, 5 दो घाणा, मुंह, पोसए, पाऊ। 676. णवविधे पुन्ने पन्नते, तंजहा-अन्नपुन्ने, पाणपुन्ने, वत्थपुन्ने, लेणपुन्ने, सयणपुन्ने, मणपुन्ने, वतिपुन्ने, कओण्यपुन्ने, नमोक्कारपुन्ने । 677. णव पावस्सायतणा पन्नता, तंजहा-पाणातिवाते, मुसावाते जाव परिग्गहे, कोहे, माणे, माया, लोभे । 678. नवविधे पावसुयपसंगे पन्नत्ते, तंजहाउप्पाते निमित्ते मंते आंतिक्खिते "तिगिच्छिते । कला आवरणे अन्नाणे, मिच्छापावतणे ति त ॥ 131 ॥ 679. नव उणिता वत्थू पन्नत्ता, taMjahA"saMkhANe निमित्ते कातिते, पोराणे पौरिहत्थिते । परपंडितते वाति, भूतिकम्मे "तिगिच्छिते ॥ 132 ॥ 680. समणस्स णं भगवतो महावीरस्स णव गणा होत्था, तंजहा 1. निहतो pA0 ला.| निहिणो je0॥ 2. चतसदेग् paa0॥ 3. सोया ka0 ॥ 4. मुहे je0 ॥ 5. पोसहे paa0| पासे je0| पोसे mu0| "पोसए त्ति उप्स्था"-अत्ती.॥ 6. पायू k0॥ 7. कात je0 pA0 ॥ 8. "उपाए. सिलोगो"-aTI0 ॥ 9. आतिक्खित्ते पा। "माइक्खिए ति मातङ्गविद्या यदुपदेशादतीतादि कथयन्ति डोण्डयो बधिरा इति लोक्प्र्तीताः"-अत्ती.॥ 10. तिगिन्छए mu0| "चै कित्सिकम् आयुर्वेदः"-aTI0 ॥ 11. नाणे mu0॥ 12. "संखाणे0 सिलोगो"-aTI0 ॥ 13. परहत्थिते je0 / "पारिहथिए त्ति प्रकृत्यैव दक्षः"-aTI0 ॥ 14. परपंडियए धाती दूति' ka0 / परपंडिते वातित भतिजे. mu0| परपंडितते वातिते भूतिला0 / "परः प्रकृष्टः पण्डितः परपण्डितो बहुशास्त्रज्ञः, परो वा मित्रादिः पण्डितो यस्य स तथा....."वादी वादलब्धिसम्पन्नो यः परेण न जीयते मन्त्रवादी वा धातुवादी वेति, ज्वरादिरक्षानिमित्तं भूतिदानं भूतिकर्म, तत्र निपुणः" -अत्ती.॥ 15. तिगिच्छते जे. mu0॥ का. 18 Page #363 -------------------------------------------------------------------------- ________________ 274 ठाणंगसुत्ते .... [681गोदासगणे, उत्तरबलितस्सतगणे, उद्देहगणे, चारणगणे, उद्दवातितगणे, 'विस्सवातितगणे, कामिर्3इतगणे, माणवगणे, कोडितगणे । / 681. समणणं भगवता महावीरेणं समणाणं णिग्गथाणं णवकोडिपरिसुद्धे भिक्खे पन्नत्ते, तंजहा--ण हणति, ण हणावेति, हणंतं गाणुजाणति, 5 ण पतति, ण पतावेति, पतंतं णाणुजाणति, ण किणति, ण किणावेति, किणंतं णाणुजाणति । 682. 'ईसाणस्स णं देविंदस्स देवरण्णो वरुणस्स महारन्नो णव अग्गमहिसीओ प्न्न्त्ताओ। 683. ईसाणस्स णं देविंदस्स [ देवरण्णो] अग्गमहिसीणं णव पलि1. ओवमाइं ठिती प्न्न्त्ता। ईसाणे कप्पे उक्कोसेणं देवीणं णव पलिओवमाई ठिती पन्नत्ता । 684. नैव देवनिकाया पन्नत्ता, तंजहासारस्सयमादिच्चा, वण्ही वरुणा य गद्दतोया य । तुसिता अव्वाबाधा, अग्गिचा चेव रिट्ठा ये ॥ 133 ॥ अव्वाबाहोणं देवाणं नव देवा नव देवसता पन्नत्ता, एवं अग्गिचा वि, एवं रिट्ठा वि। 685. णव गेवेजविमाणपत्थडा पन्नत्ता, तंजहा-हेडिमहेट्ठिमगेवेजविमाणपत्थडे, हेट्ठिममज्झिमगेवेजविमाणपत्थडे, हेट्ठिमौवरिमगेवेजविमाणपत्थडे, मज्झिमहेट्ठिमगेवेजविमाणपत्थडे, मज्झिममज्झिमगेवेजविमाणपत्थडे, मज्झिमौवरिमगेवेन्जविमाणपत्थडे, उवरिमहेट्ठिमगेवेजविमाणपत्थडे, उवरिममज्झिमगेवेजविमाणपत्थडे, उवरिमौवरिमगेवेन्जविमाणपत्थडे । 1. बलिस्सहगणे mu0 कल्पसूत्रे च । बलिस्सभगणे ka0 / 2. उड्ढपा ka0 / उडुवाडियगणे इति कल्पसूत्रे पात्थ्ः॥ 3. वेसवाइयगणे k.| विणस्सवाइसगणे je0 / वेसवाडियगणे इति कल्पसूत्रे पात्थ्ः॥ 4. काम mu0॥ 5. पतिति je0॥ 6. देग्जाणाति paa0॥ 7. जाणाति pA0 lA0 ॥ 8. "ईसाणस्सेत्यादि सूत्रनवकम्"-aTI0 ॥ 9. देवरण्णो मु. विना नास्ति ॥ 10. णव णिकाता pA0 / तुलना-sU0 625 ॥ 11. उस्सिता paa0॥12. पा. laa0॥ आवश्यकनि0 214 ॥ 13. हदेवाणं k.॥ 14.paM0तं. पा. lA0 / पंन0 k0॥ Page #364 -------------------------------------------------------------------------- ________________ 689] नवमं अज्झयणं 'न्व्त्त्त्थान्न्ण्'| एतेसि णं णवण्हं गेवेजविमाणपत्थडाणं णव नामधिज्जा पन्नत्ता, तंजहाभद्दे सुभद्दे सुजाते, सोमणसे पितदरिसणे । सुदंसणे अमोहे य, सुप्पबुद्धे सोधरे ॥ 134 ॥ 686. नवविध आउपरिणामे पन्नत्ते, तंजहा-गतिपरिणामे, गतिबंधणपरिणामे, ठितिपरिणामे, ठितिबंधणपरिणामे, उडुंगारवपरिणामे, अधेगारव- 5 परिणामे, तिरितंगारवपरिणामे, दीहंगारवपरिणामे, रहस्संगारवपरिणामे । 687. णवणवमिता णं भिक्खुपडिमा एंगासीतीते रतिदिएहिं चौहिं य पंचुत्तरेहिं भिक्खासतेहिं अधासुत्ता जओण्व आराहिता तावि भवति । 688. णवविधे पायच्छित्ते पन्नत्ते, तंजहा--आलोयणारिहे जाव मूलारिहे, अन्न्व्त्त्त्त्प्पारिहे। 689. जंबुमंदरदाहिणेणं भैरहे दीहवेतर्3e नव कूडा पन्नता, तंजहासिद्धे भरहे खंडग, माणी वेयड पुण्ण तिमिसगुहा । भरहे वेसमणे या 9, भरहे कूडाण णामाई ॥ 135 ॥ जंबुमंदरदाहिणेणं "निसभे वासहरपन्वते णव कूडा पन्नत्ता, तंजहासिद्धे निसहे हरिवस्स, विदेहे हेरि "धिती य "सीतोदा। अवरविदेहे रुतगे 9, "निसभे कूडाण गामाई ॥ 136 ॥ "जंबुद्दीवे दीवे मंदरपन्वते णंदणवणे णव कूडा पन्नता, तंजहागंदणे मंदरे चेव, निसहे हेमवते रयय रुयए यें । सागरचित्ते वैरे, बलकूडे 9 चेव "बोद्धव्वे ॥ 137 ॥ .. भह सुभद्द ka0 ॥ 2. जसेवरे je0 ॥ 3. ठिती je0॥ 4. एक्कासीईराई ka0 / एगासीतेराति mu0 / तुलना sU0 545, 645, 770 // 5. दृश्यतां sU0 645 ॥ 6. दृश्यतां sU0 605, 733 / / 7. जंबू' mu0| एवमग्रेऽपि प्राय्ः। दृश्यतां pR0 260 Ti0 4 / / 8. भरधे pA0 laa0॥ 9. देग्मंदिर mu0॥ 10. निसहे lA0 / निसढे k0॥ 11. देग्वास विदेह mu0॥ 12. " हीदेवीनिवासो हीकूटम्"-aTI0 / दृश्यतां pR0 260 paM0 1 Ti0 3 / "हरिसलिलानदीमुरीकूटम्" इति जम्बूद्वीपप्रज्ञप्तिवृत्तौ । "निषधः,......"तस्योपरि नव कूटानि-सिद्धायतननिषध-हरिवर्ष-पूर्वविदेह-हरि-धृत(ति)-सीतोदा-अपरविदेह-रुचकनामानि" इति तत्त्वार्थराजवार्तिके 3 / 11 ॥ 13. धिति je0 lA0 mu0| धीति pA0 / धीती ला 5 ॥ 14. त जे. पा. laa0॥ 15. सीतोता क. विना॥ 16. निसहे ka0 lA0 / निसुंभे paa0॥ 17. नामाणि mu0॥ 18. जंबुमंदर' इति प्रतिषु पाठः ॥ दृश्यता sU0 641 ॥ 19. रतत रुयते त je0 pA0 laa0॥ 20. ता k.॥21. बोधव्वे ka0 je0॥ Page #365 -------------------------------------------------------------------------- ________________ 276 ठाणंगसुत्ते [689जंबुद्दीवे दीवे मालवंते वक्खारपवते णव कूडा पन्नता, तंजहासिद्धे य मालवंते, उत्तरकुर कच्छ सागरे रयते । सीता त पुण्णणामे, हरिस्सकूडे ये बोद्धव्वे ॥ 138 ॥ जंबुद्दीवे दीवे कच्छे दीहवेयर्3e नव कूडा पन्नत्ता, तंजहासिद्धे कच्छे खंडग, माणी वेयर्3a पुन्न तिमिसगुहा । कच्छे वेसमणे या~ 9, कच्छे कूडाण णामाई ॥ 139 ॥ जंबुद्दीवे दीवे सुकच्छे दीहवेयढे णव कूडा पन्नत्ता, तंजहाऽसिद्ध सुकच्छे खंडग, माणी वेयर्3a पुन्न तिमिस्गुहा। ba~kacche वेसमणे ता 9, सुकच्छे कूडाण णामाई ॥ 140 ॥ 1. एवं जीव पोक्खलावतिम्मि दीहवेयडे, एवं वच्छे दीहवेयर्3e एवं जाव मंगलावतिम्मि diihveydd'e। जंबुद्दीवे दीवे विजुप्पभे वक्खारपवते नव कूडा पन्नत्ता, तंजहासिद्धे ये विजुणामे, "देवकुरा पम्ह कणग सोव्त्थी। "सीतोदा य सयजले, हरिकूडे 9 चेव "बोद्धव्वे ॥ 141 ॥ जंबुद्दीवे दीवे पम्हे दीहवेयर्3e णव कूडा पन्नत्ता, तंजहा सिद्धे पम्हे खंडग माणी वेयडू ॥ 142 ॥ एव्ण् चेव, जीव सलिलावतिम्मि diihveydd'e। एव्ण् वप्पे दीहवेयड्डे, एवं जाव गंधिलावतिम्मि दीहवेयर्3e नव कूडा पन्नत्ता, तंजहा1देग्वंतवक्खा mu0॥ "मालवंते इत्यादि " अत्ती0॥ 2. देग्कुरा je0| कुरु ka0 mu0॥ 3. सीता तह पुदेग् mu0॥ 4. हरिस्सहकूडे mu0॥ 5. त je0 pA0 laa0॥ 6. बोधब्वे क. je0॥ 7. गच्छे paa0॥ 8. वा je0 pA0 laa0॥ 9. सिद्धे pA0 विना॥ 10. सुकच्छा je0॥ 1.. सुकच्छि je0 mu0॥12.जाव् पुक्खक0 / "जाव पुक्खलावैम्मीत्यादौ यावत्करणात् महाकच्छकच्छावती-आवर्त-मालावर्त-पुष्कलेषु सुकच्छवद् वैताढयेषु सिद्धकूटादीनि नव नव कूटानि वाच्यानि, नवरं द्वितीयाष्टमस्थानेऽधिकृतविजयनाम वाच्य्मिति। एवं वच्छे त्ति शीताया दक्षिणसमुद्रासन्ने, एवं जाव मंगलावैम्मीत्यत्र यावत्करणात् सुवच्छ-महावच्छ-वच्छावती-रम्य-रम्यकरमणीयेषु प्रागिव कूटनवकं dRshymiti"-अत्ती0॥ 13. त je0 pA0 laa0॥ 14. देवेकुरु वम्ह k0॥ देवकूरा पम्ह mu0॥ 15. क. विना सीतोताते sajale mu0 / sIotAte saja(ja-pA0)le je0 pA0 laa0| "sIoyA ya sayajala" iti जम्बूद्वीपप्रज्ञप्तौ चतुर्थे व्क्स्स्स्कारे॥ 16. बोधब्बे ka0 je0॥ 17. बंभे k0॥ 18. एवं चेव इति शब्देन 'पुन 6, तिमिसगुहा 7, पम्हे 8, वेसमणे या 9, पम्हे कूडाण णामाई ॥ 142 ॥ इति पात्थोऽत्रानुस्न्धेय्ः॥ 19. "जाव Page #366 -------------------------------------------------------------------------- ________________ 277 692] नवमं अज्झयणं 'न्व्त्त्त्थान्न्ण्'| सिद्धे गंधिल खंडग, माणी वेयड पुन्न तिमिसगुहा । गंधिलावति वेसमणे 9, कूडाणं होंति णामाई ॥ 143 ॥ एवं सव्वेसु दीहवेयरेसु दो pha~DA सरिसणामगा, सेसा ते चेव । जंबुमंदरौत्तरेणं नेलवंते वासहरे पव्वते णव कूडा पन्नत्ता, taMjahA"siddhe नेलवंत विदेहे, सीता कित्ती त नारिकंता त । अवरविदेहे रम्मगकूडे, उवदंसणे 9 चेव ॥ 144 ॥ जंबुमंदरौत्तरेणं एरवते दीहवेतर्3e नव कूडा पन्नत्ता, तंजहासिद्धेश्वए खंडग, माणी वेयडू पुण्ण तिमिसगुहा । एरवते वेसमणे 9, एरवते कुंडणामाई ॥ 145 ॥ 690 पासे णं अरहा पुरिसादौणिए वजरिसभणारातसंघयणे समचौरंस- 10 संठाणसंठिते नव रयणीओ उडुंउच्चत्तेणं होत्था। 691. समणस्स भगवतो महावीरस्स तित्थंसि णवहिं जीवेडिं तित्थगरणामगोत्ते कम्मे णिव्वत्तिते, "तंजहा--सेणितेणं, सुपासेणं, उदातिणा, पोट्टिलेणं अणगारेणं, दढाउणा, "संखेणं, सततेणं, सुलसाते sA~viyAte, रेव्तीते। 692. एस णं अजो! कण्हे वासुदेवे, रामे बलदेवे, u~daye पेढालपुत्ते, 15 पुट्टिले, सतते गाहावती, दारुते नितंठे, सच्चती नितंठीपुत्ते, सावितबुद्धे अंबडे सलिलावहम्मीत्यत्र यावत्करणात् सुपक्ष्म-महापक्ष्म-पक्ष्मावती-शङ्ख-नलिनी-कुमुदेषु प्रागिव नव नव कूटानि वाच्यानि"-अत्ती0॥ 20. " एवमित्युक्ताभिलापेन वप्पे त्ति शीतोदाया उत्तरेण समुद्रप्रत्यासन्ने विजये, जाव गंधिलावैम्मीत्यत्र यावत्करणात् सुवप्र-महावप्र-वप्रावती-वल्गुसुवल्गु-गन्धिलेषु नव नव कूटानि प्रागिव dRshyaaniiti"-अत्ती0॥ 1. मागी चेव वेयड paa0॥ 2. गंधिल वेसमणे या कूदेग् k0॥ 3. देग्मण कू mu0॥ 4. कूड सरिणामगा paa0| कूडा सरिणामगा k0॥ 5. जंबुमंदरेणं नेदेग् paa0| जंबूमंदरेणं उत्तरेणं ने je0 mu0॥ 6. हरपवते ka0 mu0॥ 7. सिद्ध य नेलवंते k.| सिद्धे निलदेग् mu0॥ 8. विदेह mu0| "सिद्ध 1 णीले 2 पुव्वविदेहे 3 सीया ya4 कित्ति5 नारी य" इति जम्बूद्वीपप्रज्ञप्तौ चतुर्थे व्क्स्स्स्कारे। 9. रयणे क. विना॥ 10. कूडाण णामाई k0॥ 11. देग्दाणिते pA0 ला* दाणीए je0॥ 12. नारातणंसंघतणे समचऊरंससंठाणसंठाणसंठिते paa0॥ 13. स्स गं laa5mu0॥ 13. तंजहा नास्ति mu0॥ 15. संखेवेणं je0॥16. साविताते pA0 mu0॥ 17. उदते जे. pA0 laa0॥ 18. पोटिले k0॥ 19. दारुपातते नितंठे pA0 / दारुतेते नितंठे lA0 / दारुयाए (यते-ला 3) नियंठे ka0 / दारुतेसि नितंठे जे "दारुकोऽनगारो वासुदेवस्य पुत्रो भगवतोऽरिष्टनेमिनाथस्य शिष्योऽनुत्तरोषपातिकोतवरित इति"-अत्ती0॥ Page #367 -------------------------------------------------------------------------- ________________ 278 ठाणंगसुत्ते [693परिव्वायते, अज्जा वि णे सुपासा पासावचिजा आर्गेमेस्साते उस्सप्पिणीते चाउज्जामं धम्मं पन्नवतित्ता सिज्झिहिंति जाव अंतं काहिति। - 693. एस णं अजो! सेणिए राया भिंभिसारे कालमासे कालं किच्चा इमीसे रतणप्पभाते पुढवीते सीमंतते नरए चौरासीतिवाससहस्सद्वितीयंसि निरयंसि 'नेरइएसु णेरैइयत्ताए उववैजिहिति, से णं तत्थ णेरैइए भविस्सति काले कालोभासे जीव परमकिण्हे वन्नेणं, से णं तत्थ "वेदणं वेदिहिती उज्जलं jA~va दुर्हियास्ण्। से णं ततो नैरतातो उव्वदेऽत्ता आगमेसाते उस्सप्पिणीते इहेव "जंबुद्दीवे दीवे भैरहे वासे वेयड्डगिरिपायमूले पुंडेसु जणवतेसु संतदुवारे णगरे संमुइस्स 1. कुलकरस्स भैदाए मारियाए कुच्छिसि पुमत्ताए प्न्य्चायाहिती। तइए णं सा भद्दा भौरिया नवण्हं मासाणं बहुपडिपुण्णाणं अट्ठमाण य रातिदियाणं वीतिवंताणं 20." श्राविकां श्रमणोपासिकां सुलसाभिभिधानां बुद्धः सर्वज्ञधर्मे भावितेयम्' इत्यवगतवान् श्राविका वा बुद्धा ज्ञाता येन स श्राविकाबुद्धः"-aTI0 ॥ 21. अमडो pA0 lA0 / अमूढो je0॥ 1. ब्वाते pA0 / ब्वायगे ka0 ॥ 2. गं नास्ति pA0 lA0 / "मार्यापि आर्यिकापि सुपार्शभिधाना पार्थापत्यीया paarshvnaathshissyshissyaa"-अत्ती0॥ 3. देग्मेसाते pA0 ka0 ॥ 4. जामगं laa0॥ 5. पनवेत्ता k0॥ 6. सेणिते राता भिंहिसारे paa0| "भिभि त्ति ढक्का, सा सारो यस्य स त्था"-अत्ती0॥ 7. गरते pA0 ला. 8. देग्ट्रीयंसि नरयसि k0॥ 9. नेरइएसु नास्तिक्.mu0| "नारकेषु म्ध्ये"-अत्ती.॥10.र्तित्त्ताते paa0laa0॥ 11.देग्जिहिती pA0 laa0॥ 12. नेरतिते paa0॥ 13. "यावत्करणात् गंभीरलोमहरिसे गम्भीरो महान् लोमहर्षों भयविकारो यस्य स तथा, भीमो विकरालः, उत्तासणए उद्वेग्ज्ञ्क्ः। परमकिण्हे वनेणं ति प्र्तीत्म्"-अत्ती.॥ 14.बेतणं pA0 laa0॥ 15."यावत्करणात् त्रीणि मनोवाकायबलानि उपरिमध्यमाधस्तनकायविभागान् वा तुलयतीति वितुला, ताम् , क्वचिद् विपुलामिति पाठः, तत्र विपुला शरीरव्यापिनी, ताम् , तथा प्रगाढां प्रकर्षवतीम् , कटुका कटुकरसोत्पादिताम् , कर्कशां कर्कशस्पर्शसम्पादिताम् , अथवा कटुकद्रव्यमिव कटुकाम् अनिष्टाम् , एवं कर्कशामपि, चण्डो वेगवतीं झटित्येव मूच्र्योत्पादिकाम् , वेदना हि द्विधा-सुखा दुःखा चेति, सुखाव्यवच्छेदार्थ दुःखामित्याह, दुर्गा पर्वतादिदुर्गमिव कथमपि लऋयितुमशक्याम् , दिव्यां देवनिर्मिताम् , किंबहुना ? दुरविसहा सोढमशक्यामिति"-aTI0 / एतदनुसारेणात्र तिउलं (विउलं-पाठान्तरेण) पगाढं कडुयं कक्खडं चंडं दुक्खं दुग्गं दिव्वं इति पाठो जावशब्दग्राह्यः प्रतीयते ॥ 16. दुरधितासं pA0 ॥ 17. नरगाओ k0॥ 18. जंबूदीचे pA0 lA0 / जंबुदीवे भरहे वासे पुंडेसु ka0 / इदमत्र ध्येयम्-इत आरभ्य pR0 282 paM05 पर्यन्तं. वर्णनं भगवतीसूत्रस्य पञ्चदशे शतके गोशालकाविकारेऽपि बहुशः समानप्रायं व्र्त्ते॥ 19. भारहे mu0॥ 20. सयहवारे कः । तसुदुधारे je0॥21. भद्दाते भारिताते paa0॥ 22. पुत्तत्ताए k.| "पुमत्ताए त्ति पुण्स्त्या"-अत्ती0॥ 23. तते paa0॥ 24. भारिता paa0॥ 25. दतागं je. pA. laa0॥ 26. viiikNk0|| Page #368 -------------------------------------------------------------------------- ________________ 279 693] .. नवमं अज्झयणं 'न्व्त्तान्न्ण्'| सुकुमालपाणिपातं अहीणपडिपुन्नपंचेंदियसरीरं लक्खणवंजण जाव सुरूवं दारगं प्याहिती। जं रइयणिं च णं से दारगे पयाहिती तं रयणिं च णं संतदुवारे णगरे सम्भंतरबाहिरए भारग्गसो य कुंभग्गसो त पउमवासे त रयणवासे ते वासिहिति । तए णं तस्स दारगस्स अम्मापितरो एक्कारसमे दिवसे वीइक्वंते जीव बारसाहे दिवसे अयमेतारूवं गोणं गुणनिप्फण्णं नामधिज काहिति । जम्हा णं अम्हमिणसि 5 दौरगंसि जातंसि समाणंसि सतद्वारे नगरे सभितरबाहिरए भारग्गसो या कुंभग्गसो य पउमवासे य रतणवासे ये वासे वुढे तं "हौ णमम्हमिमस्स दारगस्स 1. देग्दितस paa0॥ 2. देग्वंजणगुणोववेयं माणुम्माणपमाणपडिपुण्णसुजायसव्वंगसुंदरंग ससिसोमाकारकंतपियदसणं सुरूवं-aTI0 / "तथा लक्षणं पुरुषलक्षणं ..."मानोन्मानादिक पा, व्यञ्जनं मषतिलकादि, गुणाः सौभाग्यादयः, अथवा लक्षणव्यञ्जनयोर्थे गुणाः तैरुपेतो लक्षणव्यञ्जनगुणोपेतः, उववेओ ति तु प्राकृतत्वाद् वर्णागमतः, उप अपेत इति स्थिते शकन्ध्वादिदर्शनादकारलोप इत्युपपेत इति लक्षणव्यञ्जनगुणोपपेतः, तम् ,..."विशेषणान्तरमाह-माणुम्मणेत्यादि, तत्र मानं जलंद्रोणप्रमाणता......"उन्मानं तुलारोपितस्यार्धभारप्रमाणता, प्रमाणम् आत्माङलेनाष्टोत्तरशताङगुलोच्छयता....... ततश्च मानोन्मानप्रमाणैः प्रतिपूर्णाणि सुष्टु जातानि सर्वाण्यङ्गानि शिरःप्रभृतीनि यस्मिंस्तत् तथाविधं सुन्दरमङ्गं शरीरं यस्य स तथा, तं मानोन्मानप्रमाणप्रतिपूर्णसुजातसर्वाङ्गसुन्दराङ्गम् , तथा शशिवत् सौम्याकारं कान्तं कमनीयं प्रियं प्रेमावहं दर्शनं यस्य स शशिसौम्याकारकान्तप्रियदर्शनः, तम् , अत एव सुरूपमिति दारकं प्रजनिष्यति भद्रेति सम्बन्धः"-aTI0 ॥ 3. सहवं paa0॥ 4. पताहिती paa0॥ 5. रतणि paa0॥ 6. पताहिती paa0॥ "से दारए पयाही त्ति स दारकः प्रजनिष्यते उत्पत्स्यते इति"-अत्ती0॥ 7. तसुदुवारे je0| पृ. 278 टि. 20 ॥ 8. रते pA0 ला। देग्रिए k0॥ 9. त नास्ति जे.| त वासे वासि मु.| "विंशत्या पलशतैर्भारो भवति, अथवा पुरुषोत्क्षेपणीयो भारो भारक इति यः प्रसिद्धः, अग्रं प्रमाणम् , ततो..." भाराप्रशो भारपरिमाणतः, एवं कुम्भारशः, नवरं कुम्भ आद्ध्क्स्स्स्स्त्त्यादिप्र्मान्न्ः। पद्मवर्षश्च रत्नवर्षश्च वर्षिष्यति भ्विस्स्य्तीत्य्र्थ्ः"-अत्ती0॥ 10.तते गं से तस्स pA0 lA0 / 'तए णं तस्स ..."गुणनिप्फणं' इति पाठस्य स्थाने je0 मध्ये तए गं तस्स दारगस्स अम्मापियरो तए णं से तस्स दारगस्स मधिज महापउमे इति पाठः, एवं चाशुद्धेऽपि द्विर्भूते je0 पाठे 'तए णं से तस्स' इति दृश्यत इति ध्येयम् ॥ 11. "जाव ति करणात् निष्वत्ते असुइजाइकम्मकरणे संपत्ते .त्ति दृश्यम्, तत्र निर्वृत्ते निर्वर्तित इत्यर्थः, पाठान्तरता निवत्ते वा निवृत्ते उपरते, भशुचीनाम् अमेध्यानां जातकर्मणां प्रसवव्यापाराणों करणे विधाने, सम्माते आगते बारसाहदिवसे ति द्वादशानां पूरणों द्वादशः, स एवाख्या यस्य स द्वादशाख्यः, स चासौ दिवसश्चेति विग्रहः, अथवा द्वादशं च तदहश्च द्वादशाहः, तन्नामको दिवसो द्वादशाहदिवस इति"-अत्ती0॥ 12. अतमे पान "अयं ति इदं वक्ष्यमाणतया प्रत्यासन्नम्" , -अत्ती0॥ 13. निप्पन paa0॥ 14. काहिति paa0॥ 15. दारगंसि नास्ति जे. . pA0 ॥ 16. सयदुवारे k0॥ 17. 'रते paa0॥ 18. त je0 pA0 ला॥ 19. छोऊ nu0॥ 20. देग्स मधेज म्हापा0॥ Page #369 -------------------------------------------------------------------------- ________________ 280 ठाणंगसुत्ते [693नामधिज्ज महापउमे महापउमे, तए णं तस्स दारगस्स अम्मापियरो नामधिज्ञं काहिति-म्हापुमाती। तए णं तं महापउमं दारगं अम्मापितरो sA~tiregaaTThavAsajAtagaM जाणित्ता महता महता rA~yAbhiseeNaM अभिसिंचिहिति । से णं तत्थ rA~yA 5 भविस्सति महता हिमवंत महंतमलयमंदर0 रायवन्नतो जाव रज्जं पैसाधेमाणे 1. महापउमे नास्ति mu0॥ "महापउमे महापउमे त्ति तत्पित्रोः प्र्यालोच्नाभिलापानुक्र्न्न्म्"-अत्ती.॥ 2. दृश्यतां pR0 281 पं. 8 पृ. 282 paM0 5 ॥ 3. मे त्ति mu0| "महापउमाइ ति महापद्म इत्येव्ण्रूप्म्"-अत्ती0॥ 1. तं नास्ति pA0 ला. विना॥ 5. सातिरेगं अटुवस्सपा(या)तगं paa0| सातिरेगं अटुवास(से je0) जातगं पासं0 ला. mu0 je0| सातिरेगमटुवासस्सजायगं k0| "सातिरेगट्टवासजायगं ति सातिरेकाणि साधिकान्यष्टौ वर्षाणि जातानि यस्य स तथा, त्म्"-अत्ती0॥ 6. प्रतिपाठः-महता 2 रा je0 pA0 lA0 k0| महता रा' mu0॥ 7. राताभि paa0॥ 1. राता pA0 laa0॥ 9. महंत नास्ति मु. विना। दृश्यतां सूत्रकृताङ्गे sU0 646, pR0 127 Ti0 25, 26 / "रायवन्नओ त्ति राजवर्णको वक्तव्यः, स चायं महता हिमवंतमहंतमलय(हिमवंतमलय B)मंदरमहिंदसारे, महता गुणसमूहेन, अन्तर्भूतभावप्रत्ययत्वाद्वा महत्तया, हिमांश्च वर्षधरपर्वतविशेषः, महांश्चासौ मलयश्च-विन्ध्य इति चूर्णिकारः-महामलयः, स च मन्दरश्च मेरुः, महेन्द्रश्च शकादिः, ते इव सारः प्रधानो यः स तथा, मञ्चंतविसुखदीहरायकुलवंसप्पसूए अत्यन्तविशुद्धः सर्वथा निर्दोषः दीर्घश्च पुरुषपरम्परापेक्षया यो राज्ञा भूपालानां कुल लक्षणो वंशः सन्तानः, तत्र प्रसूतो जातो यः स तथा, निरंतरं रायलक्खणधिराइयंगुवंगे नैरन्तथैण राजलक्षणैः चक्र-स्वस्तिकादिभिर्विराजितान्यज्ञानि शिरःप्रभृतीनि उपाङ्गानि च अङ्गल्यादीनि यस्य स तथा, बहुजणबहुमाणपूइए सब्वगुणसमिद्धे खत्तिए मुदिए त्ति प्रतीतम् , मुद्धाभिसित्ते पितृपितृमहादिभिर्मूर्धन्यभिषिक्तो यः तथा, माउपिउसुजाए सुपुत्रो विनीतत्वादिनेत्यर्थः, दयप्पत्ते दयाप्राप्तो दयाकारीत्यर्थः, सीमंकरे मर्यादाकारी, सीमंधरे मर्यादा पूर्वपुरुषकृतां धारयति, नात्मनापि लोपयति यः स तथा, खेमंकरे नोपद्रवकारी, खेमंधरे क्षेमं धारयति अन्यकृतमिति यः स तथा, माणुस्सिंदे, जणवयपिया लोकपिता वत्सलत्वात् , जणवयपुरोहिए जनपदस्य पुरोधाः पुरोहितः शान्तिकारीत्यर्थः, सेतुकरे सेतुं मार्गम् आपदतानां निस्तरणोपायं करोति यः तथा, केतुकरे चिहकरोऽद्भुतकारित्वादिति, नरपवरे नरैः प्रवरः नरा वा प्रवरा यस्य स तथा, पुरिसवरे पुरुषप्रधानः, पुरिससीहे शौर्याद्यधिकतया, पुरिसभासीविसे शापसमर्थत्वात् , पुरिसपुंडरीए पूज्यत्वात् सेव्यत्वाच्च, पुरिसवरगंधहत्थी शेषराजगजविजयित्वात् , अड्ढे धनेश्वरत्वात् , दित्ते दर्पवत्त्वात् , वित्ते प्रसिद्धत्वात् , विच्छिन्नविपुलभवणसयणासणजाणवाहणाइले पूर्ववत् बहुधगबहुजायस्वरयर आओगपभोगसंपउत्ते आयोगप्रयोगा द्रव्यार्जनोपायविशेषाः सम्प्रयुक्ताः प्रवर्तिता येन स तथा, विच्छड्डियपरौभत्तपाणे बहुदासीदासगोमहिसगषेलगप्पभूए पडिपुनर्जतकोसकोट्ठागारायुहागारे, यन्त्राणि जलयन्त्रादीनि, कोशः श्रीगृहम् , कोष्ठागारं धान्यागारम् , आयुधागारं प्रहरणकोशः, बलवं हस्त्यादिसैन्ययुक्तः, दुब्बलपचामित्ते अनलपातिवेशिकराजः, ओहयकंटयं हियकंटयं मलियकंटय उद्धियटयं अकटयं एवं मोहयसत्तुं उपहता राज्यापहारात् , निहता मारणात् , मलिता मानभञ्जनात् , उद्धृता देशनिष्काशनात् , कण्टका दायादा यत्र राज्ये Page #370 -------------------------------------------------------------------------- ________________ 281 693] नवमं अन्झयणं 'nghttaannN'| viharissati / tate णं तस्स महापउमस्स रन्नो अन्नदा कताइ दो देवा मैहिडिया जाव महेसक्खा सेणाकम्मं काहिंति, तंजहा-पुन्नभद्दे त माणिभद्दे त । तते णं सतदुवारे नगरे बहवे रातीसर-तलवर-माडंबित-कोडुबित-इब्भ-सेट्टि-सेणावतिसत्थवाहप्पमितयो अन्नमन्नं सदावेहिंति एवं वतिस्संति--जम्हा णं devANuppi~yA ! अम्हं महापउमस्स रन्नो दो देवा महिडिया जाव महेसक्खा सेणाकम्मं करेंति, 5 तंजहा-पुन्नभद्दे त माणिभद्दे य, तं हौ णमम्हं देवाणुप्पिया! महापउमस्स रण्णो दोचे वि नामधेजे देवसेणे देवसेणे । तते णं तस्स महापउमस्स रणो दोचे वि नामधेजे भविस्सइ "देवसेणाती देव्सेन्नाती। तते णं तस्स देवसेणस्स रन्नो अन्नता कताती सेतसंखतलविमलसन्निकासे cau~daMte हत्थिरतणे समुप्पजिहिति । तए णं से देवसेणे या तं सेतं संखतल- 10 विमलसन्निकासं cau~daMtaM हत्थिरतणं दुरूढे समाणे सतदुवारं नगरं मज्झमज्झेणं अभिक्खणं अभिक्खणं अंतिजादि त णिजादि t। तते णं सतदुवारे णगरे तत् तथा, अत एव अकण्टकम् , एवं शत्रवोऽपि, नवरं शत्रवस्तेभ्योऽन्ये, पराइयसत्तुं विजयवत्त्वादिति, वधगयदुभिक्खं मारिभयविप्पमुक्कं खेमं सिवं सुभिक्खं पसंतडिंबडमरं, डिम्बानि विघ्नानि, डमराणि कुमारादिव्युत्थानादीनि, रज पसालेमाणे त्ति पालयन् विहरिस्सइ त्ति"-अत्ती.| औपपातिकसूत्रेऽपि राजवर्णको द्र्स्स्त्त्व्य्ः॥ 10. पसाहेमाणे je0 pA0 विना। अटी. मध्ये औपपातिकसूत्रे च पसासेमाणे इति पाठः, दृश्यतामुपरितनं त्तिप्प्न्न्म्। सूत्रकृताङ्गेऽपि खं 1 मध्ये पसासेमाणे इति पाठः, अन्यत्र तु पसाहेमाणे इति पाठः, शीलाचार्येणापि सूत्रकृताङ्गवृत्तौ 'प्रसाधयन्' इत्येव व्याख्यातम् , दृश्यता सूत्रकृताङ्गसूत्रे pR0 127 Ti0 26, pR0 128 Ti0 21 // 1. कताई paa0॥ 2. महिड्डिता je0 pA0 laa0| महिड्ढीया k0॥ "दो देवा महिड्डिया इत्यत्र यावत्करणात् महज्जुइया महाणुभागा महायसा महाबले ति दृश्यम्" - अत्ती0॥ 3. सलक्खा paa0॥ 4. पुनभैते माणिभैते mu0 / "पूर्णभद्रश्च......माणिभद्रश्च"- अत्ती.॥ 5. ते गं k0॥ 6. देघप k0॥ 7. प्पिता je0 paa0॥ 8. होऊ mu0॥ 1. दोचेव paa0॥ 10. देवसेणे नास्ति mu0॥11.र्न्न्न्नो नास्ति ka0 mu0॥ 12. प्रतिपाठः देवसेणाती 2 je0 pA0 ला। देवसेणाई 2 k0| देवसेणेत्ति 2 mu0| "देवसेणाती ति देवसेन ityevaMrUpama"aTI0 // 13. देगीते mu0॥ 14. देग्ज्जिहीति pA0 laa0॥ 15. राता je0 pA0 laa0॥ 16. संकासं paa0॥17.हृत्ण् mu0॥ 18..श्चतिजाहि ला 2 / भसिज्जावी य णिज्जाही yk0| अतिजाहि य णिज्जादि य ला 3 / भतिश्2आहित णिज्जाहि त अन्य्त्र्। प्राचीन लिप्यां ह-द इत्यक्षरयोः समानप्रायत्वात् जाहि.' स्थाने 'जादि' इति पाठोऽत्र sheyH। "अतियास्यति प्रवेक्ष्यति निर्यास्यति गमिष्यतीति, क्वचिद् वर्तमाननिर्देशो दृश्यते, सच तत्कालापेक्ष इति, एवं सर्वत्र" ----अत्ती। aTI0 अनुसारेण भगवतीसूत्रानुसारेण च भतिजाहिति त णिज्जाहिति त इति पाठोऽत्र अभिप्रेतः, aTI0मध्ये यो वर्तमाननिर्देशः स तु 'भतिजादि त णिजादि त' इति पाठानुसारेण ज्ञ्येय्ः॥ Page #371 -------------------------------------------------------------------------- ________________ 282 ठाणंगसुत्ते [693बहवे रातीसरतलवर जाव अन्नमन्नं सदावेहिंति 2, एवं वतिस्संति-जम्हा णं देवाणुप्पिया ! अम्हं देवसेणस्स रण्णो सेते संखतलविमलसन्निकासे चौदंते हत्थिरतणे समुप्पन्ने त हौ णं अम्हं देवाणुप्पिया! देवसेणस्स रन्नो तचे वि नामधेजे विमलवाहणे विमलवाहणे, तते णं तस्स देवसेणस्स रन्नो तच्चे विणामधेन्जे 5 भविस्सति विमलवाहणाती विम्ल्वाह्न्नाती। तते णं से विमलवाहणे रांया तीसं वासाई अगारवासमझे वसित्ता अम्मापितीहिं देवत्तं गतेहिं गुरुमहत्तरतेहिं अब्भणुनाते समाणे उदुम्मि सरते संबुद्धे अणुत्तरे मोक्खमग्गे <1 "पुणरवि लोगंतितेहिं जीयकप्पितेहिं देवेहिं ताहिं इटाहिं कंताहिं पियाहिं मणुन्नाहिं मणामाहिं उरालाहिं कल्लाणाहिं सिआहिं 1. सदाति 2 pA0 lA0 मुः। दृश्यतां pR0 28150 4 / अत्र '2' इत्यनेन भन्नमन्नं सहावेत्ता इति पाठो विवक्षितः प्र्तीय्ते॥ 2. देग्पिता paa0॥ 3. संनिगासे k0॥ 4. होऊ mu0॥ 5, प्पिता je0 paa0॥ 6. विमलवाहणे नास्ति mu0॥ 7. प्रतिषु पाठाः-degNAtI 2 je0 lA 2. 4, 5 / degNatI 2 pA0 / NAIti ka0 / degNe 2 mu0 / degNe lA 3 // 8. se mahApaume राया k0॥ 9. राता je0 pA0 ॥ 10. देवत्ते je0 / देवत्त mu0॥ 21. मोक्खमझे lA0 / मोक्खत्तरे pA0 ला 5 ॥ 12. इत आरभ्य pR0 284 paM0 13 पर्यन्तं ka0 lA0 3 mu0 विना Page #372 -------------------------------------------------------------------------- ________________ 283 नवमं अक्षयणं 'न्व्त्त्त्तान्न्ण्'| धन्नाहिं मंगलाहिं सस्सिरीयाहिं वग्गूहिं अभिणंदिजमाणे ये अभित्थुवमाणे य बहिया सुभूमिभागे उजाणे एगं देवदूसमादाय मुंडे भवित्ता अगाराओ अणगारियं पव्वयाहिति, तस्स णं भगवंतस्स साइरेगाई दुवालस वासाइं निच्चं वोसट्टकाए चियत्तदेहे जे केई उवसग्गा उप्पजंति तंजहा-दिव्वा वा माणुसा वा तिरिक्खजोणिया वा ते उप्पन्ने सम्मं सहिस्सति खमिस्सति तितिक्खिस्सति अहियासिस्सि। 5 तए णं से भगवं इरियासमिए भासासमिए jA~va गुत्तबंभयारी अममे अकिंचणे ऽछिन्नगंथे निरुवलेवे "कंसपाती इव मुक्कतोए जैहा भावणाए जाव सुहुयहुयासणे विवे तेयसा jlNte। कंसे संखे जीवे गगणे वाते य सारए स्लिले। पुक्खरपत्ते कुम्मे विहगे खग्गे य भारुंडे ॥ 146 ॥ कुंजर वसमे सीहे नगराया चेव साग्र्म्खोमे। चंदे सूरे कणगे वसुंधरा चेव सुहुयहुते ॥ 147 ॥ नत्थि णं तस्स भगवंतस्स कत्थइ पडिबंधे #व्ति। से य पडिबंधे चउविहे 1. ला 3 विना य नास्ति ka0 mu0॥ 2. मभिथु mu0॥ 3. mu0 विना पव्वाइहिद k0| पव्वाहिति ला 3 ॥ 4. गाई k.| "इतो वाचनान्तरमनुश्रित्य लिख्यते साइरेगाई ति अर्धसप्तमैर्मासैः द्वादश वर्षाणि यावत् ब्युत्सृष्टे काये परिकर्मवर्जनतः, त्यक्ते देहे. परीषहादिसहनतः"-aTI0 ॥ 5. प्रतिषु पाठा:-जस्संती ला 3 / जंती k0| जति mu0| अत्र ला 3 अनुसारेण जिस्संति इति पाठः सम्यक् संभाष्यते इति ध्येयम् । दृश्यताम् आचाराने pR0 273 paM0 6 टि. 18 ॥ 6. mu0 विना 'तंजहा दिवा वा माणुसा वा तिरिक्खजोणिया वा' इति पाठो नास्ति ka0 ला 3 ॥ 7. ईरिया' mu0॥ 8. " जाव गुत्ते त्ति करणादिदं दृश्यम्-एसणासमिए मायाणभंडमत्तनिक्खेवणासमिए भाण्डमात्राया आदाने निक्षेपे च समित इत्यर्थः, उच्चारपासवणखेलसिंघाणजल्लपरिट्ठावणियासमिए, खेलो निष्ठीवनम् , सिंघाणो नासिकाश्लेष्मा, जल्लो मलः, मणगुत्ते वैगुत्ते कायगुत्ते, गुत्ते त्रिगुप्तत्वाद् गुप्तात्मेत्यर्थः, गातिदिए स्वविषयेषु रागादिना इन्द्रियाणामप्रवृत्तेः, गुत्तबंभयारी गुप्तं नवभिब्रह्मचर्यगुप्तिमी रक्षितं ब्रह्म मैथुनविरमणं चरतीति vigrhH"-attii0॥ 9. "kvacit किन्नरगंथे इति. पाठः, तत्र कीर्णः kssiptH"-attii.|| 10. पात्री तिव ला 3 / देग्पाई व mu0॥ 11. जहा भाषणा सहा तेला3| ला 3 अनुसारेण जहा भावणात तहा इति पाठः सम्यक स्ण्भ्व्ति। "यथा भावनायामाचारामद्वितीयश्रुतस्कन्धपञ्चदशाध्ययने तथा अयं वर्णको वाच्य इति भाव्ः"--अत्ती0| दृश्यताम् भाचाराने sU0 771. pR0 274 Ti0 7 // 12. क. विना तिव ला 3 mu0॥ 13. भारंडे mu0| "भारं(र-pra0)डे ति भारं(र-pra0)डपक्षिणोः किलैक शरीरं पृथग्नीवं त्रिपादं च भवति तौ चात्यन्तमप्रमत्तत्यैत्र निर्वाहं लभेते इति तेनोपमेति" -अत्ती.॥15. भविस्सति ला 3 ॥ Page #373 -------------------------------------------------------------------------- ________________ 284 ठाणंगसुत्ते [693पन्नत्ते, तंजहा--अंडए ति वा पोयए ति वा उग्गहिए ति वा पग्गहिए ति वा, जणं जं णं दिसं इच्छति तं गं तं गं दिसं अपडिबद्धे सुचिभूए लहुभूते अणुप्पगंथे संजमेणं अप्पाणं भावेमाणे विहरिस्सइ, तस्स णं भगवंतस्स अणुत्तरेणं नाणेणं अणुत्तरेणं दंसणेणं अणुत्तरेणं चरित्तेणं एवं आलएणं विहारेणं अजवे[f] महवे[f] लाघवे[f] खंती[e] मुत्ती[e] गुत्ती[e] सच्च-संजम-तवगुण-सुचरियसोचवियफलपरिनिव्वाणमग्गेणं अप्पाणं भावमाणस्स झाणंतरियाए वट्टमाणस्स अणंते अणुत्तरे निव्वाघाए जाव केवलवरणाणदंसणे समुप्पंजिहिति, तए णं से भगवं अरहा जिणे भविस्सति, केवली सव्वन्नू सव्वदरिसी सदेवमणुयासुरस्स लोगस्स परियागं जाणइ पासइ, सव्वलोए सव्वजीवाणं आगतिं गति ठिति चयणं उववायं 10 तक्कं मणोमाणसियं भुत्तं कडं पडिसेवियं आवीकम्मं रहोकम्मं अरहा अरहस्सभागी तं तं कालं मणसवयसकाइए जोगे वट्टमाणाणं सव्वलोए सव्वजीवाणं सव्वभावे जाणमाणे पासमाणे "विहरिस्सइ । तए णं से भगवं तेणं अणुत्तरेणं केवलवरनाणदंसणेणं सदेवमणुयासुरलोगं अभिसमेचा समणाणं निग्गथाणं >> पंच महव्वताई संभावणाई छच्च जीवनिकाये धम्मं "देसेमाणे विह्रिस्स्ति। 1. पन्नते नास्ति k0॥ 2. अंडए वा पोयए वा उग्गहे इ वा mu0॥ 3. "जनं ति यां यो दिशम् , णमिति वाक्यालंकारे, तुशब्दो वा अयं तदर्थ एव्"-अत्ती.॥ 4. मणप्प mu0 अटीपा0 (?) / "अणुप्पग्गथे त्ति अनुरूपतया औचित्येन विरतेः, न तु अपुण्योदयात् , अणुरपि वा सूक्ष्मोऽपि अल्पोऽपि प्रगतो ग्रन्थो धनादिर्यस्य यस्माद्वासावनुप्रग्रन्थः अपेकृत्त्यन्त. भूतत्वादणुप्रग्रन्थो वा। अथवा अणु(ण ?)प्प ति अनर्थ: अनर्पणीयः अढौकनीयः परेषामाध्यात्मिकत्वात् ग्रन्थवत् द्रव्यवत् ग्रन्थो ज्ञानादिर्यस्य सोऽनर्यग्रन्थ इति"-अत्ती0॥ 5. अणुवचरिएणं mu0॥ 6. "एवमिति अनुत्तरेणेति विशेषणमुत्तरत्रापि सम्बन्धनीयमित्यर्थः" -अत्ती0॥ 7. सोयविय ka0 / सोभविय ला 3 / सोवचिय mu0| "सत्यं च द्वितीय महाव्रतं संयमश्च प्रथमं तपोगुणाश्च अनशनादयः सुचरितं सुष्ठ आसेवितं सोचवियं (सोयवियं --mu0 विना) ति प्राकृतत्वाच्छौचं च तृतीयं महाव्रतम् , अथवा विय त्ति विच विज्ञानमिति द्वन्द्वः, ततश्चैतान्येव एता एव वा फल त्ति फलप्रधानः परिनिर्वाणमार्गों निर्वृतिनगरीपथः सत्यादिपरिनिर्वाणमार्गः, तेन्"-अत्ती0| दृश्यतामाचारागसूत्रे pR0 274 Ti0 ॥ 8. देग्जिहिंति मु. ला 3 ॥ 9. भरह mu0| "भरह त्ति (अरहं ति-pra0) अर्हन् "-अत्ती.॥ 10. ठिहं k.| ठियं mu0॥ 11. चवणं k.| "चयणं. ति वैमानिकज्योतिष्कमरणम्" --अत्ती। दृश्यतामाचारागसूत्रे pR0274 tti0.7॥12. विहरई mu0॥ 13. समिधा mu0॥ 14. सम्भा k0॥ 15. देग्मिकाया धम्म pA0 je0 ला. 2, 4 ! निकायधरमं mu0| "षड् जीवनिकायान् रक्षणीयतया धम्मः ति एवंरूपं चारित्रात्मकं सुगतौ जीवस्य धारणाद् धर्म श्रुतधर्म च देशयन् प्र्रूप्य्न्निति"-अत्ती0॥ 16. देसमाणे क. ला 3 / देसेसमाणे विहरिस्सामि laa0| दृश्यतामुपरितनं ttippnnm॥ Page #374 -------------------------------------------------------------------------- ________________ 13] नवमं अज्झयणं 'न्व्त्त्त्थान्न्ण्'| 285 'से जहाणामते अज्जो ! मते समणाणं निग्गंथाणं एगे आरंभट्ठाणे पण्णत्ते, एवामेव महापउमे वि अरहा समणाणं निग्गंथाणं एगं आरंभट्ठाणं पण्णवेहिति । से जहाणामते अजो मते समणाणं निग्गंथाणं दुविधे बंधणे पन्नत्ते, तंजहा-'पेजबंधणे त दोसबंधणे त, एवामेव महापउमे वि अरहा समणाणं णिग्गंथाणं दुविधं बंधणं पन्नवेहिती, तंजहा--पेजबंधणं च दोसबंधणं c। से जहानामते अजो मए समणाणं निग्गंथाणं तओ दंडा पन्नत्ता, तंजहा--मणोदंडे 3, एवामेव महापउमे वि अरहा समणाणं निग्गंथाणं ततो दंडे पण्णवेहिति, 'तंजहा-मणोदंडं 3 / से जहाणामते एवमेतेणमभिलावणं चत्तारि कसाया पन्नत्ता, तंजहाकोहकैसाए 4 / पंच कामगुणा पन्नता, तंजहा-'सदा 5 / छज्जीवनिकाता 10 पन्नता, तंजहा-पुढविकाइया जाव तसकओणिया, एवामेव जीव तसकाइया । से जहाणीमते a[जो मए समणाणं निग्गंथाणं] संत्त भयट्ठाणा पन्नत्ता, तंजहा-एवामेव महापउमे वि अरहा समणाणं "निग्गंथाणं सत्त भइयट्ठाणे पनवेहिती, एवमट्ठ मैयट्ठाणे, णव बंभचेरगुत्तीओ, दसविधे समणधम्मे एवं जाव "तेत्तीसमासातणाउ ति। 1. "से जहेत्यादि, से इति अथार्थः, अथशब्दश्च वाक्योपन्यासार्थः, यथेत्युपमानार्थः, नामए त्ति वाक्याल्न्ग्कारे"-अत्ती0॥ 2. भाठाणे k0॥ 3. रागबंधणे k0॥ 4. णे दोसबंधणे एवा' mu0॥ 5. देग्णा निग्गंदेग् paa0॥ 6. मते mu0॥ 7. मणदंडं 3 / अत्र 3 इत्यनेन मणोदंडे वैदंडे कायदंडे इति सम्पूर्णः पाठो ज्ञेयः ॥ 8. तंजहा नास्ति k0॥ 9. अत्र 3 इत्यनेन मणोदंड वैदंडं कायदंडं इति सम्पूर्णः पाठो ज्ञ्येय्ः॥ 10. 'नामए एएणं अभिदेग् mu0॥ 11. कसाते 4 pA0 lA0 / अत्र '4' इत्यनेन 'कोहकसाए माणकसाए मायाकसाए लोहकसाए' इति सम्पूर्णः पाठो ज्ञ्येय्ः॥ 12. देग्गुणे paM0 taM0 इति प्रतिषु पात्थ्ः॥ 13. सहे 5 अत्र 5 इत्यनेन सद्दा रूवा गंधा रसा फासा इति पाठो ज्ञेयः ॥ 14. जावशब्देन माउकाइया तेउकाइया वाउकाइया वणस्पैकाइया इति पाठोऽत्र ज्ञ्येय्ः। 15. कातिता जे. paa0॥ 16. जावशब्देन 'महापउमे वि मरहा समणाणं णिग्गंथाणं छ जीवनिकाया पण्णवेहिति, तंजहा-पुढविकाइया भाउकाइया तेउकाइया वाउकाइया वणस्सैकाइया तसकाइया' इति पाठोऽत्र ज्ञ्येय्ः॥ 17. काय pA0 ला 4 ॥ 18. प्रतिपाठः देग्णामते म सत्त pA0 ला। देग्णामते सत्त जे. k0| 'णामते एएणं अभिलावणं सत्त mu0| 19. सत भत्त (सत्त भतदेग्) paa0॥ 20. निग्गंथाणं नास्ति मु. विना॥ दृश्यतां पृ. 286 टि. 1,7,10 ॥ 21. भतट्ठाणे paa0| भयाणा mu0॥ 22. वेहिति mu0॥ 23. मतहाणे je0 pA0 laa0॥ 24. "शेषमावश्यके प्रायः प्रसिद्धमिति न लिखितम्"-aTI0 ॥ 25. तेतीदेग् paa0॥ Page #375 -------------------------------------------------------------------------- ________________ 28. ठाणंगसुत्ने [693से जधानामते अजो! मते समणाणं 'निग्गंथाणं नग्गभावे मुंडभावे अण्हाणते अदंतवणते अच्छत्तए अणुवाहणते भूमिसेजा फलगसेन्जा कट्ठसेना केसलोए बंभचेरवासे परघरपवेसे लद्धावल वित्तीओ पण्णताओ, एवामेव महापउमे वि अरहा समणाणं "निग्गंयाणं णग्गभावं जाव la~ddhAvaladdhavittI 5 प्न्न्न्न्वेहिती। से जहाणामए अज्जो ! मए समणाणं "निग्गंथाणं आधाकैम्मिए ति वा उद्देसिते ति वा "मीसजाए ति वा अज्झोयरए ति वा pU~tie [ति वा] कीते [ति वा] पामिचे [ति वा] अच्छेजे [ति वा] अणिसट्टे [ति वा] अभिहडे ति वा कंतारभते ति वा 'दुभिक्खभत्ते ति वा गिलाणभत्ते ति वा वदलिताभत्ते ति वा पाहुणगभत्ते ति वा मूलभोयणे ति वा "कंदभोयणे ति वा फलभोयणे ति वा बीयभोयणे ति वा हरियभोयणे ति वा पडिसिद्धे, एवामेव महापउमे वि अरहा समणाणं निग्गंथाणं आधाकम्मितं वा जाव हरितभोयणं वा पडिसेधिस्सति । / - से जहाणामते अजो! मए समणाणं पंच महब्वतिते सपडिक्कमणे अचेलते धम्मे पण्णत्ते, एवामेव महापउमे वि अरहा समणाणं णिग्गंथाणं पंच महव्वतितं 15 जाव अचेलगं धम्मं प्न्न्न्न्वेहिती। 1,7,10 निग्गंथाणं नास्ति mu0 विना। दृश्यतां टि. 7, 10, पृ. 285 टि 20 ॥ 2. निग्गभावे pA0 ॥ 3. अम्हाणते जे. पा.॥ . देगुणते pA0 / देग्वणे mu0॥ 5. पवेसे लद्धाव' k0| पवेसे जाव लद्धाब' mu0| "लब्धानि च सन्मानादिना अपलब्धानि च न्यक्कारपूर्वकतया यानि भक्कादीनि, तैर्वृत्तयो निर्वाहा ल्ब्धाप्ल्ब्ध्वृत्त्य्ः"-भ्त्ती। दृश्यतां सूत्रकृताङ्गे pR0 186 पं. 1 टि. 1 ॥ 6. वित्तीमो एवा k0| देग्वित्ती जाव पण्णत्ताओ एवा paa0| वित्तीओ जाव पण्णत्तामओ एवा je0 laa0| 17 ॥ 8. लद्धावलद्धे paa0| दृश्यतां सूत्रकृताङ्गे pR0 186 पं. 1 टि. 1 ॥ 9. वित्तीओ पदेग् k.| देग्वित्ती जाव पदेग् जे. paa0| वित्तीओ जाव पदेग् ला॥11. कम्मे इ वा k.| "भाधाय आश्रित्य साधून कर्म......तदावाकर्म, तदेव आधार्मिकम् ,......इह च इकारः सर्वत्र आगमिकः, इतिशब्दो वायमुपप्रदर्शनार्थपरः, वा विक्ल्पार्थ्ः"-अत्ती.॥ 12. मीसजाए k0| मीसजायाउरपूतिकोतेपानिमन्छे प्रगिस्ले अभि' इति संक्षिप्तः पाठः pA0 म्ध्ये॥ 13. पूति कीते k.| "पहए त्ति शुद्वमपि कर्माद्यवयवैरपवित्रीकृतं पूतिक्म्"-अत्ती.॥14. अणिसे अमि ka0 / अगिस्ले भभि paa0॥ 15. दुभिक्खभत्ते गिला mu0| दुब्भिक्खभत्ते ति वा नास्ति je0॥ 16. गिलाणभ वद्दलिताभ पाहुणाम इति संक्षिप्तः पाठोऽत्र pA0 आदिहस्तलिखितादर्शषु ॥ 17. पाहुगभत्ते mu0॥ 18. कंदभो फलभो बीयभो हरिय इति संक्षिप्तः प्रतिषु पात्थ्ः॥ 19. भोतणे paa0॥ 20. महा0 समणा0 माधा' इति संक्षिप्तः पाठोऽत्र pA0 आदिहस्तलिखितादर्शेषु ॥ 21. पण्णत्ते नास्ति k0॥ Page #376 -------------------------------------------------------------------------- ________________ 693]. - नवमं अज्झयणं 'न्व्त्त्त्थान्न्ण्'| 287 से जधाणामते अजो! मइए सम[णाणं णिगंथाणं] पंचाणुव्वतिते सत्तसिक्खावतिते दुवालसविधे सावगधम्मे पण्णत्ते, एवामेव महापउमे वि अरहा पंचाणुव्वतितं जाव सावगधम्मं पण्णवेस्सति । / से जधानीमए अजो! मए समणाणं निग्गंथाणं सेज्जातरपिंडे ति वा रायपिंडे ति वा पडिसिद्धे, एवामेव महापउमे वि अरहा समणाणं निग्गंथाणं 5 सेज्जातरपिंडे ति वा रायपिंडे ति वा पंडिसेधिस्सति । से जधाणामते अजो! मम णव गणा एंगारसं गणधरा, एवामेव महापउमस्स वि अरहतो णव गणा एगारस गणधरा भविस्संति । से जहाणामते अजो! अहं तीसं वासाई अगारवासमज्झे वसित्ता मुंडे भवित्ता जाव पव्वतिते दुवालस संवच्छराइं तेरस पक्खा ल उमत्थपरियागं 10 पाउणिता तेरसहिं पक्खेहिं ऊणगाई तीसं वासाइं केवलिपरियागं पाउणित्ता बायालीसं वासाइं सामण्णपरियागं पाउणित्ता बावत्तरि वासाइं सव्वाउयं पालैत्ता "सिन्झिस्सं जीव दुक्खाणमंतं करेस्सं, एवामेव महापउमे वि अरहा तीसं वासाई अंगार जाव पव्वहिती, दुवालस संवच्छाराई जाव बावत्तरि वासाई savvAu~yaM पालैत्ता सिज्झिहिती jA~va सव्वदुक्खाणमंत कोहिति 1. देग्णामते सम पंचा' इति pA0 आदिहस्तलिखितादर्शेषु संक्षिप्तोऽत्र पात्थ्ः। दृश्यतां टि. 3 ॥ 2. यद्यपि अयं श्रावकधर्मः, तथापि 'दशविधश्रमणधर्मत आरभ्य त्रयस्त्रिंशदाशातनापर्यंत भगवता श्रमणानां प्रज्ञप्तम्' इति प्राग[pR0 285 paM0 14] उक्तम् , तत्र च यथा एकादश उपा. सकप्रतिमा अपि भगवता श्रमणानां प्रज्ञप्ताः तद्वदस्यापि श्रमणानां पुरतः प्रज्ञप्तत्वात् समणाणं गिरगंथाणं इति पूर्णपाठविवक्षायामत्र न दोस्स्ः। अत्र अस्वारस्ये तु अरुचौ वा सम[णोवासगाणं] इति पाठोऽत्र क्ल्प्नीय्ः॥ 3. देग्नामए अजो मए सम0 सेजा paa0| 'नामए सम0 सेजा k0| दृश्यतां टि. 1 ॥ 4. रायपिंडे ति वा नास्ति जे. lA0 mu0| रातपिंडे ति वा paa0| अत्रेदं ध्येयम्-pR0 286 paM0 12 मध्ये यथा माधाकम्मितं वा जाव हरितभोयणं वा पडिसेघिस्सति इत्यभिहितं तद्वदत्रापि सेजातरपिंडं वा रायपिंडं वा पडिसेधिस्सति इति शोभनं प्रतीयते ॥ 5. पडिसेहति वा je0 ॥ 6. एकारस k0॥ 7.भरिहतो pA0 mu0॥ 8. भवविस्संति paa0॥ 9. जाव शब्देन 'भगारामो अणगारियं' इति ग्राह्यम् ॥ 10. देग्परितागं पा.॥ 1,17. उतं पालतित्ता paa0॥ 12. सिज्झस्सं k.| सिज्झिस्सं ति जे। श्यता टि. 13 ॥ 13. जाव सम्वदुक्खा mu0॥ जावशब्देनात्र बुज्झिस्सं मुञ्चिस्सं परिणिन्वाइस्सं सन्वं इति पाठो ग्राह्यः । 14. करेस्संति je0 / दृश्यता टि. 12 ॥ 15. भगारं जाव k.| भगारवासमझे वसित्ता जार mu0| अत्र जावशब्देन 'वासमझे वसिता मुंडे भक्त्तिः ..रामा मणगारियं इति पाठो ग्राह्य्ः॥ 16. पब्ववाहिई k.| पम्वैहिती का 5 / पन्वियाही laa4| पब्दिहिती mu0॥18. दृश्यतां टि. 13 ॥ 19.काहिती m0॥ Page #377 -------------------------------------------------------------------------- ________________ 288 ठाणंगसुत्ते [694जस्सीलसमायारो, अरहा तित्थंकरो म्हावीरो। तस्सीलसमायारो, होति उ अरहा महापउमो ॥ 148 ॥ 694. णव नक्खत्तों पच्छंभागा पन्नता, तंजहाअभिती समणो धणिट्ठा, रेवति अस्सोति मिगसिरं पूसो । हत्थो चित्ता य तधा, पच्छंभागा णव हवंति ॥ 149 ॥ 695. आणत-पाणत-आरण-'च्चुतेसु कप्पेसु विमाणा णव जोयणसताई उडुच्चत्तेणं प्न्न्त्ता। 696. विमलवाहणे णं कुलकरे णव धणुसताई उडूंउच्चत्तेणं होत्था। 697. उसभेणं अरहा कोसलितेणं इमीसे ओसप्पिणीए णवहिं सागरो10 वमकोडाकोडीहिं वितिकंताहिं तित्थे पवत्तिते । 698. घणदंत-लट्ठदंत-गूढदंत-suddhadaMta~dIvA गं दीवा णव णव जोर्यंणसताई आयामविक्खंभेणं प्न्न्न्न्त्ता। 699. सुक्कस्स णं महागहस्स णव वीहीओ पन्नत्ताओ, तंजहाहयवीही, गतवीही, णागवीही, वसभवीही, गोवीही, जंरग्गववीही, अयवीही, 15 मितवीही, वेसान्न्र्वीही। 700. नवविधे नोकसायवेयणिजे कम्मे पन्नत्ते, तंजहा-इथिवेदे, पुरिस वेदे, णपुंसंगैवेदे, hA~se, रती, अरई, भइये, सोगे, दुगुण्छा। 701. चौरिंदियाणं णव जाइकुलकोडीजोणिपमुहसयसहस्सा पण्णत्ता । 1. जंसील mu0॥ 2, 3. समातारो je0 paa0॥ 4. देग्क्ता चंदस्स पच्छं मु.| "नक्षत्रसम्बन्धानक्षत्रसूत्रं कण्ठयं च, नवरं पच्छंभाग त्ति पश्चाद भागः चन्द्रेण भोगो येषां तानि पश्चाद्भागानि, चन्द्रोऽतिकम्य यानि भुङ्क्ते, पृष्ठं द्त्त्वेत्य्र्थ्ः"-अत्ती0॥ 5. क. विनामस्सो मिगसिरं पामू0| अस्सिणि मिगसिरा je0 पास्ण्0| अस्मिणि मग्ग(मिग lA0)सिर ला. mu0॥"भ्स्सोइ ति ashvinii"-अत्ती0॥ 6. विईकं mu0॥ 7.दीवा गंदीवा णव जो je0 ला दीवा णव णव जो k.| 8. जोवण paa0॥ 9. क. विना जरग्गविही je0 pA0 laa0| उरगविही mu0| "मध्यमे ज्र्ग्वाख्याः"-अत्ती.॥ 10, 11. वेते pA0 lA0 mu0॥ 12. वेते ला. mu0॥ 13. हस्से pA0 laa0॥ 14. भते je0 pA0 laa0॥ 15. दुगुंछे mu0 ॥ 16. कोडि जे. pA0 laa0| कोडीजोणिप्प k0॥ Page #378 -------------------------------------------------------------------------- ________________ 703] नवमं अज्झयणं 'न्व्त्त्त्थान्न्ण्'| भुयगपरिसप्पथलचरपंचेंदियतिरिक्खजोणियाणं नव जाइकुलकोडीलोणित. पमुइसयसहस्सा प्न्न्न्न्त्ता। 702. जीवा णं णवट्ठाणनिव्वत्तिते पोग्गले पांवकम्मत्ताते चिणिंसु वा~ 3, [तंजहा-] पुढविकओणियनिव्वत्तिते जाव पंचेंदियनिव्वत्तिते । एवं. चिण उवचिण jA~va णिजरा चेव ॥ 703 णवपएसिता खंधा अणंता पइण्णत्ता जाव णवगुणलुक्खा पोग्गला अणंता प्न्न्न्न्त्ता। ॥ नवट्ठाणं संमत्तं ॥ 1. देग्णिताणं je0 paa0॥ 2. कोडिदेग् pA0 lA0 विना ॥ 3. णिव mu0| एवमग्रेऽपि ॥ 4. अत्र '3' इत्यनेन 'चिणिंसु वा चिणंति वा चिणिस्संति वा' इति संपूर्णः पाठो ज्ञ्येय्ः॥ 5. काइ ka0 / काइतनिव्वतिते जाव पंचेंदितदेग् paa0॥ 7. दृश्यतां sU0 233 पृ. 243 टि. 13 ॥ 8.50 taM0 जाव pA0 / पण्णत्ता नवपएसोगाढा पोग्गला अणंता पण्णत्ता जाव mu0॥9. दृश्यता sU0 48 pR0 9 paM0 6 // 10. संमत्तं k0॥ ठा. 19 Page #379 -------------------------------------------------------------------------- ________________ दसमं अज्झयणं 'दसट्ठाणं' 704 दसविधा लोगद्विती पन्नत्ता, तंजहा-जंण्णं जीवा उद्दाइत्ता 2 तत्येव 2 भुजो 2 पञ्चायंति, एवं पेगा लोगडिती पण्णत्ता 1 / जण्णं जीवाणं 5 सता समिते पावे कम्मे कजति, एवं पेगा लोगट्टिती पण्णत्ता 2 / जणं जीवाणं सता समितं मोहणिजे पावे कम्मे कजति, एवं पेगा लोगट्टिती पण्णत्ता 3 / गं एतं भूतं वा भव्वं वा भविस्सति वा जं जीवा अजीवा भविस्संति अजीवा वा जीवा भविस्संति, एवं पेगा लोगट्टिती पण्णत्ता 4 / ण एतं भूतं वा भव्वं वा भविस्सति वा जं तसा पाणा वोच्छिजिस्संति थावरा पाणा भविस्संति, थावरा 10 वा पाणा वोच्छिजिस्संति तसा पाणा भविस्संति, एवं "पेगा लोगद्विती पण्णत्ता 5 / ण एतं भूतं वा भव्वं वा भविस्सति वा जं लोगे अलोगे भविस्सति अलोगे वा लोगे भविस्सति, एवं पेगा लोगडिती पण्णत्ता 6 / ण एतं भूतं वा भव्वं वा भविस्सति वा जं लोए अलोए पविस्सति अलोए वा लोए पविस्सति, एवं पेगा लोगद्विती [पण्णता] 7 / जाव ताव लोगे ताव ताव जीवा, जाव ताव जीवा 15 ताव ताव लोए, एवं पेगी लोगडिती [पण्णत्ता] 8 / जाव ताव जीवाण त पोग्गलाण त गतिपरिताते ताव ताव लोए, जाव ताव लोगे ताव ताव जीवाण य पोग्गलाण त गतिपरिताते, एवं "पेगा लोगद्विती [पण्णत्ता] 9 / सव्वेसु विणं लोगंतेसु अबद्धपासपुट्ठा पोग्गला लुक्खत्ताते कजंति, जेणं जीवा त पोग्गला त नो - "संचायति बहिता लोगंता गमणताते, एवं पेगों लोगद्विती पण्णत्ता 10 ॥ 20 705. दसविधे सद्दे पन्नत्ते, तंजहा 1. नं जीवा उदाइत्ता pA0 / 'यदित्युद्देशे, णमिति वाक्यालङ्कारे"-aTI0 ॥ 2. एगा लो. mu0 अटीपा0 / जे लोदेग् je0| "मपिशब्द उत्तरवाक्यापेक्षया, अपिः क्वचिन्न दृश्यते" -अत्ती0॥3.स्मिय्ण् mu0 अत्ती0| "समियं ति निर्न्त्र्म्"-अत्ती0॥4. जीवा सया mu0॥ 5. प्पेगा क. विना॥ 6. तण एतं paa0| म एयं k0| ण एवं mu0, एवमग्रेऽपि mu0 मध्ये ॥ 7. भवस्सइ k0॥ 8. प्पेगा क. विना ॥ 9. भूतं 3 जं तसा क. विना॥ 10. भविस्संति थावरा वा पाणा नास्ति mu0॥ 11. देग्स्संति वा mu0॥ 12, पेगा जे. पा. ला. mu0॥ 13. प्रतिपाठः-भूतं 3 जं लोगे॥ 14, प्पेगा क. विना ॥ 15. प्रतिपाठःभूतं vA 3 jN॥ 16. bhavi je0|| 17. एवमेगा pA0 lA0 / एवंप्पेगा जे. mu0॥ 18, 19, 21. प्पेगा क* विना ॥ 20. संचाएंति k0॥ 290 Page #380 -------------------------------------------------------------------------- ________________ 291 704-708] दसमं अज्झयणं 'द्स्त्त्त्तान्न्ण्'| 291 नीहारि पिंडिमे लुक्खे , भिन्ने जंजरिते ति t। दीहे रहस्से pu~hutte त, काकणी खिंखिणिस्सरे ॥ 150 ॥ 706. दस इंदियत्था तीता पण्णत्ता, तंजहा-देसेण वि एगे सदाई सुर्णिसु, सव्वेण वि एगे सद्दाइं सुणिंसु, देसेण वि एगे रुवाइं पासिंसु, सव्वेण वि एगे रुवाइं पासिंसु, एवं गंधाई रसाई फासाइं जाव सव्वेण वि एगे फासाइं 5 पडिसंवेदसु । - दस इंदियत्था पडुप्पन्ना पन्नत्ता, तंजहा-देसेण वि एगे सद्दाइं सैंणेति, सव्वेण वि एगे सदाई KNeti, एवं जाव फासाइण्। दस इंदियत्था अणागता पन्नता, तंजहा-देसेण वि एंगे सदाइं सुणिस्सति, सव्वेण वि एगे सद्दाई सुणिसति, एवं जाव सव्वेण वि एगे फासाई 10 पंडिसंवेतेस्सति । 707. दसहिं ठाणेहिमच्छिन्ने पोग्गले चलेजा, तंजहा-आहारेजमाणे वा चलेना, परिणामेजमाणे वा चलेजा, उस्ससिज्जमाणे वा चलेजा, निस्ससिज्जमाणे वा चलेजा, वेदेजमाणे वा चलेजा, णिजरिजमाणे वा चलेजा, विउविजमाणे वा चलेन्जा, परितारिजमाणे वा चलेजा, जक्खातिढे वा चलेजा, वातपरिगते वा च्लेजा। 15 708. दसहि ठाणेहिं कोधुप्पत्ती "सिया, तंजहा--मणुन्नाई मे सद्दफरिस-रस-रूव-gaMdhAi~mavahariMsu 1, अमणुन्नाइं मे सद्द-फरिस-रस-रूव-गंधाई u~vaharisu 2, मणुण्णाई मे सद्द-फरिस-रस-रूव-गंधाइं अवहरति 3, अमणुन्नाइं मे सद्दफरिस जाव गंधाइं उवहरति 4, मणुण्णाई मे सैद्द जाव अवहरिस्सति 5, . 1. नीहारिए पिंडिमे je0 lA0 / नीहारिए। पंडिमे pA0 / "नीहारी0 सिलोगो, निर्हारी घोषवान् शब्दः"-aTI0 ॥ 2. जज्झेरिति paa0| "झर्झरितो जर्जरितो वा"-aTI0 ॥ 3. इत je0 mu0| ईय ka0 ॥ 4. पुहुत्ते lA0 mu0 / पुन्वते pA0 / "पुहत्ते य त्ति पृथक्त्वे अनेकत्वे" -~-aTI0 ॥ 5. एगे नास्ति je0॥ 6. देग्देसुं pA0 ॥ 7. सुर्णेति mu0॥ 8. सुणेति जे. paa0॥ 9. इंदितत्था paa0॥ 10. एगेण pA0 laa0॥ 11. सुणिस्संति क. विना ॥ 12.ssati je. pA. laa0| sNtim0|| 13. पडिसंवेइस्सह k0| पडिसंवेदेस्संति mu0॥ 14. उसिज्जदेग् paa0॥ 15. परियारि' mu0| परियारे' ka0 ॥ 16. देग्परिग्गहे क. विना। "वातपरिगतो देहगतवायुप्रेरितः, वातपरिगते वा देहे सति बाह्यवातेन वोत्क्षिप्त इति" -अत्ती*॥ 17. सिता je0 पा* ला*॥ 18. देगिंमव क. pA0 / देगी अव laa0॥ 19. "उपहृतवान् उपनीतवान् , इह चैकवचनबहुवचनयोन विशेषः प्राकृतत्वात् "-अटी. / / 20. सहा je0 paa0॥ Page #381 -------------------------------------------------------------------------- ________________ 292 ठाणंगसुत्ते [709 - अमणुण्णाइं मे सद्द जाव उवहरिस्सति 6, मणुण्णाइं मे सद्द जाव गंधाइं अवहरिसु अवहरै अवहरिस्सति 7, अमणुण्णाइं मे सद्द जाव रस-रूवगंधाई उवहरिंसु उवहरति उवहरिस्सति 8, मणुण्णामणुण्णाई में सद्द जाव अवहरिंसु अवहरति अवहरिस्सति उवहरिंसु उवहरति उवहरिस्सति 9, अहं च णं आयरियौव5 ज्झायाणं सम्मं वट्टामि ममं च णं आयरियौवज्झाया 'मिच्छं विप्पडिवन्ना 10 / 709. दसविधे संजमे पन्नते, तंजहा-puDhavikaoNiyasaMja'me आउ[काइयसंजमे] तेउ[काइयसंजमे] वाउ[काइयसंजमे] वणस्सति[काइयसंजमे बेइंदितसंजमे तेंदितसंजमे चौरिंदितसंजमे पंचेंदितसंजमे अजीव्काय्स्ण्ज्मे। दसविधे असंजमे पन्नत्ते, तंजहा--पुढविकाइयासंजमे जाव अजीव्कायण्स्ज्मे। दसविधे संवरे पन्नत्ते, तंजहा-सोतिदितसंवरे जाव फासेंदितसंवरे मण[संवरे] वेइ[संवरे] काय[संवरे] उवकरणसंवरे सूचीकुसग्गसंवरे । दसविधे असंवरे पन्नत्ते, तंजहा-सोतिंदितासंवरे जाव सूचीकुसग्ग15 अस्ण्व्रे। 710. दसहिं ठाणेहिं अहमंती ति थंभिज्जा, तंजहा -जातिमतेण वा कुलमएण वा jA~va इस्सरियमतेण वा 8, णागसुवन्ना वा मे अंतितं हव्वमागच्छंति 9, पुरिसधम्मातो वा मे उत्तरिते अहोधिते णाणदंसणे समुप्पन्ने 10 / 711. दसविधा समाधी पन्नत्ता, तंजहा--पाणातिवायवेरमणे मुसा1. 'सु वा अव जे. पामू0 mu0॥ 2. हरतिंसु उवदेग् pA0 / रिंसु वा उव mu0 ॥ 3. मे नास्ति mu0॥4. मिच्छं पडि mu0| "मिच्छ ति वैपरीत्यं विशेषेण प्रतिपन्नौ विप्रतिपन्नाविति" -aTI0 ॥ 5, 8. 'कातित ka0 ला* विना ॥ 6. संजमे जाव वणस्सतिकायसंजमे mu0॥ 7. ति(ति)दितसंदेग् paa0| तेइंदियसंदेग् ka0 laa0॥ 9. वति je0 pA0 laa0॥ 10. कात जे. paa0॥ 11. उवगर' k0॥ 12. "अहमंती ति अहं अंती इति अन्तो जात्यादिप्रकर्षपर्यन्तोऽस्यास्तीत्यन्ती, अहमेव जात्यादिभिरुत्तमतया पर्यन्तवर्ती, अथवा अनुस्वारः प्राकृततयेति अहम् अति अतिशयवानिति एव्ण्विधोल्लेखेन्"-अत्ती0॥ 13. कुलमएण वा नास्ति pA0 laa0॥ 14." यावत्करणात् बलमएण रूवमएण सुपमएण तवमएण लाभमएणेति dRshym"-अत्ती.॥ 15.रितमतेण je0 pA0 laa0॥16. अघोधिते जे. पामू0| आहोधिते पास्ण्0| महोवधिते ला 3, 4 / दृश्यतामाचाराङ्गसूत्रे pR0 267 Ti0 4 / "अहोधिए ति निय्त्क्स्सेत्र्विस्स्योऽव्धिः"-अत्ती0॥ Page #382 -------------------------------------------------------------------------- ________________ 293 713] दस अज्झयणं 'द्स्त्तान्न्ण्'| [वायवेरमणे] अदिन्ना दाणवेरमणे] मेहुण[वेरमणे] परिग्गह[वेरमणे] 'रितासमिती भासासमिती एसणासमिती आताण[भंडमत्तणिक्खेवणासमिती] उच्चार्पास्व्न्न्खेल्सिण्घान्न्ग्प्रित्त्त्थाव्न्नितास्मिती। दसविधा असमाधी पन्नत्ता, तंजहा--पाणातिवाते जाव परिग्गहे, 'रिताऽसमिती जाव उच्चार्पास्व्न्न्खेल्सिण्घान्न्ग्प्रित्त्त्थाव्न्निताऽस्मिती। 712. दसविधा पव्वजा पन्नत्ता, तंजहाछंदा रोसा परिर्जुन्ना, सुविणा पंडिस्सुता चेव । सारणिता रोगिणिता, अणाढिता देवसंन्नत्ती ॥ 151 ॥ वैच्छान्नुब्ण्धिता। दसविधे समणधम्मे पन्नत्ते, तंजहा--खंती, मुत्ती, अजवे, मद्दवे, लाघवे, 10 सच्चे, संजमे, तवे, चिंताते, बंभचेरवासे । / दसविधे वेयावच्चे पन्नत्ते, तंजहा-आयरियवेयावच्चे, उवज्झायवेयावच्चे, थेर वेयावचे], तवस्सि[वेयावच्चे], गिलाण[वेयावच्चे], सेह[वेयावच्चे], कुल[वेयावच्चे], गण[वेयावचे], संघवे[यावचे], साधम्मियवेयावच्चे । 713. दसविधे जीवपरिणामे पन्नत्ते, तंजहा-गतिपरिणामे, "इंदिय- .. परिणामे, कसायपरिणामे, लेसा[परिणामे] जोगपरि[णामे], उवओग[परिणामे], ' णाण[परिणामे], दंसणपरिणामे], चरित्तपरिणामे, वेत[परिणामे] / दसविधे अंजीवपरिणामे पन्नत्ते, तंजहा-बंधणपरिणामे, गति[परिणामे], संठाणपरिणामे, भेद[परिणामे], वेण्ण[परिणामे], रस[परिणामे], गंध[परिणामे], फास[परिणामे], अगुरुलहु[परिणामे], स्द्द्प्रिन्नामे। 1, 3. ईरिता मु.| ॥ 2. pA0 ला 4 विना-देग्णगपारि' je0 mu0 ला 3 / पारि ka0 / Naparideg lA 5 / 4. degNagapArideg je0 lA 3 mu0 / degNaparideg lA 5 // 5. रोसा य प k0॥ 6. जुत्ता je0॥ 7. परिस्सुया k0| पडिस्लता pA0 ॥ 8. रोगिणीता mu0| रोगिणीया k0॥ "रोगिन्निका"-अत्ती0॥ 9. देग्सन्नत्ता laa0| "देवसन्नत्ति त्ति देवसंज्ञप्तेः" -अत्ती0॥ 10. "वच्छाणुबंधीय त्ति गाथातिरिक्तम् ,......वरसानुबन्धिका वैर्स्वामिमातुरिवेति"-अत्ती0॥ 11.मोत्ती pA0 laa0॥ 12. चिंताते paa0॥ 13. चेतावञ्च पा एवमग्रेऽपि ॥ 14. ज्झातवे paa0॥ 15. कुलदेग् नास्ति paa0॥ 16. देग्म्मितवे je0 pA0 ला.॥ 17. इंदितपरिणामे कसावप je0 paa0॥ 18. अजीव k.॥ 19. वरुण गंध रस क. अत्ती.| "वर्णपरिणामः पञ्चधा, गन्धपरिणामो द्विधा, रसपरिणामः पञ्चधा" -अत्ती.॥ Page #383 -------------------------------------------------------------------------- ________________ 294 ठाणंगसुत्त [714714. दसविधे अंतलिक्खिते असज्झाइए पन्नत्ते, तंजहा--उक्कावाते, दिसिदोघे, गन्जिते, विजुते, निग्घाते, जूवैते, जक्खालित्तते, धूमिता, महिता, युग्घाते। दसविधे ओरालिते असज्झातिते पन्नत्ते, तंजहा-अहि, मसे, सोणिते, 5 असुतिसामंते, सुसाणसामंते, चंदोवराते, सूरोवराते, पडणे, रायवुग्गहे, उंवस्सगस्स अंतो ओरालिते स्रीर्गे। 715. "पंचेंदिया णं जीवा असमारंभमाणस्स दसविधे संजमे कज्जति, तंजहा-सोतीमताओ सोक्खाओ अवरोवेत्ता भवति, सोतामतेणं दुक्खेणं असंजोगेत्ता भवति, एवं जीव फासामतेणं दुक्खेणं असंजोएत्ता भवति । एवं 10 असंजमो वि भान्नित्व्वो। 716. दस सुहुमा पन्नत्ता, तंजहा--पाणसुहुमे, पणगसुहुमे जाव सिणेहसुहुमे, गणितसुहुमे, भ्ण्ग्सुहुमे। 717. "जंबुमंदरदाहिणेणं "गंगासिंधूओ महानंदीओ दस महानदीओ समप्पंति, तंजहा--जउणा, सरऊ, आती, कोसी, मही, सतद्, "वितत्था, 15 विभासा, एरावती, च्ण्द्भागा। 1. दाह k0॥ 2. जूयते mu0 / जूयए ka0 / "जूयए त्ति सन्ध्याप्रभा चन्द्रप्रभा च यद् युगपद् भवतस्तत् जूयगो त्ति भणितम् , सन्ध्याप्रभा-चन्द्रप्रभयोर्मिश्रुत्वमिति भावः, तत्र चन्द्रप्रभावृता सन्ध्या अपगच्छन्ती न ज्ञायते शुक्लपक्षप्रतिपदादिषु दिनेषु, सन्ध्याच्छेदे चाज्ञायमाने कालवेलां न जानन्ति, अतस्त्रीणि दिनानि प्रादोषिककालं न गृह्णन्ति, ततः कालिकस्यास्वाध्यायः स्यादिति"-अत्ती0॥ 3. लित्तए ka0 / लित्ते mu0| "जक्खालित्तं ति यक्षादीप्तमाकाशे भवति, एतेषु स्वाध्यायं कुर्वतां क्षुद्रदेवता छलना क्रोति"--अत्ती.॥ 4. रौग्धाते je0 laa0| रौघाते k0| रतौग्धाते mu0| "रयौग्घाए त्ति विश्रसापरिणामतः समन्ताद् रेणुपतनं रजउद्घातो भण्यते"-aTI0 ॥ 5. अट्ठी k0॥ 6. मंसं mu0॥ 7. "पडणे त्ति पतनं मरणं राजामात्य-सेनापति-ग्रामभोगिकादीनाम्"-aTI0 ॥ 8. रावुग्गहे paa0॥ 9. उवसगस्स paa0| उवसयस्स क. ला. mu0॥ "उपाश्रयस्य वसतेरन्तः म्ध्ये"-अत्ती.॥ 10. पंचेंदिए णं जीवे अस ka0 / दृश्यतां sU0 521 pR0 213 // 11. रंभ ka0 ॥ 12. सोतामातो ka0 ला 3 / दृश्यतां sU0 521, 614 ॥ 13. दृश्यता sU0 521 ॥ 14. जंबू ka0 / जंबूमंदिरदेग् mu0॥ 15. गंगासिंधु(धू-ला.) महा" pA0 विना ॥ 16. नतीओ je0 paa0॥ 17. आदी ka0 / भावी mu0॥ 18. मही सिंधू विवच्छा mu0॥ 19. क. विना विवत्था je0 pA0 laa0॥ Page #384 -------------------------------------------------------------------------- ________________ 295 720] दसमं अज्झयणं 'द्स्त्त्त्तान्न्ण्'| जंबुंदरौत्तरेणं रत्ता-रत्तवतीओ महानंदीओ दस महानदीओ समप्पेंति, तंजहा--किण्हा, महाकिण्हा, नीला, महानीला, 'तीरा, महातीरा, इंदा जओण्व म्हाभोगा। 718. 'जंबुद्दीवे दीवे भैरहे वासे दस rA~yahANIo पन्नत्ताओ, तंजहाचंपा महुरा वाणारसी त सांवत्थि तह त सातेतं । हत्थि]उर "कंपिलं मिहिला कोसंबि रीयगिहं ॥ 152 ॥ एतासु णं desasurA~yahANIsu दस रायाणो मुंडा भवेत्ता जीव पव्वतिता, तंजहा --भरहे, सगरे, मघवं, सणंकुमारे, संती, कुंथू, are, mahApaume, हरिसेणे, जयणामे । 719. बुद्दीवे दीवे मंदरे पव्वए दस जोञ्णसयाइं उन्हेणं, धरणितले 10 दस जोयणसहस्साई विक्खंभेणं, उवीरं दस जोयणसयाई विक्खंभेणं, दस दसाई जोयणसहस्साई सव्वग्गणं प्न्न्न्न्ते। ___720. जंबुद्दीवे दीवे मंदरस्स पव्वतस्स बहुमज्झदेसभागे इमीसे रयणप्पभाते पुढवीते उवरिमहेडिल्लेसु खुड्डगपतरेसु ऐत्थ णमट्ठपतेसिते रुयगे पण्णत्ते जओ णमिमातो दस दिसातो पैवहंति, तंजहा-पुरस्थिमा, पुरथिमदाहिणा, दाहिणा, 15 दाहिणपञ्चत्थिमा, पञ्चत्थिमा, पचत्थिमुत्तरा, उत्तरा, उत्तरपुरस्थिमा, उड्ढा, अण्धा। एतासि णं दसण्हं दिसाणं दस नामधेजा पन्नत्ता, तंजहा इंदा अग्गेयी जम्मा त, णेरती वारुणी य वायव्वा । सोमा ईसाणी ता, विमला य तमा ya"boddhavvA ॥ 153 // 1. जंबू mu0 ॥ 2. रत्त-रत्तव क. pA0 ॥ 3. 'नदी दस मदेग् ka0 / नतीतो दस महानतीमो जे. पा. ला.॥4. नीरा महानीरा k0| दृश्यतां पृ. 202 paM0 11 टि. 17 ॥ 5. "यावत्करणात् इंदसेणा वारिसेण त्ति द्र्स्स्त्त्व्य्म्"-अत्ती0॥ 6. जंबुदीचे je0 pA0 / जंबूदीवे k0॥ 7. भरहवाले mu0॥ 8. रातहा जे. pA0 laa0॥ 9. सावत्थी pA0 विना ॥ 10. उरं पा. laa0॥11. कंपेल्लं महिला k0॥ 12. रातगिहं जे. पा. ला.॥ 13. दसराय mu0॥14. रातहा paa0laa0॥ 15. 'अगाराओ aNagAriyaM'iti 'जाव' शब्द प्रायः पात्थ्ः॥ 16. जतनामे je0 pA0 ला*॥ 17. जंबूदीये k.॥18. जोतणदेग् जे. paa0॥19. उवे k0॥ 20. जोतण paa0॥ 21. जंबूदीवे क. पा. ला॥ 22. एत्थ अट्र ka0 ॥ 23. पहवंति ka0 / "पवहति त्ति प्रवहन्ति प्रभवन्तीत्यर्थः"-aTI0 ॥ 24. पुरस्थिगा k0॥ 25. उद्धा mu0॥ 26. अधो lA0 / अहो मुः। दृश्यता sU0 171 ॥ 27. एएसिमु0॥ 28. इंदग्गेई जमा य ओरती k0| इंदा अग्गीह जमा णेरती mu0॥ 29. वातव्वा पा. laa0॥ 30. ईसाणीतो मला je0| ईसाणा वि य विमला य ka0 mu0॥ 31. बोधग्वा ka0 je0॥ Page #385 -------------------------------------------------------------------------- ________________ ठाणंगसुत्ते [721721. लवणस्स णं समुदस्स दस जोयणसहस्साई गोतित्थविरहिते खेत्ते प्न्न्ते। __ लवणस्स णं समुदस्स दस जोयणसहस्साई उदगमाले प्न्न्त्ते। सव्वे वि णं महापाताला दस दसाई जोयणसहस्सउणमुव्वेहेणं पण्णत्ता, 5 मूले दस जोयणसहस्साई विक्खंभेणं पन्नत्ता, बहुमज्झदेसभागे एंगपएसिताते सेढीते दस दसाइं जोयणसहस्साणं विक्खंभेणं पन्नत्ता, उवरिं मुहमूले दस जोयणसहस्साई विक्खंभेणं प्न्न्न्न्त्ता। तेसि णं महापातालाणं कुड्डा सव्ववैरामता सव्वत्थ समा दस जोयणसयाई बाहलेणं प्न्न्त्ता। सव्वे वि णं खुद्दापाताला दस जोयणसताई उव्वेहेणं पन्नत्ता, मूले दस 10 दसाई जोयाणं विक्खंभेणं पन्नत्ता, बहुमज्झदेसभागे एगपएसिताते सेढीते दस जोयणसताई विक्खंभेणं पन्नत्ता, उवरिं मुहमूले दस दसाई जोयणाणं विक्खंभेणं पन्नत्ता, तेसि णं खुद्दापातालाणं कुड्डा सव्ववैरामता सव्वत्थ समा दस जोयणाई बाहल्लेणं प्न्न्न्न्त्ता। 722. धौयतिसंडगा णं मंदरा दस जोयणसयाई उव्वेधेणं, धरणितले 15 देसूणाई दस जोयणसहस्साई विक्खंभेणं, उवरिं दस जोयणसयाई विक्खंभेणं पन्नत्ता । पुक्खरवरदीवडगा णं मंदरा दस जोयण एवं चेव । 723. सव्वे वि णं वट्टवेयडूपव्वता दस जोयणसयाई उडूंउच्चत्तेणं, दस गाउयसताईमुव्वेहेणं, सव्वत्थ समा पलंगसंठिता, दस जोयणसताई विक्खंभेणं प्न्न्त्ता। 1. जोवणदेग् paa0| एवमग्रेऽपि ॥ 2. क. विना-स्साइं उब्वे je0 lA0 mu0| देग्स्साई मोग्वे paa0| "दश दशकानि शतं योजनसहस्त्राणां ल्क्स्स्मित्य्र्थ्ः"-अत्ती। दृश्यता paM0 6, 10, 11 टि. 4, 7, 11 ॥ 3. "मूलविष्कम्भादुभयत एकैकप्रदेशवृद्धया विस्तर गच्छता या एकप्रदेशिका श्रेणी भवति तया, अनेन प्रदेशवृद्धिरुपदर्शिता, अथवा एकप्रदेशिकायां श्रेण्याम् अत्यन्तमध्ये, ततोऽध उपरि च प्रदेशोनं ल्क्स्स्मित्य्र्थ्ः"-अत्ती0॥ 4. देग्स्साई क. विना। दृश्यता paM0 4, 10, 11 टि. 2, 7, 11 ॥ 5. मया pA0 ला* विना॥ 6. उथे ka0 paa0॥ 7. NAI क. विना ॥ दृश्यतां paM0 4, 6, 11 Ti0 2, 4, 11 // 8. पन्नत्ता नास्तिआं mu0 ॥ 9. देग्पतेसि pA0 laa0॥ 10. उवरि ka0 विना ॥ 11. देग्णाई ka0 je0 विना । दृश्यत paM0 4, 6, 10 Ti0 2, 4, 7 // 12. खुड्डा mu0॥ 13. धाततिदेग् pA0 lA0 ॥ 14. उवेधेणं pA0 / उहेणं ka0 ॥ 15: देग्वद्धगा mu0॥ 16. सव्वस्थ वि je0 ॥ 17. इंमोवेहेणं pA0 / दृश्यता Ti0 2 ॥ देगिमुवेहेणं ka0 ॥ 18. गसंठाणसंठिता mu0॥ .. Page #386 -------------------------------------------------------------------------- ________________ 297 727] दसमं अज्झयणं 'द्स्त्त्त्तान्न्ण्'| 724. जंबुद्दीवे दीवे दस खेत्ता पण्णत्ता, तंजहा--भैरहे, एरवते, हेमवते, हेरन्नवते, हरिवस्से, rammagava'sse, पुव्वविदेहे, अवरविदेहे, देवकुरा, उत्त्र्कुरा। 725. माणुसुत्तरे णं पव्वते मूले दस बावीसे जोयणसते विक्खंभेणं प्न्न्न्न्त्ते। सव्वे वि णमंजणगपव्वता दस joyaNasayAi~muvveheNaM, मूले दस जोयणसहस्साई विक्खंभेणं, उवरि दस जोयणसताई विक्खभेणं प्न्न्न्न्त्ता। ___ सव्वे वि णं दहिमुहपव्वता दस जोयणसताई u~cveheNaM, सव्वत्थ समा, पल्लगसंठिता, दस जोयणसहस्साई विक्खंभेणं पन्नत्ता । सव्वे वि णं 'रतिकरगपव्वता दस जोयणसताइं ur3औच्चत्तेणं, दस गाउत- 10 सताई उव्वेहेणं, सव्वत्थ समा, झलरिसंठिता, दस जोयणसहस्साई विक्खंभेणं प्न्न्त्ता। रुयगवरे णं पव्वते दस जोयणसयोइं उव्वेहेणं, मूले दस जोयणसहस्साइं विक्खंभेणं, उवरिं दस जोयणसताई विक्खंभेणं पन्नत्ते । एवं कुंडलवरे वि। 726. दसविधे दैवियाणुओगे पन्नत्ते, तंजहा-दवियाणुओगे, माउया- 15 णुओगे, एगट्टियाणुओगे, करणाणुओगे, अप्पिताणप्पिते, भाविताभाविते, बाहिराबाहिरे, सासतासासते, तधणाणे, अंतधणाणे । 727. चमरस्स णं असुरिंदस्स असुरकुमाररन्नो "तिगिंच्छिकूडे उप्पातपव्वते मूले दस बावीसे जोयणसते विक्खंभेणं प्न्न्त्ते। चमरस्स णं असुरिंदस्स असुरकुमाररण्णो सोमस्स महारण्णो सोमप्प्पभे 20 1. जंबूदीवे ka0 ॥ 2. भरहेरवते ka0 je0 pA0 ॥ 3, 4. देग्वासे ka0 ॥ 5. पन्नत्ता pA0 ॥ 6. सव्वेसि ka0 ॥ 7. इंमोहेणं pA0, दृश्यतां pR0 296 टि. 2, 17 / इमोब्वेहेणं je0| इमुवेहेणं k0॥ 8. उवेहेण क. paa0॥ 9. प्रतिपाठः--पल्लगसंठिताई दस जे. पा. lA0 / पल्लसंठिता दस k0| पल्लगसंठाणसंठिता दस mu0॥ 10. रैकरपव्वया ka0 ला 3 ॥ 11. उवे क. paa0॥ 12. इमोवोहेणं जे. pA0 / देगी उवेहेणं ka0 ॥ 13. दविताणु pA0 laa0॥ 14. हिताणु' je0 pA0 lA0 ॥ 15. अप्पितण mu0 ॥ 16. तह pA0 विना॥ 17. अतह क. mu0॥ 18. प्रतिपाठः--तिगिच्छदेग् pA0 तिगिच्छि0 je0 mu0| तेगिण्च्छिक्0॥ Page #387 -------------------------------------------------------------------------- ________________ 298 ठाणंगसुत्ते [728 उप्पातपन्वते दस जोयणसताइ उड्ढउच्चत्तेणं, दस गाउयसताई उव्वेहेणं, मूले दस जोयणसयाई विक्खंभेणं पण्णत्ते । चमरस्स णमसुरिंदस्स असुरकुमाररण्णो जमस्स महारन्नो जमप्पमे उप्पातपव्वते एवं चेव, एवं वरुणस्स वि, एवं वेसमणस्स वि॥ बलिस्स णं वेइरोयर्णिदस्स वैइरोयणरण्णो रुयगिंदे उप्पातपव्वते मूले दस बावीसे जोयणसते विक्खंभेणं प्न्न्न्न्ते। बलिस्स णं वैरोयणिंदस्स वैरोयणरण्णो सोमस्स एवं चेव, जधा चमरस्स लोगपालाणं तं चेव बलिस्स वि। धरणस्स णं णागकुमारिंदस्स णागकुमाररण्णो धरणप्पभे उप्पातपव्वते दस 1. जोयणसयाई उड्डंउच्चत्तेणं, दस गाउयसताई उव्वेहेणं, मूले दस जोयणसताई विक्खंभेणं । धरणस्स णं नागकुमारिंदस्स नागकुमाररण्णो कालवालस्स महारण्णो काल[वाल 1]प्पभे उप्पातपव्वते दस जोयणसताई उड्ढं एवं चेव, एवं जाव संखवालस्स । एवं भूताणंदस्स वि, एवं लोगपालाणं पिसे जधा धरणस्स । एवं 15 जाव थणितकुमाराणं सलोगपालाणं भाणितव्वं, सव्वेसिं उप्पायपव्वता भाणियव्वा स्रिन्नाम्गा। सक्कस्स णं देविंदस्स देवरण्णो सक्कप्पभे उप्पातपव्वते दस जोयणसहस्साई उड्ढउच्चत्तेणं, दस गाउतसहस्साइं उव्वेहेणं, मूले दस जोयणसहस्साई विक्खंभेणं पण्णत्ते । सक्कस्स णं देविंदस्स देवरण्णो सोमस्स महारन्नो जधा सक्कस्स तधा सव्वेसिं लोगपालाणं सव्वेसिं च इंदाणं जीव अचुतस्स त्ति, सव्वेसिं पमाणमेगं । - 728. bA~daravaNassatikAtitANaM उक्कोसेणं दस जोयणसताई सरीरोगाहणा प्न्न्न्न्त्ता। 1. I मोवे जे. पा.| देगी उवे ka0 ॥ दृश्यतां पृ. 296 Ti0 2, 17 // 2. वतिरोदेग् pA0 lA0 ॥ 3. वतिरोतण ka0 विना ॥ 4. सोमस्स नास्ति जे. lA0 / सोमणस्स एवं paa0| सोमस्स गं एवं k0॥ 5. उवेहेणं क. paa0॥ 6. देग्स्स नागकुमारिदस्स नं नाग mu0॥ 7. स्स महारणो महाकालप्पभे mu0 / "कालवालस्य कालवालप्रभः" -अत्ती0॥ 8. दस नास्ति pA0 lA0 विना ॥ 9. से एवं जधा pA0 laa0॥ 10. सरिसणा mu0॥ 11. देग्णसयाई उड्ढंउच्चत्तेणं, दस जोयणसयाई उवेहेणं ka0 ॥ 12. उवेघेणं paa0॥ 13. जावचुयस्स त्ति ka0 ॥ जाव अञ्चुत त्ति ka0 विना ॥ 14. "योज्ञ्साह्स्त्रिकाव्गाह्नासूत्र्त्र्य्म्-बाद्रेत्यादि"-अत्ती0॥ Page #388 -------------------------------------------------------------------------- ________________ 733] दसमं अज्झयणं 'द्स्त्त्त्थान्न्ण्'| 299 जलचरपंचेंदियतिरिक्खजोणिताणं उक्कोसेणं दस जोयणसताई सरीरोगाहणा पन्नत्ता, उरपरिसप्पथलचरपंचेंदिततिरिक्खजोणिताणं उक्कोसेणं एवं चेव्। 729. संभवाओ णमरहातो अभिणंदणे अरहा दसहिं सागरोवमकोडिसतसहस्सेहिं वीतिकंतेहिं स्मुप्न्ने। 730. दसविहे अणंतते पण्णत्ते, तंजहाणामाणंतते, ठवणाणंतते, 5 दव्वाणंतते, गणणाणंतते, पइएसाणंतते, एगतोणंतते, दुहतोणंतते, देसवित्थाराणंतते, सव्ववित्थाराणंतते, सास्तान्न्ण्त्ते। 731. उप्पायपुवस्स णं दस वत्थू पण्णत्ता । अस्थिणत्थिप्पवातपुवस्स णं दस चूलवत्थू प्न्न्न्न्त्ता। 732. दसविधा पडिसेवणा पण्णत्ता, तंजहादप्प pamAda'NAbhoge, आउरे आवतीसु त । संकिते सहसक्कारे, भय प्पयोसा य वीमंसा ॥ 154 ॥ दस आलोयणादोसा पण्णत्ता, तंजहाआकंपैत्ता अणुमाणइत्ता, जंदिटुं बायरं वे सुहुमं वा। छन्नं सद्दाउलगं, बहुजण अव्वत्त तस्सेवी ॥ 155 ॥ 15 दसहिं ठाणेहिं संपन्ने अणगारे अरिहति अत्तदोसमालोएत्तते, तंजहाजातिसंपन्ने, कुलसंपन्ने, एवं जधा अट्ठट्ठाणे जीव खंते, दंते, अमाती, अप्च्छान्नुतावी। दसहिं ठाणेहिं संपन्ने अणगारे अरिहति आलोयणं पडिच्छित्तत्ते, तंजहा-आयारवं, आहारवं जाव अवातदंसी, पितधम्मे, दढधम्मे । 733. दसविधे पायच्छित्ते पन्नत्ते, तंजहा--आलोयणारिहे जीव अणवठ्ठप्पारिहे, पार्ण्चितारिहे। 1. संभमाको paa0॥ 2. पतेसा? जे. pA0 ॥ 3. क. दिना-प्पमात pA0 / प्पमाणत je0 / पमाय lA0 mu0॥ 4. अतुरे ka0 mu0॥5. सहसाकारे ka0 / 6. भत पतोसा je0 pA0 / भयप्पोसा ka0 / भयप्पएसा laa0॥ 7. "आकंप0 गाहा"-अत्ती0॥ 8. वातरं paa0| 9.पा.mu0| "बायरंवत्ति बादरमेव अतिचार्जात्मालोच्य्ति"-अत्ती0|10. दृश्यतां sU0 6.4 पृ. 249 ॥ 11. भवहारवं mu0 अत्ती.| "भवहारवं ति avdhaarnnaavaan"attii| दृश्यता sU0604 pR0 249 टि. 5 ॥ 12. दृश्यता sU0 6.5, 688 ॥ Page #389 -------------------------------------------------------------------------- ________________ 300 ठाणंगसुत्ते [734 734. दसविधे मिच्छत्ते पण्णत्ते, तंजहा--अधम्मे धम्मसण्णा, धम्मे अधम्मसण्णा, उम्मग्गे मग्गसण्णा, मग्गे उम्मग्गसण्णा, अजीवेसु जीवसण्णा, जीवेसु अजीवसण्णा, असाधूसु साधुसण्णा, साधूसु असाधुसण्णा, अमुत्तेसु मुत्तसण्णा, मुत्तेसु अमुत्त्स्न्न्न्ना। 735. चंदप्पभे गं अरहा दस पुव्वसतसहस्साइं सव्वाउंयं पालैत्ता सिद्धे jA~va प्फीन्ने। धम्मे णमरहा दस वाससयसहस्साई संव्वाउयं पालैत्ता सिद्धे जाव प्पहीणे । णमी णमरहा दस वाससहस्साई सव्वाउयं पालैत्ता सिद्धे जाव प्पहीणे । पुरिससीहे णं वासुदेवे दस vA~sasayasahassAI savvAu~yaM पालैत्ता छंट्ठाते 10 तमाए पुढवीए "नेरतितत्ताते उव्व्न्ने। "णेमी ण अरहा दस धणूई उचुच्चत्तेणं देस य वाससताई savvAu~yaM पालैत्ता सिद्धे जाव प्फीन्ने। कण्हे णं वासुदेवे दस धणूइं उचुच्चत्तेणं दस यें वाससयाई savvAu~the पालैत्ता तच्चाते वालुयप्पभाते पुढवीते नेरतितत्ताते उववन्ने । __ 736. दसविधा भवणवासी देवा पण्णत्ता, तंजहा--असुरकुमारा जीव थ्न्नित्कुमारा। एतेसि णं दसविधाणं भवणवासीणं देवाणं दस चेतितरुक्खा पन्नत्ता, तंजहा 1. देग्ण्णा अमग्गे mu0 / ना मग्गे (मग्गा pA0) उम्मग्गसन्ना उम्मागे मग्गसना अजी' pA0 ला 2, 4, 5 / " उन्मार्गः निर्वृतिपुरी प्रति अपन्थाः, तत्र मार्गसंज्ञा,......तथा मार्गेऽमार्गसंज्ञेति प्र्तीत्म्"-अत्ती0| अत्र aTI0 अनुसारेण 'उम्मग्गे मग्गसण्णा मग्गे अमग्गसण्णा' इति पाठः प्र्तीय्ते॥ 2. असाहुसु साहुसमा साहुसु असा mu0॥ 3. देगुतं पालतित्ता paa0॥ 4. जाव पहीणे paa0| एव्म्ग्रेऽपि। "सिद्धे जाव त्ति यावत्करणात् सिद्ध बुद्धे मुत्ते अंतकडे सम्वदुक्खप्पहीणे त्ति सूत्रं द्र्स्स्त्त्व्य्मिति"-अत्ती0॥ 5. सव्वा जाव pA0 je0 lA0 / सव्व जाव k0॥ 6. सव्वाउयं पालयिता सिद्धे जाव pA0 / सन्वा जाव k0॥ 7. वाससहस्साई je0॥ 8. उतं पालयिसा pA0 laa0॥ 9. छट्टीते mu0 ॥ 10. नेरतित्त ते mu0॥ 11. मी je0॥ 12. दस वाससहस्साई je0॥ 13. त pA0 laa0॥ 14. उतं पा je0| उतं पालयित्ता pA0 laa0॥ 15. प्पहीणे सव्वकम्मपडले k.॥ 16. देवे गं दस k0॥ 17. त pA0 laa0॥ 18. देगुतं पालयित्ता pA0 laa0॥ 19. देग्पभाते paa0॥ 20. जावशब्देन. 'नागकुमारा सुवण्णकुमारा विज्ञुकुमारा अग्गिकुमारा दीवकुमारा उदाहिकुमारा दिसिकुमारा पवणकुमारा' इति ग्राह्यम् ॥ Page #390 -------------------------------------------------------------------------- ________________ 739] दसमं अज्झयणं 'द्स्त्त्त्थान्न्ण्'| अस्सत्थ सत्तिवन्ने, सामलि उंबर सिरीस दहिवन्ने । वंजुल पलास वैप्पो(वग्यो ?) तते त कणिताररुक्खे त ॥ 156 ॥ 737. दसविधे सोक्खे पन्नत्ते, तंजहाआरोग्ग दीहमाउं, अडुजं काम भोग स्ण्तोसो। अस्थि सुहभोग निक्खम्ममेव तत्तो अणाबाधे ॥ 157 ॥ 738. दसविधे उवधाते पन्नत्ते, तंजहा--उग्गमोवघाते, उप्पायणोवघाते जंधा पंचट्ठाणे जाव परिहरणोवधाते, णाणोवधाते, दंसणोवघाते, चरित्तोवघाते, a~ciyattovadhAte, सारक्खणोवघाते । दसविधा विसोधी पण्णत्ता, तंजहा-उग्गमविसोही, उप्पायणविसोही जांव सार्क्ख्न्न्विसोही। 739. दसविधे संकिलेसे पन्नत्ते, तंजहा-उवहिसंकिलेसे, उवस्सय 1. ला 2 पासं0 विना-अस्सोढ पामु0 ka0 / अस्सत्त जे. ॥ अस्सोय ला 3 / असत्य ला 4 / आसत्थ ला 5 mu0॥ 2. प्रतिषु पाठा:-वप्पोतते त जे. पा. ला 2, 4, 5 / वप्पे तते त mu0॥ वाघायए य ka0 ला 3 / अत्रेदं ध्येयम्-चप्पोतते इति एकं पदं वप्पो तते इति पदद्वयं वा इत्यस्य सम्यग् निर्णयः कर्तुं न shkyte। यदि पदद्वयं तदा तते त इत्यस्य ततश्च इत्यर्थोऽत्र भ्वेत्। अपि च, प्राचीनलिप्यां -घ इत्यक्षरयोः समानप्रायत्वात् ववो (ग्यो) इति पाठः, पृष्ठमात्रानुसारेण च वाघा इति वा पाठोऽप्यत्र भवेत् । वप्पो इत्यस्य वप्रशब्दस्य वृक्षवाचित्वं कोषेषु नोप्ल्भ्य्ते। वग्धो इत्यस्य व्याघ्रशब्दस्य तु रक्तैरण्डवृक्षवाचित्वं करञ्जवृक्षवाचित्वं च कोषेषु dRshyte। अतः कः पाठोऽत्र समीचीनतर इति सुधी. भिर्विचारणीयम् । दिगम्बरप्रन्थेषु भवनवासिनां चैत्यवृक्षा इत्थं वर्णिताः-"ओलगसालापुरदो चेतदुमा होति विविह्र्य्न्न्म्या। असुरप्पहुदिकुलाणं ते चिण्हाई इमा होति ॥ 4 / 135 ॥ अस्सत्थ-सत्तवण्णा संमल जंबू य वेत्स्-क्द्द्ण्बा। तह पियंगू सिर(री)सा पलास रायद्दमा kmso॥ 3 / 136 ||"-tiloypnnnnttii| "अश्वत्थः सप्तपर्णश्च शाल्मलिश्च क्रमेण तु । जम्बूर्वेतसनामा च कदम्ब[:] प्रियकोऽपि च ॥ 7 / 86 ॥ शिरीषश्च पलाशश्च कृतमालश्च pshcimH। असुरादिकुमाराणामेते syushcaitypaadpaaH|| 7 // 87 // " इति लोकविभागे सिंहसूरर्षिविरचिते ॥ 3. य k.| त्ता je0| त नास्ति mu0॥ 4. भारोग पा. lA0 / "आरोग गाहा, आरोग्यं नीरोगता"-aTI0 ॥ 5. अटेउं je0 / अडेजति (ज त्ति-B विना) आब्यत्वं धनपतित्वं सुखकारणत्वात् सुखम् , अथवा आढयैः क्रियमाणा इज्या पूजा आढयेज्या प्राकृतत्वादड्ढेज ति (ज त्ति-mu0)"-aTI0 ॥ 6. जह mu0| दृश्यतां pR0 190 suu0425|| 7. अचित्ततोव paa0| अचित्तोव lA0 / "अचियत्तोवधाए त्ति अचियत्तं अप्रीतिकम् , तेनोपघातो विन्यादेः"-अत्ती.॥ 8. उप्पातणदेग् paa0॥ 9. दृश्यतामुपरितनं सूत्रम् , pR0 190 sU0 425 // 10. उवसयदेग् pA0 laa0॥ Page #391 -------------------------------------------------------------------------- ________________ 302 ठाणंगसुत्ते f740 संकिलेसे, कसायसंकिलेसे, भत्तपाणसंकिलेसे, मणसंकिलेसे, वतिसंकिलेसे, कायसंकिलेसे, णाणसंकिलेसे, दंसणसंकिलेसे, crittsNkilese। dasavidhe असंकिलेसे पन्नते, तंजहा-उवहिअसंकिलेसे जाव crittasNkilese। 740. dasavidhe bale pannatte, तंजहा--सोतिंदितबले जाव फासिंदितबले, णाणबले, दंसणबले, चरित्तबले, तवबले, वीरितबले । 741. दसविधे सच्चे पण्णत्ते, तंजहाजणवय सैम्मुति ठवणा, नामे रूवे पडुच्चसच्चे य । ववहार भाव जोगे, दैसमे ओवम्मसच्चे य ॥ 158 ॥ दसविधे मोसे पन्नत्ते, तंजहाकोधे माणे माया~, लोभे पेजे तहेव दोसे ये। हास भते अक्खातित, उर्वधाते निस्सिते दसमे ॥ 159 ॥ दसविधे सच्चामोसे पन्नत्ते, तंजहा-उप्पन्नमीसते, विगतमीसते, उप्पन्नविगतमीसते, जीवमीसए, अजीवमीसए, जीवाजीवमीसए, अणतमीसए, परित्तमीसए, 15 अद्धामीसते, अद्ध्द्धामीस्ण्ते। 742. दिट्ठिवांतस्स णं दस नामधेज्जा पन्नत्ता, तंजहा-दिट्ठिवाते ति वा, हेउवाते ति वा, भूतवाते ति वा, तच्चावाते ति वा, सम्मावाते ति वा, धम्मावाते ति वा, भासाविजते ति वा, पुव्वगते ति वा, अणुजोगगते ति वा, सव्वपाण-भूत-जीव-सत्तसुहावहे ति वा । . 743. दसविधे सत्थे पण्णत्ते, तंजहासत्थमग्गी विसं लोणं, सिणेहो खारमंबिलं । दुप्पउत्तो मणो वाया, कोयो भावो त अविरती ॥ 160 ॥ 1. देग्वत pA0 lA0 / 2. प्रतिपाठाः-संमुति पामू0 / संमति पासं0 je0 / समुति lA0 / संमत ka0 / संमय मु.| "संमुइ (संमय-mu0) त्ति सम्मतं च तत् सत्यं चेति सम्मतसत्यम् , तथाहि-कुमुद-कुवलयो-त्पल-तामरसानां समाने पङ्कसम्भवे गोपालादीनामपि sammatamaravindameva pngkjmiti"--attii0|| 3. dasave ya uvamma je0| 4. माता paa0॥ 5. त्पा0॥ 6. प्रतिपाठा:-देग्घाते नि ला 2 4, 5 ॥ देग्घातो नी je0 / धातानिदेग् pA0 / देग्घायानि क. lA3 / देग्घातनि mu0| " उवघाए (उवधाय-mu0) निस्सिए त्ति उपचाते प्राणिवधे निश्रितम् Page #392 -------------------------------------------------------------------------- ________________ 303 754] दसमं अज्झयणं 'द्स्त्त्त्तान्न्ण्'| 744. दसविधे दोसे पन्नत्ते, तंजहातंजातदोसे मतिभंगदोसे, पैसत्थारदोसे परिहरणदोसे । सलक्खण-कारण-हेउदोसे, 'संकामणं निग्गह वेत्थुदोसे ॥ 161 ॥ दसविधे विसेसे पन्नत्ते, तंजहावत्थु-तज्जातदोसे त, दोसे एगट्ठिते ति त । कारणे त पडुप्पन्ने, दोसे "निच्चे हिअट्टमे ॥ अत्तणां उवणीते त, विसेसे तित ते दस ॥ 162 ॥ आश्रितम्"--aTI0 ॥ 7, 8. देग्सर जे. पा. विना॥ 9. वायस्स जे. पा. विना॥ 10. पुम्वा जे॥1. वाता' pA0 laa0॥ 12. काया je0 mu0| कातो pA0 laa0॥ 1. "तजायेत्यादि वृत्त्म्"-अत्ती0॥ 2. "प्रशास्ता अनुशासको मर्यादाकारी सभानायकः सभ्यो वा, तस्माद् द्विष्टादुपेक्षकाद्वा दोषः प्रतिवादिनो जयदानलक्षणः विस्मृतप्रमेयप्रतिवादिनः प्रमेयस्मारणादिलक्षणो वा प्रशास्तृदोषः, इह स्था शब्दो लघुश्रुतिरिति"-aTI0 ॥ 3. "स्वलक्षण-कारण-हेतुदोषः, इह का शब्दः छन्दोर्य द्विर्बद्धो ध्येय्ः"-अत्ती0॥ 4. संकामणे k0॥ 5. तत्थदोसे je0 पामू0 laa0॥ "वस्तु प्रकरणात् पक्षः, तस्य दोषः प्रत्यक्षनिराकृतत्वादिः" --अत्ती0॥ 6. दोसो pA0 laa0| "दोसो त्ति पूर्वोक्तसूत्रे ये शेषा मतिभङ्गादयोऽष्टानुक्तास्ते दोषा दोषशब्देनेह संगृहीताः, ते च दोषसामान्यापेक्षया विशेषा भवन्त्येवेति दोषो विशेषः, अथवा दोसे त्ति शेषदोषविषये विशेषो भेदः, स चानेकविधः स्व्य्मेवाभ्यूह्य्ः। एगट्टिए इ यत्ति एकश्चासावर्थश्च अभिधेयः एकार्थः, स यस्यास्ति स एकार्थिकः, एकार्थवाचक इत्यर्थः, इतिः उपप्रदर्शने, चः स्मुच्च्ये। स च शब्दसामान्यापेक्षया एकाथिको नाम शब्दविशेषो भवति, यथा घट इति । तथा अनेकार्थको यथा गौः, यथोक्तम्-"दिशि 1 दृशि 2 वाचि 3 जले 4 भुवि 5 दिवि 6वब्रे . अंशौ 8 पशौ 9 च गोशब्दः"[ ]इति । इह एकार्थिकविशेषग्रहणेन अनेकार्थिकोऽपि गृहीतस्तद्विपरीतत्वात् , न चेहासौ गण्यते दशस्थानकानुरोधात् । अथवा कथञ्चिदेकार्थिके शब्दग्रामे यः कथञ्चिद् भेदः स विशेषः स्यादिति प्रक्रमः, इय त्ति पूरणे, यथा शक्रः पुरन्दर इत्यत्र एकार्थे शब्दद्वये शकनकाल एव शकः पूर्दारणकाल एव पुरन्दर evNbhuutnyaadeshaaditi| अथवा दोषशब्द इहापि सम्बध्यते, ततश्च न्यायोद्ग्रहणे शब्दान्तरापेक्षया एकाथिकः शब्दो नाम यो दोष इति अयमपि च दोषसामान्यापेक्षया विशेष इति 4"-अत्ती0॥ 7. निब्वे क. विना। " नित्यो दोषोऽभव्यानां मिथ्यात्वादिः......अथवा सर्वथा नित्ये वस्तुनि अभ्युपगते यो दोषो बालकुमाराद्यवस्थाऽभावापत्तिलक्षणः स दोषसामान्यापेक्षया दोषविशेष इति । तथा हियट्टमे त्ति अकारप्रश्लेषाद् अधिकं वादकाले बत्...तद दोस्स्ः|......इः आदर्शपुस्तकेषु निव्वे (निजे mu0) हियट्रमे त्ति दृष्टम् , न च तथाऽष्टौ पर्यन्त इति निच्चे इति व्याख्यात्म्'-अत्ती0॥ 8. हितमे pA0 laa0| हित अट्टमे je0| दृश्यतामुपरितनं टिप्पणम् ॥ 9. "अत्तण त्ति आत्मना 'kRtam'iti शेषः, तथा उपनीतं प्रापितं 'परेण' इति शेषः, वस्तुसामान्यापेक्षया आत्मकृतं च विशेषः परोपनीतं चापरो विशेष इति भावः, चकारयोर्विशेषशब्दस्य च प्रयोगो भावनावाक्ये drshitH। अथवा दोषशब्दानुवृत्तेरात्मना कृतो दोषः परोपनीतश्च दोष इति दोषसामान्यापेक्षया विशेषावेतो, इति एवं ते विशेषा दश भवन्तीति"-aTI0 ॥ तुलना-चतुःस्थाने चतुर्थेऽध्ययने - Page #393 -------------------------------------------------------------------------- ________________ ठाणंगसुत्ते [747 दसविधे सुद्धावाताणुओगे पन्नत्ते, तंजहा-- चंकारे, मंकारे, पिंकारे, सेतंकारे, sA~taMkAre, एगत्ते, पुंधत्ते, संजूहे, संकामिते, भिन्ने । 745. दसविहे दाणे पण्णत्ते, तंजहाअणुकंपा संगहे चेव, भया कालुणिते ति त । लज्जाते गारवेणं चं, अंहम्मे उण सत्तमे । धम्मे त अट्ठमे वुत्ते, काही ति त कतं ति त ॥ 163 ॥ दसविधा गती पन्नता, तंजहा-"निरयगती, "निरयविग्गहगती, "तिरियगती, तिरियविग्गहगई, एवं जाव सिद्धिगती, "सिद्धिविग्घ्ग्ती। , 746. दस मुंडा पन्नत्ता, तंजहा--सोर्तिदितमुंडे जाव फासिंदितमुंडे, 10 कोहमुंडे जाव लोभमुंडे, "सिर्मुण्द्दे। 747. दसविधे संखाणे पन्नत्ते, तंजहापरिकम्मं ववहारो, रज्जू रासी कलासवन्ने य । जावंताव ति वग्गो, घणो त तह वग्गवग्गो वि ॥ 164 ॥ कैप्पो त । त्रैव "माहरणतदोसे चउबिहे पत्नत्ते, तंजहा-अधम्मजुत्ते पडिलोमे अत्तोवणीते दुरोवणीते" [sU0 335 ] इति आत्मोपनीताख्य आहरणतदोषो निरूपित इत्यपि ध्येयम् ॥ 1. "शुद्धा अनपेक्षितवाक्यार्था या वाक् वचनं सूत्रमित्यर्थः, तस्या अनुयोगो विचारः शुद्धवागनुयोगः, सूत्रे च अपुंवद्भावः प्राकृतत्वात्",-aTI0 ॥ 2. चकारे मकारे pA0 / " चंकारे (चकारे-मु. विना) त्ति अत्रानुस्वारोऽलाक्षणिकः, यथा 'सुंके सणिचरे' इत्यादौ, ततश्चकार इत्यर्थः"-aTI0 ॥ 3. सातकरे mu0| "सायंकारे त्ति सायमिति निपातः satyArthaH"aTI0 // 4. पुहत्ते lA0 / पुहुत्ते ka0 / सुद्धन्ने je0 / मुधण्णे पामू 0, पुधण्णे पास, पुहत्ते पास्ण्0| "पुहत्ते (पुहुत्ते-mu0) त्ति पृथ्क्त्व्म्"-अत्ती0॥5. " अनुकंपत्ति दानशब्दसम्बन्धादनुकम्पया कृपया दानं दीनानाथविषयमनुकम्पादानम्, अथवा अनुकम्पातो यद् दानं तदनुकम्पैव उप्चारात्"-अत्ती0॥ 6. भये जे. मु.| भते ला 2,4 / भता paa0| "तथा भयात् यद् दानं तद् भयदानम् , भयनिमित्तत्वाद् वा दानमपि भ्य्मुप्चाराद्"-अत्ती0॥ .. ति ते pA0 / ति य mu0॥ इय k0॥8.c नास्ति क. जे. पामू0॥"गार्वेन्न्ण् च त्ति गौर्वेन्न्"-अत्ती.॥ 9. महम्मे paa0॥10. पुण k0॥11. धम्मे ते je0॥ 12. अट्टमे य पुन्ने pA0 / अधम्मे य पुण्णे je0 / 13, 14. निरतदेग् pA0 ॥ 15. तिरित एवं जाव paa0॥ 16. सिद्धवि अटीपा0 ॥ 17. दसमे सिरमुंडे mu0॥ 18. कलासंपन्ने य जावतावति pA0 / "कलानाम् अंशाना सवर्णनं सवर्णः सदृशीकरणं यस्मिन् सङ्ख्याने तत् कलासवर्णम् 5, जावंतावै त्ति 'जावताव त्ति वा गुणकारो त्ति वा एगटुं' इति वचनाद् गुणकारः, तेन यत् सङ्ख्यानं तत् त्थैवोच्य्ते"-अण्त्ती0॥ 19. "कप्पो य त्ति गाथाधिक्म्"-अत्ती0॥ Page #394 -------------------------------------------------------------------------- ________________ 7501 305 दसमं अज्झयणं 'द्स्त्त्त्तान्न्ण्'| 748. दसविधे पञ्चक्खाणे पण्णत्ते, तंजहाअणागतमतिकंतं, कोडीसहितं 'नियंटितं चेव । सागारमणागारं, परिमाणकडं निरवसेसं । संएयग चेव अद्धाए, पञ्चक्खाणं दसविहं तु ॥ 165 ॥ 749. दसविधा सामायारी पण्णत्ता, तंजहाइच्छा मिच्छा तहक्कारो, आवस्सिता य निसीहिता । आपुच्छणा ये पडिपुच्छा, छंदणा यं निम्ण्त्न्ना॥ उवसंपता य~ काले, सामायारी दसविधा उ ॥ 166 ॥ 750. समणे भगवं महावीरे छउमत्थकालिताते अंतिमरातितंर्सि इमे । दंस महासुमिणे पासित्ताणं पडिबुद्धे, तंजहा एग च णं महाघोररूवदित्तधरं तालपिसायं सुमिणे पराजितं पासित्ताणं पडिबुद्धे 1 / एगं च णं महं सुक्किलपक्खगं पूंसकोइलगं सुमिणे पासित्ताणं पडिबुद्धे 2 / एगं च णं महं चित्तविचित्तपक्खगं pU~sakoilaM सुविणे पासित्ताणं पडिबुद्धे 3 / ___एगं च णं महं दामदुगं सव्वरतणामयं सुमिणे पासित्ताणं पडिबुद्धे 4 / 1. निगंटितं pA0 / निघंटियं ला। "नियंटियं ti nitaro yntritm"-attii0||2. संकेयगं je0| संकेयं ka0 mu0| "सएययं चेव त्ति केतनं केतः चिह्नमङ्गुष्ठ-मुष्टि-प्रन्थि-गृहादिकम् , स एव केतकः, सह केतकेन सकेतकं grnthyaadishitmityrthH"-अत्ती0॥ 3. तू pA0 laa0॥ 4. lA0 विना--आवस्सिती व नि pA0 / आवस्सीता व निदेग् je0| आवस्सिता नि mu0| भावसिया नि k0| " (मावासिया यत्ति अवश्यकर्तव्योगैर्निष्पना आवश्यकी, चः स्मुच्च्ये"-अत्ती0॥ 5, 6, 7. त pA0 laa0॥ 7. उ k0॥ 8. देग्यारी भवे दस mu0 / "काले त्ति उपक्रमणकाले उपोद्घातनियुक्त्यभिहिते सामाचारी दशविधा भवति" -अत्ती0॥ 9. देग्तंसी pA0 mu0| सर्वमिदं सूत्रं भगवतीसूत्रेऽपि [16 / 6] व्र्त्ते॥ 10. दस सुमिणे je0| "महान्तः प्रशस्ताः स्व्प्नाः"-अत्ती.॥11. महाघोरं रूव (रूवं je0)दित्तवरं je0 pA0 / महाघोररूवंदित्तधरं ला 2,4 / "महाघोरम् अतिरौद्र रूपम् आकारं दीप्तं ज्वलितं हप्तं वा दर्पवद् धारयतीति महाघोररूपदीप्तधरः तद्दतघरो वा, प्राकृतत्वादुत्तरत्र vishessnnnyaasH"-अत्ती0| दृश्यतां pR0 306 paM0 11, तदनुसारेण भगवतीसूत्रानुसारेण [16 / 6] च अत्र महं घोररूवदित्तधरं इत्यपि पाठः संभवेत् ॥ 12. महं नास्ति k0॥ 13, 14. पुस mu0| " पुंसकोकिलगं ति पुमांश्चासौ कोकिलश्च परपुष्टः पुंस्कोकिलकः, स च किल कृष्णो भवतीति शुक्लपक्ष इति विशेषितः"-aTI0 ॥ 15. मतं pA0 laa0॥ का.20 Page #395 -------------------------------------------------------------------------- ________________ ठाणंगसुत्ते [750एगं च णं महं सेतं गोवग्गं सुमिणे पासित्ताणं पडिबुद्धे 5 / एगं च णं महं पउमसरं सव्वतो समंता कुसुमितं सुमिणे पासित्ताणं पडिबुद्धे 6 / एगं च णं महासागरं उम्मीवीचिसहस्सकलितं भुयाहिं 'तिण्णं सुमिण 5 पासित्ताणं पडिबुद्धे 7 / एगं च णं महं दिणकरं तेयसा जलंतं सुमिणे पासित्ताणं पडिबुद्धे 8 / ऐगं च णं महं हरिवरुलितवन्नाभेणं नियतेणमंतेणं माणुसुंत्तरं पव्वतं . सव्वतो समंता आवेढियपरिवढियं सुमिणे पासित्ताणं पडिबुद्धे 9 / एगं च णं महं मंदरे पन्वते मंदरंचूलिताते उवीरं सीहासणवरगतमत्ताणं 1. सुमिणे पासित्ताणं पडिबुद्धे 10 ॥ जणं समणे भगवं महावीरे एगं महं घोररूंवदित्तधरं तालपिसातं सुमिणे परातितं पासित्ताणं पडिबुद्धे तं णं समणेणं भगवता महावीरेणं मोहणिजे कम्मे मुंलओ उग्घातिते 1 / जंणं समणे भगवं महावीरे एगं महं सुक्किलपक्खगं जाव पडिबुद्धे तं गं 15 समणे भगवं महावीरे सुक्कज्झाणोवगते विहरै 2 / 1. समणेपा0 / इत आरभ्याग्रे नवमं स्वप्नं यावत् सर्वत्र 'सुमिणे पासित्ताणं पडिबुद्धे' इति पाठस्थाने 'सुमिणे' इति संक्षिप्त एव पाठः सर्वेषु हस्तलिखितादर्शेषु दृश्यत इति ध्येयम् ॥ 2. महं पउमसरं सागरं जे ॥ 3. lA0 विना--उमीवीचि paa0| उम्मीवीची je0 mu0| उम्मीवीतिदेग् k0| "क्वचिद् वीचिशब्दो न पठ्यत एव"-aTI0, एतदनुसारेण उम्मीसहस्स' इति पाठान्तरमप्यस्ति ॥ 4. तिन्न paa0॥ 5. एगेणं च णं aTI0, एगं च णं अटीपा0 / " एकेन च णमित्यलङ्कारे, महं ति महता छान्दसत्वात् , एगं च णं महं ति पाठे मानुषोत्तरस्यैते विशेषणे" -अत्ती0| दृश्यतां pR0307 paM0 19 टि. 10 ॥ 6. हरि नास्ति je0 / "हरिवेरुलियवण्णाभेणं ति, हरिः पिङ्गो वर्णः, वैडूर्य मणिविशेषः, तस्य वर्णो नीलो वैडूर्यवर्णः, ततो द्वन्द्वः, तद्वदाभाति यत् तद् हरिवैडूर्यवर्णाभम् , तेन्। अथवा हरिद् नीलम् , तच्च तद् वैडूर्य चेति, शेषं तथैव, निजकेन आत्मीयेन अन्त्रेण उदरमध्यावयवविशेषेण आवेढियं ति सकृदावेष्टितं परिवेठियं ति असकृदिति--aTI0 ॥ 7. 'सोत्त ka0 ॥ 8. आवेढियं परिवेढियं mu0| दृश्यतां टि. 6 ॥ 9. देग्चूलियातो mu0॥ 10. देग्णमयम je0 / "सिंहासणवरगयं ति सिंहासनानां मध्ये यद् वरं तत सिंहासनवरम. तत्र गतो व्यवस्थितो य्स्त्मिति"-अत्ती.॥ 11. पयासीता णं paa0॥ 12. प्रतिषु प्रायः जन्नं इति पाठः, क्वचिद् जण्णं इत्यपि पाठः, एवमग्रेऽपि । "जन्ममित्यादि' -aTI0 ॥ 13. रूवं दिण्णवरं je0 / स्वदिन्नवरं pA0 / दृश्यतां pR0 305 paM0 11टि. 11 ॥ 14. मूलाओ mu0 / मूल उग्घा je0 / मूलओ उपातिते pA0 k0॥ Page #396 -------------------------------------------------------------------------- ________________ 307 750] दसमं अज्झयणं 'द्स्त्त्त्थान्न्ण्'| जं णं समणे भगवं महावीरे एग महं चित्तविचित्तपक्खगं जाव पडिबुद्धे तं णं समणे भगवं महावीरे ससमयपरसमयियं 'चित्तविचित्तं दुवालसंग गणिपिडगं आघवेति पण्णवेति परवेति दंसेति निदंसेति उवदंसेति, तंजहा- आयारं जाव दिढिवातं 3 / जंणं समणे भगवं [महावीरे एगं] महं दामदुगं सव्वरतणा जाव पडिबुद्धे 5 तं नं समणे भगवं महावीरे दुविहं धम्मं पण्णवेति, तंजहा-अगारधम्मं च अणगारधम्मं च 4 / जं णं समणे भगवं महावीरे एगं महं सेतं गोवग्गं सुमिणे जाव पडिबुद्धे तं णं समणस्स भगवओ महावीरस्स चाउवण्णाइण्णे संघे, तंजहा--समणा समणीओ सावगा साविगाओ 5 / जं णं समणे भगवं महावीरे एगं महं पउमसरं जाव पडिबुद्धे तं णं समणे भगवं महावीरे चउविहे देवे पण्णवेति, तंजहा-भवणवासी वाणमंतरे जोतिसिते वेमाणिते 6 / जं णं समणे भगवं महावीरे एगं महं उम्मीवीची जाव पडिबुद्धे तं णं समणेणं भगवता महावीरेणं a~NAtIte अणवदग्गे दीहमद्धे चाउरते संसारकंतारे 15 तिन्ने 7 / जंणं समणे भगवं महावीरे एगं महं दिणकरं जाव पडिबुद्ध तन्नं समणस्स भगवतो महावीरस्स अणंते अणुत्तरे जीव समुप्पन्ने 8 / जणं संमणे भगवं महावीरे एगणं च महं हरिवेरुलित जाव पडिबुद्धे तं णं समणस्स भगवतो महावीरस्स सदेवमणुयासुरे लोगे उराला कित्तिवन्नसद्द- 20 1. चित्त नास्ति pA0 ला 3 भगवतीसूत्रे च । 2. दिट्ठीवायं mu0 ॥ 3. महावीरे एगं नास्ति mu0 विना ॥ 1. इत आरभ्याग्रे समणे भगवं महावीरे इत्यस्य स्थाने 'समणे' इति 'समणे भ' इति 'सम' इत्येवं वा संक्षिप्ताः पाठा हस्तलिखितादर्शेषूपलभ्यन्ते ॥ 5. सावग je0 pA0 ॥ 6. मंतरा जोइसवासी वेमाणवासी mu0 ॥ 7. अणादीए भणवयग्गे ka0 ॥ 8. 'रंत mu0॥ 9. "यावत्करणात् निब्वाधाए निरावरणे कसिणे पडिपुण्णे केवलवरनाणदं पणे ति dRshymiti"attii0|| 10. प्रतिपाठाः समणे भगवं महावीरे] तेगेणं महं(मह pA0) je0 paa0| सम[णे भगवं महावीरे] तेगेणं महं ka0 ला 3, 5 / सम[णे भगवं महावीरे] एगेणं च महं ला 2, 4 / दृश्यता pR0 307 paM0 6 Ti0 4 // समणे भगवं महावीरे एग महं mu0॥ 11. उरालकित्तिवन्नस्सहा k.॥ Page #397 -------------------------------------------------------------------------- ________________ 308 ठाणंगमुत्ते [751सिलोगा परिगुवंति 'इति खलु समणे भगवं महावीरे, ईति खलु समणे भगवं महावीरे' 9 / ___ णं समणे भगवं महावीरे मंदरे पव्वते मंदरचूलिताए उवरिं जाव पडिबुद्धे तं णं समणे भगवं महावीरे सदेवमणुयासुराते परिसाते मज्झगते केवलि5 पन्नत्तं धम्मं आघवेति पण्णवेति जाव उवदंसेति 10 ॥ 751. दसविधे सरागसम्मईसणे पन्नत्ते, तंजहानिसग्गुवतेसरुती आणारुती सुत्त-बीतरुतिमेव । अभिगम-वित्थाररुती किरिया-संखेव-धम्मरुती ॥ 167 ॥ 752. दस सण्णाओ पन्नत्ताओ, तंजहा--आहारसण्णा जाव परिग्गहसण्णा 4, कोषसण्णा जाव लोभसण्णा 8, लोगसण्णा 9, ओहसण्णा 10 / नेरतिताणं दस सण्णातो एवं चेव, एवं निरंतरं जाव वेमाणियाणं । 753. नेरइया णं दसविधं वेयणं पच्चणुभवमाणा विहरंति, तंजहा -सीतं, उसिणं, खुधं, पिवासं, कंडं, परज्झं, भयं, सोगं, जरं, वाहि । 754. दस ठाणाई छउमत्थे णं सव्वभावेणं न जाणति ण पासति, 15 तंजहा-धम्मत्थिगातं जीव वातं, अयं जिणे भविस्सति वा ण वा भविस्सति, अयं सव्वदुक्खाणमंतं करेस्सति वा ण वा करेस्सति । एताणि चेव उप्पन्ननाणदंसणधरे अरहा जीव अयं सव्वदुक्खाणमंतं करेस्सति वा ण वा करेस्सति । 1. प्रतिपाठाः-परिगुवंति क. paa0| परिगुवंति lA0 mu0| परिमुंचंति je0 / "परिगुवं(वं-mu0)ति परिगुप्यन्ति व्याकुलीभवन्ति सततं भ्रमन्तीत्यर्थः, अथवा परिगूयन्ते गूधातोः शब्दार्थत्वात् संशब्द्यन्त इत्यर्थः, पाठान्तरतः प्रिभ्राम्य्न्ति"--अत्ती। दृश्यतां भगवतीसूत्रे pR0 764 tti02॥ 2. प्रतिपाठः-इति 2 मु. क. विना। iti0 mu0ka0 / "एतदेव Avatya'te श्लाघाकारिणामादरख्यापनार्थमनेकत्वख्यापनार्थ चेति"-अत्ती0॥ 3.मंदरपन्वते je0paa0॥ 4. दसणे paa0॥ 5. आणरुती mu0॥ 6. लोगसण्णा नास्ति laa0| ओहसण्णा लोगसण्णा . अत्ती.| "सामान्यावबोधक्रियेव संज्ञायतेऽनयेति ओघसंज्ञा, तथा तद्विशेषावबोधक्रियव संज्ञायतेऽनयेति लोक्स्ण्ज्ञ्या"-अत्ती0॥ 7. चेव इत्यत आरभ्य गणिसंपता [pR0 311 paM0 2] इतिपर्यन्तमेकं पत्रं ka0 मध्ये नास्ति॥ 8.वेतणं pA0 laa0॥ 9. "परज्झं ति प्र्त्न्त्र्ताम्"-अत्ती.॥ 10. ण याणति pA0 laa0| 11. दृश्यता sU0 478, 567, 610 / 12. जाव सव्व je0 pA0 ला 2,4,5॥"याव्त्क्र्न्नात् जिणे अरहा केवली सव्वण्णू सब्वभावेणं जाणइ पासइ, तंजहा-धम्मस्थिकायमित्यादि यावद् दशमं स्थानम्"-aTI0 ॥ Page #398 -------------------------------------------------------------------------- ________________ 755] 309 दसमं अज्झयणं 'द्स्त्त्त्तान्न्ण्'| 755. दस दसाओ पन्नत्ताओ, तंजहा--कम्मविवागदसाओ, उवासगदसाओ, अंतगडदसाओ, अणुत्तरोवोतियदसाओ, आयारदसाओ, पण्हावागरणदसाओ, बंधदसाओ, दोगिद्धिदसाओ, दीहदसाओ, स्ण्खेवित्द्साओ। कम्मविवागदसाणं दस अज्झयणा पन्नत्ता, तंजहामियापुत्ते ते गोत्तासे, अंडे सगडे ति याव्रे। माहणे णंदिसेणे त, सोरिय त्ति उदुंबरे । सहस्सुद्दाहे आमलते, कुमारे लेच्छती [ति] त ॥ 168 ॥ उवासगदसाणं दस अज्झयणा पन्नत्ता, तंजहाआणंदे कामदेवे त, गाहावति चुण्ल्न्नीपिता। सुरादेवे चुलसतते, गाहावति कुण्द्द्कोलिते। सद्दालपुत्ते महासतते, "णंदिणीपिता "लेतितापिता ॥ 169 ॥ 1. "कर्मणः अशुभस्य विपाकः फलं कर्मविपाकः, तत्प्रतिपादिका दशाध्ययनात्मकत्वादु दशाः कर्मविपाकदशाः, विपाकश्रुताख्यस्य एकादशाङ्गस्य prthmshrutskndhH| द्वितीयश्रुतस्कन्धोऽप्यस्य दशाध्ययनात्मक एव, न चासाविहाभिमतः उत्तरत्र अविव्रिस्स्य्मान्न्त्वादिति"-अत्ती.॥ 2. प्रतिपाठाः-देग्वातदसातो je0 pA0 ला 5 / वायदसामओ mu0 / देग्वातियदसातो ला 3,2 aTI0 / दृश्यतां pR0 310 paM0 5 / "अनुत्तर उपपतनमुपपातो जन्मेत्यर्थः,...."सोऽस्ति येषां तेऽनुत्तरोपपातिकाः,".."तद्वक्तव्यताप्रतिबद्धा दशा दशाध्ययनोपलक्षिता अनुत्तरोपपातिकदशा नवमममिति"-aTI0 ॥ 3. देग्दसातो je0 paa0| "बन्धदशा द्विगृद्धिदशा दीर्घदशा[:] संक्षेपिकदशाश्वस्माकमप्रतीताः" --aTI0 ॥ 4. देग्दसातो je0 pA0 ला॥ 5. " मिगेत्यादि सार्धः श्लोकः"---aTI0 ॥ 6. सूरिते त उ je0 paa0| सोरिते त उ ला । "सोरिय त्ति शौरिकनगरे शौरिकदत्तो नाम मत्स्यबन्धपुत्रः"-aTI0 ॥ 7. सहसुद्दाहे मु. aTI0 / सहस्सुहाहे अटीपा0 / "सहसुद्दाहे त्ति सहसा अकस्मादुद्दाहः प्रकृष्टो दाहः सहसोदाहः, सहस्राणां वा लोकस्योद्दाहः shsroddaahH। आमलए त्ति रश्रुतेलश्रुतिरिति आमरकः सामस्त्येन मारिः, एवमर्थप्रतिबद्धं नवमम् "-अत्ती0॥ 8. प्रतिपाठाः-लेच्छती त paa0| लेख्छती ते je0| लेच्छती इते ला 2, 5 / लेच्छती इति mu0| "कुमारे लेच्छई इय त्ति कुमारा राज्यार्हाः, अथवा प्रथमवयस्थाः, तान् , लेच्छई इय त्ति लिप्सूंश्च वणिज आश्रित्य दशममध्ययनम् , इतिशब्दश्च परिसमाप्तौ bhinnkrmshc"-अत्ती0| aTI0 अनुसारेण 'कुमारे लेच्छई इय' इति पाठोऽत्र प्र्तीय्ते॥ 9. "मानंदे. साधः shlokH"-अत्ती.| श्लोकोऽयमुपासकदशाङ्गेऽपि dRshyte॥ 10. चूल mu0| "चूलणीपिय त्ति चुलनीपितृनाम्ना"-aTI0 ॥ 11. गंदिणिदेग् pA0 laa0॥ 12. प्रतिपाठा:-लितितापिता पामू0, लेतितापिता पासं0 लामू0 4 / लतितापिता ला 2 / सालेतितापिता लासं0 4 / सालितितापिता je0 / सालतियापिता ला 3 mu0 / उपासकदशानेऽस्मिन् श्लोके लेतियापिया, इति प्राचीनः पात्थ्ः। "लेइयापिय त्ति लेइकापितृनाम्नः Page #399 -------------------------------------------------------------------------- ________________ 310 [755 ठाणंगसुत्ते अंतकडदसाणं दस अज्झयणा पन्नत्ता, तंजहाणमि मातंगे सोमिले, रामगुत्ते सुदंसणे चेव । जमाली त भगाली त, किंकसेविल्लते ति त ॥ फोले अंबटपुत्ते त, एमेते दस आहिता ॥ 170 ॥ अणुत्तरोववातितदसाणं दस अज्झयणा पन्नत्ता, तंजहाइसिदासे य धण्णे त, सुणक्खेत्ते कत्तिते ति त । संठाणे सालिभद्दे त, आणंदे तेतली ति त ॥ दसन्नभदे अतिमुत्ते, एण्मेते देस आहिया ॥ 171 ॥ श्रावस्तीनिवासिनो गृहमेधिनो भगवतो बोधिलाभिनोऽनन्तरं तथैव सौधर्मगामिनो वक्तव्यतानिबद्धं लेयिकापितृनामकं dshmmiti"-अत्ती0| "तत्थ णं...लेतियापिता नाम गाहावई परिवसइ" इति उपासकदशाङ्गे दशमेऽध्ययने प्राचीनः पात्थ्ः॥ 1. अंतगडद mu0| अंतकडाणं द je0| "अंतगडेत्यादि, इह चाष्टौ वर्गाः, तत्र प्रथमवर्ग दशाध्ययनानि, तानि चामूनि-नमीत्यादि साधै रूपकम् , एतानि च नमीत्यादिकानि अन्तकृत्साधुनामानि अन्तकृद्दशाङ्गप्रथमवर्गेऽध्ययनसंग्रहे नोपलभ्यन्ते, यतस्तत्राभिधीयते-'गोयम समुद्द सागर गंभीरे चेव होइ थिमिए y। अयले कंपिल्ले खलु अक्खोभ पसेणई विण्हू ॥ 1 ॥ " इति। ततो वाचनान्तरापेक्षाणीमानीति स्म्भाव्याम्ः"-अत्ती0॥ 2. किंकमे ला 3 / किंकंने पल्लते ति य mu0| किंकसे चिल्लते ति य ला 5 / किंकसे चिलते ति ते ला 4 / अत्र टीकादिषु स्पष्टीकरणादर्शनाद् नाम्नां निर्णयो दुष्करः, किंकसे विल्लते ति t॥ 1देग्फाले वेत् । तुलना-"संसारस्यान्तः कृतो यैस्ते अन्तकृतः नमिमातङ्ग-सोमिल-रामपुत्र-सुदर्शन-पमलीक-वलीक-किष्कम्ब(म्ब?)ल(किष्क्रिम्विल ? किष्कम्विल 1)-पाला-'म्बष्ठपुत्रा इत्येते दश वर्धमानतीर्थकरतीर्थे । एवमृषभादीनां त्रयोविंशतेस्तीर्थेषु ......इति भन्तकृद्दशाः" इति तत्वार्थराजवार्तिके 1|20,pR073 / धवला 1 / 1 / 2, pR0103 // 3. प्रतिपाठाः-फाले (फले je0) अबर्3हपुत्ते je0 pA0 ला 5 / फाले अभडपुत्ते ला 2, 4 / फाले अम्बट्ठपुत्ते ला 3 / फाले अंबडपुत्ते mu0| दृश्यतामुपरितनं टिप्पणम् ॥ 4. "उपपादो जन्म प्रयोजनं येषां त इमे औपपादिकाः,...'अनुत्तरेषु औपपादिका अनुत्तरौपपादिकाः ऋषिदास-धन्य-सुनक्षत्र-कार्तिक-नन्द(कार्तिकेयानन्द-धवला, कार्तिकेय-नन्द-गोम्मटसारजीवकाण्डे जीवतत्त्वप्रदीपिका टीका)-नन्दन-शालिभद्र-अभय-वारिषेण-चिलातपुत्रा इत्येते दश वर्षमानतीर्थकरतीर्थे । एवमृषभादीनां tryoviNshtestiirthessu..."| इत्येवमनुत्तरौपपादिका दशास्यां वर्ण्यन्त इति अनुत्तरौपपादिकदशा" इति तत्त्वार्थराजवार्तिके 1 / 20, पृ. 73 / धवला 1 / 1 / 2, pR0 104 / "अणुत्तरो इत्यादि, इह च त्रयो वर्गाः, तत्र तृतीयवर्गे दृश्यमानाध्ययनैः कैश्चित् सह साम्यमस्ति, न सर्वैः, यत इहोक्तम्-इसिदासेत्यादि, तत्र तु दृश्यतेऽधन्ने य सुनक्खते, इसिदासे य आहिए। पेल्लए रामपुत्ते य, चंदिमा पोट्टिके इ y॥1॥ पेढालपुत्ते aNagAre, aNagAre pohile i y| vehalle dasame vutte, emee dasa आहिया ॥ 2 ॥ इति। तदेवमिहापि वाचनान्तरापेक्षयाध्ययनविभाग उक्तः, न पुनरुपलभ्यमानवाचनापेक्षयेति" -अत्ती.॥ 5. ला 2-5 विना-त्ते कात्तिते ति त paa0| ते य कात्तिते ति य जे. mu0॥ Page #400 -------------------------------------------------------------------------- ________________ 755] दसमं अज्झयणं 'द्स्त्त्त्तान्न्ण्'| 311 .. आयारदेसाणं दस अज्झयणा पन्नत्ता, तंजहा-वीसं असमाधिट्ठाणा, एगवीसं सबला, तेत्तीसं आसायणातो, अट्ठविधा गणिसंपता, दस चित्तसमाधिट्ठाणा, एंगारस उवासगपडिमातो, बारस भिक्खुपडिमातो, pajosa~vaNAkappo, तीसं मोहणिजट्ठाणा, आण्जाइत्त्त्तान्न्ण्। पंण्हावागरणदसाणं दस अज्झयणा पन्नत्ता, तंजहा-उवमा, संखा, 5 इसिभासियाई, आयरियभासिताई, महावीरभांसिताई, खोमपंसिणाई, कोमलपसिणाई, अदागपसिणाई, अंगुठ्ठपसिणाई, बाहुप्सिन्नाई। बंधदसाणं दस अज्झयणा पन्नत्ता, तंजहा-"बंधे य, मोक्खे य, "देविडि, दसारमंडले ति त, आयरियविप्पडिवत्ती, उवज्झातविप्पडिवत्ती, भावणा, "विमुत्ती, सातो, क्म्मे। दोगेहिदसाणं दस अज्झयणा पन्नता, तंजहा-चाते, विवाते, उववाते, सुखते, कसिगे, बायालीसं सुमिणा, तीसं महासुमिणा, बावत्तरि सव्वसुमिणा, हारे, rA~magutte त, एमेते दस आहिता। 6. सहाणे mu0| संयाले ला 3 ॥ 7. तितली paa0॥ 8. एवमेते je0॥ 9. मु. विना-दस रुधिता जे. paa0| दस भाधिता ला 2, 4, 5 / "दस माहिया ला 3 / "दस माहिय त्ति दशाध्ययनानि आख्यातानीत्य्र्थ्ः"-अत्ती0॥ 1. देग्दसाणं दसाणं दस अज्झतणा paM0 ta0 वीसमसमाधि paa0॥ 2. तेतीसमासा paa0॥ 3. एकारस k0॥ 4. देग्समाणा' je0 paa0| "पजो इत्यादि, पर्याया ऋतुबद्धिकाः द्रव्यक्षेत्र-काल-भावसम्बन्धिन उत्सृज्यन्ते उज्झ्यन्ते यस्यां सा निरुक्तविधिना पर्योसवना, अथवा परीति सर्वतः क्रोधादिभावेभ्य उपशम्यते यस्यां सा पर्युपशमना, अथवा परिः सर्वथा एकक्षेत्रे जघन्यतः सप्तति दिनानि उत्कृष्टतः षण्मासान् वसनं निरुक्तादेव पर्युषणा, तस्याः कल्प आचारो मर्यादेत्यर्थः पर्योसवनाकल्पः पर्युपशमनाकल्पः पर्युषणाकल्पो वेति, स च 'सक्कोस जोयणं विगैनवयं' इत्यादिकस्तत्रैव प्रसिद्धः, तदर्थमध्ययनं स एवोच्य्ते"-अत्ती0॥ 5. भजाइ je0| आजाई paa0| "जाइट्ठाण मिति, आजनननमाजातिः, सम्मुर्छन-गर्भोपाततो जन्म, तस्याः स्थानं संसारः, तत् सनिदानस्य भवतीत्येवमर्थप्रतिपादनपरमाजातिस्थानमुच्यत इति" --अत्ती0॥ 6. "प्रश्नण्याकरणदशा इहोकरूपा न दृश्यन्ते, दृश्यमानास्तु pnycaashrv-प्न्य्च्स्ण्व्रात्मिकाः"-अत्ती0॥ 7. अज्झतणा paa0| एवमग्रेऽपि प्राय्ः॥ 8. मातरितभा paa0॥ 9. भासियं खो' k0॥ 10. "पसिणाई ति प्रश्नविद्या यकाभिः क्षोमकादिषु देवतावतारः क्रियत इति"-अत्ती0॥ 11. अहग ka0 / अदागो आदर्शः"-aTI0 ॥ 12. बन्धदशानामपि बन्धाद्यध्ययनानि श्रौतेनार्थेन व्याख्यात्व्यानि'-अत्ती0॥ 13. बंधे मोक्खे ॥ 14. देवद्धि mu0॥ 15. मंडलेवि त mu0॥ 16. आतरितवि paa0॥ 17. विमोती स्पसए कम्मे k0॥ 18. "द्विगृद्धिदशाश्च स्व्रूप्तोऽप्य्न्व्सिताः"-अत्ती0॥ 19. सुक्खित्ते मु.॥ 20. रामे gutte emete mu0|| Page #401 -------------------------------------------------------------------------- ________________ 312 ठाणंगसुत्ते [sU0 756- दीहेदसाणं दस अज्झयणा पन्नता, तंजहा-चंदे, सूरे त, सुंक्के त, सिरिदेवी, पभावती, दीवसमुद्दोववत्ती, बहुपुत्ती मंदरे ति ते, थेरे संभूतविजते, थेरे पम्ह, ऊसास्नीसासे। संखेवितदसाणं दस अज्झयणा पन्नत्ता, तंजहा-खंड्डिया विमाणपवि5 भत्ती, महल्लिया विमाणपविभत्ती, "अंगचूंलिया, वैग्गचूलिया, "वियाहचूलिया, अरुणोदवाते, वरुणोववाए, गैरुलोववाते, वेलंधरोववाते, वेसमणोववाते । 756. दस सागरोवमकोडाकोडीओ कालो ऽओसप्पिणीए । दस सागरोवमकोडाकोडीओ कालो उस्सप्पिणीए । 757. दसविधा नेरइया पन्नता, तंजहा-अणंतरोववन्ना, परंपरोववन्ना, अणंतरोगाढा, परंपरोगाढा, अणंतराहारगा, परंपराहारगा, अणंतरपज्जत्ता, परंपरपज्जत्ता, चरिमा, अचरिमा । एवं निरंतरं जाव "वेमाणिया । चउत्थीते णं पंकप्पभाते पुढवीते दस निरतावाससतसहस्सा पन्नत्ता 1 / रयणइप्पभाते पुढवीते जहन्नेणं णेरतिताणं दस वाससहस्साई ठिती पन्नत्ता 2 / चउत्थीते णं पंकप्पभाते पुढवीते उक्कोसेणं णेरतिताणं दस सागरोवमाइं 15 ठिती पण्णत्ता 3 / 1. "दीर्घदशाः स्वरूपतोऽनवगता एक, तदध्ययनानि तु कानिचिद् नरकावलिकाश्रुतस्कन्ध उप्ल्भ्य्न्ते"-अत्ती0॥ 2. सूरते सुक्के mu0॥ 3. सुंके य k0| सुके त je0 paa0॥ 4. बहू mu0॥ 5. त नास्ति ka0 mu0॥ 6. वम्ह k0॥ 7. "संक्षेपितदशा अप्थनवगतस्वरूपा एव"-aTI0 ॥ 8. खुहिया ka0 ॥ 1. हमल्लिया pA0 ॥ 10. अंगारचू je0 / "अङ्गस्य आचारादेचूलिका अन्ग्ग्चूलिका"-अत्ती0| 11. देग्चूलिता pA0 ॥ 12. वंगचूलिता जे. pA0 / वंगचूलिया ka0 / "घग्गचूलिय त्ति इह वर्गः अध्ययनादिसमूहः, यथा अन्तकृदशासु अष्टौ वर्गाः, तस्य चूलिका व्र्ग्चूलिका"-अत्ती0॥ 13. विवाह ला 2-5 / "विवाहचूलिय त्ति, व्याख्या भगवती, तस्याश्चूलिका व्याख्याचूलिका"-अत्ती0॥ 14. गरुलोववाते वरुणोववाते je0 / वरुणोववाते नास्ति ka0 ॥ 15. गरुणोव pA0 ॥ 16. "दसेस्यादि सूत्रद्वयम्"-aTI0 ॥ 17. उस pA0 / उस्स mu0॥ 14. उसदेग् pA0 / मोस mu0॥ 19. प्रतिषु पाठाः-रोवगाढा परंपरोगाढा paa0| रोवगाढा परंपरोवगाढा जे. क. ला। रावगाढा परंपरावगाढा mu0| pA0 अनुसारेण संशोध्य उभयत्र रोगाढा इति पात्थोऽस्माभिराह्त्ः॥20. वेमाणिता paa0॥ 21. चउत्थाते णं जे. pA0 / "चउत्थीएत्यादि सूत्राष्टादशकमाह"--aTI0 ॥ 22. देग्णपदेग् pA0 ॥ Page #402 -------------------------------------------------------------------------- ________________ 313 760] दसमं अज्झयणं 'द्स्त्तान्न्ण्'| पंचमाते णं धूमप्पभाते पुढवीते जहन्ने] नेरइयाणं दस सागरोवमाइं ठिती पण्णत्ता 4 / असुरकुमारणं जहन्नेणं दस वाससहस्साई ठिती पण्णता, एवं जाव थणियकुमाराणं 14 / बादरवणस्सतिकातिताणं उक्कोसेणं दस वाससहस्साई ठिती पन्नत्ता 15 / 5 वाणमंतराणं देवाणं जहन्नेणं दस वाससहस्साई ठिती पन्नत्ता 16 / बंभलोगे कप्पे उक्कोसेणं देवाणं दस सागरोवमाइं ठिती पन्नत्ता 17 / लंतते कप्पे देवाणं जहन्नेणं दस सागरोवमाई ठिती पन्नत्ता 18 / 758. दसहिं ठाणेहिं जीवा आगमेसिभैदगत्ताए कम्मं पकरेंति, तंजहा-अणिदाणताते, दिट्ठिसंपन्नत्ताते, जोगवाहियत्ताते, खंतिखमणताते, 10 जितिंदियंताते, अमाइलताते, अपासत्थयाए, सुसामण्णताते, पवयणवच्छलयाते, प्व्य्न्नुन्भाव्न्न्ताए। 759. दसविहे औससप्पओगे पन्नत्ते, तंजहा-इहलोगौसंसप्पओगे. परलोगौसंसप्पओगे, दुहतो logA~saMsappaoge, जीवितासंसप्पओगे, मरणासंसप्पओगे, कामासंसप्पओगे, भोगासंसप्पओगे, लाभासंसप्पओगे, पूयासंसप्पओगे, सक्कारा- 15 स्ण्स्प्पोगे। 760. दसविधे धम्मे पन्नत्ते, तंजहा--गामधम्मे, नगरधम्मे, रट्ठधम्मे, 1. बातर pA0 lA0 / बायर je0 mu0॥ 2. देग्तरदेवाणं mu0 ॥ 3. लोगकप्पे je0॥ 4. भहगताए je0 / भत्ताए मु. / "मागमिष्यद् आगमिभवान्तरे भावि भद्रं कल्याणं...... येषां ते आगमिष्यद्भद्राः, तेषां भावः आगमिष्यद्भद्रता, तस्यै..."आगमिष्यद्भद्रतया vaa"attii0॥ 5. पगरेति pA0 lA0 mu0॥ 6. संपण्णत्ताए ka0 / संपन्नयाए je0 lA0 mu0 / संपत्ताते pA0 ॥ 7. देग्वाहित्ताते k0| 'वाहिताते ला 4 / वाहिययाए ला 3 ॥ "योग्वाहित्या"-अत्ती0॥ 8. दियत्ताए k0| देग्दियत्ताते laa0| 'दितताते pA0 ॥ 9. अमातिल्ल pA0 laa0॥ 10.थताते mu0॥ 11. आससपतोगे paa0| आसंसप्पभोगे k.| "आशंसनमाशंसा इच्छा, तस्याः प्रयोगो व्यापारणं करणम . आशंसैव वा प्रयोगो व्यापारः आशंसाप्रयोगः, सूत्रे च प्राकृतत्वात् माससप्पयोगे त्ति भ्न्नित्म्"-अत्ती0॥ 12. गाससपतोगे pA0 ॥ 13. गासंपतोगे paa0॥ 14. लोआसंसपतोगे paa0| लोगासंसप्पतोगे mu0 / देग्लोयसंसप्पओगे je0 ॥ 15. ka0 विना प्पतोगे je0 lA0 mu0 / पतोगे paa0| एवमग्रेऽपि ॥ 16. कम्मासं je0॥ Page #403 -------------------------------------------------------------------------- ________________ ठाणंगसुत्ते [761पासंडधम्मे, कुलधम्मे, गणधम्मे, संघधम्मे, सुतधम्मे, चरित्तधम्मे, अत्थिकाय्ध्म्मे। 761. दस थेरा पन्नत्ता, तंजहा--गामथेरा, नगरथेरा, रट्टथेरा, पैसत्थारथरा, कुलथेरा, गणथेरा, संघथेरा, जातिथेरा, सुतथेरा परितागथेरा । 762. दस पुत्ता पन्नत्ता, तंजहा-अत्तते, खेत्तते, 'दिन्नते, "विन्नते, ओरसे, मोहरे, सोडीरे, "संवुड्डे, ओववातिते, ध्म्म्ण्तेवासी। 763. केवलिस्स णं दस अणुत्तरा पन्नत्ता, तंजहा-अणुत्तरे णाणे, अणुत्तरे दंसणे, अणुत्तरे चरित्ते, अणुत्तरे तवे, अणुत्तरे वीरिते, अणुत्तरा खंती, अणुत्तरा मुंती, अणुत्तरे अजवे, अणुत्तरे मद्दवे, अणुत्तरे लाघवे । 764. समतखेत्ते णं दस कुरातो पन्नत्ताओ, तंजहा--पंच देवकुरातो पंच उत्त्र्कुरातो। तत्थ णं दस महतिमहालया महादुमा पन्नत्ता, तंजहा-'जंबू सुदंसणा, धाततिरुक्खे, महाधाततिरुक्खे, पउमरुक्खे, महापउमरुक्खे, पंच कूद्द्साम्लीओ। तत्थ णं दस देवा महिडिता जाव परिवसति, तंजहा-अणाढिते 1. mu0 विना-अस्थिगायधम्मे ka0 je0 lA0 / अस्थिगातधम्मे pA0 ॥ 2. थेरे कः । एवमग्रेऽपि सर्वत्र । 3. पासत्थथेरा 4,थेरथेरा 5, कुलथेरा 6,गणथेरा 7, संघथेरा 8, जातिथेरा 9, परितागथेरा 10 je0 ॥ je0 मध्ये सुतथेरा इति पदं नास्ति, थेरथेरा इति चाधिकं पदं वर्तते इति ध्येयम् । "प्रशासति शिक्षयन्ति ये ते प्रशास्तारः,..."प्रशास्तृस्थविराः 4."-श्रुतस्थविराः समवायाद्यङ्गधारिणः 9"--aTI0 ॥ 4. सुतथेरा नास्ति je0| 5. परियागथेरा lA0 / परितायथेरा mu0 / परियायथेरे ka0 / "पर्यायस्थविराः viMzativarSapramANapravrajyAparyAyavantaH"aTI0 // 6. दिण्णए ka0 / दित्तते pA0 lA0 ॥ "दिन्नए त्ति दत्तकः"-aTI0 ॥ 7. वेत्तए je0 / वेतन्ने (वेनते ?) pA0 / विण्णए k0| विनए त्ति विनयितः शिक्षा ग्राहित्ः"-अत्तो0॥ 8. उरसे mu0 ॥ 9. सोंडीरे mu0॥ "शौड गर्वे 233 ॥ ताल्व्यादिः॥..."उन्नादौ कृशपृपूगीतीरे शौडीरः" इति हैम्धातुपाराय्न्ने। "सोडीरो (सोंडीरो-mu0) यः शौर्यवता शूर एवं रणकरणेन वशीकृतः पुत्रतया प्रतिपद्यते यथा कुवलयमालाकथायां महेन्द्रसिंहाभिधानो राजसुतः श्रूयते"-aTI0 ॥ 10. संबुद्धे ला 5 mu0| संवुडे je0 / " संवुड्ढे त्ति संवर्धितो भोजनदानादिना अनाथपुत्रकः"-aTI0 ॥ 11. उवयातिते mu0 / "ओववाइय (उवजाइय-mu0) त्ति उपयाचिते देवताराधने भव भोपयाचितकः, अथवा अवपातः सेवा, सा प्रयोजनमस्येति भावपातिक सेवक इति हृदयम्"-aTI0 ॥ 12. मोत्ती ka0 pA0 laa0॥ 13. उत्तरदेवकुरातो je0॥ 14. देग्लता je0 pA0 lA0 ॥ 15. महाहमा ka0 ॥ 16. जंबु je0 pA0 ॥ 17. महिडूढीया ka0 / महिद्धिया mu0॥ Page #404 -------------------------------------------------------------------------- ________________ 767] दसमं अज्झयणं 'द्स्त्त्त्थान्न्ण्'| 315 जंबुद्दीवाधिपती, सुदंसणे, 'पियदसणे, पोंडरीते, महापोंडरीते, पंच गरुला वेणुदेवा 10 / ___765. दसहिं ठाणेहिं ओगाढं दुस्समं जाणेज्जा, तंजहा--अकाले वरिसति, काले ण वरिसति, असाधू पुजंति, साधू ण पुजंति, गुरुसु जणो मिच्छं पडिवन्नो, अमणुण्णा सद्दा जाव फासा । दसहिं ठाणेहिं ओगाढं सुसमं जाणेज्जा, तंजहा--अकाले ण वरिसति, तं चेव विवरीत जाव मणुण्णा फासा । 766. सुसमसुसमाए णं समाए दसविधा रुक्खा उवभोगत्ताए हव्वमागच्छंति, तंजहा मत्तंगता त भिंगा, तुडितंगा दीव्-जोति-चित्त्ण्गा। चित्तरसा मणियंगा, गेहागारा अणितणा त ॥ 172 ॥ 767. जंबूदीवे दीवे भरहे वासे तीताते उसप्पिणीते दस कुलगरा होत्था, taMjahAsa~yajale सताऊ य अणंतसेणे त अजितसेणे त । ककसेणे भीमसेणे महाभीमसेणे त सत्तमे ॥ 173 ॥ दढरहे दसरहे सतरहे ॥ "जंबूदीवे दीवे भैरहे वासे आर्गेमेसाते उसप्पिणीए दस कुलगरा भविस्संति, 1. जंबुदी pA0 / जंबूदी ka0 ॥ 2. पितदं je0 pA0 lA0 ॥ 3, 8. मोगाढ पामू0 / तोगाढं पासं0 laa0॥ 4. दूसमं ka0 ॥ 5, 6. पूइजति pA0 ला* विना। दृश्यतां sa0 559 / 7 गुरुहिं ka0 ॥ 9. सूसमं k0॥ 10. विपरीतं mu0॥ 11. अणियणा k0॥ "अणियय त्ति व्स्त्र्दायिन्ः"-अत्ती0| दृश्यतां sU0 456 ॥ 12. जंबुद्दीवे je0 / pA0 laa0| 13, 20. उस्स ला 4,5 mu0 / "तीयाए त्ति अतीतायाम् उसप्पिणीए त्ति उत्सर्पिण्याम्... आगमिस्साए त्ति आगमिष्यन्त्याम्, वर्तमाना तु अवसर्पिणी, सा च नोक्ता, तत्र हि सप्तैव कुलकराः, क्वचित पञ्चदशापि दृश्यन्त इति"-अत्ती0॥ 21. सयंजले ला 4 / सतंजले ka0 / तुलना-"जंबुद्दीवेणं दीवे भारहे वासे तीताए उसप्पिणीए दस कुलगरा होत्था, तंजहासतजले (सयंजले-mu0) सताऊ य अजितसेणे अणवसेणे y॥ कक्क(ज-pra0)सेणे भीमसेणे महासेणे य सत्तमे ॥ 2 ॥ दढरहे दसरहे सतरहे" इति समवायाङ्गसूत्रे ॥ 15. ka0 ला 2-5 विना-अतित je0 paa0| अमितदेग् mu0| दृश्यतामुपरितनं टिप्पणम् ॥ 16. तकसेणे क. ला 3 dha0 विना । दृश्यतामुपरितनं टिप्पणम् 1 ॥ 17. जंबुद्दी je0॥ 18. भारहे मु.| 19. मेस्साते ला। मेस्साए ka0 / मीसाते mu0 / "भागमिस्साए त्ति aagmissyntyaam"attii0|| 21. कुलकरा ka0 ॥ Page #405 -------------------------------------------------------------------------- ________________ ठाणंगसुत्ते [sU0 768 - तंजहा--सीमंकरे, सीमंधरे, खेमकरे, खेमंधरे, विमलवाहणे, संमुती, पडिसुते, दढधणू , दसधणू , सतधणू । 768. जंबूद्दीवे दीवे मंदरस्स पइव्वयस्स पुरथिमेणं सीताते महानतीते उभतो कुले दस वक्खारपव्वता पन्नत्ता, तंजहा--मालवंते, चित्तकूडे, 5 बंभकूडे जाव सोम्न्न्से। जंबुमंदरपञ्चत्थिमेणं सीतोताते महानतीते उभतो कूले दस वक्खारपव्वता पन्नता, तंजहा--विज्जुप्पभे जाव ग्ण्धाण्त्न्ने। एवं धायैसंडपुरथिमद्धे वि वक्खारा भाणियव्वा जाव पुक्खरवरदीवड्डपञ्चत्थिमद्धे । 769. दस कप्पा इंदाहिट्ठिया पन्नत्ता, तंजहा--सोहम्मे जाव सहस्सारे, 1. पाणते, अच्चुए। एतेसु णं दससु कप्पेसु दस इंदा पन्नत्ता, तंजहा--सक्के, ईसाणे जीव अचुते। ऐतेसि णं दसण्हं इंदाणं दस पैरिजाणिता विमाणा पन्नत्ता, तंजहापालते, पुप्फते जाव विमले, वरे, सव्वतोभद्दे । 1. सतधणू दसधणू ka0 / दृश्यतां समवायाङ्गे प्रान्तभागे ॥ 2. जंबू(बु-pA0)दीवे ka0 paa0॥ 3. पन्वयस्स नास्ति pA0 laa0॥ 4. सीयाए महानदीए उभभो ka0 ॥ 5. चित्तकूडे विचित्तकूडे बंभ mu0॥ 6. दृश्यतां पृ. 35 paM0 18 Ti0 22 / दिगम्बरप्रन्थेषु तु अस्य कूटस्य पउम (पद्म) इति नाम लभ्यते, दृश्यतां तिलोयपण्णत्ती 4 / 2210, लोकविभागः 1 / 177 / pR0 35 paM0 18 इत्यत्र ला 3 मध्ये दो वम्हकूडा इति पात्थ्ः। एवं चास्य कूटस्य पम्ह, वम्ह, बंभ, पउम, पद्म इति विविधैर्नामभिरुल्लेखो दृश्यते ॥ 7. देग्णस्से je0 pA0 ॥ 8. सीतोदाए महानदीए उभओ ka0 ॥ 9. देग्मादणे ka0 ॥ 10. धायतिसंदेग् pA0 lA0 ॥ 11. पाणतेञ्चुए pA0 / पान्ने। चुते k0॥ 12. जावच्चते pA0 / जाव्चुतेक्.॥ 13. एतेसु mu0॥ 14. परियागिया विमाणा ka0 / परिजाणितविमाणा mu0| परियाणिया जाणविमाणा अत्ती। परियाणिया विमाणा अटीपा0 / "परियानं देशान्तरगमनम्, तत् प्रयोजनं येषां तानि पारियानि कानि गमनप्रयोजनानीत्यर्थः, यानं शिबिकादि, तदाकाराणि विमानानि देवाश्रया यानविमानानि, न तु शाश्वतानि नगराकाराणीत्यर्थः, पुस्तकान्तरे यानशब्दो न दृश्यते"-- aTI0 / दृश्यतां sU0 644 ॥ 15. जाव विमलवरे mu0 / "पालए इत्यादीनि शकादीनां क्रमेणावगन्तव्यानीति, यावत्करणात् 'सोमणस्से 3, सिरिवच्छे 4, नंदियावत्ते 5, कामकमे 6, पीइगमे 7, मणोरमे 8' इति द्रष्टव्यमिति । आभियोगिकाश्चैते विमानीभवन्तीति"- अटी. / अत्रेदमवधेयम्-अष्टस्थानके [pR0 262 मध्ये 644 सूत्रानुसारेण विमले इति सहस्रारस्य पारिथानिक विमानम् aTI0 मध्ये निर्दिष्टम्, अत्र तु मणोरमे इति निर्दिष्टम्, एवं च Page #406 -------------------------------------------------------------------------- ________________ 772] दसमं अज्झयणं 'द्स्त्त्त्थान्न्ण्'| 317 770. दसदसमिता णं भिक्खुपडिमां एगेणं रातिदियसतेणं अद्धछटेहिं य भिक्खासतेहिं अंधासुत्ता जाव आराधिता वि भ्व्ति। 771. दसविधा संसारसमावन्नगा जीवा पन्नत्ता, तंजहा-पढमसमयएगेंदिता, अपढमसमयएगेंदिता एवं जाव apddhmsmypNceNditaa| दसविधा सव्वजीवा पन्नत्ता, तंजहा-पुढविकातिता जाव वणस्सतिकातिता, 5 'बेतिंदिता जाव पंचेंदिता, अन्निदिता। अधवा दसविधा सव्वजीवा पन्नत्ता, तंजहा--पढमसमयनेरतिता, अपढमसमयनेरतिता जाव अपढमसमयदेवा, पढमसमयसिद्धा, अप्द्ध्म्स्म्य्सिद्धा। 772 वाससताउयस्स णं पुरिसस्स दस दसाओ पन्नत्ताओ, तंजहाबाला "किड्डा मंदा, बला पन्ना य हाय्न्नी। 4वंचा पंन्भारा, मुंमुही सांतणी तथा ॥ 174 ॥ पूर्वापरविसंवादोऽत्र dRshyte। अटी कृताऽत्र विमलवरे इति पाठाभिप्रेतो भाति । अन्यत्र "इमे जाणविमाणकारी देवा. तंजहा--पालय: पुप्फय 2 सोमणसे 3 सिरिवच्छे ya4 दियावत्ते 5 / कामगमे 6 पीइगमे 7 मणोरमे 8 विमल 9 सम्वओभद्दे ॥ 10 ॥ " [जम्बूद्वीपप्रज्ञप्तौ पञ्चमे वक्षस्कारे, आवश्यकचूर्णौ [pR0 146] ईदृशपाठदर्शनादस्य सूत्रस्य व्याख्यायाम् अटी. मध्येऽयं विसंवाद आयात इति भाति । दृश्यतां sU0 644 pR0 262 Ti0 7 // 1.देग्मा राति pA0 je0 / देग्मा णं एगेणं राति mu0 ॥ 2. महातचं aTI0 / "अहासुत्तमित्यादि, अहासत्तं सूत्रानतिक्रमेण, यावत्करणाद् महामस्थं ...... अहातचं ...... महामग्गं ......अहाकप्पं......सम्यक् कायेन ...... फासिया ...... पालिया ...... शोधिता निरतिचारतया शोभिता वा ...... तीरिता... कीर्तिता ...... भाराधिता ...... भवति"-aTI0 / दृश्यतां pR0 223 Ti0 7, pR0 262 Ti0 11 // 3. आराहिया भवई ka0 ॥ 4. समतदेग् pA0 ॥ 5. बेइंदिया ka0 je0 / बेदिता mu0 ॥ 6. उस्स पामू0 mu0| "वर्षशतमायुर्यत्र काले मनुष्याणां स वर्षशतायुष्कः कालः, तत्र यः पुरुषः सोऽप्युपचाराद् vrssshtaayusskH"-अत्ती0॥ 7. किड्डा मंदा य ला पन्ना य हायणि pA0 / किड्डामंदा बला य पन्ना य हायणि ला 5 / किड्डा मंदा य बल पन्ना य हायणि ला 4 / किड्डा मंदा बला पन्ना हायणि (पण्णा हायाणि ला 3) ka0 ला 3 / किड्डा य मंदा य बला पन्ना य हायणी mu0| तुलना-निशीथभाष्ये गा. 3545 / "बाला किड्डा मंदा बला या पन्ना य हायणि प्ण्व्चा। पन्भार मम्मुही सायणी य दसमा उ कालदसा ॥ 10 ॥ " इति दशवैकालिकनियुक्तौ ॥ 8. पवंचा वा पदेग् ला 2 ॥ 9. वंभा(भ je0)रा मुंदेग् pA0 je0| पन्भारा य मुंदेग् mu0 ॥ 10. सावणी mu0 / "शाययति स्वापयति निद्रावन्तं करोति या शेते वा यस्यां सा शायनी शयनी वा"--अत्ती.॥ Page #407 -------------------------------------------------------------------------- ________________ 318 ठाणंगसुत्ते [sU0 773773. दसविधा तणवणस्सतिकातिता पन्नत्ता, तंजहा--मूले, कंदे जांव पुप्फे, फले, बीये। 774. सव्वातो वि णं विजाहरसेढीओ दस दस जोयणाई विक्खंभेणं पइन्न्न्न्त्तातो। सव्वातो वि णं अभिओगसेढीओ दस दस जोयणाई विक्खंभेणं प्न्न्न्न्त्तातो। 775. गेवेजगविमाणा णं दस जोयणसयाई उडूंउच्चत्तेणं प्न्न्न्न्त्ता। 776. दसहि ठाणेहिं सह तेतसा भासं कुन्जा, तंजही केति तहारूवं समणं वा माहणं वा अचासौतेन्जा, से य अचासातिते समाणे pariku~vite तस्स तेतं निसिरेज्जा, से तं परितावेति, से तं परितावेत्ता तामेव सह 10 तेतसा भासं कुज्जा 1 / केति तधारूवं समण वो माहणं वा अचासातेजा, से य अचासातिते समाणे देवे परिकुविए तस्स तेयं निसिरेजा, से तं परितावेति, "से तं परितावेत्ता तामेव सह तेतसा भासं कुन्जा 2 / केति तहारूवं समणं वा माहणं वा अच्चासातेजा, से य अचासातिते 15 समाणे परिकुविते, देवे वि त परिकुविते, दुंहतो पडिण्णा तस्स तेतं निसिरेज्जा, ते तं परितावेत्ता तामेव सह तेतसा भासं कुन्जा 3 / 1. दृश्यतां sU0 613 ॥ 2, 1. सव्वतो mu0॥ 3. पण्णत्ता mu0 ॥ 5. अभि mu0 / "अभियोग आज्ञा, तया चरन्तीत्याभियोगिका देवाः"-अत्ती0॥ 6. जोयणाई je0॥ 7. एतत्पर्यन्तमेव ka0 प्रतिरुपलभ्यते ॥ 8. इतः परमत्र je0 मध्ये ईदृशोऽधिकः पाठो वर्ततेकेति तहारूवं समणं वा माहणं वा भञ्चासातेजा, से य अचासातिते समाणे पकुन्विते, देवे वि त परिकुन्विते, दुहतो पडिण्णा, तस्य तेतं निसिरेजा, ते तं परिताति, ते तं परितावेत्ता तमेष सह तेतसा भासं कुजा-जे.॥9. देग्सासेजा je0॥ 10. देग्कुग्विते je0 / एवमग्रेऽपि । "परिकुपितः सर्वथा कुद्धः"-aTI0 ॥ 11. " तामेवेति तमेव तेजसा परितापितम् , दीर्घत्वं प्राकृतत्वात् , सहापेर्गम्यमानत्वात् तेजसापि तेजोलेश्यायुक्तमपि इत्यर्थः"-aTI0 ॥ 12. वा नास्ति mu0 ॥ 13. प्रतिषु से तं 2 तामेव (तमेव-mu0) इति पात्थ्ः॥ 14. तं केति je0 ॥ 15. पकुविते je0॥ 16. वि नास्ति mu0 / दृश्यतां pR0 319 paM0 8 / 17. ते दुहतो अत्ती.| दृश्यतां pR0 319 paM0 8 / "ते दुहतो त्ति तौ द्वौ मुनि-देवौ पडिन्न त्ति उपसर्गकारिणो भस्मकरणं प्रति प्रतिज्ञायोगात् प्रतिज्ञा कृतप्रतिज्ञो, हन्तव्योऽयमित्युपगताविति यावत् , इति तृतीयम्'-aTI0 ॥ 18. तमेव lA0 विना। Page #408 -------------------------------------------------------------------------- ________________ 776] दसमं अज्झयणं 'दसट्ठाण । 319 केति तहारूवं समणं वा माहणं वा अचासादेज्जा, से य अचासातिते परिकुविते तस्स तेतं निसिरेज्जा, तत्थ फोडा संमुच्छंति, ते फोडा भिनंति, ते फोडा भिन्ना समाणा तामेव सह तेतसा भासं कुज्जा 4 / केति तहारूवं समणं वा माहणं वा अचासातेजा, से य अचासातिते देवे परिकुविते तस्स तेतं निसिरेज्जा, तत्थ फोडओं तहेव जाव तामेव सह तेतसा भासं 5 कुज्जा 5 / केति तहारूवं समणं वा माहणं वा अचासाएज्जा, से त अचासातिते परिकुविए देवे य परिकुविए, ते दुहतो पडिण्णा, ने तस्स तेतं निसिरेज्जा, तत्थ फोडा संमुच्छंति, सेसं तहेव जाव भासं कुज्जा 6 / __ केति तहारूवं समणं वा माहणं वा अचासातेजा, से त अचासातिते 10 parioNvite tassa तेतं निसिरेजा, तत्थ फोडा संमुच्छंति, ते फोडा भिजंति, तत्थ पुला संमुच्छंति, ते पुला भिज्जति, ते पुला भिन्ना समाणा तामेव सह तेयसा भासं कुज्जा 7 / एते तिणि आलावगा भाणितव्वा 9 / केति तहारूवं समणं वा माहणं वा अञ्चासातेमाणे तेतं निसिरेज्जा, से त तत्थ णो कैमति णो पक्कमति, "अचिंअंचिं(अंचिअंचिं?) करेति, करेत्ता 15 आताहिणपयाहिणं करेति, करेत्ता ur3एं वेहासं उप्पतति, उप्पतेत्ता से णं ततो 1. भच्चसा pA0 ॥ 2. "स्फोटकाः समुत्पद्येरन्"-aTI0 ॥ 3. भञ्चावासातिते pA0 / भञ्चासादिते mu0 ॥ 4. फोडा संमुच्छंति, ते फोडा भिजंति, ते फोडा भिन्ना समाणा tameva mu0॥ 5. kuvie| ta deve pA0 lA0 // 6. deve parideg lA 4 / deve vi ya parideg mu.| दृश्यतां pR0 318 paM0 15 / 7. कुन्विते देवे तस्स je0 paa0॥ 8. तेमेव pA0 ॥ 9, कम्मै णो पकम्मै ला 3 mu0॥ 10. अंचिं 2 करेत्ति करेत्ता ला 5 / je0 ला 2 मध्येऽपीदृशः पाठः स्ण्भाव्य्ते। अंचिअंचिं करेइ करित्ता dh0| अचिं 2 करेति 2 करेत्ता pA0 ला 4 / भाचं भाच्चिं करेइकफरेत्ता laa3| अंचियं 2 करेति करेत्ता mu0| "अंचिअंचि इति (dha0 विना-अंचिंचिहं ति A. अंचिअंचिई ति s. अचिंअंचिअं ति H. अंचिंचिंई ति -ला 5, अचिअंचियं ति-mu0) उत्पतनिपता पार्श्वतः क्रोति"-अत्तीध्। "अचिचिं करेति, अंचि0 क. 2 आदाहिणपयाहिणं करेति" इति भगवतीसूत्रे पञ्चदशे शतके पाठः । "अंचिअंचिं ति अञ्चिते सकृद् गते, अञ्चितेन वा सकृद् गतेन देशेन अञ्चिः पुनर्गमनम् ashcitaanyciH। अथवा अञ्च्या गमनेन सह आञ्चिः आगमनम् अच्याश्चिः गमागम इत्यर्थः, तां करोति" इति भगवतीसूत्रस्य अभयदेवसूरिविरचितायां वृत्तौ। उपरिनिर्दिष्टपाठानुसारेण अत्र अंचिंचिं इति अचिअंचि इति इति वा पाठः स्ण्भाव्य्ते॥11. उप्पतति 2 से गं प्रतिषु पाठः ॥ Page #409 -------------------------------------------------------------------------- ________________ 320 ठाणंगसुत्ते [sU0 777पडिहते पडिणियत्तति, पडिणियत्तेत्ता तमेव सरीरगमणुदहमाणे अणुदहमाणे सह तेतसा भासं कुजा जहा वा गोसालस्स मंखलिपुत्तस्स तवे तेते 10 / 777. दस अच्छेरगा पन्नत्ता, तंजहाउवसग्ग गब्भहरणं, इत्थीतित्थं अभव्विया परिसा । कण्हस्स अवरकंका, ओतरणं चंदसूराणं ॥ 175 ॥ हरिवंसकुलुप्पत्ती, चमरुप्पातो व अत्त्त्थ्स्त्सिद्धा। अस्संजतेसु पूंआ, दस वि अणतेण कालेणं ॥ 176 ॥ 778 इमीसे णं रयणप्पभाते पुढवीते रतणे कंडे दस जोयणसताई बाहल्लेणं प्न्न्त्ते। इमीसे णं रयणप्पभाते पुढवीते तिरे कंडे दस जोयणसताइं बाहल्लेणं प्न्न्न्न्त्ते। एवं वेरुलिते 1, लोहितक्खे 2, मसारगल्ले 3, हंसगन्भे 4, पुलते 5, सोगंधिते 6, जोतिरसे 7, अंजणे 8, अंजणपुलते 9, रतते 10, जातरूवे 11, अंके 12, फलिहे 13, रिढे 14 / जहा रयणे तेहा सोलसविधा "वि भान्नित्व्वा। 779. सव्वे वि णं दीवसमुद्दा दस जोयणसताइं उन्वेहेणं प्न्न्न्न्त्ता। 1. देग्णियत्तति 2 त्ता तमेव pA0 विना। णितत्तित्ता तमेव pA0 ॥ 2. देग्माणे 2 सह प्रतिषु पाठः ॥ 3. अभाविया जेमू0 mu0 / अभविया जेसं0 / "अभव्या अयोग्या चारित्रधर्मस्य पर्षत् तीर्थकरसमवसरणश्रोतृलोकः, श्रयते हि भगवतो वर्धमानस्य जम्भिकाग्रामनगराद् बहिरुत्पन्नकेवलस्य..."भक्तिकुतूहलाकृष्टसमायातानेकनरामरविशिष्टतिरश्चां .....' कल्पपरिपालनायैव धर्मकथा बभूव, यतो न केनापि तत्र विरतिः प्र्तिप्न्ना"-अत्ती.॥ 4. उत्सरणं मु.| "अवतरणम्"-aTI0 ॥ 5. पूता pA0 laa0॥ 6. तेणं कालेणं paa0| तेण कालेण mu0॥ 7. कंदे je0 paa0| एवमग्रेऽपि । "र्त्न्कान्न्द्द्म्"-अत्ती0॥ 8. "एवमन्यानि पञ्चदशापि सूत्राणि वाच्यानि, नवरं प्रथम सामान्यरत्नात्मकम् , शेषाणि तद्विशेषमयानि" अत्ती0॥ 9. णं नास्ति mu0॥ 10. वतरे mu0॥ 11. "चतुर्दशानामतिदेशमाह-एवमित्यादि । एवमिति पूर्वाभिलापेन सर्वाणि वाच्यानि"--अत्ती.॥ 12. सधा paa0॥ 13. वि नास्ति pA0 विना ॥ 14. उवेहेणं pA0 ॥ Page #410 -------------------------------------------------------------------------- ________________ 783] दसमं अज्मयणं 'द्स्त्त्त्थान्न्ण्'| 321 सव्वे वि णं महादहा दस जोयणाई उव्वेहेणं प्न्न्न्न्त्ता। सव्वे वि णं सलिलकुंडा दस जोयणाई उव्वेहेणं प्न्न्न्न्त्ता। सीतासीतोतातो णं महाणतीतो मुहमूले दस दस जोयणाई उव्वेहेणं प्न्न्न्न्त्ताओ। 780. कत्तियाणक्खत्ते सव्वबाहिरातो मंडलातो दसमे मंडले चारं च्र्ति। 5 अणुराधानक्खत्ते सव्वभंतरातो मंडलातो दसमे मंडले चारं चरति । 781. दस णक्खत्ता णाणस्स विद्धिकरा पण्णत्ता, तंजहाऽमिगसिरमद्दा पुस्सो, तिन्नि य पुव्वाइं मूलमस्सेसा । हत्थो चित्ता ये तधा, दस विड्डिकराई णाणस्स ॥ 177 ॥ 782. चौपयथलचरपंचेंदियंतिरिक्खजोणिताणं दस जातिकुलकोडि- 10 जोणिपमुहसतसहस्सा प्न्न्न्न्त्ता। उरपरिसप्पथलचरपंचेंदियतिरिक्खजोणिताणं दस जातिकुलकोडिजोणिपमुहसतसहस्सा प्न्न्न्न्त्ता। 783. जीवा णं दसठाणनिव्वत्तिते पोग्गले पावकम्मताए चिणिंसु वा "3, तंजहा-पढमसमयएगिदियनिव्वत्तिए जीव apddhmsmypNceNdiynivvttie| 15 एवं "चिण उवचिण बंध उदीर वेय तह णिज्जरा चेव्। दसपतेसिता खंधा अणंता पण्णता, दसपतेसोगाढा पोग्गला अणंता पण्णता, दससमतहितीता पोग्गला अणंता पण्णत्ता, दसगुणकालगा पोग्गला 1, 4. उवेहेणं pA0 ॥ 2. मोवेहेणं pA0 / दृश्यतां pR0 297 Ti0 7 ॥ 3. सियासीमोया गं महानदीमो mu0॥ 5. मग pA0 lA0 / "म(मि-mu0) गसिर0 गाहा"-अत्ती0॥ 6. त pA0 ॥ 7. बुद्धि pA0 lA0 विना ॥ 8. देग्प्पत mu0 विना ॥ 9, 10, 13. देग्दितदेग् pA0 ॥ 11. चिणिंसु वा चिणंति वा चिणिस्संति वा इति सम्पूर्णपाठसूचनाय '3' इति अन्ग्क्ः॥ 12. जाव फासिंदित(दिय-mu0)निव्वत्तिते je0 mu0॥ 14. दृश्यतां पृ. 90 sU0 233, पृ. 243 टि. 13 ॥ 15. उतीर paa0॥ 16. काल पो je0॥ ठा.31 Page #411 -------------------------------------------------------------------------- ________________ 322 ठाणंगसुत्ते दसमं अज्झयणं 'द्स्त्तान्न्ण्'| [sU0783 अणंता पण्णत्ता, एवं वन्नेहिं गंधेहिं रसेहिं फासेहिं, दसगुणलुक्खा पोग्गला अणंता प्न्न्न्न्त्ता॥ ॥ दसट्टाणं समत्तं ॥ छ ॥ संमत्तं च ठाणमिति ॥ 1. तुलना-sU0 28, 126, 540 // 2. दसट्टाणं समत्तं ॥ ch॥-जे. मध्ये नास्ति ॥ 3. सम्मत्तं je0 mu0॥ 4. मिति । ग्रंथाग्रं षटत्रिंशच्छतानि किंचिदधिकानि अंकतोऽपि 3600॥l॥ch॥ch||ch |-paa0| इतः परं pA0 मध्ये लेखकप्रशस्तिर्वर्तते, अस्मिन्नेव पत्रे पङ्क्तित्रयं विद्यते, किन्तु सम्यक् पठितुं न शक्यते, केवलम् "अस्तिश्री..."सुगुरुगिरि लसल्लब्धधर्म ....." श्री अंबाभिधानः शुभफलकलितः ....." सुसाधुचरणाम्भोजद्वयी..." पङ्कजवनप्रद्योतनश्रीभृतः भार्या' इत्यादीनि कतिपयान्येव अक्षराणि प्त्थ्य्न्ते। मिति । ग्रंथानं सप्तत्रिंशच्छतानि किंचिदधिकानि, अंकतोऽपि ग्रंथाग्रं 3750 / शुभं भवतु श्रीसंघस्य mNglmstu॥ shriiH|| छ |-je0 / मिति ॥ छ ॥ शुभं भवतु ॥ श्री ॥ यादृशं पुस्तकं दृष्ट्वा तादृशं लिखितं म्या। यदि शुद्धमशुद्धं वा मम दोषो न दीयते ॥ 1 ॥ संवत् 1553 वर्षे ज्येष्ठमासे शुक्लपक्षे षष्ठम्यां तिथौ श्रीमत्तपागच्छे गच्छनायकश्रीहेमविमलसूरिप्रसादात् ज्योतिश्री पीतांबरलिखितं ॥ shrii॥-ला.| (ग्रंथामं 3700)-mu0॥ Page #412 -------------------------------------------------------------------------- ________________ पंचमगणहरभयवंसिरिसुहम्मसामिविरइयं चउत्थमंगं समवायंगसुत्तं Page #413 -------------------------------------------------------------------------- ________________ Page #414 -------------------------------------------------------------------------- ________________ ||shriiRssbhdevsvaamine nmH|| ||shriishngkhshvrpaarshvnaathaay nmH|| ||'dhaamaa'mnnddn श्रीशान्तिनाथाय न्म्ः॥ ॥न्न्मोऽत्थु णं समणस्स भगवओ महैमहावीरवद्धमाणसामिस्स ॥ ॥ श्रीगौतमस्वामिने न्म्ः॥ श्रीसद्गुरुदेवेभ्यो न्म्ः॥ , पंचमगणहरभयवंसिरिसुहम्मसामिविरइयं चउत्थमंगं समवायंगत्तं ॥ 'OM नमो वीतरागाय ॥ [1] सुयं मे आउसं ! तेणं भगवता एवमक्खातं [2] * ईंह खलु समणेणं भगवता महावीरेणं आदिकरेणं तित्थकरेणं 5 सयंसंबुद्धेणं पुरिसोत्तमेणं पुरिससीहेणं पुरिसवरपुंडरीएणं पुरिसवरगंधहत्थिणा 1. OM नमो वीतरागाय ॥ नमो सुयदेवयाए-je0 / अत्रेदमवधेयम्-अस्य समवायाङ्गसूत्रस्य संशोधनेऽस्माभिः खं0 je0 हे 1, 2 ला 1, 2 इति षड् हस्तलिखिताः प्रतय उप्युक्ताः। तत्र खं0 प्रतिः 'खम्भात' नगरे श्री शान्तिनाथजैनतालपत्रीयज्ञानभाण्डागारे विद्यमाना विक्रमसंवत् 1349 वर्षे तालपत्रोपरि लिखिता अभयदेवसूरिविरचितटीकासहिता प्र्तिः। je0 प्रतिः जेसलमेरदुर्गे विद्यमाना विक्रमसंवत् 1401 वर्षे तालपत्रोपरि लिखिता प्र्तिः। हे 1, 2 प्रतिद्वयं पाटणनगरे हेमचन्द्राचार्यज्ञानमन्दिरे विद्यते, ला 1, 2 प्रतिद्वयं 'लालभाई दलपतभाई भारतीयसंस्कृतिविद्यामन्दिरे' अहमदाबादनगरे विद्यते, एतच्च प्रतिचतुष्टयमपि षोडशे सप्तदशे वा वैक्रमे शतके कागजपत्रोपरि लिखितमस्ति । कागजपत्रोपरिलिखिता एका T प्रतिरप्यत्रोपयुक्ता कचित् । एका च भागमोदयसमित्या विक्रमसंवत् 1974 वर्षे प्रकाशिता सटीकस्य समवायाङ्गस्य mu0 [मुद्रिता] प्रतिरप्यत्रोपयुक्ता । हस्तलिखितादर्शषु कचिदप्यनुपलभ्यमानाः केवलं mu0 मध्ये विद्यमाना बहवोऽशुद्धाः पाठाः केवलेन mu0 इति संकेतेन ttippnnessvsmaabhirdshitaaH| अटी. शब्देन अभयदेवरिविरचिता समवायानसूत्रटीका विज्ञेया, तस्याश्च त्रयो हस्तलिखितादर्शा अत्रोपयुक्ताः-खं0 = 'खम्भात' नगरे विद्यमानस्तालपत्रोपरि लिखितः1, je0=जेसलमेरदुर्गे विद्यमानस्तालपत्रोपरि लिखितः2, he0 ='pATaNa'nagare श्रीहेमचन्द्राचार्यज्ञानमन्दिरे विद्यमानः कागजपत्रोपरि लिखितः 3, एका च आगमोदयसमित्या प्रकाशिता mu0 [=मुद्रिता] प्रतिरत्रोपयुक्ता 4, इति aTI0 प्रतिचतुष्टयमत्रोपयुक्तम् । mU0 = मूललिखितः पाठः, saM0 = पश्चात् संशोधितः 325 Page #415 -------------------------------------------------------------------------- ________________ 326 समवायंगसुत्ते एग्त्त्त्थान्न्ण्। [sU01लोगोत्तमेणं लोगनाहेणं लोगहितेणं लोगपईवेणं लोगपज्जोयगरेणं अभयदएणं चक्खुदएणं मग्गदएणं सरणदएणं जीवदएणं धम्मदएणं धम्मदेसएणं धम्मणायगेणं धम्मसारहिणा धम्मवरचाउरंतचक्कवट्टिणा अप्पडिहतवरणाणदंसणधरेणं विअट्टच्छउमेणं जिणेणं जाणएणं तिन्नेणं तारएणं बुद्धेणं बोहएणं मुत्तेणं मोयगेणं सव्वण्णुणा सव्वदरिसिणा सिवमयलमरुयमणंतमक्खयमव्वाबाहमपुणरावेत्तयं सिद्धिगतिणामधेयं ठाणं संपाविउकामेणं इमे दुवालसंगे गणिपिडगे पण्णत्ते, तंजहा-आयारे 1, सूयगडे 2, ठाणे 3, समवाए 4, विवाहपण्णत्ती 5, णायाधम्मकहाओ 6, उवासगदसातो 7, अंतगडदसातो 8, अणुत्तरोववातियदसातो 9, पण्हावागरणाइं 10, विवागसुते 11, दिट्ठिवाए 12 / तत्थ णं je se cautthe अंगे समवाए त्ति आहिते तस्स णं अयमढे, तंजहा-* [3] एके आता, एके अन्नाया। एगे दंडे, एगे अदंडे । एगा किरिया, एगा अकिरिया । पात्थ्ः। एवं च खंमू0 खंसं0 इत्यादिसङ्केतानामर्थो विविधादर्शप्रत्यनुसारेण ज्ञ्येय्ः। विस्तरेण त्वासां स्वरूपं प्रस्तावनातोऽवगन्तव्यम् ॥ 2. माउसंतेणं अटीपा0 / आवसंतेणं अटीपा0 / भामुसंतेणं अटीपा0 / "सुयं मे इत्यादि । श्रुतमाकर्णितं मे मया हे भायुष्मन् ! चिरजीवित जम्बूनामन् ! तेणं ti"tena महावीरेण भगवता...एवमिति वक्ष्यमाणेन प्रकारेण आख्यातम् अभिहितम् 'आत्मादिवस्तुतत्त्वम्' इति ग्म्य्ते। अथवा उसंतेणं ति 'भगवता' इत्यस्य विशेषणम् , आयुष्मता चिरजीवितवता भ्ग्व्तेति। अथवा पाठान्तरेण 'मया' इत्यस्य विशेषणमिदम् , भावसता मया गुरुकुले, भामृशता वा संस्पृशता मया विनयनिमित्तं करतलाभ्यां गुरोः क्र्म्क्म्ल्युग्ल्मिति। यद्वा भाउसंतेणं ति आजुषमाणेन वा prItipravaNamanaseti"aTI0 // 3. * * aTI0कृतां समये एतच्चिह्नान्तर्गतः पाठो वाचनान्तरे नासीत् । "यदाख्यातं तदधुनोच्यते-एगे भाया इत्यादि। कस्याञ्चिद् वाचनायामपरमपि सम्बन्धसूत्रमुपलभ्यते, यथा-इह खलु समणेणं भगवया इत्यादि। तामेव च वाचना बृहत्तरत्वाद् व्याख्यास्यामः । इदं च द्वितीयसूत्रं संग्रहरूपप्रथमसूत्रस्यैव प्रपञ्चरूपमवसेयम् |"-अत्ती0 ॥ 4. देग्सोत्तिमेणं je0| सुत्तमेणं mu0॥ 5. पोंड khN0॥ 1. लोगोत्तिमेणं je0 ॥ 2. लोगपतीवेणं खं0 je0 ॥ 3. जावएणं हे 1 लासं01 mu0| "रागादिजयश्चास्य रागादिस्वरूपतज्जयोपायज्ञानपूर्वक एव भवतीत्येतदस्याह-जानाति छाद्मस्थिकज्ञानचतुष्टयेनेति ज्ञायकः, तेन"-aTI0 ॥ 4. मोयएणं je0 ॥ 5. वित्तिसिद्धि mu0 / "अपुनरावर्तकम्"-aTI0 ॥ 6. पण्णत्ते नास्ति खं0 ॥ 7. आयारो 1 सूतगडो 2 ख्ण्मू0| आयारे 1 सूतगडे 2 खंसं0 ॥ 8. समवाते khN0॥ 9. गायधम्म जे. हे 2 ॥ 10. रणाति 10 je0 / रणं 10 mu0॥ 11. देग्मटे पन्नत्ते तंजहा mu0॥ Page #416 -------------------------------------------------------------------------- ________________ 1] समवायंगसुते गट्ठाणं । एगे लोए, एगे अलोए । एगे धम्मे, एगे अधम्मे । एगे पुण्णे, एंगे पावे । एगे बंधे, एगे मोक्खे । एगे आसवे, एगे संवरे । एगा वेयणा, एगा णिज्जरा । [4] 'जंबुद्दीवे दीवे एगं जोयणसयसहस्सं आयामविक्खंभेणं पण्णत्ते । अपइट्ठाणे गैरते एगं जोयणसयसहस्सं आयामविक्खंभेणं पण्णत्ते । पालए जाणविमाणे एगं जोयणसयसहस्सं आयामविक्खंभेणं पण्णत्ते । सव्वसिद्धे महाविमाणे एगं जोयणसयसहस्सं आयामविक्खंभेणं पण्णत्ते । 10 [5] अद्दाणक्खत्ते एतारे पण्णत्ते । चित्ताणक्खत्ते एगारे पण्णत्ते । सातिणक्खत्ते एतारे पण्णत्ते । पण्णत्ता । [6] इमी से रयणप्पभाए पुढवीए अंत्थेग तियाणं णेरइयाणं एगं पएण्लितोवमं ठिती पण्णत्ता । ईमसे रयणप्पभाए पुढवीए णेरइयाणं उक्कोसेणं एगं सागरोवमं ठिती "" 1. एगे अपुण्णे je0 / "पुण्यं शुभं कर्म, पापमशुभं कर्म " - aTI0 ॥ 2. " जम्बू इत्यादि - सूत्रसप्तकमाश्रयविशेषाणां तथा इमीसे णमित्यादि सूत्राष्टादश कमाश्रयिणां स्थित्यादिधर्माणां प्रतिपादनपरं सुबोधम् " - aTI0 / 3. चक्कवालविक्खंभेणं je0 अटीपा0 / " इह सूत्रे आयामविक्खंभेणं ति क्वचित् पाठो दृश्यते, क्वचित्तु चक्कवालविक्खंभेणं ति, तत्र प्रथमः संभवति अन्यत्रापि तथा श्रवणात्, सुगमश्च । द्वितीयस्त्वेवं व्याख्येयः - चक्रवालविष्कम्भेण वृत्तव्यासेन ' - अटी 0 ॥ 4. नरए mu0 ॥ 5, 8. इमीसे णं रथण mu0 aTI0 / दृश्यतां pR0 327 Ti0 2 ॥ 6. अत्रेदमवधेयम् ---- हस्तलिखितादर्शेषु अत्र ' अत्थेगतियाणं' इति पदं वर्तते, किन्तु त्रयस्त्रिशत्स्थानकं यावदीदृशानि सूत्राणि सन्ति, तत्र तत् क्वचिद् वर्तते, क्वचिन्न वर्तते, अतो वक्ष्यमाणेषु सूत्रेषु यत्र 'अत्थेगतियाणं' इति पदं हस्तलिखितादर्शेषु वर्तते तत्रैवास्माभिर्मूले तत् स्थापितं नान्यत्र । किञ्च वक्ष्यमाणसूत्रेषु क्वचित् 'नेरइयाणं अत्थेगतियाणं' इति पाठोऽपि हस्तलिखितादर्शेषु दृश्यते, अतो हस्तलिखितादर्शेषु यत्र तथा पाठो लभ्यते तत्र तथास्माभिरत्र निर्देक्ष्यते इति ध्येयम् ॥ 7 पलिभोवमं खं0 विना । इतः परमप्रे mu0 मध्ये सर्वत्र पलिभोवमं इति पाठः । je0मध्ये क्वचित् पलितोवमं क्वचिच्च पलिभोवमं इति पाठः ॥ 327 15 Page #417 -------------------------------------------------------------------------- ________________ समवायंगत्ते एगट्टाणं । [sU0 1 दोच्चाए णं पुढवीए रतियाणं जहण्णेणं एगं सागरोवमं ठिती पण्णत्ता । असुरकुमाराणं देवाणं अत्थेगतियाणं एगं पलितोवमं ठिती पण्णत्ता । असुरकुमाराणं देवाणं उक्कोसेणं एगं सौहियं सागरोवमं ठिती पण्णत्ता । असुरकुमारिंदवज्जियाणं भोमेज्जाणं देवाणं अत्थेगतियाणं एगं पलितोवमं 5 ठिती पण्णत्ता । 328 10 15 असंखेज्जवासाउयसण्णिपंचिदियतिरिक्खजोणियाणं अत्थेगतियाणं एगं पलितोवमं ठिती पण्णत्ता । * असंखेज्जवासाउयगब्भवक्कंतियसन्निमणुयाणं अत्थेगतियाणं एवं पलितो, वमं ठिती पण्णत्ता । * वाणमंतराणं देवाणं उक्कोसेणं एगं पलितोवमं ठिती पण्णत्ता । जोइसियाणं देवाणं उक्कोसेणं एगं पलिओवमं वाससय सहस्समब्भहियं ठिती पण्णत्ता । सोहम्मे कप्पे देवाणं जहणेणं एगं पलितोवमं ठिती पण्णत्ता । सोहम्मे कप्पे अत्थेगतियाणं देवाणं एगं सागरोवमं ठिती पण्णत्ता । ईसाणे कप्पे देवाणं जहणणेणं सातिरेगं [एगं] पलितोवमं ठिती पण्णत्ता । ईसाणे कप्पे देवाणं अत्थेगतियांणं एगं सागरोवमं ठिती पण्णत्ता । 1. अत्रेदमवधेयम् - हस्तलिखितादर्शेषु अत्र ' अ थेगतियाणं' इति पदं वर्तते, किन्तु त्रयस्त्रिंशत्स्थानकं यावदीदृशानि सूत्राणि सन्ति, तत्र तत् क्वचिद् वर्तते, क्वचिद् न वर्तते, अतो वक्ष्यमाणेषु सूत्रेषु यत्र ' अत्थेगतियाणं' इति पदं हस्तलितादर्शेषु वर्तते तत्र क्वचिच्चावश्यकं मत्वान्यत्रापि अस्माभिर्मूले तत् स्थापितं न तु सर्वत्र । किञ्च वक्ष्यमाणसूत्रेषु ' अत्थेगतियाणं देवाणं' इत्यपि पाठो हस्तलिखितादर्शेषु क्वचिद् दृश्यते, अतो हस्तलिखितादर्शेषु यत्र यथा पाठो दृश्यते तत्र तथास्माभिरत्र निर्देक्ष्यते । अपि च, इदृशेषु सूत्रेषु बहुषु स्थलेषु हस्तलिखितादर्शेषु पाठसंक्षेपः कृतोऽस्ति, केवलं संक्षिप्ताः संकेता वर्तन्ते, अतः संकेतानुसारेण आवश्यक पाठं पूरयित्वा पाठोऽत्र निर्देक्ष्यते इति ध्येयम् ॥ 2. साहितं खं0 ॥ 3. असुरिंददेग् aTI0 / 'असुरिंदवज्जियाणं ति चमरबलिवर्जितानां भोमेजाणं ति भवनवासिनाम् 'तेषां चैकं 1 Ti0 1 ॥ 4. यमणुयाणं खं0 (6 5. mu0 विना जेमू0 जेसं0 खं0 पल्योपमं मध्यमा स्थितिः " - aTI0 / दृश्यतां pR0 330 paM0 हेमू0 2 ला 1 / जेमू0 मध्ये * * एतदन्तर्गतः पाठो नास्ति ॥ हे 1 ला 2 मध्ये अत्येगतियाणं इति पाठो नास्ति । हे 2 ला 1 6. देवाणं अत्थेगतियाणं je0ला 1 aTI0 विना । / 7. जहण्णेणं देवाणं साति' je0 है 2 ॥ 8. एगं नास्ति mu0 विना ॥ 9. 'याणं साग' जेसं 0 mu0 विना । 'याणं एवं साहियं साग खंसं0 ॥ मध्ये तु एगतियाणं इति पाठः ॥ Page #418 -------------------------------------------------------------------------- ________________ समवायंगसुत्ते बित्त्त्तान्न्ण्। 329 [7] जे देवा सागरं सुसागरं सागरकंतं भवं मणुं माणुसुत्तरं लोगहियं विमाणं देवत्ताते उववण्णा तेसि णं देवाणं उक्कोसेणं एगं सागरोवमं ठिती पण्णत्ता । ते णं देवा एगस्स अद्धमासस्स आणमंति वा पाणमंति वा ऊससंति वा णीससंति वा । तेसि णं देवाणं एगस्स वाससहस्सस्स आहारट्टे समुप्पजति । [8] संतेगतिया भवसिद्धिया जीवा जे एगेणं भवग्गहणेणं सिज्झिस्संति 5 बुझिस्संति मुच्चिस्संति परिणिव्वाइस्संति सव्वदुक्खाणं अंतं करिस्संति । [1] दो दंडा पण्णता, तंजहा--अट्ठादंडे चेव अणट्ठादंडे चेव । दुवे रासी पण्णत्ता, तंजहा--जीवरासी चेव अजीवरासी चेव । दुविहे बंधणे पण्णत्ते, तंजहा-रागबंधणे चेव दोसबंधणे चेव । [2] पुंवाफग्गुणीणक्खत्ते दुतारे पण्णत्ते । उत्तराफग्गुणीणक्खत्ते दुतारे पण्णत्ते । पुव्वाभवताणक्खत्ते दुतारे पण्णत्ते । उत्तराभवताणक्खत्ते दुतारे पण्णत्ते । [3] इमीसे णं रयणप्पभाए पुढवीए अत्यंगतियाणं रतियाणं दो 15 पलितोवमाइं ठिती प्न्न्न्न्ता। ___ दोचाए पुढवीए "णं अत्यंगतियाणं रतियाणं दो सागरोवातिं ठिती प्न्न्न्न्त्ता। असुरकुमाराणं देवाणं अत्थेगतियाणं दो पलितोवमाति" ठिती प्न्न्न्न्त्ता। 1. रूवं हे । भुवं हे 2 ला 2 ॥ 2. सत्तरं je0 / सोत्तरं हे 1 mu0 / "मानुषोत्तरम्" -aTI0 ॥ 3. "अर्धमासस्य 'अन्ते' इति शेषः"-aTI0 ॥ 4. हस्स आहा खं. जेमू0| "वर्षसहस्रस्य 'अन्ते' इति shessH"-अत्ती.॥ 5. परिनिव्वातिस्संति khN0॥ 6. "दो दंडेत्यादि सुगममा द्विस्थान्क्स्माप्तेः। नवरमिह दण्ड-राशि-बन्धनार्थ सूत्राणां त्रयम् , नक्षत्रार्थ चतुष्टयम् , स्थित्यर्थे त्रयोदशकम् , उच्छ्रासाद्य त्रयम्"-aTI0 ॥ 7. चेव नास्ति खं0 हे 1 ॥ 8. चेव नास्ति khN0॥ 9. रोस je0॥ 10. पुव्वफदेग् je0॥ 11. दुत्तारे खं0 / एवमग्रेऽपि ॥ 12. पुवभ हे 1 ॥ 13. देग्वया खं0 विना। एवमग्रेऽपि ॥ 14. णं नास्ति हे 1 ला 2 mu0॥ 15. 'माई खं0 विना। इतः परमग्रे जे. मध्ये क्वचित् 'माति कचिच्च देग्माई इति पात्थ्ः। mu0 मध्ये तु सर्वत्र देग्माइं इति पात्थ्ः॥ 16. ठिती नास्ति je0॥ Page #419 -------------------------------------------------------------------------- ________________ 330 10 समवायंगत्ते बिणं । [sU0 2 अंसुरिंदवज्जियाणं भोभेज्जाणं देवाणं उक्कोसेणं 'देसूणातिं दो पलितोवमातिं 20 ठिती पण्णत्ता । asaMkhejjavAsAuyasa~NNipacidiyatirikkhajoNiyANaM अत्थेगतियाणं दो पलितोवमातिं ठिती पण्णत्ता । असंखेज्जवासाउयर्सेण्णिमणुस्साणं अत्थेगतियाणं दो पलितोवमातिं ठिती पण्णत्ता । सोहम्मे कप्पे अत्थेगतियाणं देवाणं दो पलितोवमातिं ठिती पण्णत्ता । ईसाणे कप्पे देवाणं अत्थेगतियाणं दो पलितोवमातिं ठिती पण्णत्ता सोहम्मे कप्पे देवाणं उक्कोसेणं दो सागरोवमातिं ठिती पण्णत्ता । ईसाणे कप्पे देवाणं उक्कोसेणं साहियातिं दो सागरोवमातिं ठिती पण्णत्ता । सणकुमारे कप्पे देवाणं जहण्णेणं दो सागरोवमातिं ठिती पण्णत्ता । माहिंदे कप्पे देवाणं जहण्णेणं साहियातिं दो सागरोवमातिं ठिती पण्णत्ता । [4] जे देवा सुभं सुभकंतं सुभवण्णं सुभगंधं सुभलेसं सुभफासं सोहम्मवडेंसगं विमाणं देवत्ताते उववण्णा तेसि णं देवाणं उक्कोसेणं दो सागरोवमातिं 15 ठिती पण्णत्ता । ते णं देवा दोन्हं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा । तेसि णं देवाणं दोहिं वाससहस्सेहिं आहारट्ठे समुप्पज्जति । [5] अत्थेगतिया भवसिद्धिया जीवा जे दोहिं भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति । 3. [1] तंओ दंडा पण्णत्ता, तंजहा -मणदंडे व्यदंडे कायदंडे । ओ गुत्तीओ पण्णत्ताओ, तंजहा - मणगुत्ती वैयगुत्ती कायगुत्ती । 1. असुर कुमारिंद mu0 / दृश्यतां pR0 328 paM0 4 Ti0 3 // 2. देसूणाईं दो पलिभोवमाईं खं0 je0 विना ॥ 3. सण्णी je0 ॥ 4. 'यगन्भवक्त्रं तियसण्णि खंसं0 / दृश्यतां pR0 328 paM0 8 // 5. 'माणुस्साणं अत्थेगैयाणं देवाणं (च) दो mu0 ॥ 6. अत्थेगतियाणं देवाणं हे 2 mu0 ॥ 7. परिनिव्वुतिस्संति हे 2 mu0 विना । परिणिव्वुसिस्संति je0 ॥ 8. तयो खं0 ॥ 9 वतिदंडे खं0 ॥ 10. ततो गुत्तीतो खं0 ॥ 11. वतिगुत्ती: खं0 ॥ Page #420 -------------------------------------------------------------------------- ________________ 3] समवायंगसुते तिट्ठाणं । तओ सल्ला पण्णत्ता, तंजहा - मायासले णं नियाणसले णं मिच्छादंसण सल्ले णं । तंओ गारवा पण्णत्ता, तंजहा - इड्ढीगांवे रसगौरवे सायागारवे । तओ विरोहणाओ पण्णत्ताओ, तंजहा - नाणविराहणा दंसणविराहणा चरितविराहणा । [2] मिगसिरणक्खत्ते तितारे पण्णत्ते । *पुंस्सणक्खत्ते तितारे पण्णत्ते । * जेआणक्खत्ते तितारे पण्णत्ते । अभीइणक्खत्ते तितारे पण्णत्ते । संवणणक्खत्ते तितारे पण्णत्ते । अस्सिणिक्खत्ते तितारे पण्णत्ते । भरणिक्खत्ते तितारे पण्णत्ते । पण्णत्ता । [3] इमीसे णं रतणप्पभाए पुढवीए अत्थेगतियाणं णेरतियाणं तिण्णि पलितोवमार्ति ठिती पण्णत्ता । दोअरे इ पुढवीए णेरतियाणं उक्कोसेणं तिण्णि सागरोवमातिं ठिती 15 तचाणं पुढवी रतियाणं जहण्णेणं तिण्णि सागरोवमार्तिठिती पण्णत्ता । असुरकुमाराणं देवाणं अत्थेगतियाणं तिण्णि पलितोवमाइं ठिती पण्णत्ता । असंखेज्जवासाउयसण्णिपंचिंदियतिरिक्खजोणियाणं उक्कोसेणं तिण्णि पलितोवमा ठिती पण्णत्ता । असंखेज्जवासींउयसण्णिगन्भवक्कंतियमणुस्साणं उक्कोसेणं तिण्णि पलितो - वमातिं ठिती पण्णत्ता । सोहम्मीसाणेसु कप्पे अत्थेगतियाणं देवाणं तिण्णि पलितोवमातिं ठिती पण्णत्ता । 1. ततो खं0 ॥ 2-4. गारवे णं mu0 ॥ 5. 'हणातो paM0 खं0 / 'हणा paM0 mu0 ॥ 6. पुस्से je0 / पूस T. हे 2 / * * एतदन्तर्गतः पाठो खं0 मध्ये नास्ति ॥ 7. अभीयण' je0 ॥ 8. समणणदेग् je0 हे 1 ला 2 ॥ 9. भरणीण mu0 ॥ 10. 'साउसण्णि' je0 ॥ दृश्यतां pR0 328 paM0 8 // 331 10 20 Page #421 -------------------------------------------------------------------------- ________________ 332 समवायंगसुत्ते चुत्त्त्थान्न्ण्। . [sU03सणंकुमार-माहिंदेसु कप्पेसु अत्थेगतियाणं देवाणं तिण्णि सागरोवमातिं ठिती प्न्न्न्न्त्ता। [4] जे देवा आभंकरं पभंकरं आभंकरपभंकरं चंदं चंदावत्तं चंदप्पभं चंदकंतं चंदवण्णं चंदलेसं चंदज्झयं चंदरूवं >> चंदसिंगं चंदसिद्धं चंदकूडं 5 चंदुत्तरवडेंसगं विमाणं देवत्ताते उववण्णा तेसि णं देवाणं उक्कोसेणं तिण्णि सागरोवमातिं ठिती प्न्न्न्न्त्ता। ते णं देवा तिण्हं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा। तेसि णं देवाणं उक्कोसेणं तिहिं वाससहस्सेहिं आहारट्ठे समुप्पज्जति । [5] संतेगतिया भवसिद्धिया जीवा जे तिहिं भवग्गहणेहिं सिज्झिस्संति 10 जीव सव्वदुक्खाणमंतं करिस्सति । [1] चत्तारि कसाया पण्णत्ता, तंजहा--कोहकसाए माणकसाए मायाकसाए लोभ्क्साए। चत्तारि झाणा पण्णता, तंजहा--अट्टे झाणे, रुद्दे झाणे, धम्मे झाणे, 15 सुक्के झान्ने। __चत्तारि विगहातो पण्णत्तातो, तंजहा-इत्थिकहा भत्तकहा रायकहा देस्खा। चत्तारि सण्णा पण्णता, तंजहा--आहारसण्णा भयसण्णा मेहुणसण्णा प्रिग्घ्स्न्न्न्ना। 20 चउव्विहे बंधे पण्णत्ते, तंजहा--पगडिबंधे ऽठितिबंधे a~NubhAvabaMdhe pdesbNdhe| caugAue joyaNe pnnnntte| 1. चंदलेस्सं khN0॥ 2. चंदरूवं नास्ति जे. मु. हे 1,2 ला 2 aTI0 ॥ 3. संवि एगतिया khN0॥ 1. बुझिस्संति मुश्चिस्संति परिनिव्वाइस्संति सव्व mu0॥ 5. भट्टज्माणे रुद्दमाणे धम्ममाणे सुक्कझाणे mu0॥ अट्टे झाणे धम्मे सुके रुद्दे je0॥ 6. ठीवि khN0॥7. अणुभाग खं0 mu0 aTI0 विना । पएसबंधे अणुभाव(भाग-हे 1 ला)बंधे र्ख0 हे 1 ला 2 ॥ Page #422 -------------------------------------------------------------------------- ________________ समवायंगसुत्ते चुत्त्त्थान्न्ण्। [2] अणुरोहाणक्खत्ते चउतारे पण्णत्ते । puvvAsA~DhaNakkhatte चउतारे प्न्न्न्न्त्ते। उत्तरासांढनक्खत्ते चउतारे पण्णत्ते । [3] इमीसे णं रयणप्पभाए पुढवीए अत्थेगतियाणं नेरइयाणं चत्तारि पलितोवमातिं ठिती प्न्न्न्न्त्ता। तच्चाए णं पुढवीए अत्थेगतियाणं नेरइयाणं चत्तारि सागरोवमातिं ठिती प्न्न्न्न्त्ता। असुरकुमाराणं देवाणं अत्थेगतियाणं चत्तारि palitovamA~tiM ठिती प्न्न्न्न्त्ता। सोहम्मीसाणेसु कप्पेसु अत्यंगतियाणं देवाणं चत्तारि पलितोवमाइं ठिती प्न्न्न्न्त्ता। सणंकुमार-माहिंदेसु कप्पेसु अत्यंगतियाणं देवाणं चत्तारि सागरोवमातिं ठिती प्न्न्न्न्त्ता। 4. जे देवा किर्हि सुकिलुइ किट्ठियवित्तं किट्टिप्पभं किट्ठिजुत्तं किट्टिवण्णं किहिलेसं किट्ठियं किडिसिंग किट्ठिसिटुं किटिकूडं किटुत्तरवडेंसगं विमाणं देवत्ताते उववण्णा तेसि णं देवाणं उक्कोसेणं चत्तारि सागरोवमातिं ठिती 15 पण्णत्ता । ते णं देवा चउण्हं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा। तेसि णं देवाणं चौहिं वाससहस्सेहिं आहारट्टे समुप्पज्जति । 5. अत्थेगतिया भवसिद्धिया जीवा जे चौहिं भवग्गहणेहिं सिज्झिस्संति जाव सव्वदुक्खाणं अंतं kressNti। 20 [1] "पंच किरियातो पण्णत्तातो, तंजहा--कओणिया अहिगरणिया पाओसिया पारितावणिया पान्नातिवात्किरिया। 1. राह खंसं0 ला 1 मु. विना॥ 2, 4. तारे khN0॥3, 5. देग्साढा mu0॥ 6. गतीयाणं je0॥ 7. माहिं sN0॥ 8. यावणं khN0॥ 9. तेलि देवाणं खं0 mu0॥ 10. स्थानाने सू.15॥.काविया .जे। Page #423 -------------------------------------------------------------------------- ________________ 334 समवायंगसुत्ते प्ण्च्त्त्त्थान्न्ण्। [sU05'पंच महव्वया पण्णत्ता, तंजहा--सव्वातो पाणातिवातातो वेरमणं, सव्वातो मुसावायातो वेरैमणं, सव्वातो जाव परिग्गहाओ वेरमणं । पंच कामगुणा पण्णता, तंजहा--सद्दा रूवा रसा गंधा फासा। 'पंच आसवदारा पण्णत्ता, तंजहा-मिच्छत्तं अविरति पमाए कसाए जोगा। पंच संवरदारा पण्णत्ता, तंजहा--सम्मत्तं विरति अप्पमादो अकसायया अजोग्या। पंच निजरट्ठाणा पण्णत्ता, तंजहा-पाणातिवातातो वेरमणं, मुसावायातो वेरमणं, अदिण्णादाणातो वेरमणं, मेहुणातो वेरमणं, परिग्गहातो वेरमणं । "पंच समितीतो पण्णत्ताओ, तंजहा--इरियासमिती भासासमिती एसणा10 समिती आयाणभंडनिक्खेवणासमिती उच्चार-पासवण-खेलै-सिंघाण-जल्लपारिद्वावणिया स्मिती। "पंच अस्थिकाया पण्णता, तंजहा-धम्मत्थिकाए अधम्मत्थिकाए आगासथिकाए "जीवत्थिकाए पोग्ग्ल्त्थिकाए। [2] "रोहिणीनक्खत्ते पंचतारे पण्णत्ते । पुणव्वसू नक्खत्ते पंचतारे पण्णत्ते हत्थे नक्खत्ते पंचतारे प्न्न्न्न्ते। विसौहानक्खत्ते पंचतारे प्न्न्न्न्ते। धणिट्ठानक्खत्ते पंचतारे प्न्न्न्न्त्ते। 1. दृश्यता स्थानाङ्गे sU0 389 ॥ 2. वेरमणं नास्ति खं0 je0 हे 2 ॥ 3. सव्वाओ अदत्तादागाओ वेरमणं सव्वाओ मेहुणाओ वेरमणं सव्वाओ परिग्गहाओ mu0॥ 4. वेरमगं नास्ति खं0 je0 हे 2 ॥ 5. दृश्यतां स्थानाङ्गे sU0 390 ॥ 6. दृश्यतां स्थानाङ्गे sU0 418 ॥ 7. मिच्छत्त अविरति(त जे.) खं0 je0 हे 1 ला 2 / मिच्छतं अविरता ला 1 / मिच्छत्तं अविरति(अविरई-mu0) पमाया कसाया जोगा हे 2 mu0 ॥ 8. दृश्यता स्थानाङ्गे sU0 418 ॥ 9. अप्पमत्तदा हे 2 / अप्पमत्तया अकसाया mu0 ॥ 10. दृश्यता स्थानाङ्गे sU0 457 ॥ 11. भंडमत्तनिक्खेव0 mu0 aTI0 / दृश्यतां pR0 339, 374 / "मादाने ग्रहणे भाण्डमात्राया उपकरणपरिच्छेदस्य निक्षेपणेऽवस्थापने समिति: सुप्रत्युपेक्षितादिसांगत्येन प्रवृत्तिश्चतुर्थी, तथा उच्चारस्य पुरीषस्य प्रश्रवणस्य सूत्रस्य खेलस्य निष्ठीवनस्य सिंघानस्य नासिकाश्लेष्मणो जल्लस्य देहमलस्य परिष्ठापनायां परित्यागे समितिः स्थण्डिलादिदोषपरिहारतः प्रवृत्तिरिति पञ्चमी" -अत्ती0॥ 12. सिंघा0पंच पत्थि हे 2 mu0 विना ॥ 13. स्थानाओं sU0 441: ॥ 14. जीव पोग्गलस्थिकाए mu0 विना॥ 15. स्थानाने sU0 472 ॥ 16. पुणब्वसुन mu0॥ Page #424 -------------------------------------------------------------------------- ________________ समवायंगसुत्ते प्ण्च्त्त्त्थान्न्ण्। [3] इमीसे रयणप्पभाए पुढवीए अत्थेगतियाणं नेरइयाणं पंच पलितोवमातिं ठिती प्न्न्न्न्त्ता। तचाए णं पुढवीए अथेगतियाणं नेरइयाणं पंच सागरोवमातिं ठिती प्न्न्न्न्त्ता। असुरकुमाराणं देवाणं अत्थेगतियाणं पंच पलितोवमातिं ठिती प्न्न्न्न्त्ता। 5 सोहम्मीसाणेसु कप्पेसु अत्थेगतियाणं देवाणं पंच पलितोवमातिं ठिती प्न्न्न्न्त्ता। सणंकुमार-माहिंदेसु कप्पेसु अत्यंगतियाणं देवाणं पंच सागरोवमातिं ठिती प्न्न्न्न्त्ता। [4] जे देवा वायं सुवायं वातावत्तं वातप्पभं वातकंतं वातवणं वातलेसं 10 वातज्झयं वातसिंगं वातसिटुं वातकूडं वाउत्तरवडेंसगं सूरं सुसूरं सूरावत्तं सूरप्पभं सूरकंतं सूरवण्णं सूरलेसं सूरज्झयं सूरसिंगं सूरसिटुं सूरकूडं सूरुत्तरवडेंसगं विमाणं देवत्ताते उववण्णा तेसि णं देवाणं उक्कोसेणं पंच सागरोवमाति ठिती पण्णत्ता । ते णं देवा पंचण्हं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा । तेसि णं देवाणं पंचहिं वाससहस्सेहिं आहारट्टे स्मुप्प्ज्ज्ति। [5] संतेगतिया भवसिद्धिया जीवा [जे] पंचहिं भवग्गहणेहिं सिज्झिस्संति जाव अंतं kressNti। 6. [1] छल्लेसातो पण्णत्तातो, तंजहा--कण्हलेसा नीललेसा काउलेसा तेउलेसा पम्हलेसा सुक्क्लेसा। छजीवनिकाया पण्णता, तंजहा--पुंढवीकाए आउकाए तेउकाए वाउकाए वणस्सतिकाए त्स्काए। 17. हत्थन हे 2 mu0॥ 18. mu0 विना-विसाहन हे 2 / विसाह(हा-हे 1 ला 2) धणिट्ठाणक्खत्ते खं0 je0 हे 1 ला 1, 2 ॥ .. इमीसे गं रय mu0 ॥ 2. जे नास्ति mu0 विना ॥ 3 छल्लेस्सा paM0 taM0 खं0 / छ लेसामो पगत्ता तंजहा mu0| 1. छ जीव mu0 ॥ 5. पुढविकाइया भाउ तेउ वाड वणस्सति वसकाए खं0 हे 1 laa2॥ Page #425 -------------------------------------------------------------------------- ________________ 336 10 समवायंग सुते छट्टाणं । [sU0 6छव्विहे बाहिरे तवोकम्मे पण्णत्ते, तंजहा - अणसणे ओमोदरिया वित्तीसंखेवो रसपरिच्चातो कार्य किले से संलीणया । छव्वि अन्तरए तवोकम्मे पण्णत्ते, तंजहा-- पायच्छित्तं विणओ वेयावचं सज्झाओ झाणं उस्सग्गो । 20 छ छाउमत्थिया समुया पण्णत्ता, तंजा - वेयणासमुग्धाते ka~sAyasamugdhAte मारणंतियसमुग्धाते वेउव्वियसमुग्धाते तेयससमुग्घाते आहारसमुग्घाते । छव्विहे अत्थोग्गहे पण्णत्ते, तंजहा-- सोतेंदियात्थोग्गहे चंक्खुइंदियात्थोग्गहे .घार्णिदियात्थोग्गहे जिभिदियात्थोग्गहे फासिंदिय अत्थोग्गहे दियो । [2] कंत्तियानक्खत्ते छतारे पण्णत्ते । असिलेसानक्खत्ते तारे पण्णत्ते । [3] इमीसे णं रयणपइभाए पुढवीए अत्थेगतियाणं नेरतियाणं पलिओ माई दिती पण्णत्ता । तच्चाए णं पुढवीए अत्थेगतियाणं नेरतियाणं छ~ सागरोवमाई ठिती 15 पण्णत्ता । असुरकुमाराणं देवाणं अत्थेगतियाणं छें पलितोवमाई ठिती पण्णत्ता । सोहम्मीसाणेसु कप्पे अत्थेगतियाणं देवाणं छे पलितोवमाई ठिती पण्णत्ता । सणकुमार - माहिंदेसु कप्पेसु अत्थेगतियाणं देवाणं छं सागरोवमाई ठिती पण्णत्ता । 1. ऊणोयरिया mu0 ॥ 2. किलेस je0 / किलेसो mu0 ॥ 3. अब्भंतरते तव खं0 / अभितरे तवो mu0 ॥ 4. विणतो खं0 ॥ 5. छाउमत्थिया छ समु0 खं0 ॥ 6. तथा je0 ॥ 7. कसात0 मारणस0 वेउव्विय तेयस0 आहारसमुग्धाते खं0 / कसाय0 मारणंति0 उब्विय । 2 तेयास0 आहारसमुग्धाए je0 / je0 अनुसारेण तेयासमुग्धाते इति पाठो भाति, दृश्यतां pR0 337 Ti0 6 ॥ 8. अथुग्गहे mu0 / एवमग्रेऽपि ॥ 9. चक्खु0 घाण0 जिब्भ0 फास0 नोतिंदिय0 कतिया खं0 je0 he2 ॥ 10. कित्तिया T. ॥ 11,12. छत्तारे खं0 je0 ॥ 13. णं नास्ति खं0 je0 ॥ 14. भाते je0 ॥ 15. छ पलि0 saM0 2 / छप्पलि तोवमा0 je0 ॥ 16. णं नास्ति खं0 ॥ 17. छस्सागरोवमा0 je0 / छ सागरोवमा0 खं0 ॥ 18, 19 पछि je0 ॥ 20. छस्सा je0 ॥ Page #426 -------------------------------------------------------------------------- ________________ समवायंगसुत्ते स्त्त्त्त्त्थान्न्ण्। 337 [4] जे देवा सयंभुं संयंभुरमणं घोसं सुघोसं महाघोस किट्टियोसं वीरं सुवीरं वीरगतं वीरसेणियं वीरावत्तं वीरप्पभं वीरकंतं वीरवण्णं वीरलेसं वीरज्झयं वीरसिंग वीरसिटुं वीरकूडं वीरुत्तरवडेंसगं विमाणं देवत्ताते उववण्णा तेसि णं देवाणं उक्कोसेणं । सागरोवमाई ठिती प्न्न्न्न्त्ता। ते णं देवा छण्हं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा। तेसि ण देवाणं छहिं 5 वाससहस्सेहिं आहारट्टे समुप्पज्जति । [5] संतेगतिया भवसिद्धिया जीवा जे छहिं भवग्गहणेहिं सिज्झिस्संति जोव अंतं kressNti। 7 [1] satta भयट्ठाणा पण्णत्ता, तंजहा- इहलोगभए परलोगभए 10 आदाणभए अकम्हाभए आजीवभए मरणभए असिलोगभए । सत्त समुग्धाता पण्णत्ता, तंजहा--वेयणासमुग्घाते कसायसमुग्याते मारणंतियसमैग्याते वेठब्वियसमुग्धाते तेयससमुग्धाते आहारसमुंग्याते केव्लिस्मुग्घाते। समणे भगवं महावीरे सत्त रयणीतो उडुच्चत्तेणं होत्था । संत वासहरपव्वया पण्णत्ता, तंजहा-चुलहिमवंते महाहिमवंते निसढे नीलवंते रुप्पी सिहरी मंदरे । संत्त वासा पण्णत्ता, तंजहा--भरहे हेमवते हरिवासे महाविदेहे रंम्मए हेरण्णवते ऐराव्ते। "खीणमोहे णं भगवं मोहणिजवजातो सत्त कम्मपंगतीओ" वेदेति। 20 1. सयंभु mu0 ॥ 2. वीरंगयं je0 / वीरगयं खं0 ॥ 3. वीरसिद्धं je0 ॥ 4. छस्सा je0॥ 5. जाव सम्वदुक्खाणमंतं mu0| जाव अंतं करेंति je0॥ 6. कसास. मारणंतियस0 वेड विय0 तेयस. आहार0 केवलिसमुग्घाते खं0 / तुला-स्थानाङ्गे sU0 586 / दृश्यतामधस्तनं टिप्पणम् ॥ 7. वेउम्वियास0 तेयासमु0 माहार* केवलिसमुग्धाते je0 / दृश्यतामुपरितनं टिप्पणं तथा pR0 336 Ti0 7 / je0 अनुसारेण तेयासमुग्धाते इति पाठोऽभिप्रेतो भाति ॥ 8. इहेव जंबुद्दीचे दीचे त्तस mu0 9. रम्मते khN0॥ 10. एरवए mu0॥ 11. खीणमोहेणं भगवया mu0॥ 12. पगडीमो हे 1 mu0॥ 13. वेएई mu0॥ स. 22 Page #427 -------------------------------------------------------------------------- ________________ 338 समवायंगसुत्ते स्त्त्त्त्त्थान्न्ण्। [sU07[2] महानक्खत्ते सत्ततारे पण्णत्ते । पाठान्तरेण अभियाईया सत्त नक्खत्ताकत्तियादीया सत्त नक्खत्ता पुव्वदारिया पण्णत्ता । महादीया सत्त नक्खत्ता दाहिणदारिया प्न्न्न्न्त्ता। अणुराहाइया सत्त नक्खत्ता अवरदारिया प्न्न्न्न्त्ता। धणिट्ठाइया सत्त नक्खत्ता उत्तरदारिया प्न्न्न्न्त्ता। इमीसे णं रयणप्पभाए पुढवीए अत्यंगतियाणं नेरइयाणं सत्त पलिओवमाइं . ठिती प्न्न्न्न्त्ता। तबाए णं पुढवीए नेरइयाणं उक्कोसेणं सत्त सागरोवमाइं ठिती प्न्न्न्न्त्ता। चउत्थीए णं पुढवीए नेरइयाणं जहण्णेणं सत्त सागरोवमाइं ठिती प्न्न्न्न्त्ता। असुरकुमाराणं देवाणं अत्थेगतियाणं सत्त पलिओवमाई ठिती पण्णत्ता । सोहम्मीसाणेसु कप्पेसु अत्थेगतियाणं देवाणं सत्त पलिओवमाई ठिती प्न्न्न्न्त्ता। सणंकुमारे कप्पे अत्थेगतियाणं देवाणं उक्कोसेणं सत्त सागरोवमाई ठिती प्न्न्न्न्त्ता। माहिंदे कप्पे देवाणं उक्कोसेणं सातिरेगाई सत्त सागरोवमाई ठिती प्न्न्न्न्त्ता। बंभलोए कप्पे देवाणं जहण्णणं सत्त सागरोवमाइं ठिती प्न्न्न्न्त्ता। 1. तुग-स्थानाङ्गे sU0 589 ॥ 2. <1- एतदन्तर्गतः पाठो je0 मध्ये नास्ति । अन्यासु प्रतिष्वेवंविधाः पाठाः-पाठान्तरेण अभियाईया सत्त नक्खत्ता paM0 ta0 कित्तियातीया खंमू0, अभियाईया सत्त नक्खत्ता पुव्वदारिया पं.तं. पाठान्तरेण कित्तियातीया खंसं0 / पाठान्तरे अभीयाईया सत्त नक्खत्ता कत्तियादीया हे 2 / पाठान्तरेण अभिईया सत्त नक्ख0 500 कित्तियातीया हे 1 ला 2 / कत्तियाइमा सत्त नक्खत्ता पुव्वदारिमा pa0 [पाठान्तरेण अभियाई. (i-mu0)या सत्त नक्खत्ता] मु. T । 3. "तथा अभिजिदादीनि सप्त नक्षत्राणि पूर्वद्वारिकाणि पूर्वदिशि येषु गच्छतः शुभं भवति, एवमश्विन्यादीनि दक्षिणद्वारिकाणि, पुष्यादीन्यपरद्वारिकाणि, स्वात्यादीन्युत्तरद्वारिकाणीति सिद्धान्तमतम् । इह तु कृत्तिकादीनि सप्त सप्त पूर्वद्वारिकादीनि भणितानि, चन्द्रप्रज्ञप्तौ तु बहुतराणि मतानि दर्शितानीहार्थ इति"-अत्ती0| दृश्यतां स्थानाङ्गे sU0 589 ॥ 4. देवाणं नास्ति mu0 विना ॥ 5. देवागं नास्ति खं0 mu0 विना॥ 6. भत्थे0 सत्त सागरोवमा u0वमा0 je0 kha0 हे 1ला 20 ॥ 7. देवाणं नास्ति mu0विना। 8. देवाणं-जहण्णेणं साहियाणं (साहिय-he1 lA1,2)सत्त सागदेग् खं061ला 1,2 / देवाणं सत्त साहिया साग्देग्मु0॥ Page #428 -------------------------------------------------------------------------- ________________ समवायंगसुत्ते अत्त्त्थान्न्ण्। [3] जे देवा समं समप्पमं महापभं पभासं भासरं विमलं कंचणकूडं सणंकुमारवडेंसगं विमाणं देवत्ताते उववण्णा तेसि णं देवाणं उक्कोसेणं सत्त सागरोवमाई ठिती प्न्न्न्न्त्ता। ते णं देवा सत्तण्हं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा। तेसि णं देवाणं सत्तहिं वाससहस्सेहिं आहारट्ठे स्मुप्प्ज्ज्ति। [4] संतेगतिया भवसिद्धिया जीवा जे सत्तहिं भवग्गहणेहिं सिज्झिस्संति बुझिस्संति जाव अंतं करेस्संति । [1] अट्ठ मयट्ठाणा पण्णता, तंजहा--जातिमए कुलमए बलमए रूवमए तवमए सुतमए लाभमए issriyme। अट्ठ पवयणमाताओ पण्णत्ताओ, तंजहा-इरियासमिई भासासमिई एसणासमिई आयाणभंडनिक्खेवणासमिई उचार-पासवण-खेल-सिंघाण-जल्लपरिट्ठावणियासमिई मणगुत्ती वंतिगुत्ती काय्गुत्ती। वाणमंतराणं देवाणं चेतियरुक्खा अट्ठ जोयणाई उडुच्चत्तेणं प्न्न्न्न्त्ता। जंबू णं सुदंसणा अट्ट जोयणाई उड्डूंउच्चत्तेणं पण्णत्ता । कूडसामली णं गरुलावासे अट्ठ जोयणाई उड्डूंउच्चत्तेणं प्न्न्न्न्ते। जंबुद्दीविया णं जगती अट्ट जोयणाई उडूंउच्चत्तेणं प्न्न्त्ता। अट्ठसमइए केवलिसमुग्याते पण्णत्ते, तंजहा-पढमे समए दंड करेति, बीए समए कवाडं करेति, ततिए समए मंथं करेति, चउत्थे समए मंथंतराइं पूरेति, पंचमे समए मंथंतराइं पडिसाहरति, छठे समए मंथं पडिसाहरति, सत्तमे समए 20 कवाडं पडिसाहरति, अट्ठमे समए दंडं पडिसाहरति, ततो पच्छा सरीरत्थे भवति । -- * जे णं हे 2 1. तुला- स्थानाङ्गे sU0 606 ॥ 2. इस्सरित्तमए je0॥ 3. हस्तलिखितादर्शेषु देग्पास0 इति संक्षिप्तः सूत्रपाठो वर्तते, अतोऽवशिष्टः पाठोऽस्माभिः aTI0 अनुसारेण पूर्णता niitH। स्थानाङ्ग[sU0 711]सूत्रानुसारेण तु पासवणखेलसिंघाणगपरिट्ठावणियासमिती इति पाठोऽप्यत्र भवेत् । दृश्यतां pR0 334 paM0 11 Ti0 11, स्थानाङ्गे sU0 603 tti01॥ 4. वयगुत्ती मुहे 2 ॥ 5, 6. तुला-स्थानाङ्गे sU0 635 ॥ 7. जंबुद्दीवस्स णं mu0॥ तुला-स्थानाङ्गे sU0 642 ॥ 8. सामइए mu0॥ तुला-स्थानाङ्गे sU0 652 ॥ Page #429 -------------------------------------------------------------------------- ________________ 10 340 समवायंगसुत्ते स्त्त्त्त्त्थान्न्ण्। [sU08पासस्स णं अरहतो पुरिसादाणीयस्स अट्ठ गणा अट्ठ गणहरा होत्था, तंजहा सुभे य सुभघोसे य वसिढे बंभयारि य । सोमे ऽसिरिधरे चेव, वीरभद्दे जसे इ य ॥ 1 ॥ 5 [2] अट्ठ नक्खत्ता चंदेणं सद्धिं पमई जोगं जोएंति, तंजहा--कत्तिया 1, रोहिणी 2, पुणव्वसू 3, महा 4, चित्ता 5, विसाहा 6, अणुराहा 7, जेट्ठा 8 / [3] इमीसे णं रयणप्पहाए पुढवीए अत्थेगतियाणं नेरइयाणं अट्ठ पलिओवमाइं ठिती प्न्न्न्न्त्ता। चउत्थीए पुढवीए अत्थेगतियाणं नेरइयाणं अट्ठ सागरोवमाइं ठिती प्न्न्न्न्त्ता। असुरकुमाराणं देवाणं अत्यंगतियाणं अट्ठ पलिओवमाई ठिती पण्णता । सोहम्मीसाणेसु कप्पेसु अत्थेगतियाणं देवाणं अट्ठ पलिओवमाई ठिती प्न्न्न्न्त्ता। बंभलोए कप्पे अत्थेगतियाणं देवाणं अट्ठ सागरोवमाई ठिती पण्णता । [4] जे देवा अच्चिं अच्चिमालिं वैरोयणं पभंकरं चंदाभं सुराभं सुपतिट्ठाभं अग्गिच्चाभं रिट्ठाभं अरुणाभं अरुणुत्तरवडेंसगं विमाणं देवत्ताए उववण्णा तेसि णं देवाणं उक्कोसेणं अट्ठ सागरोवमाइं ठिती पणत्ता । ते णं देवा अट्टण्हं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा। तेसि णं देवाणं अट्ठहिं वाससहस्सेहिं आहारट्टे समुप्पज्जति । [5] संतेगतिया भवसिद्धिया जाव अट्ठहिं अंतं करेस्संति । 1. दाणि mu0 हे 2 ॥ 2. सुंभे य सुंभघोसे य हे 2 mu0 अटी. विना। दृश्यतां स्थानाङ्गे sU0 618 टि. 16 ॥ 3. असुरवदे je0॥ 4. तुला-स्थानाङ्गे sU0 656 ॥ 5. mu0 मध्येऽयं पात्थ्ः। सर्वेषु हस्तलिखितादर्शषु तु इत आरभ्य 'इमीसे णं रयण मत्थे भट्ट pali causthi (cautthe je0, cautthIe पुढवीए हे 2) मत्थे अट्ठ साग असुरकुमा अट्ठ पलितो सोहम्मीसाणे अट्र पलितोव बंभलोए कप्पे अट्र सागरो' ईदृशः संक्षिप्तः पाठः व्र्त्ते। 6. या जीवा अहिं वा जाव अंतं करेस्संति ला 2 / देग्या जीवा जे भट्ठहिं भवग्गहणेहिं सिज्झिस्संति बुझिस्संति जाव अंतं करिस्संति mu0॥ Page #430 -------------------------------------------------------------------------- ________________ समवायंगसुत्ते न्व्त्त्त्थान्न्ण्। 341 9 [1] नव बंभचेरगुत्तीओ पण्णत्तातो, तंजहा-नो इत्थीपसुपंडगसंसत्ताणि सेजासणाणि सेवित्ता भवति 1, 'नो इत्थीणं कहं कहित्ता भवै 2, नो इत्थीणं ठाणाई सेवित्ता भवति 3, नो इत्थीणं इंदियाइं मणोहराई मणोरमाइं ओण्लोएत्ता निज्झाएत्ता [भवति] 4, नो पणीयरसभोई 5, "नो पाण-भोयणस्स a~imAyaM आहारैत्ता 6, नो इत्थीणं पुन्वरयाई पुव्वकीलिआई सुमरैत्ता भवै 7, नो 5 सदाणुवाती नो रूवाणुवाती नो गंधाणुवाती नो रसाणुवाती नो फासाणुवाती नो सिलोगाणुवाती 8, नो सायासोक्खपडिबद्धे यावि भवति 9 / नव बंभचेरागुत्तीओ पण्णत्ताओ, तंजहा--इत्थीपसुपंडगसंसत्ताणं सेज्जासणाणं सेवणया जाव सायासोक्खपडिबद्धे यावि भवति । नैव बंभचेरा पण्णत्ता, तंजहा सत्थपरिण्णा लोगविजओ sIosa~NijjaM सम्मत्तं । आवंती धुतं विमोहायणं उवहाणसुतं मैंहपरिण्णा ॥ 2 ॥ पासे णं अरहा [एण्रिसादाणीए] नव रयणीओ उड्डूंउच्चत्तेणं होत्था । [2] अभीजिणक्खत्ते साइरेगे णव मुहुत्ते चंदेणं सद्धिं जोगं जोएति । अभीजियाइया णं णव णक्खत्ता चंदस्स उत्तरेणं जोगं जोएंति, तंजहा- 15 अभीजि, सवणो, जाव भ्र्न्नी। 1. नो इत्थीकहं खं0 हे 1 ला 2 ॥ णो इत्थीठाणाति सेवित्ता भवति णो इत्थीणं कहं कहित्ता भवै je0 / तुला-स्थानाङ्गे sU0 663 ॥ 2. गणाई mu0 अत्ती0| "नो स्त्रीगणान् स्त्रीसमुदायान् सेवयिता उपासयिता भवतीति तृतीया"-aTI0 / दृश्यतां स्थानाङ्गे pR0 267 paM0 1.टि. 7 ॥ 3. इंदियाणि हे 2 mu0 ॥ 4. मालोयत्ता je0॥ 5. णिज्झाइत्ता को इत्थीणं पुव्वरयाति पुव्वकीलियाति सुमरैत्ता णो पणीयस्स पाणभोयणस्स अतिमातं आहारं माहारवित्ता णो सहा je0॥ 6. भवति mu0 विना नास्ति ॥ 7. नो पणीयस्स पाणभोमणस्स अतिमात आहारित्ता ला 1 / 8. ऐमायाए mu0 / दृश्यतां Ti0 5 / "अतिमात्रम्-अप्रमाणं यथा भवत्येवमाहारकः सदा भवतीति षष्ठी"-aTI0 / "अतिमातमाहारते सता भवति" -स्थानाङ्गे sU0 663 ॥ 9. "नो सातसौख्यप्रतिबद्धश्चापि भवति....."इति न्व्मी। इदं च व्याख्यानं वाचनाद्वयानुसारेण कृतम्, प्रत्येकवाचनयोरेवंविधसूत्राभावादिति"-aTI0 ॥ 10. इत्थि जे. हे 2 ॥ 11. संसत्ताई सेज्जासणाई खं0 ॥ 12. तुला स्थानाङ्गे sU0662 ॥ * 13. विजतो खं0 हे 1 ॥ 11. देग्सणिज्ज समत्तं je0॥ 15. आवंति धुत mu0॥ 16. सुत्तं हे 2 ॥ 17. महा जेसं.हे 2 ॥ 18. पुरिसादाणीए इति पाठोऽयं mu0 मध्ये स्थानाङ्गे च व्र्त्ते। तुला- स्थानाङ्गे sU0 690 ॥ 19. तुला-स्थानाङ्गे sU0 669 ॥ स.2 Page #431 -------------------------------------------------------------------------- ________________ 342 समवायंगसुत्ते न्व्त्त्त्थान्न्ण्। [sU09इमीसे णं रतणप्पभाए पुढवीए बहुसमरमणिज्जातो भूमिभागातो नव जोयणसते उड्ढं अबाहाते उवरिल्ले तारारूवे चारं चरति । जंबुद्दीवे णं दीवे णवजोयणिया मच्छा पविसिंसु वा 3 / विजयस्स णं दारस्स एगमेगाए बाहाए णव णव भोमा पण्णत्ता । वाणमंतराणं देवाणं सभाओ सुधम्माओ णव जोयणाई उड्डंउच्चत्तेणं प्न्न्न्न्त्ताओ। दंसंणावरणिजस्स णं कम्मस्स णव उत्तरपगडीओ पण्णत्ताओ, तंजहाणिद्दा पयला णिहाणिद्दा पयलापयला थीणगिद्धी चक्खुदंसणावरणे अचक्खुदंसणावरणे ओहिदसणावरणे केवलदंसणावरणे । [3] इमीसे णं रयणप्पभाए पुढवीए अत्थेगतियाणं नेरइयाणं नव पलिओवमाइं ठिती पण्णत्ता । चउत्थीए पुढवीए अत्थेगतियाणं नेरइयाणं नव सागरोवमाई ठिती पण्णत्ता । असुरकुमाराणं देवाणं अत्थेगतियाणं नव पलिओवमाई ठिती प्न्न्न्न्ता। सोहम्मीसाणेसु कप्पेसु अत्थेगतियाणं देवाणं नव पलिओवमाई ठिती प्न्न्न्न्ता। बंभलोए कप्पे अत्थेगतियाणं देवाणं नव सागरोवमाई ठिती पण्णत्ता । [4] जे देवा पम्हं सुपम्हं पम्हावत्तं पम्हप्पमं पम्हकंतं पम्हवण्णं पम्हलेसं जाव पम्हुत्तरवडेंसगं सुजं सुसुजं सुज्जावत्तं सुजप्पभं सुजकंतं जाव सुजुत्तरवडेंसगं रुतिल्लं रुतिल्लावत्तं रुतिल्लप्पभं जाव रुतिल्लुत्तरवडेंसगं विमाणं देवत्ताते उववण्णा तेसि णं देवाणं [उक्कोसेणं?] नव सागरोवमाई ठिती प्न्न्न्न्त्ता। ते णं देवा 1. तुला-स्थानाङ्गे sU0 670 ॥ 2. स्थानाङ्गे सु. 601 ॥ 3. स्थानाङ्गे sU0 668 ॥ 4. थिणद्धी mu0 ॥ 5. इत आरभ्य 'इमीसे णं रयणप्पभाए पुढवीए atthe Nava pali cautthiya (cautthI a he 2) Nava साग असुरकुमारा णव पलिओवमा सोहम्मीसाणेसु णव पलिओव बंभलोय क णव साग' ईदृशः संक्षिप्तः पाठो हस्तलिखितादर्शेषु विद्य्ते। 6. 'जाव' शब्देन पम्हज्झयं पम्हसिंग पम्हसिटुं पम्हकूडं इति ग्राह्यम् । दृश्यतां pR0 332 paM0 4 / लेसं पम्हज्झयं पम्हसिंग पम्हसिटुं पम्हकूडं पम्हुत्तर mu0॥ 7. सुजवित्तं mu0 ॥ 8. दृश्यता pR0 332 paM0 4 / कंतं सुजवणं सुजलेसं सुजज्झयं सुज्झसिंग सुज्झसिटुं सुजकूडं सुज्जुत्तर mu0 ॥ 9. दृश्यतां pR0 332 paM0 4 / देग्प्पभं रुइल्लकंतं रुहल्लवण्णं रुइल्ललेसं रुइल्लज्झयं रुइल्लसिंगं रुइल्लसिटुं रुइल्लकूडं ruilluttara mu0|| 10. ruiluttara खं0 ॥ Page #432 -------------------------------------------------------------------------- ________________ 10] समवायंगसुते दसट्टाणं । नवं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा । तेसि णं देवणं नवहिं वाससहस्सेहिं आहारट्ठे समुप्पज्जति । [5] संतेगतिया भवसिद्धिया जीवा जे नवहिं भवग्गहणेहिं सिज्झिस्संति जाव सव्वदुक्खाणंमंतं करेस्संति ॥ .10. [1] दसविहे समणधम्मे पण्णत्ते, तंजहा -- खंती 1, मुत्ती 2, अज्जवे 3, मद्दवे 4, लाघवे 5, सच्चे 6, संजमे 7, तवे 8, चियाते 9, बंभचेरवासे 10 / दस चित्तसमाहिट्ठाणा पण्णत्ता, तंजहा - धम्मचिंता वा से असमुप्पण्णपुव्वा समुपज्जेज्जा सव्वं धम्मं जाणित्तए 1, सुमिणदंसणे वा से असमुप्पण्णपुव्वे समुप्पज्ज्ञेज्जा अहातचं सुमिणं पासित्तए 2, सण्णिनाणे वा से असमुप्पण्णपुव्वे 10 समुपज्जा पुव्वभवे सुमरित्तए 3, देवदसणे वा से असमुप्पण्णपुव्वे समुप्पज्जेज्जा दिव्वं देविडूइं दिव्वं देवजुतिं दिव्वं देवाणुभावं पात्तिए 4, असमुप्पण्णपुव्वे समुप्पज्जेज्जा ओहिणा लोगं जाणित्तए 5, असमुप्पण्णपुव्वे समुप्पज्जेज्जा ओहिणा लोगं पासित्तए 6, असमुप्पण्णपुव्वे समुप्पज्जेज्जा मणोगए भावे जाणित्तए 7, असमुप्पण्णपुव्वे समुपज्जेज्जा केवलं लोगं जाणित्तए 8, केवलदंसणे वा से असमुप्पण्णपुव्वे समुप्पज्जेज्जा केवलं लोयं पासित्तए 9, केवैलिमरणं वा मरेजा सव्वदुक्ख पहाणार 10 / ओहिनाणे वा से ओहिदंसणे वा से मणपज्जवनाणे वा से केवलनाणे वा से 15 मंदरे णं पव्वते मूले र्दंस जोयणसहस्साइं विक्खंभेणं पण्णत्ते । अरहा णं अरिनेमी दस घणूइं उड्ढउच्चत्तेणं होत्था । कएण्ण्हे णं वासुदेवे दस धणूइं उडुंउच्चत्तेणं होत्था । रामे णं बलदेवे दस घणूइं उड्ढउच्चत्तेणं होत्था । 1. अंतं खं0 ॥ 2. जहा हे 2 ॥ 3. सुजाणं खं0 हे 1 ला 2 / सुजाणं अटीपा0 / "स्वमं स्वप्नफलमुपचारात् तं द्रष्टुं ज्ञातुम्" / क्वचित् सुजाणं ति पाठः, तत्रावितथमवश्यंभावि सुयानं सुगतिं द्रष्टुं ज्ञातुं सुज्ञानं वा भाविशुभार्थपरिच्छेदं संवेदितुमिति' - अटी * ॥ 4. केवल हे 2 विना । "केवलिमरणं वा म्रियेत कुर्यात् इत्यर्थः किमर्थम् ? अत आह-- सर्वदुःखप्राणायेति" - aTI0 ॥ 5. दृश्यतां स्थानाङ्गे sU0 719 ॥ 6. दह खं0 je0 है 1 ला 2 ॥ 7 दृश्यतां स्थानाने su0 735 ॥ 8. दृश्यतां स्थानाङ्गे sU0 735 ॥ " 343 ,, 5 20 Page #433 -------------------------------------------------------------------------- ________________ समवायंगसुन्ते दट्ठाणं । [2] देस नक्खत्ता नाविद्धिकरा पण्णत्ता, तंजहा मिगसिर अद्दा पूसो, तिण्णि य पुंव्वाइं मूलमस्सेसा । हत्थो चित्ता य तहा, दस 'विद्धिकराई नाणस्स ॥ 3 ॥ अकम्मभूमियाणं मणुयाणं दसविहा रुक्खा उवभोगत्तात्ते उवत्थिया 5 पण्णत्ता, तंजा 344 10 15 मत्तं गया य भिंगा, तुडियंगा दीव जोइ चित्तंगा । चित्तरसा मणिगंगा, गेहागारा a~niyaNA य ॥ 4 ॥ [3] ईमीसे [णं] रयणप्पभाए पुढवीए अत्थेगतियाणं नेरइयाणं जहण्णेणं दस वाससहस्साइं ठिती पण्णत्ता । इसे णं रयणपभाए पुढवीए अत्थेगतियाणं नेरइयाणं दस पलिओवमाइं ठिती पण्णत्ता । पण्णत्ता । [sU0 10 चउत्थीए पुढवीए दस निरयावास सतसहस्सा पण्णत्ता । चउत्थीए पुढवीए [नेरइयाणं ] उक्कोसेणं दस सागरोवमाई ठिती पण्णत्ता । पंचमाए पुढवीए [नेरइयाणं ] जहण्णेणं दस सागरोवमाई ठिती असुरकुमाराणं देवाणं जहण्णेणं दस वाससहस्साइं ठिती पण्णत्ता । असुरिंदवज्जाणं भोमेज्जाणं देवाणं जहणणेणं दस वाससहस्साइं ठिती पण्णत्ता । 66 1. दृश्यर्ता स्थानाङ्गे sU0 781 ॥ 2. बुद्धि mu0 ॥ 3. पुब्वा य mu0 ॥ 4. बुद्धि je0 mu0 / वुड्डिदेग् हे 2 ला 1 ॥ 5. भूमयाणं je0 हे 2T । 'अकर्मभूमि ( म - हे 0 ) कानां भोगभूमिजन्मनाम् " - aTI0 ॥ 6. दृश्यतां स्थनाङ्गे sU0 766 / / 7. अणिगिणा mu0 / अणिगणा je0 ला 1 / अनगिणा हे 2 T । "अणियण (अणिगिण - mu0 ) ति अननत्वं सवस्त्वम्, तद्धेतुत्वादनमा इति " - aTI0 ॥ 8. इत आरभ्य ' इमीसे रयण अत्थे जहणेणं स वाससहस्सातिं ठिती पं इमीले णं रयण अरथे दस पलि चौरथी पुढवीए दस निरयावाससतसहस्सा पं चउत्थीए पुढवीए उ दस सागरोवम पंचमाए पुढवी जह दस साग असुरकुमाराणं देवाणं जह दस वाससहस्सातिं असुरिंदवज्जाणं भोमेज्जाणं देवाणं दस वाससह ज असुरकुमार अत्थे दस पलितो बादरवणप्फतिकावियाणं उ दस वाससह वाणमंतराणं जह दस बास सोहम्मीसाणेसु क अत्थे दस पलितो बंभलोए कप्पे देवाणं उ दस साग लंतए कप्पे 'देवाणं जह दस साग' ईदृशः संक्षिप्तः पाठो हस्तलिखितादर्शेषु विद्यते ॥ 9. पंचमीए mu0 ॥ Page #434 -------------------------------------------------------------------------- ________________ 11) 345 समवायंगसुत्ते एक्कार्स्त्त्त्थान्न्ण्। असुरकुमाराणं देवाणं अत्थेगतियाणं दस पलिओवमाइं ठिती प्न्न्न्न्त्ता। बादरवणप्फतिकाइयाणं उक्कोसेणं दस वाससहस्साई ठिती पण्णत्ता । वाणमंतराणं देवाणं जहण्णेणं दस वाससहस्साई ठिती प्न्न्न्न्त्ता। सोहम्मीसाणेसु कप्पेसु अत्थेगतियाणं देवाणं दस पलिओवमाइं ठिती प्न्न्न्न्त्ता। बंभलोए कप्पे देवाणं उक्कोसेणं दस सागरोवमाई ठिती प्न्न्न्न्त्ता। लंतए कप्पे देवाणं जहण्णेणं दस सागरोवमाइं ठिती पण्णत्ता । [4] जे देवा घोस सुघोस महाघोसं नंदिघोसं सुस्सरं मणोरमं रम्म रम्मगं रमणिज मंगलावतिं बंभलोगवडेंसगं विमाणं देवत्ताते उववण्णा तेसि णं देवाणं उक्कोसेणं दस सागरोवमाइं ठिती प्न्न्न्न्त्ता। ते णं देवा दसण्हं अद्धमा- .. साणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा। तेसि णं देवाणं दसहिं वाससहस्सेहिं आहारट्टे समुप्पज्जति । [5]. अत्थेगतिया भवसिद्धिया जीवा जे दसहिं भवग्गहणेहिं जावे kressNti॥ 25 .11. 11 [1]. एक्कारस उवासगपडिमातो पण्णत्तातो, तंजहा-दसणसावए 1, कतव्वयकम्मे 2, सामातियकडे 3, पोसहोववासणिरते 4, दिया बंभयारी रतिं परिमाणकडे 5, दिआ वि राओ वि बंभयारी, a~siNAtI, विअडभोती, मोलिकडे 6, सचित्तपरिण्णाते 7, आरंभपरिण्णाते 8, पेसपरिण्णाते 6 उद्दिट्ठ- - भत्तपरिण्णाते 10, समणभूते यावि भवति समणाउसो 11 / 1. सुसरं je0 mu0 ॥ 2. मंगलावत्तं हे 2 mu0॥ 3. बंभलोग खं0 T ॥ 4. संगतिया mu0| दृश्यतां pR0 230 paM0 17 // 5. mu0मध्ये 'jAva'sthAne 'सिज्झिस्संति बुझिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंत' इति पात्थ्ः॥ 6. हे 2 मु. विना-राति परिमाण ला 1 / राति परिमाण je0 / राति परमाण खं0 हे 1 ला 2 / "रत्तिं ति (राति त्ति-हे.) ... रात्री, किमत आह-परिमाणं स्त्रीणां तद्धोगाना वा प्रमाणं कृतं येन स परिमाणकृत इति" -अत्ती0॥ 7. अणिसाती अटीपा0 je0| असिणाती jesN0| अणिस्सातो(ती) ला 1 / "असिणाइ त्ति अस्नायी स्नानपरिवर्जकः, क्वचित् पठ्यते-अनिसाइ त्ति न निशायामत्तीति अनिशादी"-aTI0 ॥ 8. "पुस्तकान्तरे त्वेवं वाचना-दसणसावए प्रथमा, कयवयकम्मे Page #435 -------------------------------------------------------------------------- ________________ समवायंगसुत्ते एक्कार्स्त्त्त्थान्न्ण्। [sU0 11[2]. लोगंताओ णं ऐक्कारसहिं एक्कारेहिं जोयणसतेहिं अबाहाए जोतिसंते प्न्न्न्न्त्ते। जंबुद्दीवे ऽदीवे मंदरस्स पव्वतस्स ऐक्कारसहिं एकवीसेहिं जोयणसतेहिं [अबाहाए] जोतिसे चारं चरति । समणस्स णं भगवतो महावीरस्स एक्कारस गणहरा होत्था, तंजहाइंदभूती अग्गिभूती वायुभूती वियत्ते सुहम्मे मंडित मोरियपुत्ते अकंपिते अयलभाया मेतजे प्भासे। मूलनक्खत्ते एक्कारसतारे पण्णत्ते । हेट्ठिमंगेवेजगाणं देवाणं एक्कारसुत्तरं गेवेजविमाणसतं भवति ति म्क्खाय्ण्। मंदरे णं पव्वते धरणितलाओ सिहरतले एक्कारसभागपरिहीणे उच्चत्तेणं प्न्न्न्न्त्ते। द्वितीया, कयसामाइए तृतीया, पोसहोववासनिरये चतुर्थी, राइभत्तपरिणाए पञ्चमी, सचित्तपरिणाए षष्टी, बंभयारी राओ परिमाणकडे सप्तमी, दिया वि रामो वि बंभयारी असिणाणए यावि भवति वोलटकेसरोमनहे अष्टमी. भारंभपरिणाए पेसपरिणाए नवमी. उहिट्रभत्तवज्जए दशमी, समणभूए यावि भवह त्ति समणाउसो एकादशीति । क्वचित्तु आरम्भपरिज्ञात इति नवमी, प्रेष्यारम्भपरिज्ञात इति दशमी, उद्दिष्टभक्तवर्जकः shrmnnbhuutshcaikaadshiiti"-अत्ती0॥ 1. "तथा जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य एकादश एगविंसे त्ति एकविंशतियोजनाधिकानि [एकादश-खं0] योजनशतानि अबाहाए त्ति अबाधया व्यवधानेन कृत्वेति शेषः, ज्योतिष ज्योतिश्चक्र चार परिभ्रमणं चरति आचरति । तथा लोकान्तात् णमित्यलकारे, एकादश शतानि एकारे त्ति एकादशयोजनाधिकानि [एकादश योजनशतानि-खं0] अबाधया व्यवहिततया कृत्वेति शेषः जोतिसंते त्ति ज्योतिश्चक्रपर्यन्तः प्रज्ञप्त इति, इदं च वाचनान्तरं न्याख्यातम् , ...... अधिकृतवाचनायां पुनरिदमनन्तरव्याख्यातमालापकद्वयं व्यत्ययेन दृश्यते (व्याख्यातम्, ...."इदमनन्तरव्याख्यातमालापकद्वयं व्यत्ययेनापि दृश्यते- हे.)"-अत्ती0| "ता मंदरस्स णं पव्वयस्स केवैयं अबाहाए जोइसं चार चरै ? ता एकारस एकवीसे अबाहाए जोइसं चारं च्रि। ता लोयंताओ णं केवैयं अबाहाए जोइसे पण्णत्ते ? ता एकारस एक्कारे जोयणसए अबाहाए जोइसे पण्णते" इति चन्द्रप्रज्ञप्तिसूत्रेऽष्टादशे प्राभृते ॥ 2. aTI0 अनुसारेण एकारल एक्कारे जोयणसते इति पाठः । एकारसएहिं mu0॥ 3. जोतिसपजते खं0 हे 1 ला 2 / दृश्यतां टि. 1 ॥ 1.दीवे नास्ति हे 2 मु. विना ॥ 5. एकारे एगर्विसे जोयणसते अबाहाए जोतिसे चारं चरति इति अटी. सम्मतः पाठः, चन्द्रप्रज्ञप्तिसूत्रेऽपि च ॥ 6. अगणिभूती हे 1 ॥ 7. गेविजाणं हे 1 ला 2 / 8. "विमाणसयं भवति त्ति मक्खायं ति, इह मकारस्यागमिकत्वादयमर्थः-विमानशतं भवतीति कृत्वा आख्यातं प्ररूपितं भगवता अन्यैश्च केवलिभिरिति स्ध्र्म्स्वामिव्च्न्म्"-अत्ती0॥ Page #436 -------------------------------------------------------------------------- ________________ समवायं सुत्ते बारसट्ठाणं । [3]. इमीसे णं रतणप्पभाए पुढवीए अत्थेगतियाणं नेरइयाणं एक्कारस पलिओ माई ठिती पण्णत्ता । पंचेमा पुढवीए [अत्थे गतियाणं नेरइयाणं ] एक्कारस सागरोवमाइं ठिती 12] पण्णत्ता । 5 असुरकुमाराणं देवाणं अत्थेगतियाणं एक्कारस पलिओवमाइं ठिती पण्णत्ता । सोहमीसाणे कप्पे [अत्थेगतियाणं देवाणं ] एक्कारस पलिओ माई ठिती पण्णत्ता । [4]. लंतए कप्पे अत्थेगतियाणं देवाणं एक्कारस सागरोवमाइं ठिती पण्णत्ता । जे देवा बैभं सुबंभं बंभावत्तं बंभप्पभं बंभकतं बंभवणं बंभलेसं बंभज्झयं 10 बंभर्सिंग बंभसिहं बंभकूडं बंभुत्तरवडेंसगं विमाणं देवत्ताते उववण्णा तेसि णं देवाणं [ उक्को सेणं ? ] एक्कारस सागरोवमाई ठिती पण्णत्ता । ते णं देवा एकार सण्हं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा । तेसि णं देवाणं एक्कारसहं वाससहस्साणं आहार समुप्पज्जति । [5]. संतेगतिया भवसिद्धिया जीवा जे एक्कारसहिं भवग्गहणेहिं सिज्झि - 15 संति जाव सव्वदुक्खाणं अंत करेस्संति । 647 .12. 12 [1] . बारस भिक्खुपडिमातो पण्णत्तातो, तंजहा -- मासिया भिक्खुपडिमा, दोमासिया [भिक्खुपडिमा ], तेमासिया [भिक्खुपडिमा ], चउउम्मासिया [भिक्खुपडिमा ], पंचमासिया [भिक्खुपडिमा ], छम्मासिया [भिक्खुपडिमा ], 20 सत्तमासिया [भिक्खुपडिमा ], पढमा सत्तारातिंदिया भिक्खुपडिमा दोच्चा सत्तरातिंदिया भिक्खुपडिमा तच्चा सत्तरातिंदिया भिक्खुपडिमा अहोरातिया भिक्खुपडिमा, एक्करातिया भिक्खुपडिमा । " 1. पंचमीए mu0 ॥ 2. पन्हं सुपरहं वम्हावत्तं पम्हपभं पम्हकंतं पम्हवण्णं पम्हलेसं पम्हझयं खं0 हे 1 ला 2 / 'ब्रह्मादीनि द्वादश विमाननामानि " - aTI0 ॥ 3. सिज्झिहिं ( हं-खं 0 ) - ति जाव सरव खं0 je0 ला 2 / सिज्झिस्संति बुज्झिस्संति मुश्चिस्संति परिनिब्वाइस्संति सव्व mu0 ॥ 4. चउम्मा' हे 2 ला 2 / चडमा je0 mu0 ॥ 5. अहोरातिंदिया je0 ॥ " Page #437 -------------------------------------------------------------------------- ________________ 348 समवायंगसुत्ते बार्स्त्त्त्थान्न्ण्। [sU0 12 दुवालसविहे संभोगे पण्णत्ते, तंजहा उवहि सुय भत्तपोणे अंजलीपग्गहे ति य । दीयणे य निकाए य, अन्भुट्ठाणे ति यावरे ॥ 5 ॥ 'कितिकम्मस्स य करणे, वेयावच्चकरणे ति य । समोसरण सन्निसेज्जा य, कहाते य पबंधणे ॥ 6 ॥ दुवालसावत्ते कितिकम्मे पण्णते, तंजहा दुओणयं जहाजायं, कितिकम्मं बौरसावयं । चउसिरं तिगुत्तं, दुपवेसं एगनिक्खमणं ॥ 7 ॥ विजया णं रायधाणी दुवालस जोयणसहस्साई आयामविक्खंभेणं प्न्न्न्न्त्ता। रामे णं बलदेवे दुवालस वाससताई सव्वाउयं पालैत्ता "देवत्ति गए । मंदरस्स णं पव्वतस्स चूलिया मूले दुवालस जोयणाई विक्खंभेणं पण्णत्ता । जंबुद्दीवस्स णं दीवस्स "वेतिया मूले दुवालस जोयणाई विक्खंभेणं प्न्न्न्न्त्ता। सव्वजहणिया राती दुवालसमुहुत्तिया पण्णत्ता । एवं दिवसो वि न्नाय्व्वो। 1. "उवहीत्यादि रूपकद्वयम्"-aTI0 ॥ 2. देग्पाणंजली खं0 हे 1 ला 2 ॥ 3. ति या खं0 हे 1 ला 2 / ति य हे 2 ला 1 / " अंजलीपग्गहे इ यत्ति इह इतिशब्दा उपदर्शनार्थाः, चकाराः समुच्चयार्थाः"-aTI0 ॥ 4. दातणे हे 2 mu0 विना ॥ 5. त्ति जे. हे 1 ला 2 विना ॥ 6. कियक हे 2 / किसक mu0॥ 7. समोसरणे हे 1 ला 2 / समोसरणं mu0| "समोसरणं ति जिनस्नपनरथानुयानपटयात्रादि यत्र बहवः साधवो milanti tat smvsrnnm-attii0|| 8. कहाए य पबंधणे त्ति कथा वादादिका पञ्चधा, तस्याः प्रबन्धन प्रबन्धेन करणं कथाप्रबन्धनम......इति रूपकद्वयस्य संक्षेपार्थः, विस्तरार्थस्तु निशीथपञ्चमोदेशकभाष्यादवलेय इति"-अत्ती0॥ 9. दुवालसावइए je0| "दुवालसावते(सायते .) किडकम्मे ति द्वादशावते कृतिकर्म वन्दनकं प्रज्ञप्तम. द्वादशावर्ततामेवास्यानुवदन शेषांश्च तद्धर्मानभिधित्सू रूप्क्माः-दुओन्नेत्यादि"-अत्ती0॥ 10. गाथेयमावश्यकनियुक्तौ अपि वर्तते 1216 ॥ 11. हे 2 मु. विना सायतं खं0 je0 हे 1 ला 2 / देग्सावत्तं ला 1 / "बारसावयं (साययं-je0 हे.) ति द्वादशावर्ताः......यस्मिंस्तद् dvaadshaavrtm"-अत्ती0॥ 12. तिगुत्तं च दु' मु.| तिहि गुत्तं aTI0, तिसुद्धं अत्तीपा0| "तिहि गुत्तं ति तिसृभिर्गुप्तिभिगुप्तम् , पाठान्तरेऽपि (पाठान्तरे तु-he0) तिसृभिः शुद्धं गुप्तिभिरेवेति" aTI0 ॥ 13. देग्क्खवणं je0॥ 14. देग्णसयसहस्साई mu0॥ दृश्यता जीवाजीवाभिगमे sU0 134 ॥ 15. देवत्तं मु.| "देवत्ति गए (देवत्तिं गय je0 खं0, देवत्तं गए-mu0) त्ति देवत्वं पञ्चमदेवलोक (ke0-mu0) देवत्वं gtH"-attii0॥ 16. वेइया mu0॥ Page #438 -------------------------------------------------------------------------- ________________ 12] 349 समवायंगसुत्ते बार्स्त्त्त्थान्न्ण्। सव्वट्ठसिद्धस्स णं महाविमाणस्स उवरिल्लातो थूभियग्गातो दुवालस जोयणाई उड्ढं उप्पतित्ता 'ईसिंपन्भारा नाम पुढवी प्न्न्न्न्त्ता। ईसिंपन्भाराए णं पुढवीए दुवालस नामधेजा पण्णत्ता, तंजहा-ईसि त्ति वा ईसिपब्भार ति वा तणू ति वा तणुयतरि त्ति वा सिद्धी ति वा सिद्धालए ति वा मुत्ती ति वा मुत्तालए ति वा बंभे ति वा बंभवडेंसगे ति वा लोकपडिपूरणे त्ति वा 5 लोगग्गचूलिआ ति वा। [2]. इमीसे णं रतणप्पभाए पुढवीए अत्यंगतिआणं neraiANaM बारस पलिओवमाइं ठिती प्न्न्न्न्त्ता। पंचमाए पुढवीए अत्यंगतियाणं नेरइयाणं बारस सागरोवमाइं ठिती प्न्न्न्न्त्ता। असुरकुमाराणं देवाणं अत्थेगतियाणं बारस पलिओवमाई ठिती प्न्न्न्न्त्ता। सोहम्मीसाणेसु कप्पेसु अत्थेगतियाणं देवाणं बारस पलिओवमाई ठिती प्न्न्न्न्त्ता। लंतए कप्पे अत्थेगतियाणं देवाणं बारस सागरोवमाई ठिती प्न्न्न्न्त्ता। [3]. जे देवा महिंदं महिंदज्झयं कंबुं कंबुग्गीवं पुंखं सुपुंखं महापुंखं पुंडं 15 सुपुंडं महापुंडं नरिंदं नरिंदोकंतं नरिंदुत्तरवडेंसगं विमाणं देवत्ताते उववण्णा तेसिं णं देवाणं उक्कोसेणं बारस सागरोवमाइं ठिती प्न्न्न्न्त्ता। तेणं देवा बारसण्हं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा। तेसि णं देवाणं बारसहिं वाससहस्सेहिं आहारट्टे समुप्पजति । [4]. अंत्थेगतिया भवसिद्धिआ जीवा जे बारसहिं भवग्गहणेहिं 20 सिस्सिंति जाव अंतं करेस्संति । 1. उप्पतिता खं0 हे 2 / उप्पइआ mu0 / उप्पित्तिता है । ला 2 / 2. ईसि खं0 je0 T विना । तुला-प्रज्ञापनासूत्रे sU0 211 ॥ 3. ईसि je0 T विना ॥ 4. इत भारभ्य T मध्ये सर्वत्र 'ति' इति 'इ' इति वा पात्थ्ः॥ 5. वा तणूयतरि ति वा सिद्धि ति वा je0| 6. तणुयरुत्ति हे 1 ला 2 ॥ 7. सिद्धि त्ति हे 2 ला 1 mu0॥ 8. त्ति हे 2 mu0॥ 9. देग्वडंसिगे त्ति जे। विडेंसगे ति ला 1 / वडेसे त्ति खं0 हे 1, 2 ला 2 ॥ 10. पंचमीए mu0॥ 11. नरिंदकते हे 2 mu0 ॥ 12. संतेगइआ mu0॥ 13. 'रसंति बुज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खागमतं mu0॥ Page #439 -------------------------------------------------------------------------- ________________ समवायंगसुत्ते तेर्स्त्त्त्थान्न्ण्। [sU0 13 .13. 13 [1]. तेरस किरियट्ठाणा पण्णत्ता, तंजहा--अट्ठादंडे, अणट्ठादंडे, हिंसादंडे, अकम्हादंडे, 'दिट्ठिविपरियासियादंडे, मुसावायवत्तिए, अदिन्नादाणवत्तिए, अब्भ(ज्झ 1)थिए, माणवत्तिए, मित्तदोसवत्तिए, मायावत्तिए, लोभवत्तिए, इरिआवहिए णामं तेरसमे । सोहम्मीसाणेसु कप्पेसु तेरस विमाणपत्थडा पण्णत्ता । सोहम्मवडेंसगे णं विमाणे णं अद्धतेरस जोयणसतसहस्साइं आयामविक्खंभेणं पण्णत्ते । एवं ईसाणवडेंसगे वि । जलयरपंचेंदियतिरिक्खजोणियाणं अद्धतेरस जातिकुलकोडीजोणिपमुहसतसहस्सा प्न्न्न्न्त्ता। पाणाउस्स णं पुव्वस्स तेरस वत्थू पण्णत्ता । गब्भवतिअपंचेंदिअतिरिक्खजोणिआणं तेरसविहे पओगे पण्णत्ते, तंजहा -सच्चमणपओगे मोसमणपओगे संचामोसमणपओगे असच्चामोसमणपओगे सञ्चवतिपओगे मोसवतिपओगे सच्चामोसवतिपओगे असच्चामोसवतिपओगे ओरालियसरीर कायपओगे ओरालियमीससरीरकायपओगे वेउव्वियासरीरकायपओगे वेउव्विय15 मीससरीरकायपओगे क्म्म्स्रीर्काय्पोगे। सूरमंडले जोयणेणं तेरसहिं एक्कसट्ठिभागेहिं जोयणस्स UNe pnnnntte। [2]. इमीसे णं रयणप्पभाए पुढवीए अत्थेगतियाणं नेरइयाणं तेरस पलिओवमाई ठिती प्न्न्न्न्त्ता। पंचमाए णं पुढवीए अत्थेगतियाणं नेरइयाणं तेरस सागरोवमाई ठिती प्न्न्न्न्त्ता। असुरकुमाराणं देवाणं अत्थेगतियाणं तेरस पलिओवमाइं ठिती पण्णत्ता । सोहम्मीसाणेसु कप्पेसु अत्थेगतियाणं देवाणं तेरस पलिओवमाइं ठिती प्न्न्न्न्त्ता। लंतए कप्पे अत्थेगतियाणं देवाणं तेरस सागरोवमाई ठिती प्न्न्न्न्त्ता। 1. दिट्ठी' khN0॥ 2. अज्झथिए mu0॥ 3. सच्चमोस खं0 ॥ 4. सञ्चमोसवति0 असञ्चमोसवा khN0॥5. यमिस खं0हे 1ला 2 ॥ 6. दृश्यतां pR0354 पं. 14 टि. 11 ॥ 7. इमीसे रय mu0 विना ॥ Page #440 -------------------------------------------------------------------------- ________________ 14] समवायंगसुत्ते चोह्स्त्तान्न्ण्। [3]. जे देवा वजं सुवज वजावत्तं वजप्पमं वजकंतं वज्जवण्णं वजलेसं वंजज्झयं वनसिंग वैजसिढ वज्जकूडं वजुत्तरवडेंसगं वरं वैरावत्तं जाव वैरुत्तरवडेंसगं लोगं लोगावतं लोगप्पमं जाव लोगुत्तरवडेंसगं विमाणं देवत्ताते उववण्णा तेसि णं देवाणं उक्कोसेणं तेरस सागरोवमाइं ठिती पण्णत्ता । ते णं देवा तेरसहिं अद्धमासेहिं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा। तेसि 5 णं देवाणं तेरसहिं वाससहस्सेहिं आहारट्टे समुप्पजति । [4]. अंत्थेगतिया भवसिद्धिया जीवा जे तेरसहिं भवग्गहणेहिं सिज्झिस्संति जाव सव्वदुक्खाणं अंतं करेस्संति । .14. 14 [1]. चोइस भूयग्गामा पण्णत्ता, तंजहा--सुहमा अपजत्तया, 10 सुहुमा पजत्तया, बादरा अपज्जत्तया, बादरा पज्जत्तया, बेइंदिया अपजत्तया, बेइंदिया पज्जत्तया, तेइंदिया अपज्जत्तया, "तेइंदिया पजत्तया, चौरिदिया अपजत्तया, चौरिदिया पजत्तया, पंचिंदिया असन्निअपज्जत्तया, पंचिंदिया असन्निपज्जत्तया, पंचिंदिया सन्निअपज्जत्तया, पंचिंदिया सन्निपजत्तया । चोदस पुव्वा पण्णत्ता, तंजहा उप्पायपुव्वमग्गेणियं च ततियं च वीरियं पुव्वं । अत्थीणस्थिपवायं तत्तो नाणप्पवायं च ॥ 8 ॥ सच्चप्पवायपुव्वं तत्तो आयप्पवायपुव्वं च । कम्मप्पवायपुव्वं पचक्खाणं भवे नवमं ॥ 9 ॥ विजाअणुप्पवायं अवंश पाणाउ बारसं पुव्वं । तत्तो किरियविसालं पुव्वं तह बिंदुसारं च ॥ 10 ॥ 1. वजरुयं हे 2 ला 1 विना ॥ वजरूवं mu0| दृश्यतां pR0 332 paM0 4 // 2. वज्जसिवं खं0 हे 1 ला 2 ॥ 3. दृश्यतां pR0 332 paM0 3, pR0 333 paM0 13, pR0 335 paM0 10 // देग्वत्तं बहरप्पमं वैरकंतं वैरवणं वहरलेसं वैररूवं वैरसिंग वैरसिटुं वैरकूडं वैरुत्तरवडिसगं लोगं लोगावतं लोगप्पभं लोगकंतं लोगवणं लोगलेसं लोगरूवं लोगसिंगं लोगसिंट्र लोगकूडं लोगुत्तरवळिसगं mu0॥ 4. संतेगइआ mu0॥ 5. देग्त्तगा je0| एवमग्रेऽपि ॥ 6. बंदिया खं0 ला 2 / एव्म्ग्रेऽपि॥ 7. तेंदिथा खं0हे 1 ॥ 8. तेंदिथा हे 2 ला 2 ॥ 9. अवजा je0 ला 1 / अबंभ हे 1 ला 2 / अबंझ हे 2 ॥ Page #441 -------------------------------------------------------------------------- ________________ 352 - समवायंगसुत्ते चोहसट्टाणं । [sU014अग्गेणीयस्स णं पुव्वस्स चोद्दस वत्थू प्न्न्न्न्त्ता। समणस्स णं भगवतो महावीरस्स चोदस समणसाहस्सीओ उक्कोसिया समणसंपदा होत्था। कम्मविसोहिमग्गणं पडुच्च चोइस जीवट्ठाणा पण्णत्ता, तंजहा5 मिच्छदिट्ठी, सासायणसम्मदिट्ठी, सम्मामिच्छदिट्ठी, अविरतसम्मपिट्ठी, विरता विरतसम्मदिट्ठी, पमत्तसंजते, अप्पमत्तसंजते, नियट्टि, अनियट्टिबायरे, सुहुमसंपराए उवसामए वा खमए वा, उवसंतमोहे, खीणमोहे, सजोगी केवली, अंजोगी केव्ली। भरहेरवयाओ णं जीवाओ चोदस चोदस जोयणसहस्साइं चत्तारि य एक्कुत्तरे जोयणसते छच्च ऐकूणवीसैभागे जोयणस्स आयामेणं पण्णत्ते । एगमेगस्स णं रण्णो चाउरंतचक्कवट्टिस्स चोदस रयणा पण्णत्ता, तंजहाइत्थीरयणे सेणावतिरयणे गाहावतिरयणे पुरोहितरयणे वडैरयणे आसरयणे हत्थिरयणे असिरयणे दंडरयणे चक्करयणे छत्तरयणे चम्मरयणे मणिरयणे kA~gaNirayaNe । जंबुद्दीवे णं दीवे चोदस महानदीओ पुव्वावरेणं लैवणं समुदं सैमप्पेंति, 15 तंजहा--गंगा सिंधू रोहिया रोहियंसा हरी हरिकंता सीता सीतोदा णरकंता णारिकता सुवण्णकूला रुप्पकूला रत्ता रत्तवती । [2]. इमीसे णं रतणप्पभाए पुढवीए अत्यंगतियाणं नेरइयाणं चोदस पलिओवमाइं ठिती प्न्न्न्न्त्ता। पंचमाए णं पुढवीए अत्यंगतियाणं नेरइयाणं चोस सागरोवमाई ठिती 20 प्न्न्न्न्त्ता। असुरकुमाराणं देवाणं अत्यंगतियाणं चोदस पलिओवमाई ठिती पण्णत्ता । 1. भग्गेयणस्स je0 ॥ 2. अविरयसम्मट्रिई नास्ति खंमू0 हे 1 ला 2 ॥ 3. विरयाविरए पम मु.| "विरताविरतो देशविरतः श्रावक इत्यर्थः"-aTI0 ॥ 4. निभट्टिबायरे मु.| "नियहि त्ति इह क्षपकश्रेणिमुपशमश्रेणिं वा प्रतिपन्नो जीवः क्षीणदर्शनसप्तक उपशान्तदर्शनसप्तको वा निवृत्तिबादर उच्य्ते"-अत्ती0॥ 5. उवसमए T ॥ 6. खवए वा mu0| खमए वा नास्ति जे. हे 2 ॥ 7. भजोगि खं0 हे 1 ला 2 ॥ 8. एकुत्तरे हे 2 ॥ 9. एकूणवीसे भागे हे 2 mu0| एकूणवीस भागे T ॥ 10 वेयै je0॥ 11. कागिणिदेग् mu0॥ 12. लवणसमुहं हे 2 ला 1 ॥ 13. समुप्पेंति हे 2 T । समुप्पंति हे 1 ला 2 ॥ Page #442 -------------------------------------------------------------------------- ________________ 15 ] समवायंगसुत्ते प्न्न्न्न्र्स्त्त्त्थान्न्ण्। . सोहम्मीसाणेसु कप्पेसु अत्यंगतियाणं देवाणं चोइस पलिओवमाइं ठिती प्न्न्न्न्त्ता। लंतए कप्पे देवाणं उक्कोसेणं चोदस सागरोवमाई ठिती पण्णत्ता । महासुक्के कप्पे देवाणं जहण्णेणं चोदस सागरोवमाई ठिती प्न्न्न्न्त्ता। [3]. जे देवा सिरिकंतं सिरिमहि सिरिसोमणसं लंतयं काविट्ठ महिंदं 5 महिंदोकंतं महिंदुत्तरवडेंसगं विमाणं देवत्ताए उववण्णा तेसि णं देवाणं उक्कोसेणं चोदस सागरोवमाई ठिती प्न्न्न्न्त्ता। ते णं देवा चोदसहिं अद्धमासेहिं आणमंति वा पाणंमति वा ऊससंति वा नीससंति वा । तेसि णं देवाणं चोदसहिं वाससहस्सेहिं आहारढे स्मुप्प्ज्ज्ति। [4]. संतेगतिया भवसिद्धिया जीवा जे चोदसहिं भवग्गहणेहिं सिज्झि- 10 स्संति जाव सव्वदुक्खाणं अंतं करेस्संति । ..15. 15 [1]. पण्णरस परमाहम्मिया पण्णत्ता, तंजहा अंबे अंबरिसी चेव, सामे सबले त्ति यावरे । रुद्दोवरुद्द काले य, महाकाले ति यावरे ॥ 11 ॥ असिपत्ते धणु कुम्भे वालुए वेयरणी ति य । खरस्सरे महाघोसे एते प्न्न्न्न्र्साहिया|||।12॥ णमी णं अरहा पण्णरस धणूई उडुच्चत्तेणं होत्था। धुंवराहू णं बहुलपक्खस्स पाडिवयं पंन्नरसतिभागं पन्नरसतिभागेणं चंदस्स "लेसं आवरेत्ता णं चिट्ठति, तंजहा--पढमाए पढमं भौगं जाव पन्नरसेसु पन्नरसमं 20 1. महिंदं नास्ति mu0 / "श्रीकान्तमित्यादीन्यष्टौ विमानानीति"-अत्ती0॥ 2. महिंदकंतं mu0| महिंदोकंतं हे 2 ॥ 3. जे नास्ति mu0 विना॥ 4. स्संति बुझिस्संति मुञ्चिस्संति परिनिव्वाइस्संति सव्व mu0॥ 5. मासे खं0 / सासे हे 1 ॥ 6. चावरे je0॥ 7. निश्चराहू लासं0 1ला 2 T ॥ 8. je0 विना-पाडिवते खं0 ला 1हे 2 / पडिवाते हे 1 ला 2 / पडिवए mu0 / "पाडिवयं ति प्रतिपदं प्रथमतिथिमादौ कृत्वेति vaakyshessH"-अत्ती0॥ 9. पारसभागं पन्नरसभागेणं mu0| "पञ्चदशभागं पञ्च दशभागेनेति वीप्सायां द्विर्वचनादि यथा 'पदं पदेन गच्छति' इत्यादिषु"-aTI0 ॥ 10. लेस्सं खं0 T ॥ 11. भागं बीआए दुभागं तैयाए स 23 Page #443 -------------------------------------------------------------------------- ________________ 354 समवायंग सुत्ते पण्णरसट्ठाणं । [sU0 15 भागं । तं चैव सुक्कपक्खस्सं उवदंसेमाणे उवदंसेमाणे चिट्ठति, तंजहा -- पढमाए 1 पढमं भागं जाव पन्नरसेसु पन्नरसमं भागं । 15 [2] . छण्णक्खत्ता पन्नर समुहुत्तसंजुत्ता पण्णत्ता, तंजहा - सतभिसय भरणि अद्दा, a~silesA साइ तह य जेट्ठा य । एते छण्णक्खत्ता, पण्णरसमुहुत्तसंजुत्ता ॥ 13 ॥ चेत्तासोएर्सु मासेसु पन्नरसमुहुत्तो दिवसो भवति, sa~i पण्णरसमुहुत्ता राती भवति । अणुप्पवायस्स णं पुव्वस्स पन्नरस वत्थू पण्णत्ता । एवं मणूसाणं पण्णरसविहे पओगे पण्णत्ते, तंजहा - सच्चमणपओगे, 10 मोसमणपओगे, सच्चामोसमणपओगे, असच्चामो समणपओगे, एवं सच्चवतीपओगे, मोसवतीपओगे, सच्चामोसवतीपओगे, असच्चामोसवतीपओगे, ओरालियसरीरकायपओगे, ओरालियमीस सरीरकायपओगे, वेउव्वियसरीरकायपओगे, वेउव्वियमीस सरीरकायपओगे, आहारयसरीरकायप्पओगे, आहारयमीस सरीरकायप्पओगे कैम्मय सरीरकायपओगे । [3] इमीसे णं रयणपभाए पुढवीए [ अत्थेगतियाणं neraiANaM ] पण्णरस पलिओ माई ठिती पण्णत्ता । तिभागं चउत्थीए चउभागं पञ्चमीए पञ्चभागं छट्ठीए छभागं सतमीए सत्तभागं भट्ठमीए अट्ठभागं नवमीए नवभागं दसमीए दसभागं एक्कारसीए एक्कारसभागं बारसीए बारसभागं तेरसीए तेरसभागं चौदसीए चौदसभागं पन्नरसेसु पन्नरसभागं mu0 / "अनेन क्रमेण यावत् पनरसेसु ति पञ्चदशसु दिनेषु पञ्चदशं पञ्चदशं भागमावृत्य तिष्ठति" - aTI0 ॥ 1. स य उव' हे 2 mu0 ॥ 2. माणे 2 चि' ला 1 je0 विना । 'माणे चि' je0 ला 1 / "उपदर्शयन्नुपदर्शयन् पञ्चदशभागतः स्वयमपसरणतः प्रकटयन् प्रकटयन् तिष्ठति " TI0 ॥ 3. 'रसभागं mu0 ॥ 4. असलेसा हे 1 ला 2 mu0 ॥ 5 तध व जेट्ठा य je0 1 तहा जेट्ठा mu0 ॥ 6. सुणं मासेसु mu0 ॥ " तथा चेत्तासोएसु मासेसु त्ति स्थूलन्यायमाश्रित्य चैत्रेऽश्वयुजि च मासे पञ्चदशमुहूर्ती दिवसो भवति रात्रिश्च " -- aTI0 ॥ 7. सई je0 हे 1 ला 2 / सई नास्ति 1 / एवं चैव मासेसु पण्ण हे 2 T । एवं चेत्तमासेसु पण्ण mu0 / दृश्यतामुपरितनं टिप्पणम् ॥ 8. विजाणु mu0 ॥ 9 एवं नास्ति mu0 / ' एवं मोस सच्चा (श्च खं0 हे 1 ला 2)मोस असच्चामोस एवं वती ओरालियसरीरकायपओए ओरालियमीससरीर घेउन्विय वेउब्वियमीस आहारय आहारयमीस कम्मयसरीरकायपभोगे' इति हस्तलिखितादर्शेषु पाठः । 10. एवं नास्ति mu0 ॥ 11. कम्मसरीर je0 / दृश्यतां pR0 350 paM0 15 // Page #444 -------------------------------------------------------------------------- ________________ समवायंगसुत्ते सोल्स्त्त्त्थान्न्ण्। पंचमाए णं पुढवीए अत्यंगतियाणं नेरझ्याणं पण्णरस सागरोवमाई ठिती प्न्न्न्न्त्ता। असुरकुमाराणं देवाणं अत्यंगतियाणं पण्णरस पलिओवमाई ठिती प्न्न्न्न्त्ता। सोहम्मीसाणेसु कप्पेसु अत्थेगतियाणं देवाणं पण्णरस पलिओवमाई ठिती प्न्न्न्न्त्ता। महासुक्के कप्पे अत्थेगतियाणं देवाणं पण्णरस सागरोवमाई ठिती प्न्न्न्न्त्ता। [4]. जे देवा गंदं सुणंदं गंदावत्तं गंदप्पभं गंदकंतं गंदवण्णं णंदलेसं जाव णंदुत्तरवडेंसगं विमाणं देवत्ताए उववण्णा तेसि णं देवाणं उक्कोसेणं पण्णरस सागरोवमाई ठिती प्न्न्न्न्त्ता। ते णं देवा पण्णरसण्हं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा । तेसि णं देवाणं पण्णरसहिं वाससहस्सेहिं 10 आहारट्टे समुप्पजति । [5]. अत्थेगतिया भवसिद्धिया जीवा जे पन्नरसहिं भवग्गहणेहिं सिज्झिस्संति जाव अंतं krissNti। 16 [1]. solasa ya गाहासोलसगा पण्णत्ता, तंजहा-समए 1, 15 वेयालिए 2, उवसग्गपरिण्णा 3, इत्थिपरिण्णा 4, निरयविभत्ती 5, महावीरथुई 6, कुसीलपरिभासिए 7, वीरिए 8, धम्मे 9, समाही 10, मग्गे 11, समोसरणे 12, अहातहिए 13, गंथे 14, जमतीते 15, गाहा 16 / सोलस कसाया पण्णत्ता, तंजहा-अणंताणुबंधी कोहे, एवं माणे, माया, लोभे। अपञ्चक्खाणकसाए कोहे, एवं माणे, माया, लोभे। पञ्चक्खाणावरणे कोहे, 20 एवं माणे, माया, लोभे । संजलणे कोहे, एवं माणे, माया, लोभे। 1. pR0 232 paM0 4 / णंदलेसं गंदज्झयं गंदसिंगं गंदसिटुं गंदकूडं गंदुत्तर mu0॥ 2. देग्स्संति बुज्झित्संति मुच्चिस्संति परिनिव्वाइस्संति svvdukkhaannmNtNmu0||3. आहातदेग्मु0 / आहत्त je0| "महातहिए त्ति यथा वस्तु तथा प्रतिपाद्यते यत्र तद् य्थात्थिक्म्"-अत्ती0॥ 4. "प्राक्तनपञ्चदशाध्ययनार्थस्य गाना गाथा गाधा वा त्त्प्र्तिस्स्त्थाभूत्त्वादिति"-अत्ती0॥5. कोहे अणंताणुबंधी माणे भणंताणुबंधी माया भणंताणुबंधी लोभे अपञ्चक्खाणकसाए कोहे अपञ्चक्खाणकसाए माणे अपञ्चक्खाणकसाए माया अपञ्चक्खाणकसाए लोभे पञ्चक्खाणावरणे कोहे पश्चक्खाणावरणे माणे पञ्चक्खाणावरणा माया पञ्चक्खाणावरणे लोभे संजलणे कोहे संजलणे माणे संजलणे समा.. संजलणे लोभेमु0॥ Page #445 -------------------------------------------------------------------------- ________________ 356 15 समवायंगसुत्ते सोलसट्टाणं । [sU0 16 मंदरस्स णं पव्वतस्स सोलस नामज्जा पण्णत्ता, तंजाऽमंदर 1 मेरु 2 मणोरम 3 सुदंसण 4 सयंपभे 5 य गिरिराया 6 / रयणुच्चय 7 पियदंसण 8 मज्झे लोगस्स 9 नाभी 10 य ॥ 14 ॥ 20 10 पण्णत्ते । लवणे णं समुद्दे सोलस जोयणसहस्साई उस्सेहपरिवुड्डीए पण्णत्ते । इसे णं रयणप्पभा पुढवीए अत्थेगतियाणं नेरइयाणं सोलस पलिओवमाई ठिती पण्णत्ता । अत्थे य 11 सूरियावत्ते 12 सूरियावरणे 13 ति य । उत्तरे य 14 दिसाई य 15 वडेंसे 16 हू~ य सोलसे ॥ 15 ॥ [2] . पासस्स णं अरहतो पुरिसादाणीयस्स सोलस समणसाहस्सीओ उक्कोसिया समणसंपदा होत्था । आयप्पवायस्स णं पुव्वस्स सोलस वत्थू पण्णत्ता । चमर-बलीणं ओंवारियालेणे सोलस जोयणसहस्साइं आयामविक्खंभेणं पंचमार पुढवीए अत्थेगतियाणं नेरइयाणं सोलस सागरोवमाई ठिती पण्णत्ता । असुरकुमाराणं देवाणं अत्थेगतियाणं सोलस पलिओ माई ठिती पण्णत्ता । सोहम्मी सासु कप्पे अत्थेगतियाणं देवाणं सोलस पलिओवमाइं ठिती पण्णत्ता । महासुक्के कप्पे अत्थेगतियाणं देवाणं सोलस सागरोवमाई ठिती पण्णत्ता । [3] जे देवा आवत्तं वियावत्तं नंदियावत्तं महाणंदियावत्तं अंकुसं अंकुस पलंब भद्दं सुभद्दं महाभदं सव्वओभदं भद्दुत्तरवडेंसगं विमाणं देवत्ताते उववण्णा तेसि णं देवाणं उक्कोसेणं सोलस सागरोवमाई ठिती पण्णत्ता । ते णं देवा सोलसण्डं 1. मंदरे मेरू मणोरमे सुदंसणे je0 / " मेरुनामसूत्रे गाथा लोकश्च " - aTI0 ॥ 2. त्ति mu0 ॥ 3. ईय je0 ॥ 4. उवः रिया mu0 / उवातिया je0 / "ओवारियाले (णे - mu0 ) त्ति चमरचञ्चा-बलिचञ्चाभिधानराजधान्योर्मध्यभागे तद्भवनयोर्मध्योन्नतावतरत्पार्श्वपीठरूपे आ ( अ - je0 ) वतारिकलयने षोडश योजन सहस्राणि "aTI0 ॥ 5. पालंबं खं0 ॥ 6. सोलसहिं mu0 ॥ Page #446 -------------------------------------------------------------------------- ________________ 17 ] समवायंगसुत्ते स्त्त्र्स्त्त्त्तान्न्ण्। 357 अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा । तेसि णं देवाणं सोलसहि वाससहस्सेहिं आहारट्टे समुप्पज्जति । [4] संतेगतिया भवसिद्धिया जीवा जे सोलसहिं भवग्गहणेहिं सिज्झिस्संति जाव अंतं करेस्संति । 10 17 [1] सत्तरसविहे असंजमे पण्णत्ते, तंजहा--पुढविकाइयासंजमे आउकाइयासंजमे तेउकाइयासंजमे वाउकाइयासंजमे वणस्सैकाइयासंजमे बेइंदियासंजमे तेइंदियासंजमे चरिंदियासंजमे पंचिंदियासंजमे अजीवकायासंजमे पेहाअसंजमे उपेहाअसंजमे अवहट्टुअसंजमे अपमजणाअसंजमे मणासंजमे वतिअसंजमे कायस्ण्ज्मे। सत्तरसविहे संजमे पण्णत्ते, तंजहा--पुढवीकार्यसंजमे एवं जाव कायसंजमे । माणुसुत्तरे णं पव्वते सत्तरस एक्कवीसे जोयणसते उडुच्चत्तेणं पण्णत्ते । सब्वेसि पि णं वेलंधर-अणुवेलंधरणागराईणं आवासपव्वया सत्तरस एकवीसाई जोयणसयाई उडूंउच्चत्तेणं प्न्न्न्न्त्ता। लवणे णं समुद्दे सत्तरस जोयणसहस्साई सव्वग्गेणं प्न्न्न्न्त्ते। इमीसे णं रतणप्पभाए पुढवीए बहुसमरमणिज्जातो भूमिभागातो सातिरेगाई सत्तरस जोयणसहस्साइं ur3e उप्पतित्ता ततो पच्छा चारणाणं तिरियं गती प्व्त्त्ती। चमरस्स णं असुरिंदस्स असुररण्णो तिगिछिकूडे उप्पातपन्वते सत्तरस एक्कवीसाई जोयणसयाइं उडूंउच्चत्तेणं पण्णत्ते । 1. आणमंति वा 4 आहारे जाव अंतं करेंति (करेस्संति हे 2 जेसं0) mu0 विना॥ भाणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा, तेसि णं देवाणं सोलपवाससहस्सेहिं माहारट्टे समुप्पजइ, संतेगैया भवसिद्धिआ जीवा जे सोलसहिं भवग्गहणेहिं सिज्झिस्संति बुझिस्संति मुच्चिस्संति परिनिब्वाइस्संति सव्वदुक्खाणमंतं करिस्संति mu0॥ 2. कायमसंदेग् ला 1 mu0| एवमग्रेऽपि ॥ 3. बेंदियखं0 ला 1 ॥ 1. मणसा. वति. खं. जे. हे 1 ला 2 ॥ 5. देग्संजमे भाउकायसंजमे तेउकायसंजमे वाउकायसंजभे वणस्सैकायसंजमे वेइंदिअसंजमे तेइंदिभसंजमे चरिंदिभसंजमे पंचिंदिअसंजमे अजीवकायसंजमे पेहासंजमे उवेहासंजमे भवहसंजमे पमजणासंजमे मणसंजमे वैसंजमे कायसंजमे mu0॥ 6. मावासयप je0॥ 7. जोयणाति उर्दू je0 ॥ 8. जोणयाति उच्चत्तेणं खं0 हे 1 ला 2 लामू. 1 ॥ Page #447 -------------------------------------------------------------------------- ________________ 358 ts समवायंग सुत्ते सत्तरसट्ठाणं । [sU017बलिस्स णं असुरिंदस्स असुररण्णो रुयगिंदे उप्पातपव्वते संत्तरस जोयणसयाइं सातिरेगाइं उडूं उच्चत्तेणं पण्णत्ते । सतरसविहे मरणे पण्णत्ते, तंजहा-- आवीइमरणे ओहिमरणे औयंतियमरणे वैलान्2अमरणे वसट्टमरणे अंतो सल्लमरणे तब्भवमरणे बालमरणे पंडितमरणे बालपंडित - मरणे छउमत्थमरणे केवलिमरणे वेहासमरणे गइद्धपट्टमरणे भत्तपचक्खाणमरणे इंगिणिमरणे पाओ वगमणमरणे । सुहुमसंपराए णं भगवं सुहुमसंपत्यभावे वट्टमाणे सत्तरस कम्मपगडीओ णिबंधति, तंजहा - आभिणिबो हियणाणावरणे, एवं सुतोहि-मण- केवल [णाणावरणे ] 1 चक्खुदंसणावरणं, एवं अचक्खु - ओही - केवलदंसणावरणं । सायावेयणिज्जं, जसो 10 कित्तिनामं, उच्चागोतं । दाणंतराइयं, एवं लाभ- भोग-उवभोग- वीरियांतराइयं । [2] इमीसे णं रतणप्पभाए पुढवीए अत्थेगतियाणं नेरइयाणं सत्तर स पलिओ माई ठिती पण्णत्ता । 15 पंचमाए पुढवीए नेरइयाणं उक्कोसेणं सत्तरस सागरोवमाई ठिती पण्णत्ता । छट्ठी पुढवी नेरइयाणं जहण्णेणं सत्तरस सागरोवमाइं ठिती पण्णत्ता । असुरकुमाराणं देवाणं अत्थेगतियाणं सत्तरस पलिओवमाई ठिती पण्णत्ता । सोहम्मीसाणेसु कप्पे अत्थेगतियाणं देवाणं सत्तरस पलिओ माई ठिती पण्णत्ता । महासुके कप्पे देवाणं उक्कोसेणं सत्तरस सागरोवमाई ठिती पण्णत्ता । सहस्सारे कप्पे देवाणं जहण्णेणं सत्तरस सागरोवमाइं ठिती पण्णत्ता । 1. सत्तरस एक्कवीसाई जोयणसयाई उडंडच्चत्तेणं mu0 / 2. सातिरेगेणं उडूं je0 ॥ 3. हे 2 mu0 विना अंतितमरणे je0 / अतितंमरणे खं0 / अतिंमरणे हे 1 ला 2 / अंतस्थमरणे ला 1 / 'आयंतियमरणे ति आत्यन्तिकमरणम् " - aTI0 ॥ 4. वलाकदेग् je0 ॥ 66 " 5. हे 2 विनागढ पढमरणे je0 / गिद्ध पिट्ठमरणे mu0 / गिद्धमरणे खं0 / गिडिमरणे हे 1 ला 2 / गिद्ध यमरणे ला 1 / "गृध्रस्पृष्टम्, अथवा गृध्रपृष्ठम् " - aTI0 ॥ 6. रागभावे खं0 ॥ 7. वरणे एवं सुतोहि मणकेवल ( लि-खं0 हे 1 ला 2) चक्खुदंसणावरणं (णे - हे 2 ला 1 ) एवं अचक्खुभ ही केवल सणावरणं mu0 विना । 'वरणे सुयणाणावरणे भोहिणाणावरणे मणपज्जवाणावर केवल गाणावरणे चक्खुदंसणावरणे भचक्खुदंसणावरणे भो हीदंसणावरणे केवलसावरणे mu0 ॥ 8. रायं लाभंतरायं भोगतरायं उवभोगंतरायं वीरियांतरायं mu0 ॥ Page #448 -------------------------------------------------------------------------- ________________ 18 ] समवायंगसुत्ते atttthaarshaannN| - [3] जे देवा सामाणं सुसामाणं महासामाणं पउमं महापउमं कुमुदं महाकुमुदं नलिणं महाणलिणं पोंडरीयं महापोंडरीयं सुक्कं महासुकं सीहं 'सीहोकतं सीहवियं भावियं विमाणं देवत्ताते उववण्णा तेसि णं देवाणं उक्कोसेणं सत्तरस सागरोवमाइं ठिती पण्णत्ता । ते णं देवा सत्तरसहिं अद्धमासेहिं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा। तेसि णं देवाणं सत्तरसहिं वास- 5 सहस्सेहिं आहारढे समुप्पजति । [4] संतेगतिया भवसिद्धिया जीवा जे सत्तरसहिं भवग्गहणेहिं 'सिज्झिस्संति जाव सव्वदुक्खाणं अंतं करेस्संति । .18. . 18 [1] अट्ठारसविहे बंभे पण्णत्ते, तंजहा-ओरालिए कामभोगे णेव सयं 10 / मणेणं सेवेइ, नो वि अण्णं मणेणं सेवावेइ, मणेणं सेवंतं पि अण्णं न समणुजाणइ, ओरालिए कामभोगे णेव सयं वायाए सेवति, नो वि अण्णं वायाए सेवावेइ, वायाए "सेवंतं पि अण्णं न समणुजाणइ, ओरालिए कामभोगे णेव सयं कायेणं सेवै, णो वि अण्णं कारणं सेवावेइ, कारणं सेवंतं पि अण्णं न समणुजाणति, दिव्वे कामभोगे णेव सयं मणेणं सेवति, तह चेव णव आलावगा । अरहतो णं अरिट्टनेमिस्स अट्ठारस समणसाहस्सीओ उक्कोसिया समणसंपदा होत्था। समणेणं भगवता महावीरेणं समणाणं णिग्गंथाणं संखुड्डयवियत्ताणं अट्ठारस ठाणा पण्णत्ता, तंजहा 1. सीहतं mu0 ॥ 2. सिझंति खं0 / सिझिस्संति बुझिस्संति मुच्चिस्संति परिनिन्वाइस्संति सम्व mu0॥ 3. सेवा जाव काएणं सेवंति पि अण्णं ण समणुजाणाति je0॥ 1. mu0 विना-सेवते वि अण्णे खं0हे 1,2 ला 1, 2 ॥ 5, 8, 10. जाणाइ mu0॥6. नोवि य अण्णं खं0हे 1 ला 1,2 ॥ 7. सेवंते पि अझं ख. हे 1,2 ॥ 9. जो वि ya'paNaM mu0॥ 11. सेवति णो वि अगं मणेणं सेवावेइ, मणेणं सेवंतं पि अण्णं न समणुजागाइ, दिव्वे कामभोगे णेव संयं वायाए सेवै, णो वि अण्णं वायाए सेवावेइ, वायाए सेवंतं पि अण्णं न समणुजागाइ, दिब्वे कामभोगे व सयं काएक सेवै, णो वि अण्णं काएणं सेवावेइ, काएण सेवंत पि अण्णं न समणुजाणाइ mu0॥ 12. अट्ठाइस je0 ॥ 13. "सखुडुगवियत्ताणं ति सह kSudakaiya'taizca ये ते सक्षुद्रकव्यक्ताः, तेषाम् । तत्र क्षुद्रका वयसा श्रुतेन चाव्यक्ताः, व्यक्तास्तु ये वयःश्रुताभ्यां प्रिन्न्ताः"-अत्ती0॥ Page #449 -------------------------------------------------------------------------- ________________ 360 समवायंगसुत्ते अठ्ठारसट्ठाणं । [सू 18वयछंक 6 कायछक्कं 12, अकप्पो 13 गिहिभायणं 14 / .. पलियंक 15 निसिज्जा य, 16 सिणाणं 17 सोभवजणं 18 ॥ 16 ॥ आयारस्स णं भगवतो सचूलियागस्स अट्ठारस पयसहस्साई पर्यग्गणे प्न्न्न्न्ताई। __ बंभीएं णं लिवीए अट्ठारसविहे लेखविहाणे पण्णत्ते, तंजहा-बंभी जेवणालिया दासऊरिया खरोट्टिया~ पुक्खरसाविया पहाराइया उंचत्तरिया अक्खरपुट्ठिया भोगवयता "वेयणतिया णिण्हइया अंकलिवि गणियलिवि गंधवलिवि आदंसलिवी mAhesa~ralivi दैमिडलिवि "पोलिंदि[लिवि] / अस्थिणत्थिप्पवायस्स णं पुवस्स अट्ठारस वत्थू प्न्न्न्न्ता। धूमप्पमा णं पुढवी अट्ठारसुत्तरं जोयणसयसहस्सं बाहल्लेणं पण्णत्ता । पोसासाढेसु णं मासेसु sa~i उक्कोसेणं अट्ठारसमुहुत्ते दिवसे भवति, sa~i उक्कोसेणं अट्ठारस मुहुत्ता रौती [भवै । [2] इमीसे णं रयणप्पभाए पुढवीए अत्थेगतियाणं नेरइयाणं अट्ठारस पलिओवमाइं ठिती प्न्न्न्न्त्ता। छट्ठीए पुढवीए अत्यंगतियाणं नेरइयाणं अट्ठारस सागरोवमाइं ठिती 15 प्न्न्न्न्त्ता। 1. देग्छकं mu0, दशवै0 6 / 8 ॥ 2. प्रतिपाठाः-ग्गेणं paM0 बंभीए णं लिवीए je0 खं0 विना। ग्गेणं । प्ण्। भाए णं लिवीए je0 / ग्गेणं बंभीए णं लिपीए khN0॥ 3. तुला-"बंभीए णं लिबीए अट्ठारसविहे लेक्खविहाणे पण्णत्ते, तंजहा-बंभी 1 जवणालिया 2 दोसापुरिया 3 खरोट्ठी 4 पुक्खरसारिया 5 भोगवईया 6 पहराईयाओ य (पहराईया-mu0) 7 अंतक्ख रिया 8 अक्खरपुट्टिया 9 वेणइया 10णिण्हइया 11 अंकलिवी 12 गणितलिवी 13 गंधवलिवी 14 आयंसलिवी 15 माहेसरी 16 दामिली 17 पोलिंदी 18" इति प्रज्ञापनासूत्रे sU0 107 ॥ 4. जवणा भिलिया दासऊरिया je0| ज्व्न्नालिया। दासाऊरिया हे 2 / जवणी 2 लियादोसा 3 ऊरिया mu0॥ 5. खरोट्टिमा mu0॥ 6. देग्या क्खरसाविया je0 ला 1 विना। देग्या खरसाहिया हे 2 T ॥ 7. पहराइया T ॥ 8. वु(व T) अत्तरिया जे. T ॥ 9. अक्खरवुद्धिया je0॥10. प्रतिषु पाठा:-वेयणविया खं0 / वेयणणिया T । वेयणविया हे 1 ला 2 / वेणाइया je0 / घेणइया ला 1 / वेणतिया mu0| वेणणिया हे 2 ॥ 11. गणियलिवि नास्ति खं0 ॥ 12. देग्लिवी 15 भयलिवी आदसलिवी 16 m0॥13. आईसलिवि भादसलिवि ख्ण्॥11. सरीलिवी 17 mu0॥ 15. दामिदलिवि खं0 हे 1 / दामिललिवी TI दामिलिवी 18 mu0| 16. जे. विना-वोलिंदि खं0 हे 1 ला 1,2 / वालेंदिलिवी हे 2 / बोलिदिलवी 19 mu0॥ 17, 18. सई मु. अत्ती। "सई ति स्कृदेक्दा"-अत्ती0॥ 19. रयणी je0 ला 1 ॥ 20. भवै नास्ति mu0 विना ॥ Page #450 -------------------------------------------------------------------------- ________________ 361 19] समवायंगसुत्ते एगून्न्वीस्त्त्त्तान्न्ण्। असुरकुमाराणं देवाणं अत्थेगतियाणं अट्ठारस पलिओवमाई ठिती पण्णत्ता । सोहम्मीसाणेसु कप्पेसु अत्थेगतियाणं देवाणं अट्ठारस पलिओवमाइं ठिती प्न्न्न्न्त्ता। सहस्सारे कप्पे देवाणं उक्कोसेणं अट्ठारस सागरोवमाई ठिती पण्णत्ता । आणए कप्पे देवाणं जहण्णेणं अट्ठारस सागरोवमाइं ठिती प्न्न्न्न्त्ता। 5 [3]. जे देवा कालं सुकालं महाकालं अंजणं रिटं सालं समाणं दुर्म महादुमं विसालं सुसालं पउमं पउमगुम्मं कुमुदं कुमुदगुम्म नलिणं नलिणगुम्म पुंडरीयं पुंडरीयगुम्मं सहस्सारवडेंसगं विमाणं देवत्ताते. उववण्णा तेसि णं देवाणं [उकोसेणं 1] अट्ठारस सागरोवमाइं ठिती प्न्न्न्न्त्ता। ते णं देवा अट्ठारसहिं अद्धमासेहिं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा । तेसि णं 10 देवाणं अट्ठारसहिं वाससहस्सेहिं आहारट्टे समुप्पज्जति । [4]. संतेगेतिया [भवसिद्धिया जीवा जे अट्ठारसहिं भवग्गहणेहिं सिज्झिस्संति] जाव अंतं करेस्संति । .19. 19 [1]. एकून्न्वीस्ण् णायज्झयणा पण्णता, तंजहाउक्खितणाए 1 संघाडे 2, अंडे 3 कुम्मे य 4 सेलये 5 / तुंबे य 6 रोहिणी 7 मल्ली 8, मागंदी 9 चंदिमा ति य 10 ॥ 17 ॥ 1. 'सागरो अट्ठारसहिं अद्धमासेहिं आणमंति वा 4 / अट्ठारस आहार्। संतेगतिया जाव अंतं करेस्संति' इति hstlikhitaadshessu पात्थ्ः॥ 2. गैमा भवसिद्धिया जे अट्ठारसहिं भवग्गहणेहि सिमिस्संति बुझिस्संति मुञ्चिस्संति परिनिन्वाइस्संति सव्वदुक्खाणमंतं करिस्संति mu0 / 3. एकूग खं0 हे 1 ला 2 ॥ 4. " उक्खित्तेत्यादि साधै रूपकद्वयम्"-aTI0 ॥ अस्य तुला मावश्यक-सूत्रचूर्णी आवश्यकसूत्रवृत्तिषु च विस्तरेण द्र्स्स्त्त्व्या। प्रतिक्रमणग्रन्थत्रयीमध्ये मुद्रितायां दिगम्बराचार्यप्रभाचन्द्रविरचितायां प्रतिक्रमणसूत्रटीकायां त्वीदृशः पाठो व्याख्या चोपलभ्येते-"एऊणविसाए णाहाज्झयणेसु एकोनविंशतिनाथाध्ययनेषु, तद्यथा ukkoddnnaag-kummNddy-rohinnii-siss-tuNb-sNghaade| मादंगिमल्लि-चंदिम-तावद्देवय-तिक-तलाय-किष्णे[य] ॥ 1 ॥ सुसुकेय अवरकंके ग्ण्दीफ्ल्मुद्ग्न्नाह्म्ण्द्दूके। एत्तो य पुंडरीगो णाहज्झाणाणि उगुवीसं ॥ 2 ॥ एताः सर्वा ध्र्म्क्थाः। तथाहि-उक्कोडणागः श्वेतहस्ती, अस्य कथा-उत्तरापथे कनकपुरे Page #451 -------------------------------------------------------------------------- ________________ 362 समवायंगसुत्ते एगून्न्वीस्त्त्त्तान्न्ण्। [sU0 19दावद्दवे 11 उदगणाते 12 मंडुक्के 13 तेतली 14 इ य । नंदिफले 15 अवरकंका 16 आइण्णे 17 सुसमा ति य 18 ॥ 18 ॥ अवरे य पुंडरीए णाए ऐगूणवीसैमे 19 / राजा कनकः कनका महाराज्ञी, पुत्रो नागकुमारः तपो गृहीत्वा विहरमाणोऽटव्या दावानलेन दह्यमानः समाधिना मृत्वाऽच्यतेन्द्रो जात्ः। तदर्धदग्धकलेवरं दृष्टा तभद्रो नाम तत्रत्यो भिल्लो जातपश्चातापो मृत्वा तत्रैव shvetgjo। जात्ः। सोऽच्युतेद्रेण जिनधर्म ग्राहित्ः। पुनर्दावानलेन दह्यमानं शशकं स्वपादतले स्थितं रक्षित्वा दह्यमानोऽपि दृढव्रतो भत्वा मृत्वा देवो जात्ः। कुम्म, कूर्माख्यानं यथा-कूर्मेण मुखचरणसंकोचं कृत्वाऽऽत्मनो ब्राह्मणान्मरणं निवारितं तथा मुनिभिरपि पञ्चेन्द्रियसंकुचितैमरणपरम्परा निवार्यित्व्या। अंडय, अण्डजकथा पञ्चप्रकारा, तद्यथा-कुक्कुटकथा 1, माताऽप्येकः पिताऽप्येक इति तापसपल्लिकास्थितशुककथा 2, चाणक्यव्याकरणे वेदकशुकतथा 3, अगंधनसर्पकथा 4, हंसयूथबन्धमोचनकथा 5 / रोहिणी, स्वपुत्रबलदेवेन सह रोहिणी तिष्ठतीति लोकापवादं श्रुत्वा रोहिण्या तदा भणितं-यद्यहं शुद्धा तदा यमुनानदी सौरीपुरं वेष्टित्वा पूर्वाभिमुखं वहत्विति तन्माहात्म्यात् तथैव जातम् । सिस्स, शिष्यकथा य्था-चेलिनीपुत्र्वारिस्सेन्न्प्र्तिबोधित्पुस्स्प्द्दाल्मुनिक्था। तुंब, रोषेण द्त्त्क्त्तुक्तुम्ब्क्भोज्ञ्मुनिक्था। संघादे, अस्य कथा-कौशाम्बीनगर्यामिन्द्रदत्तादयो dvaatriNshdibhyaaH| तेषां समुद्रदत्तदयो द्वात्रिंशत् पुत्राः परस्परमित्रत्वमुपगताः सम्यग्दृष्टयः केवलिसमीपेऽतिस्वल्पं निजजीवितं ज्ञात्वा तपो गृहीत्वा यमुनातीरे पादोपयानमरणेन स्थिताः। अतिवृष्टौ जातायां जलप्रवाहेण यमुनाहदे सर्वेऽपि ते प्तिताः। परमसमाधिना कालं कृत्वा स्वर्ग ग्ताः। मादंगिमल्लि, मातंगिमल्लिकथा यथा-वज्रमुष्टिमहाभटभार्यायाः मातङ्गिनामायाः मल्लिपुष्पमालाभ्यन्तरस्थितसर्पदष्टायाः क्था। चंदिम, च्न्द्र्वेध्क्था। तावदेवय, taavddevtopdrvdeshotpnnghottikhrnnsgrckrvtikthaa| तिक, मनुष्यकरोटसमुत्थितवंशत्रिकस्य krknnddmhaaraajkRtchtrdhvjaangkushdnnddkthaa| तलाय, तडागपल्लयामेकवृक्षकोटरस्थिततपस्विनो ग्न्ध्र्वाराध्नाक्थित्क्था। किण्णे, व्रीहिम्र्द्न्स्थित्क्र्स्स्क्पुरुस्स्स्त्य्क्था। सुसुकेय, आराध्नाक्थित्स्ण्सुमारिद्निक्स्सिप्त्पास्सान्न्क्था। अवरकंके, अव्र्क्ण्कानाम्प्त्त्नोत्प्न्नाज्ञ्चउर्क्था। गंदीफल, अटव्या(वी.) स्थितबुभुक्षापीडितधन्वन्तरिविश्वानुलोमभृत्यानीतकिम्पाकफल क्था। उदगणाह, उदकनाथकथा य्था-राजामात्य्स्म्क्स्स्ग्द्दुल्पानीय्स्व्च्छ्क्र्न्न्क्था। मंडूके, उद्यान्व्न्त्द्दाग्स्मुत्प्न्न्जातिस्म्र्न्न्म्न्न्द्दूक्क्था। पुंडरीगो, पुण्डरीकराजपुत्र्याः क्था। अथवा गाथा गुणजीवा पजत्ती पाणा सण्णा य मडगणाओ य । एऊणवीसा एदे णाहज्झाणा मुन्नेय्वा॥ अथवा गाथाणव केवललद्धीओ कम्मक्खयजा हवंति दस चेव । णाहज्झाणा एदे एऊणवीसा वियान्नाहि॥ कर्मक्षयजा घातिक्षयजा dshaatishyaaH। एतेषामकाले पठनादौ यो दोषस्तस्य प्रतिक्रमणम् |"pR0 51-54 ॥ 5. सेलते khN0॥ 6. मल्ले je0॥ 1. याइण्णे je0| आतिण्णे खं0 / मातिने सुसुमा हे 2 / भातिण्णे सुसुमा ला 2 ॥ 2. एकूणविसतिमे खं0 / एकूणविंशतिमे हे 1 ला 2 / एगूणवीसमे mu0॥ Page #452 -------------------------------------------------------------------------- ________________ 19] 363 समवायंगसुत्ते एगून्न्वीस्त्त्त्तान्न्ण्। जंबूदीवे णं दीवे सूरिया उक्कोसेणं ऐगूणवीसं जोयणसताई उड्डमहो तवति । सुक्के णं महग्गहे अवरेणं u~die समाणे एगूणवीसं णक्खत्ताई समं चारं चरित्ता अवरेणं अत्थमणं उवागच्छति । जंबुद्दीवस्स णं दीवस्स कलाओ एगूणवीसं छेयणाओ प्न्न्न्न्त्ताओ। एगूणवीसं तित्थयरा अंगारमज्झावसित्ता मुंडे भंवित्ता णं अगाराओ 5 अणगारियं प्व्विया। [2]. इमीसे णं रयणप्पभाए पुढवीए अत्थेगतियाणं नेरइयाणं एगूणवीसं पलिओवमाई ठिती प्न्न्न्न्ता। छट्ठीए पुढवीए अत्थेगतियाणं नेरइयाणं एगूणवीसं सागरोवमाई ठिती प्न्न्न्न्ता। असुरकुमाराणं देवाणं अत्यंगतियाणं एगूणवीसं पलिओवमाई ठिती प्न्न्न्न्त्ता। 10 सोहम्मीसाणेसु कप्पेसु अत्थेगतियाणं देवाणं एगूणवीसं पलिओवमाई ठिती प्न्न्न्न्त्ता। आणयकप्पे देवाणं उक्कोसेणं एगूणवीसं सागरोवमाइं ठिती प्न्न्न्न्त्ता। पाणए कैप्पे देवाणं जहण्णेणं एगूणवीसं सागरोवमाई ठिती प्न्न्न्न्त्ता। [3]. जे देवा आणतं पाणतं णतं विणतं घणं सुसिरं इंदं इंदोकंतं 15 इंदुत्तरवडेंसगं विमाणं देवत्ताते उववण्णा तेसि णं देवाणं उक्कोसेणं एगूणवीसं सागरोवमाई ठिती प्न्न्न्न्त्ता। ते णं देवा एगूणवीसाए अद्धमासाणं आणमंति 1. अत्रेदं ध्येयम् -'एगूण' स्थाने हस्तलिखितादर्शेषु प्रत्यन्तरेषु एकूणदेग् इति एकूणदेग् इति च पाठान्तरेऽपि उप्ल्भ्य्ते॥ 2. देग्वीस जे. mu0॥ 3. जे. ला 1 विना-तवयंति खंसं. हे 2 mu0 / तवयंमि खंमू0 / तवयम्मि हे 2 ला 2 ॥ 4. देग्ग्गहे गं अदेग् हे 2 T. ॥ 5. उतीए जे. khN0॥ 6. अगारमझे वसित्ता हे 2 / अगारवासमझे वसित्ता mu0|" अगारमझावसित्त त्ति अगारं गेहम् अधि आधिक्येन चिरकालं राज्यपरिपालनतः आ मर्यादया नीत्या वसित्वा उषित्वा तत्र वासं विधायेति अध्योष्य प्र्व्र्जिताः"-अत्ती0॥ 7. हे 2 mu0 विना-भवित्ता अगाराभो मणगारियं je0 / भवित्ताणं भणगारियं खं0 हेला 2 / भवित्ता अणगारियं ला 1 ॥ 8. कप्पे a0 जह0 je0 ला 1 विना। अतो je0 ला 1 विना अत्यंगतियाणं देवाणं इति पाठः ॥ 9. आणमंति वा 4 एगूणवीसाए वाससहस्सेहिं माहार्त्त्त्थे। अत्थेगतिया भव mu0 विना । आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा । तेसि गं देवाणं एगूणवीसाए वाससहस्लेहिं आहारट्टे smuppji। saMtegaiA भवसिद्धिया जीवा जे एगूणवीसाए भवग्गहणेहि सिझिस्संति बुझिस्संति मुच्चिस्संति परिनिन्वाइस्संति सम्बदेग् muM0 ॥ Page #453 -------------------------------------------------------------------------- ________________ 364 समवायंगसुत्ते वीस्त्त्त्थान्न्ण्। [sU0 20वा पाणमंति वा ऊससंति वा नीससंति वा। तेसि णं देवाणं एगुणवीसाए वाससहस्सेहिं आहारट्टे स्मुप्प्ज्ति। [4]. अत्थेगतिया भवसिद्धिया जीवा जे एगूणवीसाए भवग्गहणेहि सिज्झिस्संति जाव सम्वदुक्खाणं अंतं करेस्संति । .20. [1]. वीसं असमाहिट्ठाणा पण्णत्ता, तंजहा--दवदवचारि यावि भवति 1, अपमन्जितचारि यावि भवति 2, दुप्पमज्जितचारि यावि भवति 3, अतिरित्तसेज्जासणिए 4, रातिणियपरिभासी 5, 'थेरोवघातिए 6, भूओवघातिए 7, संजलणे 8, कोधणे 9, 'पिट्ठिमंसिए 10, अभिक्खणं अभिक्खणं ओधारैत्ता भवति 11, णवाणं अधिकरणाणं अणुप्पण्णाणं उप्पाएत्ता भवति 12, पोराणाणं अधिकरणाणं खामितविओसवियाणं पुणो उदीरत्ता भवति 13, ससरक्खपाणिपाए 14, अकालसज्झायकारए यावि भवति 15, कलहकरे 16, सद्दकरे 17, झंझकरे 18, सूरप्पमाणभोई 19, एसणाऽसमिते यावि भवति 20 / मुणिसुव्वते णं अरहा वीसं धणूई उडूंउच्चत्तेणं होत्था। सव्वे वि णं घणोदही वीसं जोयणसहस्साई बाहलेणं प्न्न्न्न्त्ता। पाणयस्स णं देविंदस्स देवरण्णो वीसं सामाणियसाहस्सीओ प्न्न्न्न्त्ताओ। णपुंसयवेयणिजस्स णं कम्मस्स वीसं सागरोवमकोडाकोडीओ बंधओ बंधट्ठिती प्न्न्न्न्त्ता। पञ्चक्खाणस्स णं पुवस्स वीसं वत्थू प्न्न्न्न्त्ता। उंसप्पिणि-ओसप्पिणिमंडले वीसं सागरोवमकोडाकोडीओ काले प्न्न्न्न्त्ते। [2]. इमीसे णं रयणप्पभाए पुढवीए अत्यंगतियाणं नेरइयाणं वीसं पलिओवमाइं ठिती प्न्न्न्न्त्ता। 1. थेरोवघाए भूओवधाते khN0॥ 2. संजलगकोधणे je0 ॥ 3. je0 खसं0 विनापिटिमंसए खमू0 हे 1, 2 ला 1, 2 ॥ 4. देग्समियाणं हे 1 ला 2 ॥ 5. पुणोदो je0 विना । पुणो उदीरत्ता je0॥ 6. वि भणं mu0॥ 7. बंधमो नास्ति खं0 हे 2 लासं0 1 ॥ "बन्धतो बन्धसमयादारभ्य बन्धस्थितिः स्थितिबन्ध इत्य्र्थ्ः"-अत्ती0॥ 8. भोसप्पिणीओसप्पिणीम' खं0 ला 2 / भोसप्पिणीउस्सपिणीमंला 1 / ussppinniiossppinniimNdegmu0|| Page #454 -------------------------------------------------------------------------- ________________ समवायंगसुत्ते एकीस्त्त्त्थान्न्ण्। 365 छठ्ठीए पुढवीए अत्थेगतियाणं नेरइयाणं वीसं सागरोवमाइं ठिती प्न्न्न्न्त्ता। असुरकुमाराणं देवाणं अत्थेगतियाणं वीसं पलिओवमाइं ठिती प्न्न्न्न्त्ता। सोहम्मीसाणेसु कप्पेसु अत्थेगतियाणं देवाणं वीसं पलिओक्माई ठिती पण्णत्ता पाणते कप्पे देवाणं उक्कोसेणं वीसं सागरोवमाई ठिती प्न्न्न्न्त्ता। आरणे कप्पे देवाणं जहण्णेणं वीसं सागरोवमाइं ठिती प्न्न्न्न्त्ता। [3]. जे देवा सातं विसातं सुविसायं सिद्धत्थं उप्पलं रुतिलं तिगिच्छं दिसासोवत्थियं वद्धमाणयं पलंबं पुप्फ सुपुप्फ पुप्फावत्तं पुप्फपमं पुप्फकंतं पुप्फवण्णं पुप्फलेसं पुप्फज्झयं पुप्फसिंगं पुप्फेसिटुं पुप्फकूडं पुप्फुत्तरवडेंसगं विमाणं देवत्ताते उववण्णा तेसि णं देवाणं उक्कोसेणं वीसं सागरोवमाइं ठिती 10 प्न्न्न्न्त्ता। ते णं देवा वीसाए अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा। तेसि णं देवाणं वीसाए वाससहस्सेहिं आहारट्टे समुप्पजति । [4]. संतेगतिया भवसिद्धिया जीवा जे वीसाए भवग्गहणेहिं सिज्झिस्संति [जाव सव्वदुक्खाणमंतं kressNti]| .21. 21 [1] एकवीसं सबला पण्णता, तंजहा--हत्थकम्मं करेमाणे सबले 1, मेहुणं पडिसेवमाणे सबले 2, रातीभोयणं भुंजमाणे [संबले] 3, आहाकम्म भुंजमाणे [संबले]4, सागारियं पिंडं भुंजमाणे [संबले]5, उद्देसियं 'कीतमाहट्ट 1. सायं mu0 ॥ 2. विसायं हे 2 ला 1 mu0 ॥ 3. सुविसरं खं0 ॥ 4. भित्तिल्लं रुइलं तिदेग् T । भित्तिलं तिगिच्छं दिसासोवत्थियं पलंबं रुइलं पुष्पं mu0॥ 5.. सिद्धं पुप्फुत्तरवळिसगं mu0॥ 6. संति बजिमस्संति मञ्चिस्संति परिणिग्वाइस्संति सम्वदक्खाणमंतं करिस्संति मा 7-1. सबले नास्ति mu0 विना0 ॥ 10. je0 मु. विना-उद्देसित कीतदेग् khN0| उद्दिसिय कीय हे 1 ला 21 उद्देसिय कीय हे 2 ला 1 ॥ 11. कीयं आहङ् दिजमाणं भुंजमाणे सबले, अभिक्खणं पडियाइक्खेत्ता णं भुंजमाणे सबले, अंतो छण्हं मासाणं गणामो गणं संकममाणे सबले, अंतो मासस्स तओ दगलेवे करेमाणे सबले, अंतो मासस्स तओ माईठाणे सेवमाणे सबले, रायपिंड भुंजमाणे सबले, माउट्टिआए पाणाइवायं करेमाणे सबले, माउट्टिआए मुसावायं बदमाणे सबले, आउट्टिआए पदिण्णादाणं गिण्हमाणे सबले, आउट्टिमाए अणंतरहिआए पुढवीए ठाणं वा निसीहियं वा चेतेमाणे सबले, एवं माउट्टिमा चित्तमंताए पुढवीए एवं आउट्टिआ चित्तताए सिलाए कोलावासंसि वा दारुए ठाणं वा सिजं वा निसीहियं वा Page #455 -------------------------------------------------------------------------- ________________ 366 समवायंगसुत्ते एक्वीस्त्त्त्तान्न्ण्। . [sU0 21जाव अभिक्खणं अभिक्खणं सीतोदयवियडवग्धारियपाणिणा असणं वा पाणं वा खाइमं वा साइमं वा पडिगाहित्ता भुंजमाणे सबले । णियट्टिबादरस्स णं खवित सत्तयस्स मोहणिजस्स एकवीसं कैम्मंसा संतकम्म पण्णता, तंजहा--अपञ्चक्खाणकसाए कोहे, एवं माणे माया लोभे । पच्चक्खाणकसाए कोहे, एवं माणे माया लोभे । संजलणे कोधे, एवं माणे माया लोभे । इस्थिवेदे, पुमवेदे, णपुंसयवेदे, हासे, अरति, रति, भय, सोके, दुगुण्छा। __एकमेक्काए णं ओसप्पिणीए पंचम-छट्ठीतो समातो एकवीसं एकवीसं वाससहस्साई कालेणं पण्णत्तातो, तंजहा-दूसमा, दूसमदूसमा य । चेतेमाणे सबले, जीवपइट्ठिए सपाणे सबीए सहरिए सौत्तिंगे पणगदगमट्टीमक्कडासंताणए तहप्पगारे ठाणं वा सिजं वा निसीहियं वा चेतेमाणे सबले, भाउट्टिआए मूलभोअणं वा कंदभोगणं वा तयाभोमणं वा पवालभोयणं वा पुप्फभोयणं वा फलभोयणं वा हरियभोयणं वा भुंजमाणे सबले, अंतो संवच्छरस्स दस दगलेवे करेमाणे सबले, अंतो संवच्छरस्स दस माइठाणाइ सेवमाणे सबले, अभिक्खणं 2 mu0| "औद्देशिकं क्रीतमाहत्य दीयमानं भुञानः, उपलक्षणत्वात् पामिच्चाच्छेद्यानिसृष्टग्रहणपीह द्रष्टव्यमिति 6 / यावत्करणोपात्तपदान्येवमर्थतोऽवगन्तव्यानि-अभीक्ष्णं 2 प्रत्याख्याय अशनादि भुजानः । अन्तः षण्णां मासानामेकतो गणाद् गणमन्यं संक्रामन् 8 / अन्तर्मासस्य त्रीनुदकलेपान् कुर्वन् , उदकलेपश्च नाभिप्रमाणजलावगाहनमिति 9 / अन्तर्मासस्य त्रीणि मायास्थानानि, स्थानमिति मेदः 10 / राजपिण्डं भुञ्जानः 11 / आकुठ्या प्राणातिपातं कुर्वन् उपेत्य पृथिव्यादिकं हिंसन्नित्यर्थः 12 / आकुट्या मृषावादं वदन् 13 / अदत्तादानं गृह्णन् 14 / आकुत्यैत्र अनन्तर्हितायां पृथिव्यां स्थानं वा नैषेधिकीं वा चेतयन् , कायोत्सर्ग स्वाध्यायभूमि वा कुर्वन्नित्यर्थः 15 / एवमाकुड्या सस्निग्धसरजस्कायां पृथिव्या चितवत्यां शिलायां लेष्टौ वा कोलावासे दारुणि, कोला घुणाः, तेषामावासः 16 / अन्यस्मिंश्व तथाप्रकारे सप्राणे सबीजादौ स्थानादि कुर्वन् 17 / आकुठ्या मूलकन्दादि भुजानः 18 / अन्तः संवत्सरस्य दशोदकलेपान् कुर्वन् 19 / तथाऽन्तः संवत्सरस्य दश मायास्थानानि च 20 / तथा अभीक्ष्णं पौनःपुण्येन शीतोदकलक्षणं यद् विकटं जलं तेन व्यापारितो व्याप्तो यः पाणिः हस्तः स तथा तेनाशनादि प्रगृह्य भुञ्जानः शबल ityekviNshtitmH"-अत्ती.॥ 1. विग्धारि je0॥ 2.स्स कम्मरस एकवीस mu0॥ 3. कम्मंसा नास्ति खं0 लासं 1 ॥ 4. कम्मा खं.हे 2 mu0| "मोहनीयस्य कर्मण एकविंशतिः कर्माशा अप्रत्याख्यानादिकषायद्वादशक-नोकषायनवकरूपा उत्तरप्रकृतयः सत्कर्म सत्तावस्थं कर्म प्र्ज्ञ्य्प्त्मिति"-अत्ती.॥ 5. कोहे अपञ्चक्खाणकसाए माणे अपच्चक्खाणकसाए माया अपञ्चक्खाणकसाए लोभे, पञ्चक्खाणावरणकसाए कोहे पञ्चक्खाणावरणकसाए माणे पञ्चक्खाणावरणकसाए माया पञ्चक्खाणावरणकसाए लोभे इस्थिवेदे पुंवेदे गपुंचेदे हासे भ्र्तिर्तिभ्य्सोग्दुगुण्छा। एकमेक्काए गं मोसप्पिणीए पंचमछट्ठामो समाओ एकवीसं एकवीसं वाससहस्साइं कालेणं pa0 taM0 दूसमा दूसमदूसमा, एगमेगाए गं उस्सप्पिणीए पढमबितिमाओ समाओ एकवीसं एकवीसं वाससहस्साई कालेगं pa0 ta0 दूसमदूसमाए दूसमाए य mu0॥ 6. पुंवेदे हे 1 ला 2 / 7. छटातो ला 1 ॥ 8. वीसं वाससहस्साई खं0 je0॥ Page #456 -------------------------------------------------------------------------- ________________ 22] 27 समवायंगसुत्ते बावीस्त्त्त्थान्न्ण्। एगमेगाए णं उस्सप्पिणीए पढम-बितियातो समातो एकवीसं एकवीसं वाससहस्साई कालेणं पण्णत्तातो, तंजहा-दूसमदूसमा, दूसमा य । [2]. इमीसे णं रयणप्पभाए पुढवीए अत्थेगतियाणं नेरइयाणं एकवीसं पलिओवमाई ठिती प्न्न्न्न्त्ता। छट्ठीए पुढवीए अत्थेगतियाणं नेरइयाणं एकवीसं सागरोवमाइं ठिती 5 प्न्न्न्न्त्ता। असुरकुमाराणं देवाणं अत्यंगतियाणं एकवीसं पलिओवमाइं ठिती पण्णत्ता । सोहम्मीसाणेसु कप्पेसु अत्थेगतियाणं देवाणं एकवीसं पलिओवमाई ठिती प्न्न्न्न्त्ता। आरणे कप्पे देवाणं उक्कोसेणं एकवीसं सागरोवमाई ठिती प्न्न्न्न्त्ता। 10 अचुते कप्पे देवाणं जहण्णेणं एकवीसं सागरोवमाई ठिती पण्णता । [3]. जे देवा सिरिवच्छं सिरिदीमगंडं मलं 'किढि चावोण्णतं औरणवडेंसंगं विमाणं देवत्ताते उववण्णा तेसि णं देवाणं एकवीसं सागरोवमाइं ठिती प्न्न्न्न्त्ता। ते णं देवा एक्कवीसाए अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा। तेसि णं देवाणं एकवीसाए वाससहस्सेहिं आहारट्टे स्मुप्प्ज्ज्ति। 15 [4]. संतेगतिया भवसिद्धिया [जीवा जे एकवीसाए भवग्गहणेहिं सिज्झिस्संति] जाव [सव्वदुक्खाणमंतं] करेस्संति ॥ .22. 22 [1]. बावीसं परीसहा पण्णत्ता, तंजहा--दिगिंछापरीसहे 1, पिवासापरीसहे 2, सीतपरीसहे 3, उसिणपरीसहे 4, दंसमसगफासपरीसहे 5, 20 अचेलपरीसहे 6, अरतिपरीसहे 7, इत्थिपरीसहे 8, चरियापरीसहे 9, 1. सोहम्मीसाणे य एकवीसं इतिहस्तलिखितादर्शेषु संक्षिप्तः पात्थ्ः॥ दृश्यता pR0 8 paM0 5, pR0 9 paM0 21 // 2. देग्दामकंडं mu0 / "श्रीवत्सं श्रीदामकाण्डं माल्यं कृष्टिं चापोन्नतं आरणावतंसकं चेति षड् विमानानीति"-अत्ती0॥ 3. किर्ट खं0 हे 1, 2 ला 2 / किट्ट mu0 / दृश्यतामपरितनं टिप्पणम् ॥ 1. वाचोणतं khN0| चावाणतं je0॥ 5. भरण्णवडिंसगं m0॥ 6. देग्सिद्धिआ जीवा जे एकवीसाए भवग्गहणेहिं सिज्झिस्संति बुझिस्संति मुश्चिस्संति परिनिब्वाइस्संति सव्वदुक्खाणमंतं करिस्संति mu0॥ 7. गपरीदेग् mu0॥ Page #457 -------------------------------------------------------------------------- ________________ समवायंगसुत्ते बावीस्त्त्त्थान्न्ण्। [sU0 22णिसीहियापरीसहे 10, सेजापरीसहे 11, अक्कोसपरीसहे 12, वधपरीसहे 13, जायणपरीसहे 14, अलाभपरीसहे 15, रोगपरीसहे 16, तेणपरीसहे 17, जल्लपरीसहे 18, सक्कारपुरकारपरीसहे 19, अण्णाणपरीसहे 20, दंसणपरीसहे 21, पेण्णापरीसहे 22 / 5 दिट्ठिवायस्स णं बावीसं सुत्ताइं छिन्नछेयणयियाई ससमयसुत्तपरिवाडीए, बावीसं सुत्ताई अच्छिन्नछेयणयियाई आजीवियसुत्तपरिवाडीए, बावीसं सुत्ताई तिकणइयाई तेरासियसुत्तपरिवाडीए, बावीसं सुत्ताई चौकणैयाइं स्ण्स्म्य्सुत्त्प्रिवाद्दीए। बावीसतिविधे पोग्गलपरिणामे पण्णत्ते, तंजहा-कालयवण्णपरिणामे, 10 नीलवण्णपरिणामे, लोहियवण्णपरिणामे, हालिद्दवण्णपरिणामे, सुक्किल्व्न्न्न्न्प्रिन्नामे। सुन्भिगंधपरिणामे, एवं दुब्भिगंधे वि। तित्तरसपरिणामे, एवं पंच विर्सा। कक्खडफासपरिणामे, मौयफासपरिणामे, गुरुफासपरिणामे, लहुफासपरिणामे, सीतफासपरिणामे, उसिणफासपरिणामे, णिद्धफासपरिणामे, लुक्खफासपरिणामे, गैरुयलहुय परिणामे, अग्रुय्ल्हुय्प्रिन्नाम्। 15 [2]. इमीसे णं रयणप्पभाए पुढवीए अत्थेगतियाणं नेरइयाणं बावीसं पलिओवमाइं ठिती प्न्न्न्न्त्ता। छट्ठीए पुढवीए गरैयाणं उक्कोसेणं बावीसं सागरोवमाइं ठिती प्न्न्न्न्त्ता। 1. देग्णाप mu0 ॥ 2. तणफासप mu0 / "तृणस्पर्शः संस्तारकाभावे तृणेषु शयानस्य"-- अत्ती0॥ 3. देग्लज je0॥ 4. णाणप' aTI0, अण्णाणप' अटीपा0 / "ज्ञानं सामान्येन मत्यादि, क्वचिदज्ञानमिति श्रूयते 20, दर्शनं सम्यग्दर्शनम्...21, प्रज्ञा स्वयं विमर्शपूर्वको वस्तुपरिच्छेदो मतिज्ञानविशेषभूत इति 22"-aTI0 ॥ 5. पण्णापरीसहे नास्ति je0 ला 1 / पण्णापरीसहे 20 अण्णाणपरीसहे 21 दंसणपरीसहे 22 हे 2 mu0| दृश्यतामुपरितनं टिप्पणम् ॥ 6. तुला -नन्दीसूत्रे sU0 108 ॥ 7. देग्णई je0 mu0 विना ॥ 8. देग्णई खं0 हे 2 ॥ 9. देग्णयातिं जे.हे 1 ला 1,2 ॥ 10. समय je0 हे 1 ला 2 mu0| "स्वसमयेत्यादि तथैवेति" -aTI0 ॥ 11. बावीसविहे mu0॥ 12. कालवण्णदेग् mu0॥ 13. सुकिल्ल' हे 1 ला 2 mu0॥ 14. णामे, दुब्भिगंधपरिणामे तित्तरसपरिणामे कडुयरसपरिणामे कसायरसपरिणामे अंबिलरसपरिणामे महुररसपरिणामे कक्खड mu0॥ 15. गरुयलहुयपरिणामे नास्ति खं0 / गुरुलहुमगुरुलहुयपरिणामे हे 2 / भगुरुलहुफासपरिणामे गुरुलहुफासपरिणामे mu0 / "परिणामो धर्मः पुद्गलपरिणामः, स च वर्णपञ्चक-गन्धद्वय-रसपञ्चक-स्पर्शाष्टकभेदाद् विंशतिधा, तथा गुरुलघु अगुरुलघु इति भेदद्वयक्षेपाद् द्वाविंशतिः, तत्र गुरुलघु द्रव्यं यत् तिर्यग्गामि वाय्वादि, अगुरुलघु यत् स्थिरं सिद्धिक्षेत्रं घण्टाकार व्य्व्स्थित्ज्योतिस्स्क्विमानादीति"-अत्ती.॥ Page #458 -------------------------------------------------------------------------- ________________ 23] समवायंगसुत्ते तेवीसट्ठाणं । 369 अहेसत्तमाएं णं पुढवीए नेरइयाणं जहण्णणं बावीसं सागरोवमाइं ठिती प्न्न्न्न्त्ता। असुरकुमाराणं देवाणं अत्यंगतियाणं बावीस पलिओवमाइं ठिती प्न्न्न्न्त्ता। सोहम्मीसाणेसु कप्पेसु अत्थेगतियाणं देवाणं बावीस पलिओवमाई ठिती प्न्न्न्न्त्ता। अच्चुते कप्पे देवाणं उक्कोसेणं बावीसं सागरोवमाइं ठिती पण्णत्ता । हेटिमहेट्ठिमगेवेजाणं देवाणं जहण्णेणं बावीसं सागरोवमाई ठिती प्न्न्न्न्त्ता। [3]. जे देवा महितं विस्सुतं विमलं पभासं वणमालं अच्चुतवडेंसगं विमाणं देवत्ताते उववण्णा तेसि णं देवाणं [उक्कोसेणं ?] बावीसं सागरोवमाई ठिती प्न्न्न्न्त्ता। ते णं देवा बावीसं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा 10 नीससंति वा। तेसि णं देवाणं बावीसाए वाससहस्सेहिं आहारट्टे समुप्पजति । [4]. संतेगतिया भवसिद्धिया जीवा जे बावीसाए भवग्गहणेहिं सिज्झिस्संति जाव सव्वदुक्खाणं अंतं करेस्संति ॥ .23. 23 [1]. तेवीसं सूंयगडज्झयणा पण्णत्ता, तंजहा--समए 1, वेतालिए 15 2, उवसग्गपरिण्णा 3, थीपरिण्णा 4, नरयविभत्ती 5, महावीरथुई 6, 1. गं नास्ति je0॥ 2. प्रतिषु पाठाः-सोहम्मीसाणे य बावीसं खं0 je0| सोहम्मीसाणे भ बावीसं हे 2 ला 1 / सोहम्मीसाणे बावीसं हे 1 ला 2 / सोहम्मीसाणेसु कप्पेसु अत्थेगतियाणं देवाणं बावीसं mu0 / दृश्यतां pR0 57 Ti0 5 ॥ 3. जगाणं mu0॥ 4. विस्मृतं खं । विस्तृतं हे 1 ला 2 / विसुतं हे 2 ॥ 5. पभातं जे. ला 1 ॥ 6. तेसि णं देवाणं वीसं अब जाव सम्बदक्खाणमंतं करेस्संतिम विना॥ 7. दृश्यता सूत्रकृताले pR0 118 टि. 18 / सूत्रकृताङ्गप्रस्तावना pR03 त्ति.3॥ प्रतिक्रमणग्रन्थत्रयीमध्ये मुद्रितायां दिगम्बराचार्यप्रभाचन्द्रविरचितायां प्रतिक्रमणटीकायां त्वित्थं सूत्रकृताध्ययनानि वर्णितानि-"तेवीसाए सुइयडज्माणेसु, सूत्रकृतं द्वितीयमङ्गम् , तस्याध्ययनानि त्रयोविंशतिः, गाथा समए वेदालिंझे एत्तो उवसग्ग इस्थिप्रिन्नामे। गिरयंतर वीरथुदी कुसीलपरिभासिए विरिए ॥ 1 ॥ धम्मो य अग्गमग्गे समोवसरणं tikaalgNthhide। भादा तदित्थगाथा पुंडरिको किरियठाणे य ॥ 2 ॥ आहारयपरिणामे प्न्य्च्क्खान्नान्न्गार्गुन्न्कित्ति। सुद भत्था जालंदे सुदयडज्झागाणि तेवीसं ॥ 3 ॥ स.24 Page #459 -------------------------------------------------------------------------- ________________ 370 समवायंगसुते तेवीसट्ठाणं । [ sU0 23 कुसीलपरिभासिते 7, वीरिए 8, धम्मे 9, समाही 10, मग्गे 11, समोसंर 12, औहत्तहिए 13, गंथे 14, जमतीते 15, गाथा 16, पुंडरीए 14, "किरियट्ठाणे 18, आहारपरिण्णा 19, पैञ्चक्खाणकिरिया 20, अणगारसुतं 21, अद्दइज्जं 22, णालंदेंतिज्जं 23 / [2]. जंबुद्दीवे णं दीवे भारहे वासे इमीसे ओसप्पिणीए "तेवीसाए जिणाणं सूरुग्गमणमुहुत्तंसि केवलवरनाणंदसणे समुप्पण्णे । जंबुद्दीवे णं दीव इमीसे ओसप्पिणी तेवीसं तित्थकरा पुन्वभवे एक्कारसंगिणी होत्या, तंजा - अजित संभव अभिनंदण जाव पासो वद्धमाणो य । उसमे णं अरहा कोसलिए चोदसपुव्वी होत्था । समए, समयाधिकारोऽध्ययनका लप्रतिपादनद्वारेण त्रिकालस्वरूपं प्रतिपादयति । वेदालिझे, वेदालिंझाधिकारस्त्रिवेदानां स्वरूपं प्ररूपयति । उवसग्गं, उपसर्गाधिकारश्चतुर्विधोपसर्ग निरूपयति । इपिरिणामे, स्त्री परिणामाधिकारः स्त्रीणां स्वभावं वर्णयति । णिरयंतर, नरकान्ताराधिकारो नरकादिचतुर्गतीः प्ररूपयति । वीरथुदी, वीरस्तुत्यधिकारश्चतुर्विंशतितीर्थकृतां गुणव्यावर्णनं करोति । कुपीलपरिभासिए, कुशीलपरिभाषाधिकारः कुशीला दिपञ्चपार्श्वस्थानां स्वरूपवर्णनं करोति । विरिए, वीर्याधिकारो जीवानां तारतम्येन वीर्ये वर्णयति । धम्मो य, धर्मा धिकारो धर्माधर्मयोः स्वरूपं वर्णयति । अग्ग, अग्राधिकारः श्रुताम्रपदानि वर्णयति । मग्गे, मार्गाधिकारो मोक्षस्वर्गयोः स्वरूपं कारणं च प्ररूपयति । समोवसरणं, समवसरणाधिकारश्चतुर्विंशतितीर्थकराणी समवसरणानि वर्णयति । तिकाल गंथहिदे, त्रिकालप्रन्थाधिकारस्त्रिकाल गोचराशेषपरिग्रहा शुभत्वं प्ररूपयति । भादा, आत्माधिकारो जीवस्वरूपं प्ररूपयति । तदित्थगाथा, तदित्थगाथाधिकारो वादमार्गे प्ररूपयति । पुंडरिको, पुंडरीकाधिकारः स्त्रीणां स्वर्गादिस्थानेषु स्वरूपवर्णनं करोति । किरियठाणे य, कियास्थानाधिकारस्त्रयोदशक्रियाणां स्थानानि वर्णयति । आहारयपरिणामे, आहारकपरिणामाधिकारः सर्वधान्यानां रसवीर्यविपाकं शरीरगत सप्तधातुस्वरूपं च प्ररूपयति । पञ्चकखाण, प्रत्याख्यानाधिकारः सर्वद्रव्यविषया निवृत्तयो निरूपयति । अणगार गुणकित्ति, अणगारगुणकीर्तनाधिकारो मुनीनां गुणव्यावर्णनं करोति । सुदा, श्रुताधिकारः श्रुतमाहात्म्यं वर्णयति । अत्था, अर्थाधिकारः श्रुतस्य फलं वर्णयति । णालंदे, नालन्दाधिकारो ज्योतिषां पटलं वर्णयति । सुद्दयडज्झाणाणि तेवीसं, सूत्रकृताध्ययनानि एतानि त्रयोविंशतिसंख्यानि । द्वितीयाने श्रुतवर्णनाधिकारा अन्वर्थसंज्ञा एते । " इति प्रभाचन्द्राचार्यविरचितायां [ प्रतिक्रमणग्रन्थत्रय्यन्तर्गतायां ] प्रतिक्रमणटीकायाम्, pR0 56-58 ॥ 1. सरिणे je0 / सरिते खं0 / 'सरिए हे 1 ला 2 ॥ 2. आधत्तधिए खंमू0 ला 1 / अहातधिए खंसं0 / अधत्तधिए je0 / अधितधेए हे 1 ला 2 ॥ 3. किरियट्टाणा खं0 / किरियाठाणा mu0 ॥ 4. अपच्च' खं0 विना । सूत्रकृताङ्गेऽपि 'पञ्चक्खाणकिरिया' इत्येव नाम दृश्यते ॥ 5. दृश्यतां सूत्रकृताङ्गे pR0 217 Ti0 1 ॥ 6. दइज्जं mu0 ॥ 7. दीवे णं भादेग् खं0 | दीवे णं भदेग् je0 ॥ 8. तेवीसं जिदेग् je0 ॥ 9 दण सुमई जाव mu0 ॥ Page #460 -------------------------------------------------------------------------- ________________ समवायंगसुते चडवीसट्टाणं । जंबुद्दीवे णं दीवे इमीसे ओसप्पिणीए तेवीसं तित्थकरा पुव्वभवे मंडलियरायाणी होत्या, तंजा -- अजित 'संभव जाव वद्धमाणो य । उसमे णं अरहा कोसलिए चक्कवट्टी होत्था । 24] इसे रयणप्पा पुढवीए अत्थेगतियाणं नेरइयाणं तेवीसं पलिओवमाइं ठिती पण्णत्ता । अहेसत्तमाए णं पुढवीए अत्थेगतियाणं नेरइयाणं तेवीसं सागरोवमाईं ठिती पण्णत्ता । असुरकुमाराणं देवाणं अत्थेगतियाणं तेवीसं पलिओवमाई ठिती पण्णत्ता । सोह्रैम्मीसार्णैसु कप्पेसु अत्थेगतियाणं देवाणं तेवीसं पलिओवमाई ठिती पण्णत्ता । 10 हेट्ठिममज्झिमगेवेज्जाणं देवाणं जहण्णेणं तेवीसं सागरोवमाई ठिती पण्णत्ता । [3]. जे देवा हेट्ठिमहेट्ठिमगेवेज्जयविमाणेसु देवत्ताते उववण्णा स देवाणं उक्कोसेणं तेवीसं सागरोवमाई ठिती पण्णत्ता । ते णं देवा तेवीसाए अद्धमासेहिं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा । तेसि णं देवाणं तेवीसाए वाससहस्सेहिं आहारट्ठे समुप्पज्जति । [4]. संतेगतिया भवसिद्धिया [ जीवा जे तेवीसाए भवग्गहणेहिं सिज्झिस्संति] जाव सव्वदुक्खाणं अंतं करेस्संति ॥ .24. [1] चउवीसं देवाहिदेवा पण्णत्ता, तंजहा--उसभ a~jita जाव वद्धमाणे । चुल्ल हिमवंत - सिहरीणं वा सहरपव्वयाणं जीवाओ चउवीसं चउवीसं जोयण 1. संभव अभिगंदण जाव पासो वद्धमाणो य mu0 ॥ 2. अत्थे0 इति हस्तलिखितादर्शेषु संक्षिप्तः पाठः ॥ 3. सोहम्मीसाणे 23 पलितो0 इति हस्तलिखितादर्शेषु संक्षिप्तः पाठः ॥ सोहम्मीसाणाणं देवानं अत्थेगैयाणं तेवीसं पलिभोवमाइं ठिई पण्णत्ता mu0 ॥ 4. हेमवे mu0 ॥ 5. अद्धमासाणं mu0 ॥ 6. अजित संभव-अभिनंदन - सुमह-पउमपह-सुपाल - चंदप्पहसुविधि-सी अल- सिज्जंस - वासुपुज्ज- विमल-अनंत-धम्म-संति- कुंधु-भर-मल्ली मुनिसुव्वय-नमिनेमी - पास वद्धमाणा mu0 ॥ 371 15 20 Page #461 -------------------------------------------------------------------------- ________________ 372 समवायंगसुत्ते चुवीस्त्त्त्थान्न्ण्। [sU0 24सहस्साई णव बत्तीसे जोयणसते एगं च अट्ठत्तीसभागं जोयणस्स किंचिविसेसाहिताओ आयामेणं प्न्न्न्न्त्ताओ। चउवीसं देवट्ठाणा सइंदया प्न्न्न्न्त्ता। सेसा अहमिंदा अणिंदा अपुरोहिता। उत्तरायणगते णं सूरिए चउवीसंगुलिए पोरिसीछायं णिवत्तैत्ता णं 5 न्निय्त्त्त्त्ति। गंगा-सिंधूओ णं महाणदीओ पंवहे सातिरेगे चउवीसं कोसे वित्थारेणं प्न्न्न्न्त्तातो। रत-रत्तवतीओ णं महाणदीओ पवहे सातिरेगे चउवीसं कोसे वित्थारेणं प्न्न्न्न्त्तातो। [2] इमीसे णं रयणप्पभाए पुढवीए अत्थेगतियाणं णेरइयाणं चउवीसं पलिओवमाई ठिती प्न्न्न्न्त्ता। ___ अहेसत्तमाए पुढवीए अत्थेगतियाणं नेरइयाणं चउवीसं सागरोवमाई ठिती प्न्न्न्न्त्ता। असुरकुमाराणं देवाणं अत्थेगतियाणं चउवीसं पलिओवमाइं ठिती पण्णत्ता । सोहम्मीसाणेसु कप्पेसु अत्यंगतियाणं देवाणं चउवीसं पलिओवमाई ठिती प्न्न्न्न्त्ता। हेट्ठिमौवरिमगेवेजाणं देवाणं जहण्णेणं चउवीसं सागरोवमाइं ठिती प्न्न्न्न्त्ता। [3] जे देवा हेट्ठिममज्झिमगेवेजयविमाणेसु देवत्ताए उववण्णा तेसि णं 20 देवाणं उक्कोसेणं चउवीसं सागरोवमाई ठिती प्न्न्न्न्त्ता। ते णं देवा चउवीसाए अद्धमासाणं आणमंति वा पाणमंति वा उससंति वा णीससंति वा। तेसि णं देवाणं चउवीसाए वाससहस्साणं आहारट्टे समुप्पज्जति । [4] संतेगतिया भवसिद्धिया जीवा जे चउवीसाए भवग्गहणेहिं सिज्झिस्संति [जाव सव्वदुक्खाणं अंतं करेस्संति] / 1. अट्टत्तीसभागं je0| भट्टत्तीसहभागं mu0| अट्टवीसहभागं खं0 ॥ 2. पोरिसीयछाय निवत्तैत्ता je0॥ 3. सिंधुओ khN0॥ 4. पवाहे mu0 / "प्रवह इति यतः स्थानान्नदी प्रवहति ......न पुनर्योऽन्यत्र प्रवहशब्देन मकरमुखप्रणालनिर्गमः प्रपातकुण्डनिर्गमो वा vivkssitH"attii0|| 5. रत्तारत्तवतीभो he2 laa1mu0॥ 6. पवाहे mu0॥ Page #462 -------------------------------------------------------------------------- ________________ समवायंगसुत्ते प्न्नुवीस्त्त्त्थान्न्ण्। 373 .25. [1] पुरिमपच्छिमंताणं तित्थगराणं पंचजामस्स पंणुवीसं भावणाओ पण्णताओ, तंजहा-इरियासमिति, मणगुत्ती, वैगुत्ती, आलोयभायणभोयणं, आदाणभंडनिक्खेवणासमिति 5, अणुवीतिभासणया, कोहविवेगे, लोभविवेगे, भयविवेगे, हासविवेगे10, उग्गहाणुण्णवणता, उग्गहसीमजाणणता, सयमेव उग्गह- 5 अणुगेण्हणता, साहम्मिय उग्गहं अणुण्णविय परिभुंजणता, साहारणभत्तपाणं अणुण्णविय परिभुजणता15, इत्थी-पसु-पंडगसंसत्तसयणासणवजणता, इत्थीकहविवजणया, इत्थीए इंदियाणमालोयणवजणता, पुव्वरत-पुव्वकीलियाणं अणणुसरणता, पणीताहारविवजणता20, सोइंदियरागोवरती, एवं पंच वि इंदिया25 / मल्ली णं अरहा पणुवीसं धणूतिं उडूंउच्चत्तेणं होत्था । सव्वे वि णं दीहवेयडूपव्वया पणुवीस पणुवीसं जोयणाणि उचुच्चत्तेणं, पणुवीसं पणुवीसं गाउयाणि उव्वेणं प्न्न्न्न्त्ता। दोचाए णं पुढवीए पणुवीसं णिरयावाससयसहस्सा प्न्न्न्न्त्ता। आयारस्स णं भगवतो सचूलियायस्स पणुवीसं अज्झीणा प्न्न्न्न्त्ता। मिच्छादिद्विविगलिंदिए णं अपजत्तए संकिलिट्ठपरिणामे णामस्स कम्मस्स 15 पणुवीसं उत्तरपगडीओ णिबंधति, तंजहा--तिरियगतिणाम, वियलिंदियजातिणाम, 1.मगाण mu0॥ 2. पणवीसं mu0॥ 3. समिती खंसं0 / समिई mu0॥ 4. मालोयणभायणदेग् जे. हे 2 ला!| "भालोकभाजनभोजनम् आलोकनपूर्व भाजने पात्रे भोजनम्"-aTI0 ॥ 5. भंडमत्तनिक्खे mu0| दृश्यतां पृ. 334 टि. 11 ॥ 6. उग्गहं खं0 je0 ला 1 विना। "उग्गहमिति अव्ग्र्ह्स्यानुग्र्ह्न्न्ता"-अत्ती0॥ 7. देग्णविपरिदेग् je0॥ 8. पडिभुदेग् खं0 mu0॥ 9. पुन्धरतकीलियाणं je0॥ 10. वरई चक्खिंदियरागोवरई घाणिदियरागोवरई जिभिदियरागोवरई फासिंदियरागोवरई mu0 / "श्रोत्रेन्द्रियरागोपरत्यादिकाः pnycmsy। अयमभिप्रायः-यो यत्र सजति तस्य तत् प्रिग्र्हेऽव्त्र्ति। ततश्च शब्दादौ रागं कुर्वता ते परिगृहीता भवन्तीति परिग्रहविरतिर्विराधिता भवति, अन्यथा त्वाराधितेति। वाचनान्तरे त्वेता भावश्यकानुसारेण dRshynte"-अत्ती0॥ 11. धणूणि हे 1 ला 2 / धणूइ ला 1 / धणु mu0| 12. देग्त्तेणं पण्णत्ता 50 हे 2 ला 1 mu0॥ 13. उवेघेणं je0॥ 14. अज्झयणा हे 2 ला 1 / "अज्झयणा paM0 ta0 सस्थपरिण्णा 1 लोगविजओ 2 सीओसणीम 3 सम्मत्तं 4 / भावंति 5 धुय 6 विमोह 7 उवहाणसुयं 8 महपरिण्णा 9 ॥ 1 ॥ पिंडेसण 10सिजिरिया 11-12 भासज्मयणा य 13 वत्थ 14 पाएसा 15 / उग्गहपडिमा 16 सत्तिकसत्तया 23 भावण 24 विमुत्ती 25 ॥ 2 ॥ निसीहायणं पणु(ण-mu0)वीसैमं ला 1 mu0॥ 15. देग्त्तए णं संदेग् खं0 हे 2 ला 1 mu0॥ Page #463 -------------------------------------------------------------------------- ________________ समवायंगत्ते पणुवीसट्टाणं । [sU0 25 ओरालियसरीरणामं, तेयगसरीरणामं, कंम्मगसरीरणामं, हुंड संठाणणामं, ओरालियसरीरंगोवंगणामं, सेवैवसंघयणणामं, वण्णनामं, गंधणामं, रसणामं, फासणामं, तिरियाणुपुव्विणामं, अंगरुलहुनामं, उवघातणामं, तसणामं, बादरणामं, अपज्जत्तयणामं, पत्तेय सरीरणामं, अथिरणामं, असुमणामं, दुभगणामं, अणादेज्जणामं, 5 अजसोर्कितीणामं निम्माणणामं 25 / 374 15 20 गंगा-सिंधूओ णं महाणदीओ पणुवीसं गाउयाणि पुहत्तेणं दुहतो घडमुहपवत्तिणं मुत्तावलिहार संठितेणं पवातेणं पवडंति । रत्ता-रत्तवतीओ णं महानदीओ पणुवीसं गाउयाणि हत्तेणं जाव पवातेणं पवति । लोगबिंदुसारस्स णं पुव्वस्स पणुवीसं वत्थू पण्णत्ता । [2] इमीसे णं रतणप्पभाए पुढवीए अत्येगतियाणं नेरइयाणं पणुवीसं पलिओ माई ठिती पण्णत्ता । अहेसत्तमाए पुढवीए अत्थेगतियाणं नेरइयाणं पणुवीसं सागरोवमाई ठिती पण्णत्ता । असुरकुमाराणं देवाणं अत्थेगतियाणं पणुवीसं पलिओवमाइं ठिती पण्णत्ता । सोहम्मीसाणे कप्पे अत्थेगतियाणं देवाणं पणुवीसं पलिओ माई ठिती पण्णत्ता । मज्झिमहेट्ठिमगेवेज्जाणं देवाणं जहणणेणं पणुवीसं सागरोवमाई ठिती पण्णत्ता । [3] जे देवा हेडमौवरिमगे वेज्जगविमाणेसु देवत्ताते उववण्णा तेसि णं देवाणं [उक्कोसेणं ?] पणुवीसं सागरोवमाई ठिती पण्णत्ता । ते णं देवा पणुवीसाए अद्धमासेहिं आणमंत वा पाणमंति वा ऊससंति वा नीससंति वा । तेसि णं देवाणं पणुवीसा वास सस्सेहिं आहारट्ठे समुप्पज्जति । 1. कम्मणसरीरनामं हुंडगसंठाण' mu0 ॥ 2. छेवटूदेग् mu0 ॥ 3 प्रतिषु पाठाः - अगरुअलहुनामं khN0| अगरुयलहुयणामं je0 / अगरुयलहुणामं हे 1 ला 2 / अगुरुलहुनामं T हे 2 mu0 / अगरुलहुनामं ला 1 / तुला - pR0 378 paM0 8 Ti08 // 4. कित्ति je0 mu0 ॥ 5. 'वित्ति' je0 mu0 / "घडमुहपवत्तिएणं ति घटमुखादिव पञ्चविंशतिक्रोशपृथुलजिह्व कात् मकरमुखप्रणाआत् प्रवृत्तेन " aTI0 ॥ 6. पति mu0 ॥ 7. पोहन्तेणं je0 विना । पुहुत्तेणं मकर मुहपचित्तिएण मुत्तावलिहारसंठिएणं पवातेण पडंति mu0 ॥ Page #464 -------------------------------------------------------------------------- ________________ 375 26] समवायंगसुत्ते छ्ब्बीस्त्त्त्तान्न्ण्। .. [4] संतेगतिया भवसिद्धिया जीवा जे पणुवीसाए [भवग्गहणेहिं सिज्झिस्संति] जाव अंतं करेस्संति । .26. 26. [1] छन्वीसं दस-कप्प-ववहाराणं उद्देसणकाला पण्णत्ता, तंजहा- . दस दसाणं, छ कप्पस्स, दस ववहारस्स । अभवसिद्धियाणं जीवाणं मोहणिजस्स कम्मस्स छव्वीसं कम्मंसा संतकम्मा पण्णता, तंजहा-मिच्छत्तमोहणिजं, सोलस कसाया, इत्थीवेदे, पुरिसवेदे, नपुंसकवेदे, हासं, अरति, रति, भयं, सोगो, दुगुण्छा। [2] इमीसे णं रयणप्पभाए पुढवीए अत्थेगतियाणं नेरइयाणं छव्वीसं पलिओवमाई ठिती प्न्न्न्न्त्ता। अहेसत्तमाए पुढवीए अत्थेगतियाणं नेरइयाणं छब्बीसं सागरोवमाइं ठिती प्न्न्न्न्त्ता। असुरकुमाराणं देवाणं अत्थेगतियाणं छन्वीसं पलिओवमाइं ठिती पण्णत्ता । सोहम्मीसाणेसु कप्पेसु अत्थेगतियाणं देवाणं छन्वीसं पलिओवमाई ठिती प्न्न्न्न्त्ता। मज्झिममज्झिमगेवेजयाणं देवाणं जहण्णेणं छव्वीसं सागरोवमाई ठिती प्न्न्न्न्त्ता। [3] जे देवा मइज्झिमहेट्ठिमगेवेज्जयविमाणेसु देवत्ताते उववण्णा तेसि णं देवाणं उक्कोसेणं छव्वीसं सागरोवमाइं ठिती प्न्न्न्न्त्ता। ते णं देवा छव्वीसाए अद्धमासेहिं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा। [तेसि णं 20 / देवाणं छव्वीसाए वाससहस्सेहिं आहारट्टे समुप्पज्जति । [4] संतेगतिया भवसिद्धिया जीवा जे छव्वीसाए भवग्गहणेहिं सिज्झिस्संति] जाव अंतं करेस्संति । / 1. तुला-pR0 366 paM0 3 Ti0 4, pR0 376 paM0 11, pR0 377 paM0 18 // 2,3. मज्झिमगेवे khN0॥ Page #465 -------------------------------------------------------------------------- ________________ 376 समवायंगसुत्ते स्त्तावीस्त्त्त्थान्न्ण्। [sU0 26..27. 27. [1] सत्तावीसं अणगारगुणा पण्णता, तंजहा-पाणातिवातवेरमणे, एवं पंच वि। सोतिंदियनिग्गहे जाव फासिण्दिय्निग्घे। कोधविवेगे जाव लोभ्विवेगे। भावसच्चे, करणसच्चे, जोगसच्चे, खमा, विरागता, मणसमाहरणता, 5 वतिसमाहरणता, कायसमाहरणता, गाणसंपण्णया, दंसणसंपण्णया, चरित्तसंपण्णया, वेयणाधियासणता, मार्न्न्ण्तियहियास्न्न्या। जंबुद्दीवे दीवे अभीवजेहिं सत्तावीसाए णक्खत्तेहिं संववहारे वट्टति । एगमेगे णं णक्खत्तमासे सत्तावीसं रातिदियाइं रातिंदियग्गेणं पण्णत्ते । सोहम्मीसाणेसु कप्पेसु विमाणपुढवी सत्तावीसं जोयणसताई बाहलेणं 10 प्न्न्न्न्ता। वेयगसम्मत्तबंधोवरयस्स ण मोहणिजस्स कम्मस्स सत्तावीसं उत्तरपगडीओ संतकम्मंसा प्न्न्न्न्त्ता। सावणसुद्धसत्तमीए णं सूरिए सत्तावीसंगुलियं पोरिसिच्छायं णिवत्तैत्ता णं दिवसखेत्तं "निवड्ढेमाणे रयणिखेत्तं अभिणिवड्ढेमाणे चारं चरति । [3] इमीसे णं रयणप्पभाए पुढवीए अत्थेगतियाणं नेरइयाणं सत्तावीसं पलिओवमाइं ठिती पण्णत्ता । __ अहेसत्तमाए पुढवीए अत्थेगतियाणं नेरइयाणं सत्तावीसं सागरोक्माई ठिती प्न्न्न्न्त्ता। असुरकुमाराणं देवाणं अत्थेगतियाणं सत्तावीसं पलिओवमाई ठिती प्न्न्न्न्त्ता। 20 सोहम्मीसाणेसु कप्पेसु अत्थेगतियाणं देवाणं सत्तावीसं पलिओवमाई ठिती प्न्न्न्न्त्ता। 1. पाणाइवायाओ बेरमणं मुसावायामो वेरमणं अदिनादागाओ वेरमणं मेहुणाभो वेरमणं परिग्गहामो वेरमणं सोइंदियनिग्गहे चक्खिदियनिग्गहे पाणिदियनिग्गहे जिभिदियनिग्गहे फासिंदियनिग्गहे कोहविवेगे माणविवेगे मायाविवेगे लोभविवेगे mu0॥ 2. देग्समन्नाह अत्तीपा0| "मनोवाकायानां समाहरणता, पाठान्तरतः समन्वाहरणता अकुशलानां निरोधात्रयः" -aTI0 ॥ 3. सत्तावीसाहिं राइंदियाहिं राइंदियग्गेणं mu0 ॥ 4. णं नास्ति je0| 5. तुला -pR0 366 paM0 3 टि. 4, पृ. 375 50 6, pR0 377 paM0 18 // 6. देग्सत्तमीसु णं mu0 ॥ 7. नियमाणे mu0| 8. अभिनिव्वड्ढेमाणे खं0 / अभिनिवहमाणे mu0 ॥ Page #466 -------------------------------------------------------------------------- ________________ 28] समवायंगसुत्ते अट्ठावीसट्टाणं । मझिमौवरिमंगेवेज्जयाणं देवाणं जहण्णेणं सत्तावीसं सागरोवमाइं ठिती प्न्न्न्न्ता। [3] जे देवा मइज्झिममज्झिमगेवेन्जयविमाणेसु देवत्ताते उववण्णा तेसि णं देवाणं उक्कोसेणं सत्तावीसं सागरोवमाइं ठिती प्न्न्न्न्त्ता। ते णं देवा सत्तावीसाए अद्धमासेहिं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा । तेसि णं देवाणं 5 सत्तावीसाए वाससहस्सेहिं आहारट्टे समुप्पज्जति । . [4] संतेगतिया भवसिद्धिया जीवा जे सत्तावीसाए भवग्गहणेहिं सिज्झिस्संति जाव अंतं करेस्संति । 28 [1] अट्ठावीसतिविहे ओण्यारपकप्पे पण्णत्ते, तंजहा--मासिया 10 आरोवणा, सपंचरायमासिया आरोवणा, सदसरातमासिया आरोवणा, सपण्णरसरातमासिया आरोवणा, सवीसतिरायमासिया आरोवणा, सपंचवीसरातमासिया आरोवणा, एवं चेव दोमासिया आरोवणा, सपंचरातदोमासिया आरोवणा, एवं तेमासिया आरोवणा, चउमासिया आरोवणा, उग्घातिया आरोवणा, अणुग्घातिया आरोवणा, कसिणा आरोवणा, अकसिणा आरोवणा । इत्ताव ताव आयार- 15 पंकप्पे, इत्ताव ताव आयरियव्वे । __ भवसिद्धियाणं जीवाणं अत्थेगतियाणं मोहणिजस्स कम्मस्स अट्ठावीसं कम्मंसा संतकम्मं पण्णता, तंजहा-सम्मत्तवेयणिज, मिच्छत्तवेयणिजं सम्ममिच्छत्तवेयणिज, सोलस कसाया, णव न्नोक्साया। आमिणिबोहियणाणे अट्ठावीसतिविहे पण्णत्ते, तंजहा-सोतिंदियंत्थोग्गहे, 20 चक्खिदियत्थोग्गहे, पाणिंदियत्थोग्गहे, जिभिदियत्थोग्गहे, फासिंदियत्थोग्गहे, 1. गेवेजाणं खं0 je0॥ 2. मज्झिमगे हे 1, ला 1, 2 mu0॥ 3. भट्ठावीसविहे जे. mu0॥ 4. मायारकप्पे je0 ॥ 5. राई मु.॥ एवमप्रेऽपि mu0 मध्ये ऽराई इति राइ इति वा ॥ 6. उवघातिया खं0 हे 1, 2 ला 2 / "तथा सार्धदिनद्वयस्य पक्षस्य चोद्घातनेन लघूना मासादीनां प्राचीनप्रायश्चित्ते आरोपणा औद्घातिकी आरोपणा...तथा तेषामेव सार्धदिनद्वयाद्यनुद्घातनेन गुरूणामारोपणा अनउद्घातिकी आरोपणा"-aTI0 ॥ 7. अणुषघाइया mu0॥ 8. एतावता मायारपकप्पे एताव ताव mu0॥ 9. संतकम्मा mu0| दृश्यता pR0 376 paM0 12 Ti0 5 // 10. देग्दियस्थोवग्गहे खं0 हे 1 lA2 / दियभत्थावग्गहे mu0 / एवमग्रेऽपि ॥ Page #467 -------------------------------------------------------------------------- ________________ 378 ईसाणे णं कप्पे अट्ठावीसं विमाणावाससयसहस्सा पण्णत्ता । जीवे णं देवगतिं निबंधमाणे नामस्स कम्मस्स अट्ठावीसं उत्तरपगडीओ णिबंधति, तं जहा - देवगतिनामं, पंचेंदियजातिनामं, वेउव्वियसरीरनामं, तेयइयसरीरनामं, कम्मय सरीरनामं, समचौरंस संठाणणामं, वेउव्वियसरीरंगोवंगणामं, वैण्णणामं, गंधणामं, रसणामं, फासणामं, देवाणुपुव्वीणामं, अगरुयलहुअनामं, उवघायनामं, पराघायनामं, ऊसासनामं, पसत्थविहायगइणामं, तसनामं, बायरणामं, पज्जत्तनामं, 10 पंत्तेयसरीरनामं, थिरथिराणं दोन्हं अण्णयरं एगनामं णिबंधति, सुभासुभाणं दोण्हमण्णयरं एगनामं निबंधै, सुभगणामं, सुस्सरणामं, आएज- अणाऐंजनामाणं दोहमण्णयरं एगनामं निबंधै, जसकित्तिनामं, निम्माणनामं । एवं चेव नेरइए~ वि, णाणत्तं अपसत्थविहायगइणामं, हुंडसंठाणनामं, अथिरणामं, दुब्भगणामं, असुभनामं, दुस्सरनामं, अणादेज्जणामं, अजसोकित्तीणामं, निम्माणनामं । 15 समवायं सुत्ते अट्ठावीसट्टाणं । [sU0 28णोइंदियत्थोग्गहे, सोतिंदियवं जेणोग्गहे, घार्णिदियवंजणोग्गहे, जिब्भिदियवंजणोग्गहे, फार्सिदियवंजणोग्गहे, सोतिंदियईहा~ जाव फासिंदियईहा, गोइंदियईहा, सोतिंदियावाते णोइंदियावाते, सोइंदियधारणा जाव णोइंदियधारणा । 20 [2] इमीसे णं रतणप्पभाए पुढवीए अत्थेगतियाणं नेरइयाणं अट्ठावीसं पलिओ माइं ठिती पण्णत्ता । असत्तमा पुढवीए अत्थेगतियाणं नेरइयाणं अट्ठावीसं सागरोवमाइं ठिती पण्णत्ता । असुरकुमाराणं देवाणं अत्थेगतियाणं अट्ठावीसं पलिओ माई ठिती पण्णत्ता । सोहम्मीसाणेसु कप्पेसु देवाणं अत्थेगतियाणं अट्ठावीसं पलिओ माई ठिती पण्णत्ता । 1. देग्णोवग्गहे खं0 हे 1 lA2, एवमग्रेऽपि ॥ 2. हा चक्खिंदियईहा घाणिदियईहा जिब्भिंदियईहा फासिंदिय mu0 ॥ 3. 'वाए चक्खिंदियावाए घानिंदियावाए जिभिदियावाए फासिंदियावाए गोई दयावार सोइंदिभधारणा चक्खिंदियधारणा घाणिंदियधारणा जिब्भिंदियधारणा फासिंदियधारणा इंदि 0 ॥ 4. 'गइम्मि बंधमाणे mu0 ॥ 5. तेयगसरीरनामं कम्मणस mu0 ॥ 6. वनादि 4 je0 lA1 / / 7. 'पुब्वि' खं0 हे 1 lA2 ॥ 8. प्रतिषु पाठाः -- भगरुयलहुअनामं खं0 / अगुरुयल हुयनामं हे 1 lA2 / भगरुलहुयनामं हेर । अगरुलहुनामं je0 / अगुरुलहुनामं ला 1 mu0 / 9. पत्तेयणामं je0 lA1 ॥ 10. थिरमथिराण je0 he2 / थिरथिराणं सुभासुभाणं आएजाणाएजाणं दोन्हं अण्णयरं एगं नामं णिबंधै जसोकित्तिनामं निम्माणनामं mu0 ॥ 11. जाणं दोन्ह' je0 he2 lA1 ॥ 12. एवं नेर je0 ॥ 13. 'इया वि खं0 हे 1 lA2 mu0 ॥ Page #468 -------------------------------------------------------------------------- ________________ 29] समवायंगसुत्ते एगून्न्तीस्त्त्त्तान्न्ण्। उवरिमहेडिमगेवेजयाणं देवाणं जहण्णेणं अट्ठावीसं सागरोवमाइं ठिती प्न्न्न्न्ता। [3] जे देवा मज्झिमौवरिमगेवेजएसु विमाणेसु देवत्ताते उववण्णा तेसि णं देवाणं उक्कोसेणं अट्ठावीसं सागरोवमाइं ठिती प्न्न्न्न्त्ता। ते णं देवा अट्ठावीसाए अद्धमासेहिं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा। [तेसि गं 5 देवाणं अट्ठावीसाए वाससहस्सेहिं आहारढे समुप्पजति । [4] संतेगतिया भवसिद्धिया जीवा जे अट्ठावीसाए भवग्गहणेहिं सिज्झिस्संति जाव सव्वदुक्खाणं अंतं kressNti। 29 [1]. एगूणतीसतिविहे पावसुतपसंगे पण्णत्ते, तंजहा-भोमे, उप्पाए, 10 सुमिणे, अंतलिक्खे, अंगे, सरे, वंजणे, लक्खणे । भोमे तिविहे पण्णत्ते, तंजहासुत्तं, वित्ती, व्त्तिए। एवं एक्वेक्कं तिविह्ण्। विकहाणुयोगे, विजाणुजोगे, मंताणुजोगे, जोगाणुजोगे, अन्न्न्न्तिथिय्प्व्त्तान्नुजोगे। आसाढे णं मासे एण्गूणतीसं रातिदियाइं रातिदियग्गेणं प्न्न्न्न्त्ते। भद्दवते णं मासे [एगूणतीसं रातिदियाइं रातिदियग्गेणं प्न्न्न्न्त्ते]| कत्तिए णं [मासे एगूणतीसं रातिदियाई रातिदियग्गेण pnnnnte। pose णं मासे [एगूणतीसं रातिंदियाइं रातिंदियग्गेणं प्न्न्न्न्त्ते]| फग्गुणे णं [मासे एगूणतीसं रातिदियाइं रातिदियग्गेणं पण्णत्ते] / वैसाहे णं मासे [एगूणतीसं रातिंदियाइं रातिंदियग्गेणं पण्णत्ते । चंददिणे णं एकूणतीसं मुहुत्ते सातिरेगे मुंहुत्तग्गेणं प्न्न्न्न्त्ते। 20 1 करेंति je0 ॥ 2. खं0 विना-सुत्त je0 / सुत्ते खं0 je0 विना ॥ 3. देग्णुभोगे je0 विना। देग्णुजोगे mu0 ॥ 4. स्ययपवत्तगाणुजोगे je0| स्थिय' इत्यत आरभ्य महामोहं pR0 383 paM0 12 इत्येतत्पर्यन्तं त्रीणि पत्राणि खं0 मध्ये न स्न्ति। "अन्य्तीर्थिक्प्र्वृत्तानुयोग्ः"-अत्ती.॥ 5. तीसारात जे। तीसराइं mu0| तीसिं राति 1 laa2| "एकोनत्रिंशद् रात्रिंदिवानि रात्रिदिवसपरिमाणेन भ्व्न्ति"-अत्ती0॥ 6. मुहुत्तेणं हे 1 laa2| "एकोनत्रिंशद् मुहूर्ता सातिरेका मुहूर्त्प्रिमान्नेन्"-अत्ती0॥ Page #469 -------------------------------------------------------------------------- ________________ 380 समवायंगसुत्ते तीस्त्त्त्तान्न्ण्। [sU0 30जीवे णं पसत्यज्झवसाणजुत्ते भविए सम्मट्ठिई तित्थकरनामसहिताओ णामस्स णियमा एगूणतीसं उत्तरपगडीओ निबंधित्ता वेमाणिएसु देवेसु देवत्ताए उववजति । [2] इमीसे णं रतणप्पभाए पुढवीए अत्थेगतियाणं नेरइयाणं एगूणतीसं 5 पलिओवमाइं ठिती पण्णत्ता । अहेसत्तमाए पुढवीए अत्यंगतियाणं नेरइयाणं एगूणतीसं सागरोवमाई ठिती प्न्न्न्न्त्ता। असुरकुमाराणं.देवाणं अत्यंगतियाणं एगूणतीसं पलिओवमाइं ठिती प्न्न्न्न्त्ता। सोहम्मीसाणेसु कप्पेसु अत्थेगतियाणं देवाणं एगूणतीसं पलिओवमाई 10 ठिती प्न्न्न्न्त्ता। उवरिममज्झिमगेवेज्जयाणं देवाणं जहण्णेणं एगूणतीसं सागरोवमाइं ठिती प्न्न्न्न्त्ता। [3] जे देवा उवरिमहेट्ठिमगेवेजयविमाणेसु देवत्ताते उववण्णा तेसि णं देवाणं उक्कोसेणं एगूणतीसं सागरोवमाइं ठिती पण्णता । ते णं देवा एगूणतीसाए 15 अद्धमासेहिं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा । तेसि णं देवाणं एगूणतीसाए वाससहस्सेहिं आहारटे समुप्पज्जति । [4] संतेगतिया भवसिद्धिया जीवा जे एगूणतीसाए भवग्गहणेहिं सिज्झिस्संति [जाव सव्वदुक्खाणं अंतं kressNti]| .30. 30 [1] तीसं मोहणिज्जठाणा पण्णता, तंजहाजे यावि तसे पाणे वारिमझे विगाहिया । उदएणकम्म मारेति महामोहं पकुव्वति ॥ 19 ॥ 1. मोहणियठाणा हे 1 ला 1, 2 / मोहणीयठाणा mu0॥ 2. प्रतिपाठाः-उदयेणकम्म ला 1 / उदएणकम्म हे 2 / उदयेणक्कम हे 1 ला 2 / उदएणंकिम je0 / उदएणकम्म TI उदएणकम्मा mu0 / "उदकेन शस्त्रभूतेन मारयति, कथम् ? आक्रम्य पादादिना"-भटी0 ॥ एते सर्वेऽपि मोहनीयस्थानसम्बन्धिनः श्लोका दशाश्रुतस्कन्धे नवम्यां दशायां वर्तन्ते ॥ 3. पकुव्वती जे.॥ Page #470 -------------------------------------------------------------------------- ________________ 30] समवायंगसुते तीसट्ठाणं । सीसावेढेण जे केई आवेढेति अभिक्खणं । तिव्वा सुभसमायारे महामोहं पकुव्वैति ॥ 20 ॥ पौणिणा संपिहित्ताणं सोयमावरिय पाणिणं । अंतो नदंतं मारेइ महामोहं पकुव्वैइ ॥ 21 ॥ जायतेयं समारब्भ बहुं ओरुंभिया जणं । अंतोधूमेण मोरे महामोहं पकुव्व ॥ 22 ॥ सीसम्मि जे पहै उत्तमंगम्मि चेयसा । विभज्ञ मत्थयं फाले महामोहं पकुव्वति ॥ 23 ॥ पुण पुणो पणही णित्ता उवहसे जइणं । फलेणं अंदुव दंडेणं महामोहं पकुव्व ॥ 24 ॥ गूढायारी निगूहेजा मायं मायाए छायए । असच्चाई णिण्हाई महामोहं पकुव्वै ॥ 25 ॥ धंसे जो अभूएणं अकम्मं अत्तकम्मुणा । अदुवा तुममकासि त्ति महामोहं पकुव्वै ॥ 26 ॥ जाणा परिसओ सच्चामोसाणि भासति । अक्खीणझंझे पुरिसे महामोहं पकुर्व्वति ॥ 27 ॥ अणायगस्स नयवं दारे तस्सेव धंसिया । विउलं विक्खोभत्ताणं किच्चा णं पडिबाहिरं ॥ 28 ॥ 1. तिब्वे असुभदेग् je0 ला 1 हे 2 ॥ 2. व्वती je0 हे 1 ला 2 ॥ 3. " यावत् ' करणात् केचित् सूत्र पुस्तकेषु शेषमोहनीयस्थानाभिधानपराः श्लोकाः सूचिताः केषुचिद् दृश्यन्त एवेति ते व्याख्यायन्ते - पाणिणा संपिहित्ताणं सोयमावरिय पाणिणं । अंतो नदंतं मारेइ महामोहं पकुवई ॥ " - aTI0 / अनया रीत्या सर्वेऽपि 32 श्लोका aTI0 मध्ये निर्दिष्टा व्याख्याताश्च ॥ 4. व्वाई aTI0 / दृश्यतामुपरितनं टिप्पणम् । एवमग्रेऽपि aTI0 मध्ये सर्वत्र वई इति पाठः ॥ 5. मारेई je0 mu0 ॥ 6. I je0 हे 2 ॥ 7. विवज्ज je0 ॥ 8. हरिता mu0 / 'हत्वा विनाश्य " aTI0 ॥ 9 जणा je0 ॥ 10. अदुवा je0 aTI0 विना ॥ 11. अहवा je0 ॥ 12. माणड परि je0 ॥ 13. सच्चामोसाणि अटीखं0 / " सत्यमृषा किञ्चित् सत्यानि च्च् वस्तूनि वाक्यानि वा " - अटीखं0 / वस्तूनि वाक्यानि वा " - aTI0 ॥ aTI0 // 16. ब्वाई je0 हे 2 ला " सत्यामृषा [णि he0mu0] किञ्चित्सत्यानि बह्र सत्यानि 14. भासई je0 हे 2 aTI0 ॥ 15. अमीण 1 ॥ 381 10 15 Page #471 -------------------------------------------------------------------------- ________________ 382 [sU030 समवायंगसुत्ते तीस्त्त्त्तान्न्ण्। उवगसंतं पि झंपित्ता पडिलोमाहिं वग्गूहिं । भोगभोगे वियारेति महामोहं पकुवैति ॥ 29 ॥ अकुमारभूए जे केइ कुमारभूए ऽत्ति हं वे। इत्थीहिं गिद्धे वसए महामोहं पकुव्वति ॥ 30 ॥ अबंभयारी जे केइ बंभयारि ति हं वए । गद्दभे व्व गवं मज्झे विस्सरं नंदई नदं ॥ 31 ॥ अप्पणो अंहिए बाले मायामोसं बहुं भसे । इत्थीविसयगेहीए महामोहं पकुव्वै ॥ 32 ॥ जं निस्सिए उव्वहती जंससा अहिगमेण वा। तस्स लुब्भइ वित्तम्मि महामोहं पकुव्वै ॥ 33 ॥ इस्सरेण अदुवा गामेणं अणिस्सरे इस्सरीकए । तस्स "संपग्गहीयस्स "सिरी अतुलमागया ॥ 34 ॥ ईसादोसेणं आइडे कलुसाविलचेयसे । जे अंतरायं चेएइ महामोहं पकुवति ॥ 35 ॥ सप्पी जहा अंडौडं भत्तारं जो विहिंसइ । सेणावई पैसत्थारं महामोहं पकुव्वै ॥ 36 ॥ जे नायगं व रहस्स नेयारं निगमस्स वा । 1 सेट्टि बहुरवं हंता महामोहं पकुवेति ॥ 37 ॥ 1. भोगभोगं je0॥ 2. देग्वई je0॥ 3. त्त हं अत्ती0॥ 1. ब्वई je0॥ 5. त हं अत्ती0॥ 6. गहन्भे je0॥ 7. णंदई je0| नयई हे 1 ला 2 / "नदति मुञ्चति नदं नादं shbdmityrthH"-अत्ती0॥ 8. अहियं हे 1 ला 2 / "अहितो न hitakArI"aTI0 ॥ 9. जससाहिगमेण mu0॥ 10. ईस' हे 1 ला 2 मु. अत्ती0॥ 11. अणिसरे mu0॥ 12. ईस' हे 1 ला 2 mu0 अत्ती0| इस्सरे कए je0 ला 1 / "IzvarIkRtaH"aTI. // 13. संपयहीणस्स मु.| "तस्य पूर्वावस्थायामनीश्वरस्य सम्प्रगृहीतस्य पुरस्कृतस्य प्र्भ्वादिना"-अत्ती0॥ 14. सिरि je0॥ 15. देग्ण आविठू मु. अत्ती.| देग्णमाइटे कलुसाउलचेतसा जे अंतराइयं चेति हे 1 ला 2 / देग्ण आइहे कलुसाविलचेयसे जे अंतराइयं चेएइ ला 1 / "Ir2यांदोषेण आविष्टो युक्तः, कलुषेण द्वेषलोभादिलक्षणपापेन माविलं गडुलम् आकुलं वा चेतो यस्य स त्था"-अत्ती0॥ 16. सपत्थारं je0॥ 17. णागयं je0॥ 18. सेट्टिं च बहु हे 1, 2 ला 1, 2 अत्ती0॥ 19. ज्वई je0 हे 2 ला 1 mu0॥ Page #472 -------------------------------------------------------------------------- ________________ 30] समवायंगसुत्ते तीसट्ठाणं । बहुजणस्स णेयारं दीवं ताणं च पाणिणं । एयारिसं नरं हंता महामोहं पकुव्वति ॥ 38 ॥ उवट्ठियं पडिविरयं संजयं सुतवस्सियं । वोकम्म धम्मओ भंसे महामोहं पकुव्वति ॥ 39 ॥ तहेवाणतणाणीणं जिणाणं वरदंसिणं । तेसिं अवण्णिम बाले महामोहं पकुव्वति ॥ 40 ॥ नेयाउयस्स मग्गस्स दुढे अवयरई बहुं । . तं तिप्पयंतो भावेति महामोहं पकुवति ॥ 41 ॥ आयरियौवज्झाएहिं सुयं विणयं च गाहिए। ते चेव खिसती बाले महामोहं पकुव्वति ॥ 42 ॥ आयरियौवज्झायाणं सम्मं no pdditppi। अप्पडिपूयए थद्धे महामोहं पकुवति ॥ 43 ॥ अबहुस्सुए य जे "केइ सुएण पविकत्थई । सज्झायवायं वयति महामोहं पकुव्वति ॥ 44 ॥ अवस्सिए य जे "केइ तवेण पविकत्थइ । सव्वलोयपरे तेणे महामोहं पकुव्वति ॥ 45 ॥ 1. व्वई je0 हे 2 ला 1 ॥ 2. रयं जे भिक्खू जगजीवणं हे 1 ला 2 अटीपा0 / "संयतं साधु सुतपस्विनं तपांसि कृतवन्तम् , शोभनं वा तपः श्रितम् , आश्रितम् । क्वचित् जे भिक्खू जगजीवणं ति पाठः, तत्र जगन्ति जङ्गमानि अहिंसकत्वेन जीवयतीति जगजीवनः, तं विविधैः प्रकारैरुपक्रम्य आक्रम्य व्युपक्रम्य बलादित्यर्थः |"-अत्ती0॥ 3. वुक्कम्म mu0॥ 4. धम्माओ हे 1 ला 2 ॥ 5. प्रतिषु पाठाः-भंसे महा ला 1 T अत्ती0| भंस महा je0| भंसेति हे 1,2 ला 2 mu0॥ 6. je0 ला 1 अटी. विना-अवण्णवं हे 1,2 ला 2 mu0| "अवर्णः अवर्णवादो वक्तव्यत्वेन यस्यास्ति सोऽव्र्न्न्वान्"-अत्ती0| दृश्यतां pR0 384 टि. 11 ॥ 7. नेयाइभस्स mu0| "नैयायिक्स्य्"-अत्ती0॥ 1. अवग्गरई जे। "अपकरोति....."बहु अत्यर्थम् , पाठान्तरेण अपहरति बहुजनं विपरिणमयतीति भावः" -अत्ती0॥ 9. देग्वई je0 हे 2 ला 1 mu0॥ 10. देग्वी इत्यत आरभ्य खीणे थी' इति [pR0 386 paM0 7] यावत् एकं पत्रं je0 प्रतौ नास्ति॥ 11. केई सुएणं ला 1 अटी. मु.॥ 12. कंथई खं0 हे 1 ला 2 अत्ती.॥13. देग्स्सिए उ जे खं0 हे 1 ला 2 ॥ 14. केई मु. अत्ती.॥15. तवेणं हे 2 ला 1 अत्ती.॥ 16. कंथई मु. विना । / Page #473 -------------------------------------------------------------------------- ________________ 284 10 15 समवायं सुत्ते तीसद्वाणं । साहारणड्डा जे ऽकेइ गिलाणम्मि उवट्ठिए । पण कुंणई किञ्चं मज्झं पि से न कुव्वति ॥ 46 ॥ सढे ऽनियडिपण्णाणे kalusAulai~ceyase / अप्पणी ये बहीए महामोहं पकुव्वति ॥ 47 ॥ जे काहिगरणाई संपउंजे पुणो पुणो । सव्वतित्थाण भेयाय महामोहं पकुव्वति ॥ 48 ॥ जे य आहम्मिए जोए संपउंजे पुणो पुणो । साहाहेउं सहीदेउं महामोहं पकुव्वति ॥ 49 ॥ जे य माणुस्सर भए अदुवा पारलोइए । "तेऽतिप्पयंतो आसयति महामोहं पकुव्वति ॥ 50 ॥ इड्डी जुती जसो वण्णो देवाणं बलवीरियं । तेसिं अवण्णिमं बाले महामोहं पकुव्वति ॥ 51 ॥ अपस्समाणो पस्सामि देवे जक्खे य गुज्झगे । अण्णाणी जिणपूयट्ठी महामोहं पकुव्वति ॥ 52 ॥ थेरे णं मंडियपुत्ते तीसं वासाइं सामण्णपरियागं पाउणित्ता सिद्धे बुद्धे जाव सव्वदुक्खष्पहीणे । [sU0 30. एगमेगे णं अहोरते "तसं मुहुत्ता मुहुत्तग्गेणं पण्णत्ते । एतेसि णं तीसाए मुहुत्ताणं तीसं नामधेज्जा पण्णत्ता, तंजहा -- रोद्दे, 1. I हे 1, 2 ला 1, 2 mu0 / / 2. कुब्वई aTI0 ॥ / 3. नियैप खं0 हे 1 ला 2 ॥ 4. यसा खं0 हे 1 ला 2 ॥ 5. उला 1 ॥ 6. अबोद्दीय mu0 / "अबोधिको भवान्तराप्राप्तव्यजिनधर्मकः " aTI0 ॥ 7. संपउंजिय पु खं0 ॥ 8. भेयाणं mu0 ॥ 9. लोए खं0 ॥ 10. ते अतिप्प खंभू0, अत्तिप्प खंसं0 / " ते त्ति विभक्तिपरिणामात् तैः तेषु वा अतृप्यन् तृप्तिमगच्छन् आस्वदते अभिलषति भाश्रयति वा " - aTI0 ॥ 11. प्रतिपाठाः -- अवण्णिमं खंमू0 ला 1 aTI0 / अवण्णिवं संसं0 / भवण्णियं हे 1 ला 2 / भवण्णवं हे 2 mu0 / दृश्यतां pR0 383 Ti0 6 ॥ 12. तीसमुहुत्ते mu0 ॥ 13. सित्ते ला 1 / सेत्ते हे 2 / ससे mu0 / " एगमेगस्स णं भंते । अहोरत्तस्स कै मुहुत्ता पण्णत्ता ? गोयमा ! तीसं मुहुत्ता पण्णत्ता, तेजहा - rudde see mitte वाउ सुबीए तहेव अभिचंदे । माहिंद बलव बंमे बहुचे चेव ईसा ॥ 1 ॥ तट्ठे य भावियप्पा वेसमणे वारुणे य आणंदे । विजए य वीससेणे पायावच्चे उसमे य ॥ 2 ॥ गंधव्व अग्गिवेसे सयवसहे आयवे य अममे य । अणवं भोमे वस सव्वट्टे रक्खसे चेव ॥ 3 ॥ " इति जम्बूद्वीपप्रज्ञप्तौ सप्तमे वक्षस्कारे ॥ "सेते, Page #474 -------------------------------------------------------------------------- ________________ 30] समवायंगसुत्ते तीस्त्त्त्थान्न्ण्। मित्ते, वाऊ, सुपीए 5, अमियंदे, माहिंदे, बलवं, बंभे, सच्चे 10, आणंदे, विजए, 'वीससेणे, पायावच्चे, उवसमे 15, ईसाणे, तडे, भावियप्पा, वेसमणे, वरुणे 20, सतरिसभे, गंधव्वे, अग्गिवेसायणे, आंतवं, आवत्तं 25, तट्ठवं, भूमहं, रिसभे, सव्वट्ठसिद्धे, रक्खसे 30 / अरे णं अरहा तीसं धणूई उचुच्चत्तेणं होत्था । सहस्सारस्स णं देविंदस्स देवरण्णी तीसं सामाणियसाहस्सीतो प्न्न्न्न्ताओ। पास अरहा तीसं वासाई अंगारमज्झावसित्ता अगारातो अणगारियं pvvtite। समणे भगवं महावीरे तीसं वासाइं अंगार जाव पव्वतिते । रयणप्पभाए णं पुढवीए तीसं निरयावाससतसहस्सा पण्णत्ता । [2] इमीसे णं रतणप्पभाए पुढवीए अत्थेगतियाणं नेरइयाणं तीसं पलिओवमाइं ठिती प्न्न्न्न्त्ता। अहेसत्तमाए पुढवीए अत्थेगतियाणं नेरइयाणं तीसं सागरोवमाइं ठिती प्न्न्न्न्त्ता। असुरकुमाराणं देवाणं अत्यंगतियाणं तीसं पलिओवमाई ठिती प्न्न्न्न्त्ता। [सोहम्मीसाणेसु कप्पेसु अत्थेगतियाणं देवाणं तीसं पलिओवमाई ठिती 15 पण्णत्ता] उवरिम[u~varima गेवेजयाणं देवाणं जहण्णेणं तीसं सागरोवमाइं ठिती प्न्न्न्न्त्ता। [3] जे देवा उवरिममज्झिमगेवेज्जएसु विमाणेसु देवत्ताते उववण्णा तेसि णं . देवाणं उक्कोसेणं तीसं सागरोवमाई ठिती प्न्न्न्न्त्ता। तेणं देवा तीसाए अद्धमासेहिं 20 ओणमंति वा पाणमंति वा ऊससंति वा नीससंति वा जाव तीसाए वाससहस्सेहिं आहारट्टे [स्मुप्प्ज्ति]| 1. अभिचंदे mu0॥ 2. प्रतिपाठा:-पलवं बंभे हे 1 ला 2 / पलंवं बंभे खं0 / पलंवं बंभे हे 2 / पलंबे बंभे mu0 / वाल्व्ण्। ते ला 1 / दृश्यतां 384 Ti0 13 ॥ 3. विस्ससेणे mu0॥ 1. अच्चे khN0॥ 5. भातवे आवत्ते तटवे भूमहे mu0॥ 6. अगार[वास-mu0]मझे हे 2 mu0 / दृश्यता pR0 363 paM0 5 // 7. भगारवासमझे वसित्ता अगारामो मणगारियं पम्वइए mu0॥8.[] एतदन्तर्गतः पाठो mu0 विना नास्ति ॥ 9. माणमंति वा 4 जाव तीसाए मु. विना। भाणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा तेसि गं देवाणं तीसाए mu0॥ स. 25 Page #475 -------------------------------------------------------------------------- ________________ .31. 386 समवायंगसुत्ते एक्तीस्त्त्त्थान्न्ण्। " [sU0 31... [4] संतेंगतिया भवसिद्धिया जीवा जे तीसाए भवग्गहणेहिं सिज्झिस्संति जाव सम्बदुक्खाणं अंतं kressNti। .31. 31. [1] एकतीसं सिद्धाइगुणा पण्णत्ता, तंजहा-खीणे आभि5 णिबोहियणोणावरणे, सुयणाणावरणे, ओहिणाणावरणे, मणपज्जवणाणावरणे, खीणे केवलणाणावरणे । खीणे चक्खुदंसणावरणे, एवं अचक्खुदंसणावरणे; ओहिदसणावरणे केवलदसणावरणे, निद्दा, णिहाणिद्दा, पयला, पयलापयला, खीणे थिन्न्गिद्धी। खीणे सातावेयणिज्जे, खीणे असायावेय्न्निज्जे। खीणे दंसणेमोहे, खीणे चरित्तमोहणिजे । खीणे नेरइयाउए, तिरियाउए, माणुसाउए, देवाउए। खीमे उच्चागोए, खीणे nicA~goe, एवं सुभणामे असुम्न्नामे। खीणे दाणंतराए, एवं लभ-भोग-उवभोगवीरियंतराए 31 - ___ मंदरे णं पव्वते धरणितले एकतीसं जोयणसहस्साई छंच तेवीसे जोयणसते किंचिदेसूंणे परिक्खेवेणं प्न्न्न्न्त्ते"|. जयी सूरिए सव्वबाहिरइयं मंडलं उवसंकमित्ता णं चारं चरति तया णं 15 इहगयस्स मणूसस्स एक्कतीसाए जोयणसहस्सेहिं अट्ठहि य एकतीसेहिं जोकणसतेहिं तीसाए सट्ठिभागेहिं जोयणस्स सूरिए चक्खुफासं हव्वमागच्छति । अभिवडिएणं मासे एक्कतीसं सातिरेगाणि रातिंदियाणि रातिंदिधग्गेणं प्न्न्न्न्ते। 1. एक्कत्तीसं खं0 / एवमग्रेऽपि ॥ 2. प्रतिषु पाठाः-गाणावरणे 1एवं सुय 2 ओहि 3 मण केवलावरणे laa1| णाणावरणिजे सुतनाणे भोहिनाणे मणपजवणाणे खीणे केवलनाणावरणे खं0 he1, 2 laa2| णाणावरणे खीणे सुयणाणावरणे खीणे मोहिणाणावरणे खीणे मणपज्जवणाणावरणे खीणे केवलणाणावरणे mu0॥ 3. प्रतिषु पाठाः-बल एवं भचक्खुदंसणे मोहिदसणे केवलद[सणावरणे lA1] खं0 he1 lA1, 2 / देग्वरणे एवं [mu0मध्ये एवं नास्ति] अचक्खुदंसणावरणे खीणे भोहिदसणावरणे खीणे केवलदसणावरणे he2 mu0॥ 4. खीणे निहा खीणे निहानिद्दा खीणे पयला खीणे पयलापयला खीणे थीणद्धी mu0॥ 5. मोहणिजे mu0॥ 6. degue खीणे तिरियाउए खीणे मणुस्साउए खीणे देवाउए mu0॥ 7. गोए खीणे सुभणामे खीणे असुभणामे खीणे दागंतराए खउणे लाभंतराए खीणे भोगंतराए खीणे उवभोगंतराए खीणे वीरिअंतराए mu0॥ 8. देग्त्तीसं je0 khN0॥ 9. छव mu0॥ 10. देसूगं je0| देसूणा mu0॥ 11. इतः परं 'क(कुंथुस्स गं मरहमओ u(e)कतीसं जिणा(ण)सया होत्या' इत्यधिकः पाठो je0 प्रती विद्य्ते॥ 12. जया णं सूरिए mu0 अत्ती0॥ 13. देग्रियं हे। lA1 mu0॥ 14. देग्मित्ता चारं mu0॥ 15. गाई mu0 अत्ती0॥ Page #476 -------------------------------------------------------------------------- ________________ 32] - समवायंगमुत्ते बत्तीसंटाणं । ___ आइच्चे णं मासे एकतीसं रातिदियाणि, kiMciMvisema'NANi रातिंदियग्गेणं प्न्न्न्न्त्ते। [2] इभीसे णं रयणप्पभाए पुढवीए अत्थेगतियाणं नेरइयाणं एकतीसं पलिओवमाइं ठिती प्न्न्न्न्त्ता। ___ अहेसत्तमाए पुढवीए अत्थेगतियाणं नेरइयाणं एकतीस सागरोवमाइं ठिती 5 प्न्न्न्न्त्ता। असुरकुमाराणं देवाणं अत्थेगतियाणं एकतीसं पलिओवमाई.ठिती प्न्न्न्न्ता। सोहम्मीसाणेसु कप्पेसु अत्थेगतियाणं देवाणं एकतीसं पलिओवमाई ठिती प्न्न्न्न्त्ता। विजय-वेजयंत-जयंत-अपराजिताणं देवाणं जहण्णेणं. एक्कतीसं सागरोवमाई 10 ठिती प्न्न्न्न्त्ता। [3] जे देवा उवरिमौवरिमगेवेज्जयविमाणेसु देवत्ताते उववण्णा तेसि णं देवाणं उक्कोसेणं एकतीसं सागरोवमाई ठिती प्न्न्न्न्त्ता। ते णं देवा एकतीसाए अद्धमासेहिं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा। तेसि णं देवाणं एकतीसाए वाससहस्सेहिं आहारढे स्मुप्प्ज्ति। . . 15 संतेगतिया भवसिद्धिया जीवा जे एकतीसाए भवग्गहणेहिं सिज्झिस्संति जाव सम्बदुक्खाणं अंतं करेस्संति । . . 32. 32. [1] बत्तीसं जोगसंगहा पण्णत्ता, तंजहाआलोयणा 1 निरवलावे 2, आवतीसु दढधम्मया 3 / अणिस्सितोवहाणे य 4, सिक्खा 5 निप्पडिकम्मया 6 ॥ 53 ॥ अण्णातता 7 अलोभे य 8, तितिक्खा 9 अनवे 10 सुई 11 / सम्मबिट्ठी 12 समाही य 13, आयारे 14 विणओवए 15 ॥ 54 ॥ 20 1. राइंदियाई mu0॥ 2. देग्सूणाई मु. अत्ती0॥ 3. पलिओवमाइं mu0॥ 4. उवरिमगेथे खं* हे 1 ला 1, 2 / उवरिमगेवेजयविजयविमाणेसु je0॥ 5. सुती खं0 je0| "सुइ त्ति शुचिः सत्यं संयम इत्य्र्थ्ः"-अत्ती0॥ 6. विणतोवए खं0 je0॥ Page #477 -------------------------------------------------------------------------- ________________ 388 समवायंगसुत्ते बत्तीसट्टाणं । [sU0 32धितीमती य 16 संवेगे 17, पणिही 18 सुविहि 19 संवरे 20 / अत्तदोसोवसंहारे 21, सव्वकामविरत्तया 22 ॥ 55 ॥ पञ्चक्खाणे 23-24 'विओसग्गे 25, अप्पमादे 26 लवालवे 27 / झाणसंवरजोगे ये 28, उदए मारणंतिए 29 ॥ 56 ॥ संगाणं च परिण्णा य 30, पायच्छित्तकरणे ति य 31 / आराहणा य मरणंते 32, बत्तीसं जोगसंगहा ॥ 57 ॥ बत्तीसं देविंदा पण्णत्ता, तंजहा-चमरे, बलि, धरणे, भयाणंदे जाव घोसे, महाघोसे, चंदे, सूरे, सक्के, ईसाणे, सणंकुमारे जाव पाणते, अच्चुते । कुंथुस्स णं अरहओ बत्तीसं जिणा बत्तीसं जिणसया होत्था । सोहम्मे कप्पे बत्तीसं विमाणावाससतसहस्सा पण्णत्ता । रेवतिणक्खत्ते बत्तीसतितारे पण्णत्ते । बत्तीसतिविहे णट्टे पण्णत्ते । [2] इमीसे णं रयणप्पभाए पुढवीए अत्थेगतियाणं नेरइयाणं बत्तीस पलिओवमाइं ठिती प्न्न्न्न्ता। अहेसत्तमाए पुढवीए अत्थेगतियाणं नेरइयाणं पत्तीस सागरोवमाई ठिती प्न्न्न्न्त्ता। __असुरकुमाराणं देवाणं अत्थेगतियाणं बत्तीसं पलिओवमाइं ठिती प्न्न्न्न्त्ता। 1. वितोसग्गे खं0 हे 1 ला 2 / विउस्सग्गे ला 1 mu0| विउसग्गे जे. हे 2 / 'उ-o' इत्यनयोरक्षरयोः हस्तलिखितेषु समानप्रायत्वात् 'विभोसग्गे' इति पाठोऽत्र खं0 प्रभृत्यनुसारेण स्वीकृत्ः॥ इदं गाथापञ्चकम् मावश्यकनियुक्ती [gA0 1288-1292] अपि वर्तते, तत्र च 'विउस्सग्गे' इति पाठ इत्यपि ध्येयम ॥ 2. य नास्ति je0॥ 3. देग्ण्णा पायजेदेग्ण्णाया पाय mu0॥ 4. रणेऽवि य मु.| "पायच्छित्तकरणे इ यत्ति प्रायश्चित्तकरणं च कार्यम्" -अत्ती0॥ 5. बली mu0॥ 6. "इन्द्रसूत्रे यावत्करणात् वेणुदेवे वेणुदारी हरिकते हरिस्सहे अग्गिसीहे अग्गिमाणवे पुण्णे वसिट्टे जलकंते जलप्पहे अमियगई अमियवाहणे वेलंबे पहंजणे इति दृश्यम् |"-अत्ती0॥ 7. "यावत्करणात् माहिंदे बंभे लंतए सुक्के सहस्सारे त्ति द्रष्टव्यम्" -अटी. ॥ 8. बत्तीसहिया बत्तीसं mu0॥ दृश्यतां sU0 75 / "कुन्थुनाथस्य द्वात्रिंशदधिकानि द्वात्रिंशत् केलिशतान्यभूवन्"-aTI0 ॥ 9. ".द्वात्रिंशद्विधं नाटयमभिनयवस्तुभेदाद् यथा राजप्रश्नकृताभिधानद्वितीयोपाङ्ग इति स्ण्भाव्य्ते। द्वात्रिंशत्पात्रप्रतिबद्धमिति केचित्"-अत्ती0॥ Page #478 -------------------------------------------------------------------------- ________________ 33] समवायंगसुत्ते ते तीसट्टाणं । सोहमीसाणे कप्पे अत्येगतियाणं देवाणं बत्तीसं पलिओवमाई ठिती पण्णत्ता । [3] जे देवा विजय-जयंत- जयंत अपराजितविमाणेसु देवत्ताते उववण्णा तेसि णं देवाणं अत्थेगतियाणं बत्तीसं सागरोवमाई ठिती पण्णत्ता । ते णं देवा बत्तीसाए अद्धमासेहिं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा । [तेसि णं देवाणं बत्तीसाए वाससहस्सेहिं आहारट्ठे समुपज्जति । 5 [4] संतेगतिया भवसिद्धिया जीवा जे बत्तीसाए भवग्गहणेहिं सिज्झिति] जाव सव्वदुक्खाणं अंतं करेस्संति 389 . 33 . 33. [1] तेत्तीसं आसायणातो पण्णत्तातो, तंजहा -- सेहे रातिणियस्स 10 आसन्नं गंता भवति, [सायणा सेहस्स] 1, सेहे राइणियस्स पुरतो गंता भवति, [सायणा सेहस्स] 2, सेहे राइणियैस्स [ स ? ] पक्खं गंता भवति, आसायणा सेहस्स 3, सेहे रातिणियस्स आसन्नं ठिच्चा भवति, आसायणा सेहस्स 4, jA~va रातिणियस्स आलवमाणस्स तत्थगते ऽचिय पडिसुणेति, [आसीयणा सेहस्स ] 33, इति खलु एतातो तेत्तीसं आसायणातो । 66 1. पण्णत्ता taM0 सेहे je0 ॥ 2, 4, 9. [ ] एतदन्तर्गतः पाठो mu0 विना नास्ति ॥ 'शैक्षः... रात्निकस्य... आसनं ... तं... गन्ता भवतीत्येत्रम् ' आशातना शैक्षस्य ' इत्येवं सर्वत्र "aTI0 | दशातक तृतीयस्यां दशायां त्रयस्त्रिंशदाशात नास्वरूप मित्थं दृश्यते -- "सुयं मे आउ ! तेण भगवया एवमखायं । इह खलु थेरेहिं भगवंतेर्हि तेत्तीसं आसायणाओ पण्णत्ताओ । करा खलु ताओ थेरेहिं भगवंतेहिं तेतीसं आसायगाओ पण्णत्ताओ ? इमाओ खलु ताओ थेरेहिं भगवंतेहिं ते तीसं आसायगाओ पण्णत्ताओ, तंजहा - सेहे राइणियस्स पुरओ गंता भवै, आसायणा सेहस्स 1 / सेहे राइणियस्स सक्क्खं गंता भवै, आसायणा सेहस्स 1 / सेहे राइणियस्स आसन्नं गंता भवर, आसाणा सेहस्स 3 / सेहे राइणियस्स पुरओ चिट्ठित्ता भवै, आसायणा सेहस्स 4 / सेहे राइणिस्स सपक्खं चिट्ठिता भवै, आसायणा सेहस्स 5 / सेहे राइणियस्स आसन्नं चिट्ठित्ता : भवर, आसायना सेहस्स 6 / सेहे राइणियस्स पुरओ निसीहत्ता भवै, आसायणा सेहस्स 7 / सेहे राइजियस्त सपक्वं निसीहता भवै, आसायना सेहस्स 8 / सेहे राइणियस्स आसन्नं निसीइत्ता भगर, आसायणा सेहस्स 9 / सेहे राइणिएणं सद्धिं बहिया वियारभूमिं निक्खंते समाणे तत्थ सेहे पुव्वतरागं आयमै पच्छा राइणिए भवै, आसायणा सेहस्स 10 / सेहे राइणिएणं सद्धि बहिया वियारभूमिं वा विहारभूमिं वा निक्खंते समाणे तत्थ सेहे पुव्वतरागं आलोएइ पच्छा राइणिए भवै, आसाणा सेहस्स 11 / केइ राइणियस्स पुव्वसंलवित्तए सिया, तं सेहे पुव्वतरागं आलवै पच्छा राइणिए भवै, आसायगा सेहस्स 12 / सेहे राइणियस्स राओ वा वियाले 15 Page #479 -------------------------------------------------------------------------- ________________ 390 समवायंगसुत्ते तेत्तीसटाणं । [sU0 33 वा वाहरमाणस्स अजो! के सुत्ते के जागरे ? तत्थ सेहे जागरमाणे राइणियस्स अपडिमुणेत्ता भवै, आसायणा सेहस्स 13 / सेहे असणं वा पाणं वा खाइमं वा साइमं वा पडिगाहित्ता तं पुम्वामेव सेहतरागस्स आलोएइ पच्छा राइणियस्स भवै, आसायणा सेहस्स 14 / सेहे असणं वा पाणं वा खाइमं वा साइमं वा पडिगाहित्ता तं पुवामेव सेहतरागस्स उवदंसेइ पच्छा राइणियस्स भवै, आसायणा सेहस्स 15 / सेहे असणं वा.,....पडिगाहित्ता तं पुष्वामेव सेहतरागं उवणिमंतेइ पच्छा राइणियं भवै, आसायणा सेहस्स 16 / सेहे राइणिएणं सद्धि असणं वा पाणं वा खाइमं साइमं वा पडिगाहित्ता तं राइणियं जगापुच्छित्ता जस्स जस्स इच्छइ तस्स तस्स खलु 2 तं दलयै, नासायणा सेहस्स 17 / सेहे असणं वा 4 पडिगाहित्ता राइणिएणं सद्धं भुंजमाणे तत्थ सेहे खद्धं खद्धं डागं डागं ऊसढं ऊसढं रसियं रसियं मणुलं मणुन्नं मणाम मणामं निद्धं निद्धं लुक्खं लुक्खं आहारिता भवै, आसायणा सेहस्स 10. सेहे सइइणियस्स वाहर(आलव)माणस्स अडिसुणित्ता भवै, आसायणा सेहस्स 19 / सेहे राइणियस्स वाहरमाणस्स तत्थ गए चेव पडिसुणित्ता, भवै, आसायणा सेहस्स 20 / सेहे रायणियस्स किं ति वत्ता भवै, आसायना सेहस्स 21 / सेहे राइणियं तुमं ति वत्ता भवै, आसायणा सेहस्स 22 / सेहे राइणियं खलु खद्धं वत्ता भवै, आसायणा सेहस्स 231 सेहे राइणियं तजाए] [2] पडिहणित्ता भवै, आसायणा सेहस्स 24 / सेहे राइणियस्स कहं कहेमाणस्स इति एवं वत्ता भवै, आसायणा सेहस्स 25 / सेहे राइणियस्स कहं कहेमाणस्स णो सुमरसीति वत्ता भवै, आसायणा सेहस्स 26 / सेहे राइणियस्स कहं कहेमाणस्स णो सुमणसे भवै, आसायणा सेहस्स 27 / सेहे राइणियस्स कहं कहेमाणस्स परिसं भेत्ता भवै, आसायणा सेहस्स 28 / सेहे राइणियस्स कहं कहेमाणस्स कहूं, अच्छिदित्ता भवै, आसायणा सेहस्स 29 / सेहे राइणियस्स कहं कहेमाणस्स तीसे परिसाए अणुट्ठियाए अभिन्नाए अवुच्छिन्नाए अवोगडाए दोचपि तचंपि तमेव कहं कहित्ता भवै, आसायणा सेहस्स 30 / सेहे राइणियस्स सिज्जासंथारगं पाएण संघट्टित्ता हत्थेण अणणुताविता [अणणुण्णवित्ता] गच्छइ भवै, आसायणा सेहस्स 31 / सेहे राइणियस्स सिजासंथारए चिट्ठित्ता वा निसीइत्ता वा तुयट्टित्ता वा भवै, आसायणा सेहस्स 32 / सेहे राइणियस्स उच्चासणंसि वा samAsa'si वा चिट्ठित्ता वा निसौइत्ता वा तुयट्टित्ता वा भवै, आसायणा सेहस्स 33 / एयाओ खलु ताओ थेरेहि भगवंतेहिं तेत्तीसं आसायणाओ प्न्न्न्न्त्ताओ॥ 3. रायणि खं0 he1 laa2॥ 5. श्यस्स सपक्खं mu0| अटी. mu0 विना यस्स पक्खं इति सर्वेषु हस्तलिखितादर्शेषु पाठ उप्ल्भ्य्ते। "सपक्खे त्ति (क्खन्ति) समानपक्षं समपार्श्व यथा भवति समश्रेण्या ग्च्छ्तीत्य्र्थ्ः"-अत्ती0| दशाश्रुतस्कन्धे 'सपक्खं' इति पाठो दृश्यते, दृश्यतां Ti0 2, भावश्यकसूत्रस्य प्रतिक्रमणाध्ययनस्य हारिभद्रयां वृत्तौ उद्धते दशाश्रतस्कन्धपाठे तु पक्ख त्ति पाठो लभ्यते, तथाहि-"पक्ख त्ति पक्षाभ्यामपि गन्ताऽऽशातनावानेव, अतः पक्षाभ्यामपि न गन्तव्यम् ....." असम्मोहार्थ तु दशासूत्रैरेव प्रकटाथइआख्यायन्ते, तद्यथाऽपुरओ त्ति सेहे रायणियस्स पुरओ गंता भवै, आसायणा सेहस्स 1, पक्ख त्ति सेहे राइणियस्स पक्खे गंता भवै, आसायणा सेहस्स 2" इति भावश्यकसूत्रस्य हारिभद्रयां वृत्तौ पृ. 725 ॥ 6. " यावत्करणाद् दशाश्रुतस्कन्धानुसारेणान्या इह द्रष्टव्याः ....." त्रयस्त्रिंशत्तमा तु सूत्रोक्तैवरालिकस्य अलपतस्तगत एव आसनादिस्थित एव प्रतिशणोति, आगत्य हि प्रत्युत्तरं देयमिति शैक्षस्य aashiitneti"-अत्ती0॥ 7. तस्थगए चेव पडिसुणित्ता भवै भासायणा सेहस्स 33 / चमरस्स mu0॥ 8. 'ciya'sthAne हस्तलिखितेषु विय' इति दृश्यते ॥ Page #480 -------------------------------------------------------------------------- ________________ समवायंगसुत्ते तेत्तीसवाणं । / 391 - चमरस्स णं असुरिंदस्स असुररण्णो चमरचंचाए रायहाणीए एक्कमेक्के बारे तेत्तीस तेत्तीसं भोभा पण्णत्ता । . महाविदेहे णं वासे तेत्तीसं जोयणसहस्साइं सातिरेगाई विक्खंभेणं प्न्न्न्न्त्ताई। जया णं सूरिए बाहिराणंतरं तच्चं मंडलं उवसंकमित्ता णं चारं चरति तया 5 णं इहंगतस्स सुरिसस्स तेतीसाए जोयणसहस्सेहिं किंचिविसेसूणेहिं चक्खुफासं हव्वमागच्छति । [2] इमीसे णं रयणप्पभाए पुढवीए अत्थेगतियाणं नेरहमापं तेत्तीसं पलिओक्माई ठिती प्न्न्न्न्ता। * अहेसत्तमाए पुढवीए कओण्ल-महाकालरोरुय-महारोरुएसु नेरईयाणं उक्कोसेणं 10 तेत्तीस सागरोवमाई ठिती प्न्न्न्न्ता|' अप्पतिवाणे नरए नरैयापं अजहण्णमणुक्कोसेणं तेत्तीस सागरोवमाइं ठिती प्न्न्न्न्ता। असुरकुमाराणं देवाणं अत्थेरातियाणं तेत्तीसं पलिओवमाई ठिती पण्णत्ता । . सोहम्मीसाणेसु.कप्पेसु अत्यंगतियाणं देवाणं तेत्तीसं पलिओवमाई ठिती 15 'प्न्न्न्न्त्ता। "विजय-वेजयंत-जयंत-अपराजितेसु विमाणेसु उक्कोसेणं तेत्तीस सागरोवमाई ठिती प्न्न्न्न्त्ता। 1. एक्कमेक्के बारे हे 2 / एकमेके पारे je0| कमेके ग्गारे laa1| एक्कमेक्वाराए mu0 / एक्केकमेकगारे हे। लार्। 2. "भौमानि नगराकाराणि, विशिष्ट स्थानानीत्य्न्ये"-अत्ती0॥ 3. पण्णत्ताति sN0॥ 7. इहगयस्स mu0| तुला--"तया णं इहगयस्स मणुयस्स एगाहिएहिं बतीसाए जोयणसहस्तेहिं एगणपण्याए य सट्ठिभाएहिं जोयणस्स सट्ठिभागं च एगसट्ठिहा छेता तेवीसाए चुण्णिमाएहिं सूरिए चक्खुप्फासं हवमागच्छइ" इति जम्बूद्वीपप्रज्ञप्तौ सप्तमे व्क्स्स्स्कारे। "तच द्वात्रिंशत् सहस्त्राणि, एकोत्तराणि 32001 अंशानामेकषष्टया भागलब्धाश्च एकोनपञ्चाशत् षष्टिभागा योजनस्य त्रयोविंशतिश्च एकषष्टिभागा योजनषष्टिभागस्य है। एतत् तृतीयमण्डले चक्षुःस्पर्शस्य प्रमाणं जम्बूद्वीपप्रज्ञप्त्यामुपलभ्यते, इह तु यदुक्तं 'त्रयस्त्रिंशत् किञ्चिन्न्यूना' तत्र सातिरेकस्य योजनस्यापि न्यूनसहस्रता विवक्षितेति सम्भाव्यते, चतुर्दशे मण्डले पुनरिदं यथोक्तमेव प्रमाणं भ्व्ति"-अत्ती0॥ 5. खंसं0 मु. विना-"कालमहाकाले रोरुए महावरुएसु खमू0 जे. हे 1, ला 1, 2 / काले महाकाले एहए महारोहएसु हे 2 ॥ Page #481 -------------------------------------------------------------------------- ________________ 392 5 समवायंग सुत्ते चोत्तीसट्टाणं । [sU0 33 [3] जे देवा सव्वसिद्धं महाविमाणं देवत्ताते उववण्णा तेसि णं देवाणं अजहण्णमणुक्कोसेणं तेत्तीसं सागरोवमाई ठिती पण्णत्ता । ते णं देवा तेत्तीसाए अदमासेहिं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा । तेसि णं देवाणं तेत्तीसाए वाससहस्सेहिं आहारट्ठे समुप्पज्जति । [4] 'संगतिया भवसिद्धिया जीवा जे तेत्तीसाए भवग्गहणेहिं सिज्झिस्संति [जाव सव्वदुक्खाणं अंतं करेस्संति ] / .34. 34. चोत्तीसं बुद्धातिसेसा पण्णत्ता, तंजहा - अवट्ठिते केस-मंसुरोम- 1, निरामया निरुवलेवा गायलट्ठी 2, गोखीरेंपंडुरे मंससोणिते 3, 10 पौमुप्पलैगंधिए उस्सासनिस्सासे 4, पच्छन्ने आहारनीहारे अंदिस्से मंसचक्खुणा 5, A~gAsagayaM चक्कं 6, आगासगं छत्तं 7, आंगासियाओ सेयवरचामरातों 8, आगासफालियामयं सपायपीढं सीहासणं 9, अंगासगतो कुडभीसहस्सपरिमंडियाभिरामो इंदज्झओ पुरतो गच्छति 10, जत्थ जत्थ वि य णं अरहंता भगवंतो चिति वा निसीयंति वा तत्थ तत्थ वि य णं तेक्खणादेव संछन्नपत्त पुप्फपल्लव15 समाउलो सच्छतो सज्झओ सघंटो सैंपडातो असोगवरपायवो अभिसंजायति 11, "ईसि पिट्ठओ मौडट्ठाणम्मि तेयमंडलं अभिसंजायति, अंधकारे वि य णं दस दिसातो पभासेति 12, बहुसमरमै णिज्जे भूमिभागे 13, अहोसिरा कंटया मैवंति 14, u~DDu अविवरीया सुहफासा भवंति 15, सीतलेणं सुहफासेणं सुरभिणा मारुएणं << 1. सिद्ध महाविमाणे हे 2 mu0 ॥ 2. संति एगतिया खं0 ॥ 3. 'मंसं je0 / ' श्मश्रूणि च कूर्च रोमाणि " - aTI0 ॥ 4. पंडरे je0 खं0 ला 1 ॥ 5. गंध उस्सा je0 ॥ 6. mu0 विना-भद्देसे je0 / अद्देस्ले ला 1 / अदिसे खं0 हे 1 ला 2 / अद्दिसे हे 2 T ॥ 7. प्रतिषु पाठाः -- भागासत्थं चक्कं खं0 हे 1 ला 2 / आगासगतं चक्कं ला 1 / आगासगयं हे 2 mu0 / भागास तं चक्खुं (कं) je0 / "आगासयं ति आकाशगतं व्योमवर्ति भाकाशकं वा (आकाशगं वाकाशं वा - he0 je0) प्रकाश [क - खं0] मित्यर्थः, चक्रं धर्मवरचक्रमिति षष्ठः । एवमाकाशगं छत्रं छत्रत्रयमित्यर्थ इति सप्तमः " aTI0 ॥ 8. भागासगयं je0 विना । दृश्यतामुपरितनं टिप्पणम् ॥ 9. आगासगयाओ mu0 / "आकाशके प्रकाशे श्वेतवरचामरे 'प्रकीर्णके इति अष्टमः " -aTI0 ॥ 10. आगासकुडभी' je0 ॥ 11. जक्खा देवा सं mu0 / " तक्खणादेव ति तत्क्षणमेव अकालहीनमित्यर्थः " aTI0 ॥ 12. सपडागो mu0 ॥ 13. ईलि हे 2 mu0 / "ईसि त्ति ईषद् अल्पं पिटुभ त्ति पृष्ठतः "अटी* ॥ 14. णिजभूमिभागो je0 ॥ 15. जायंति mu0 ॥ 16. प्रतिपाठाः - उडु अविष saM0 उडु विव' खंसं0 je0 mu0 विना । उऊ विव' je0 mu0 | "ऋतवोऽविपरीताः, कथमित्याह - सुखस्पर्शा भवन्तीति पञ्चदशः " - अटी 0 ॥ Page #482 -------------------------------------------------------------------------- ________________ 34] समवायंगसुत्ते चोत्तीस्त्त्त्तान्न्ण्। जोयणपरिमंडलं सव्वओ समंता संपमजिजइ ति 16, जुत्तफुसिएण य मेहेण निहयरयरेणुयं कन्जति 17, जलथलयभासुरपभूतेणं विट्ठाइणा दसवण्णेणं कुसुमेणं जाणुस्सेहप्पमाणमेत्ते पुप्फोवयारे कजति 18, अमणुण्णाणं सद्द-फरिसरस-रूव-गंधाणं अवकरिसो भवति 19, मणुण्णाणं सद्द-फरिस-रस-रूव-गंधाणं पाउब्भावो भवति 20, पच्चाहरतो वि य णं हिययगमणीओ जोयणनीहारी 5 सरो 21, भगवं च णं अद्धमार्गंधाए भासाए धम्ममातिक्खति 22, सा वि य णं अद्धमागधा भासा भासिन्जमाणी तेसिं सव्वेसिं आरियमणारियाणं दुप्पय-चउप्पयमिय-पसु-पक्खि-सिरीसिवाणं अप्पप्पणो हितसिवसुहदा भासत्ताए परिणमति 23, पुव्वबद्धवेरा वि य णं देवासुर-नाग-सुवण्ण-जक्ख-रक्खस-किंनर-किपुरिस-गरुलगंधव-महोरगा अरहतो पायमूले पसंतचित्तमाणसा धम्मं निसामेंति 24, अण्ण- 10 तित्थियावयणी वि य णं आगया वंदंति 25, आगया समाणा अरहओ पायमले निप्पडिवयणा भवंति 26, जतो जतो वि य णं अरहंता भगवंतो विहरति ततो 1. एणं मेहेण य निहयरयरेणूयं किज्जइ mu0 ॥ 2. बेंटदेग् je0 / विंटदेग् mu0 ॥ 3. "कालागरुपवरकुंदुरुक्कतुरुक्कधूवमघमघेतगंधुद्धयाभिरामे भवै त्ति कालागुरुश्च गन्धद्रव्यविशेषः प्रवरकुन्दुरुकं च चीडाभिधानं गन्धद्रव्यं तुरुष्कं च शिल्हकाभिधानं गन्धद्रव्यमिति द्वन्द्वः, तत एतल्लक्षणो यो धूपस्तस्य मधमघायमानो बहलसौरभ्यो यो गन्ध उद्धृत उद्भूतस्तेनाभिरामम् अभिरमणीयं यत् तत् तथा स्थानं निषदनस्थानमिति प्रक्रमः ityekonviNshtitmH| तथा उभयोपासिं च णं भरहंतागं भगवंताणं दुवे जक्खा कडयतुडियथंभियभुया चामरुक्खेवं करेंति त्ति कटकानि प्रकोष्ठाभरणविशेषाः त्रुटितानि बाह्वाभरणविशेषाः, तैरतिबहुत्वेन स्तम्भिताविव स्तम्भिती भुजौ ययोस्तौ तथा यक्षौ देवाविति विंशतितमः 20 / बृहद्वाचनायामनन्तरोक्तमतिशयद्वयं नाधीयते, अतस्तस्यां पूर्वेऽष्टादशैव"- अत्ती.॥ 4. पासिं च णं अरहंताणं भगवंताणं दुवे जक्खा कडयतुडियर्थभियभुया चामरक्खेवं करेंति त्ति T । दृश्यतामुपरितनं टिप्पणम् ॥ 5. हितयंगम खं0 / हियणतयगम je0 / "हिययगमणीमो त्ति हृदयङ्गमः' -अत्ती.॥ 6. देग्णीहारो je0॥ 7. गद्दीए mu0 / "अद्धमागहाए त्ति प्राकृतादीनां षण्णां भाषाविशेषाणां मध्ये या मागधी नाम भाषा "रसोलशी मागध्याम्" इत्यादिलक्षणवती सा असमाश्रितस्वकीयसमग्रलक्षणा अर्ध्माग्धीत्युच्य्ते"-अत्ती0॥ 8. इत आरभ्य छट्ठी. [pR0 394 paM0 10] इत्यन्तः पाठो je0 प्रतौ नास्ति ॥ 9. देग्गही mu0॥ 10. मप्पणो हियसिवसुहयभासत्ताए mu0॥"मात्म्न् भारमन आत्मीयया आत्मीययेत्यर्थः भाषातया भाषाभावेन परिणमतीति स्म्ब्न्ध्ः। किम्मूताऽसौ भाषा ? इत्याह-....."हित-शिव-सुखदेति tryoviNshH"-अत्ती0॥ 11. "धर्म निशामयन्ति इति चतुर्विशः 24 / बृहद्वाचनायामिदमन्यदतिशयद्वयमधीयते यदुत--अन्यतीर्थिकप्रावचनिका अपि च णं वन्दन्ते भगवन्तमिति गम्यते इति पञ्चविंशः 25, आगताः सन्तोऽर्हतः पादमूले निअतिवचना भवन्ति इति षडिशः 26, aTI0 ॥ 12. अण्णउस्थियपावयणिवा वि mu0| दृश्यतामुपरितनं टिप्पणम् 13. निप्पलिव mu0॥ Page #483 -------------------------------------------------------------------------- ________________ 394 10 15 20 समवायंगसुन्त पणतीसट्ठाणं । [sU0 34 ततो वि य णं जोयणपणुवीसाएणं ईती न भवति 27, मारी न भवति 28, सचक्कं न भवति 29, परचक्कं न भवति 30, अतिवुड्डी न भवति 31, अणावुट्ठी न भवति 32, दुब्भिक्खं न भवति 33, पुव्वुप्पण्णा वि य. 'णं उप्पातिया वाही खिप्पामेव उवसमंति 34 / जंबुद्दीवे णं दीवे चउत्तीसं चक्कवट्टिविजया पण्णत्ता, तंजहा - बत्तीसं महाविदेहे, भैरहे, एखए । जंबुद्दीवे णं दीवे चोत्तीसं दीहवेयड्डा पण्णत्ता । जंबुद्दीवे णं दीवे उक्कोसपदे चोत्तीसं तित्थकरा समुष्पज्जंति । चमरस्सणं असुरिंदस्स असुररण्णो चोत्तीसं भवणावाससतसहस्सा पण्णत्ता । पढम - पंचम - cha~TThI-सत्तमासु चउसु पुढवीसु चोत्तीसं निरयावा ससतसहस्सा पण्णत्ता । 35. 35. पणतीसं सच्चवयणाइसेसा पण्णत्ता । कुंथू णं अरहा पएण्णतीसं धणूइं उडूंउच्चत्तेणं होत्था । दैत्ते णं वासुदेवे पणतीसं धणूइं उडूंउच्चत्तेणं होत्था । नंदणे णं बलदेवे पणतीसं धणूइं उडुंउच्चत्तेणं होत्या । सोहम्मे ka~ppe सभाए सोहम्माए माणवए चेतियक्खंभे हेट्ट्ठा उवरिं च अद्धतेरस अद्धतेरस जोयणाणि वज्जेत्ता मज्झे पणतीसाए जोयणेसु वतिरामएसु गोलवट्ट समुग्गतेसु जिण सकहातो पण्णत्तातो । बितिय च उत्थीसु दोसु पुढवीसु पणतीसं निरयावाससयसहस्सा पण्णत्ता । 1. णं न भवै उप्पा' हे 1 lA2 ॥ 2. " अत्र च पच्चाहरमो इत आरभ्य येऽभिहितास्ते प्रभामण्डलं च कर्मक्षयकृताः, शेषा भवप्रत्ययेभ्योऽन्ये देवकृता इति । एते च यदन्यथापि दृश्यन्ते तद् मतान्तरमवगन्तव्यमिति" - aTI0 ॥ 3. भरहेरवते खं0 ला 1 / दो भरहे एरवए mu0 ॥ 4 पणु खं0 ॥ 5. दिंते je0 / "दुखः सप्तमवासुदेवः, नन्दनः सप्तमबलदेवः, एतयोश्च aavshyk। भिप्रायेण षड्विंशतिर्धनुषामुच्चत्वं भवति, सुबोधं च तत्, यतोष्रनाथ-मलिनाथस्वामिनोरन्तरे तावभिहितौ । इहोक्ता तु पञ्चत्रिंशत् स्यात् यदि दत्त- नन्नी कुन्थुनाथतीर्थकाले "भवतः, न चैतदेवं जिनान्तरेषु अधीर्षते इति दुरवबोधमिदमिति " aTI0 ॥ 6. कप्पे सुहम्माए सभाए माण mu0 ॥ Page #484 -------------------------------------------------------------------------- ________________ 37] 395 समवायंगसुत्ते 36-37 त्तान्नाइण्त्त्त्थान्न्ण्। .36. 36. छत्तीसं उत्तरज्झयणा पण्णत्ता, तंजहा-विणयसुयं 1, परीसहा 2, चाउरंगिजं 3, असंखयं 4, अकाममरणिज्ज 5, पुरिसविज्जा 6, उरन्भिज्ज 7, काविलिजं 8, नमिपव्वज्जा 9, दुमपत्तयं 10, बहुसुतपुंज्जा 11, हरितेसिज्जं 12, चित्तसंभूयं 13, उसुकारिजं 14, सेभिक्खुगं 15, 5 समाहिट्ठाणाई 16, पावसमणिज्जं 17, संजइज्ज 18, मियचारिता 19, अणाहपव्वजा 20, समुद्दपालिज 21, रहनेमिजं 22, गोतमकेसिज 23, . समितीओ 24, जण्णतिजं 25, सामायारी 26, खलुंकिजं 27, मोक्खमग्गगती 28, अप्पमातो 29, तवोमग्यो 30, चरणविही 31, पमायट्ठाणाई 32, कम्मपगडि 33, लेसज्झयणं 34, अणगारमग्गे 35, जीवाजीवविभत्ती य 36 / 10 चमरस्स णं असुरिंदस्स असुररणो सभा सुधम्मा छत्तीसं जोयणाई उडूंउच्चत्तेणं होत्था। समणस्स णं भगवतो महावीरस्स छत्तीसं अजाणं साहस्सीतो होत्था। चेतासोएसु णं मासेसु सति छत्तीसंगुलियं सरिए पोरिसिच्छायं निव्वत्तति .37. 37. कुंथुस्स णं अरहओ संत्तत्तीसं गणा संवत्तीसं गणहरा होत्था । हेमवय-हेरइण्णवतियातो णं नीवातो सत्तत्तीसं सत्तत्तीसं जोयणसहस्साई छइच चोवत्तरे जोयणसते ऽसोलस य ekUNavIsa~ibhAe जोयणस्स किंचिविसेसूणातो आयामेणं प्न्न्न्न्त्तातो। - सव्वासु णं विजय-वेजयंत-जयंत-अपराजितासु रायधाणीसु पागारा सत्तत्तीसं 20 सत्तत्तीसं जोयणाई उचुच्चत्तेणं पण्णत्ता । - 1. भसंक्खयं खं हे 1 ला 2 ॥ 2. काविलियं हे 2 mu0| काविलिज्जं ति je0॥ 3. पुज्ज ला 1, उत्तराध्ययनसूत्रेऽपीदमेव नाम dRshyte। पूजा mu0॥ 4. हरिएसिज्जं mu0॥ 5. सुभि' खं0 हे 1, ला 1,2 ॥ 6. देग्चारित्ता के.॥ 7. देग्पयडी mu0॥ 8. णिवत्तत्ति je0 kh0॥ 9. सत्ततीसं je0 हे 2 ला 1 mu0॥ 10. "आवश्यके तु. पञ्चत्रिंशत् श्रूयन्त इति मतान्तरम्" -aTI0 ॥ 11. वयामो mu0॥ 12, je0 विनासोबत्तरे हे 1 ला 2 / छच्चोवुत्तरे khN0| छच्च चउसत्तरे मु.| छञ्च चोहत्तरे ला. 1 छक बावरे हे 2 T ॥ 13. सोलसयएगूण mu0| 14. देग्वीसाइ खं0 हे 1 ला 2 ॥ Page #485 -------------------------------------------------------------------------- ________________ 396 समवायंगसुत्ते 38-39 त्त्त्थान्नाई। [sU0 37खुड्डियाए णं विमाणप्पविभत्तीए पढमे वग्गे सत्तत्तीसं उद्देसणकाला पण्णत्ता । कत्तियबहुलसत्तमीए णं सुरिए सत्तत्तीसंगुलियं पोरिसिच्छायं निव्वत्तैत्ता णं चारं च्र्ति। .38. 5 38. पासस्स णं अरहतो पुरिसादाणीयस्स अट्टत्तीसं अजिआसाहस्सीतो उक्कोसिया अज्जियासंपया होत्था। हेमवतेरण्णवतियाणं जीवाणं धणूवट्ठा अट्ठत्तीसं अट्ठत्तीसं जोयणसहस्साई सत्त य चत्ताले जोयणसते दस एगूणवीसतिभागे जोयणस्स किंचिविसेमाऽणा परिक्खेवेणं प्न्न्न्न्त्ता। अत्थस्स णं पव्वयरण्णो बितिए कंडे अट्टत्तीसं जोयणसहस्साई उडूंउच्चत्तेणं पण्णत्ते । खुड्डियाए णं विमाणपविभत्तीए बितिए वग्गे अठ्ठत्तीसं उद्देसंणकाला प्न्न्न्न्त्ता। .39. 39. नमिस्स णं अरहतो एगूणचत्तालीसं आहोहियसया होत्था । समयखेत्ते ऽणं एकूणचत्तालीसं कुलपव्वया पण्णता, तंजहा-तीसं वासहरा, पंच मंदरा, चत्तारि उसुकारा। दोच-चउत्थ-पंचम-छट्ठ-सत्तमासु णं पंचसु पुढवीसु एकूणचत्तालीसं निरयावाससतसहस्सा पण्णत्ता । 1. "यदि अश्वयुजः पौर्णमास्यां षट्त्रिंशदङ्गुलिका पौरुषीच्छाया भवति तदा कार्तिकस्य कृष्णसप्तम्यामकुलस्य वृद्धिं गतत्वात् सप्तत्रिंशदङ्गुलिका भवतीति"-aTI0 ॥ 2. हेमवयएरण्ण' मु. हे 2 ॥ 3. धणूवढे खं0 हे 1 ला 2 / धणूप(पि-mu0)हे हे 2 mu0 / अत्र धणूवढे इति पाठो यदि स्वीक्रियते तदाऽग्रे किंचिविसेसूणे परिक्खेवेणं पण्णत्ते इति पाठः स्वीकर्तव्यः । "धणुपट्टे ति जम्बूद्दीपलक्षणवृत्तक्षेत्रस्य हैमवत-हेरण्यवताभ्यां द्वितीयषष्ठवर्षाभ्यामवच्छिन्नस्य आरोपितज्यधनुःपृष्ठाकारे परिधिखण्डे धनुःपृष्ठे इव धनुःपृष्ठे उच्येते, तत्पर्यन्तभूते ऋजुप्रदेशपङ्की तु जीवे इव जीवे इति"-अत्ती.॥ 4. देग्सूण परिदेग् je0| दृश्यतामुपरितनं टिप्पणम् ॥ 5. " अत्यस्स त्ति अस्तो meya'tastenAntarito रविरस्तं गत इति ध्यपदिश्यते, तस्य"-aTI0 ॥ 6. देग्त्तेणं होत्था mu0 ॥ 7. देग्णविभदेग् je0 खंमू0 हे 1 ला 2 ॥ 8. बीए खं0 हे 1 ला 2 ॥ 9. देग्सकाला je0॥ 10. णं नास्ति mu0॥ Page #486 -------------------------------------------------------------------------- ________________ 42] समवायंगसुत्ते 40-41-42 ट्ठाणाई । नाणावरणिज्जस्स मोहणिजस्स गोतस्स आउस्स वि एतासि णं चउण्हं कम्मपगडीणं एकूणचत्तालीसं उत्तरपगडीतो प्न्न्न्न्त्ताओ। .10. 40. अरहतो णं अरिट्टनेमिस्स चत्तालीसं अज्जियासाहस्सीतो होत्था। मंदरचूलिया णं चत्तालीसं जोयणाई उडूंउच्चत्तेणं प्न्न्न्न्त्ता। संती अरहा चत्तालीसं धणूई उचुच्चत्तेणं होत्था । भूयाणंदस्स णं [ओगिंदस्स1] नागरण्णो चत्तालीसं भवणावाससयसहस्सा प्न्न्न्न्त्ता। खुड्डियाए णं विमाणपविभत्तीएततिए वग्गे चत्तालीसं उद्देसणकाला प्न्न्न्न्त्ता। फग्गुणपुंण्णिमासिणीए णं सूरिए चत्तालीसंगुलियं पोरिसिच्छायं निव्वट्टइत्ता 10 णं चारं चरति । एवं कत्तियाए वि पुन्न्न्निमाए। महासुक्के कप्पे चत्तालीसं विमाणावाससहस्सा प्न्न्न्न्त्ता। .41. 41. नमिस्स णं अरहतो एक्कचत्तालीसं अज्जियासाहस्सओइ होत्था। चउसु पुढवीसु एक्कचत्तालीसं निरयावाससयसहस्सा पण्णता, तंजहा- 15 रयणप्पभाए पंकप्पभाए तमाए त्म्त्माए। महल्लियाए णं विमाणपविभत्तीए पढमे वग्गे एक्कचत्तालीस उद्देसणकाला प्न्न्न्न्ता। 42. समणे भगवं महावीरे बायालीसं वासाई साहियाई सामण्णपरियागं 20 पाउणित्ता सिद्धे जाव प्फीन्ने। 1.स्स गोत्तस्स मोहणियस्स je0॥ 2. गोतस्स khN0॥ 3. आउयस्स हे 2 / भाउयस्स एयासि mu0 ॥ 4. नागकुमारस्स नागरको mu0 / दृश्यतां pR0 399 paM0 13 // 5. ततियवग्गे खं0 हे 1,2 ला 1,2 ॥ 6. "वैसाहपुण्णिमासिगीए त्ति यत् केषुचित् पुस्तकेषु दृश्यते सोऽपपाठः । फग्गुणपुष्णमासिणीए त्ति अत्राध्येयम्"- aTI0 ॥ 7. पंकप्पभाए नास्ति खंमू0 je0 ॥ 8. महालियाए जे. हे 2 ला 1 mu0॥ 9. जाव सम्वदुक्खप्पहीणे मु. अत्ती। " जाव त्ति करणात् बुद्ध मुत्ते अंतकडे परिनिव्वुडे त्ति dRshym"-अत्ती.॥ Page #487 -------------------------------------------------------------------------- ________________ . समक्षायंगसुते वायालीसडाणं । [sU0 42जंबुद्दीवस्स णं दीवस्स पुरथिमिल्लाओ चरिमंताओ गोथुभस्स णं .. आवासपव्वतस्स पचत्थिमिल्ले चरिमंते एस णं बांतालीसं जोयणसहस्साई अंबाहाते अंतरे पण्णते । एवं चउदिसि पि देओभासे संखे दयसीमे य । कालोए णं समुद्दे पायालीसं चंदा जोतिंसु वा जोइंति वा जोतिस्संति वा। 5 चायालीसं सूरिया पभासिंसु वा पभासिति वा पभासिस्संति वा। समुच्छिमभुयपरिसप्पाणं उक्कोसेणं बायालीसं वाससहस्साई ठिती पण्णत्ता । नामे णं कम्मे बायालीसविहे पण्णत्ते, तंजहा--गतिणामे जातिणाने सरीरणामे सरीरंगोवंगणामे सरीरबंधणणामे सरीरसंघायणणामे संघयणणामे संठाणणामे वण्णणामे गंधणाम रसनामे फासणामे अंगरुलहुयणामे उवघायणामे पराघातणामे आणुपुवी10 णामे उस्सासणामे आतवणामे उज्जोयणामे विहगगतिणामे तसणामे थावरणाम सुहुमणामे बादरणामे पजत्तणामे अपज्जत्तणामे साधारणसरीरणामे पत्तेयसरीरणामे थिरणामे अथिरणामे सुभणामे असुभणामे सुभगणामे दुब्भगणामे सुसरणामे दुस्सरणामे आदेज्जणामे अणादेजणामे जसोकित्तिणामे अजसोकित्तिणामे निम्माणणामे तित्थ्क्र्न्नामे। 15 . लवणे णं समुद्दे बायालीसं नागसाहस्सीओ अभिंतरियं वे धारेंति । महालियाए णं विमाणपविभत्तीए बितिए वग्गे बायालीसं उद्देसणकाला प्न्न्न्न्त्ता। एगमेगाए णं ओसप्पिणीए पंचम-छट्ठीतो समातो बायालीस वाससहस्साई कालेणं प्न्न्न्न्त्तातो। एगमेगाए "णं उस्सप्पिणीए पढमै-बितियातो समातो बायालीसं वाससहस्साइं कालेणं पण्णत्तातो । 1. पुरथिमिल्लचरिमंतामओ-aTI0 ॥ 2. गोथूभस्स je0 ला 1 विना। "गोस्तुभस्य" -aTI0 ॥ 3. बायालीसं जे. विना॥ 4. बाबाहाते he2| "मबाहाए त्ति (आबाहाए -अटीहे0, आबाहए-अटीखं0) व्य्व्धानापेक्स्स्या"-अत्ती0| 5. अंतंकरे पं एवं चउदिसं पि je0॥ 6. नामे कम्मे je0 / नामकम्मे mu0॥ 7. भगरुयलदेग् je0 / भगुरुलदेग् mu0| 8. देग्तरयं je0 ला 1 ॥ 9. णं नास्ति खं0 je0॥ 10. णं नास्ति mu0॥ 11. उस मु. विना॥ 12. बीयाओ mu0॥ Page #488 -------------------------------------------------------------------------- ________________ .. समवायंगसुत्ते 43-44-45 त्तान्नाई। 399 399 43. तेतालीसं कम्मविवागज्झयणा प्न्न्न्न्त्ता। . पढम-चउत्थ-पंचमासु तीसु पुढवीसु तेतालीसं निरयावाससयसहस्सा प्न्न्न्न्त्ता। जंबुद्दीवस्स णं दीवस्स पुरथिमिल्लाओ चरिमंताओ.गोथुभस्स णं आवासपव्ववस्स पुरथिमिले चरिमंते एस णं तेयालीसं जोयणसहस्साइं अंबाहाए अंतरे 5 प्न्न्न्न्त्ते। एवं चउद्दिसि पि देओभासे संखे dysiime। महालियाए णं विमाणपविभत्तीए ततिए वग्गे तेतालीसं उद्देसणकाला . प्न्न्न्न्त्ता। .44. 44. चोत्तालीसं अज्झयणा इसिभासिया दियेलोगचुताभासिया प्न्न्न्न्त्ता। 10 विमलस्स णं अरहतो चोतालीसं पुरिसजुगाई अणुपद्विसिद्धाइं जाव प्फीन्नाई। धरणस्स णं नागिंदस्स नागरणी चोत्तालीसं भवणावाससयसहस्सा प्न्न्न्न्त्ता। महालियाए णं विमाणपविभत्तीए cautthe vagge ऽचोत्तालीसं उद्देसणकाला प्न्न्न्न्त्ता। 20 .45. 45. समयखेते णं पणतालीसं जोयणसतसहस्साइं आयामविखंभेणं प्न्न्न्न्त्ते। __सीमंतए णं नरए पणतालीसं जोयणसतसहस्साई आयामविक्खंभेणं प्न्न्न्न्त्ते। एवं उडुविमाणे प्न्न्न्न्ते। ईसिपब्भारा णं पुढवी पण्णत्ता एवं चेव्। 1. माहए je0 ला 1 ॥ 2. दगभागे mu0॥ 3. देग्णविभ' je0॥ 4. चोयालीसं हे 2 ला 1 mu0| 5. "दियलोगचुयाभासिय त्ति देवलोकाच्च्युतैः ऋषीभूतैरांभाषितानि देव्लोक्च्युताभास्सितानि। कचित् पाठः देवलोयच्चुयाणं इसीणं चोयालीसं इसिभासियज्झयणा पण्णत्ता" -अत्ती0॥ 6. चउमाळीसं हे 2 mu0॥ 7. अणुपिहि हे 2 / अणुपिट्टि मु.| "अणुपष्टुइं ति (अणुपट्टि त्ति-अट्रीहे0, अणुपुग्वि त्ति-अटीखं0) आनुपूर्व्या, भणुबंध ति पाठान्तरे तृतीयादर्शनादनुबन्धेन सातत्येन सिद्धानि। जाव त्ति करणाद् बुद्धाई मुत्ताई अंतकडाई सम्वदुक्खप्पहोणाई ति dRshym"-अत्ती0॥ 8, 10. चोता' खं0 हे 2 ला 1 mu0॥9. महल्लियाए अत्तीहे.॥ 11देग्माणे वि, ईसिपम्भारा णं पुढवी एवं चेव mu0॥ Page #489 -------------------------------------------------------------------------- ________________ 400 समवायंगमुत्ते 45-46-47 DANAI । [sU045धम्मे णं अरहा पणतालीसं धणई उड्डूंउच्चत्तेणं होत्था। मंदरस्स णं पव्वतस्स चौंदिसि पि पणतालीसं पणतालीसं जोयणसहस्साई अंबाधाते अंतरे प्न्न्न्न्ते। . ... सव्वे वि णं दिवडूखेत्तिया नक्खत्ता पणतालीसं मुहुत्ते चंदेण सद्धिं जोगं जोएंसु वा जोएंति वा जोइस्संति वा तिन्नेव उत्तराई, पुणव्वसू रोहिणी विसाहा y। एते छन्नक्खत्ता, पणतालमुहुत्तसंजोगा ॥ 58 ॥ महालियाए णं विमाणपविभत्तीए पंचमे वग्गे पणतालीसं उद्देसणकाला प्न्न्न्न्त्ता। 46. दिट्ठिवायस्स णं छायालीसं माउयापया पण्णत्ता । बंभीए णं लिवीए छायालीसं माउयक्खरा पण्णता । पभंजणस्स णं वातकुमारिंदस्स छायालीसं भवणावाससतसहस्सा प्न्न्न्न्त्ता। .47. 47. जया णं सूरिए सव्वभंतरं मंडलं उवसंकमित्ता णं चारं चरति तया 15 णं इहगतस्स मणूसस्स सत्तचत्तालीसं जोयणसहस्सेहिं दोहि य तेवढेहिं जोयणसतेहिं एकवीसाए य सट्ठिभागेहिं जोयणस्स सूरिए चक्खुफासं हव्वमागच्छति । थेरे णं अग्गिभूती संत्तचत्तालीसं वासाई अगारमज्झावसित्ता मुंडे भवित्ता णं अगारातो अणगारियं प्व्विते। 1. दिसं je0॥ "एवं चउद्दिसि पि ति उक्तदिगन्तर्भावेन चतस्रो दिश उक्ताः, अन्यथा तिदिसि पि त्ति वाच्यं स्यात्। तत्र चैवमभिलाप:-जंबुद्दीवस्स णं दीवस्स बाहिणिलामो चरिमंतामो दोभासस्स णं भावासपब्वयस्स दाहिणिल्ले चरिमंते एस गं तेयालीसं जोयणसहस्साई भबाहाए अंतरे प्न्न्न्न्त्ते|' एवमन्यत् सूत्रद्वयम् , नवरं पश्चिमायां शङ्ख आवासपर्वतः, उत्तरस्यां तु दकसीम इति"-अत्ती.॥ 2. T मु. विना-आबाधाते जे. हे 2 ला 1 / अवधाते खं0 हे 1ला 2 ॥ 3. छ नक्खत्ता खं0 विना ॥ 4. विभहे 2 mu0 विना ॥ 5. सत्तयालीसं je0 ला 1 ॥ 6 मझे हे 2 mu0॥ दृश्यतां pR0 363 paM0 5 // 7. णं नास्ति हे 2 mu0॥ Page #490 -------------------------------------------------------------------------- ________________ 401 समवायंगसुत्ते 48-49-50 त्त्त्थान्नाई। .48. 48. एगमेगस्स णं रन्नो चाउरंतचक्कवट्टिस्स अडयालीसं पट्टणसहस्सा प्न्न्न्न्त्ता। धम्मस्त णं अरहतो अंडयालीसं गणा अडयालीसं गणहरा होत्था। सूरमंडले णं अडयालीसं एकसट्ठिभागे जोयणस्स विक्खंभेणं प्न्न्न्न्त्ते। .49. - 49. सइत्तसत्तमिया णं भिक्खुपडिमा एकूणपण्णाए रातिदिएहिं chaNNau~eNa भिक्खासतेणं अहासुत्तं औराहिया भवै । देवकुरु-उत्तरकुरासु णं मणुया एकूणपण्णाए रातिदिएहिं saMpattajovva'NA भ्व्ण्ति। तेइंदियाणं उक्कोसेणं एकूणपण्णं रातिंदिया ठिती पण्णत्ता .50. 50. मुणिसुब्बयस्स णं अरहतो पंचासं अज्जियासाहस्सीतो होत्था। अणंती णं अरहा पण्णासं धणूई उडूंउच्चत्तेणं होत्था। पुरिसोत्तमे णं वासुदेवे पण्णासं धणूई उडूंउच्चत्तेणं होत्था। सव्वे वि णं दीहवेयडा मूले पण्णासं 2 जोयणाणि विक्खंभेणं प्न्न्न्न्त्ता। 15 1. " इह अष्टचत्वारिंशद् गणा गगधराश्चोक्ताः, भावश्यके तु त्रिचत्वारिंशत् पठयन्ते, तदिदं म्तान्त्र्मिति"-अत्ती0॥ 2. सत्तसत्तमियाए णं भिक्खुपडिमाए मु.| "सत्तसत्तमिया न्न्ण्......"स्प्त्स्प्त्मिका"-अत्ती.॥ 3. उइतेण य भिक्खा खं0 हे 1,2 ला 1, 2 / देगुएण य भिक्खा' T । देगुइभिक्खा mu0 / "छनउएणं भिक्खासएणं ति प्रथमे दिनसप्तके प्रतिदिनमेकोत्तरया भिक्षावृद्धया अष्टाविंशतिभिक्षा भवन्ति, एवं च सप्तस्वपि षण्णवतं भिक्षाशतं भवति, अथवा प्रतिसप्तकमेकोत्तरया वृद्धया यथोक्तं भिक्षामानं भवति"-aTI0 ॥ 4. जाव आरा mu0| भाराहिया भवै नास्ति जेमू0 ला 1 अत्ती0| "महासुत्तं ति यथासूत्रं यथागमं 'सम्यक् कायेन ('सम्यग् न्यायेन-जे. खं0) स्पृष्टा भवति' इति शेषो द्र्स्स्त्त्व्य्ः"-अत्ती0॥ 5. कुरुएसु mu0॥6. संपन्न mu0| "संपत्तजोव्वणा भवंति त्ति न मातापितपरिपालनामपेक्षन्त इत्यर्थः"-aTI0 ॥ 7. जोवणा je0॥ 8. देग्पण्णरातिं je0 हे 1 ला 2 / देग्पना राई हे 2 mu0 ॥ 9. अगंते णं mu0| अगत्ते गं हे 2 / अगंतस्स गं हे 1 ला 2 / " स्यादनन्तजिदनन्तः" इति अभिधानचिन्तामणौ श्लो. 29 ॥ स. 26 Page #491 -------------------------------------------------------------------------- ________________ 402 समवायंगसुत्ते 50-51-52 त्तान्नाई। [sU0 50लंतए कप्पे पण्णासं विमाणावाससहस्सा प्न्न्न्न्त्ता। . सव्वातो णं 'तिमिसगुहा-खंडगप्पवातगुहातो पण्णासं 2 जोयणाई आयामेणं प्न्न्न्न्त्तातो। सव्वे वि णं कंचणगपव्वया सिहरतले पण्णासं 2 जोयणाई विक्खंभेणं 5 प्न्न्न्न्त्ता। .51. 51. नवण्हं बंभचेराणं एकावणं उद्देसइणकाला प्न्न्न्न्त्ता। चमरस्स णं असुरिंदस्स असुररन्नो सभा सुधम्मा एकावण्णखंभसतसन्निविट्ठा प्न्न्न्न्त्ता। एवं चेव बलिस्स वि। 10 सुप्पभे णं बलदेवे एकावण्णं वाससतसहस्साई परमाउं पालैत्ता सिद्धे बुद्धे jA~va प्फीन्ने। दंसणावरण-नामाणं दोहं कम्माणं एकावण्णं उत्तरपगडीतो पण्णत्तातो । .52. 52. मोहणिजस्स णं कम्मस्स बावणं नामधेजा पंण्णत्ता, तंजहा--kohe 15 kove rose dose अंखमा संजलणे कलहे चंडिक्के भंडणे विवाए 10, माणे मदे दप्पे थंभे अत्तुक्कोसे गव्वे परपरिवाए उक्कोसे अवकोसे उण्णते उण्णामे 21, माया उवही नियडी वलए गहणे णूमे कक्के कुरुते दंभे कूडे "झिम्मे "किब्बिसिए A~va 1. विमिस्स mu0॥ 2. हे 2 mu0 विना-गुहखं' खं0 हे 1 ला 1, 2 / गुहखंडप्पवायागुहातो je0॥ 3. "बंभचेराणं ति आचारप्रथमश्रुतस्कन्धाध्ययनाना शस्त्रपरिज्ञादीनाम् , तत्र प्रथमे सप्तोद्देशका इति sptaivoddeshnkaalaaH| एवं द्वितीयादिषु क्रमेण षट् , चत्वारः, चत्वार एव, षट् , पञ्च, अष्टौ, चत्वारः, सप्त cetyevmekpnycaashditi"-अत्ती0॥ 4. देग्सकाला je0 ॥ 5. असुररन्नो सभा mu0 / असुरसभा mu0 विना। असुरासभा je0॥ 6. " आवश्यके तु पञ्चपञ्चाशदुच्यते तदिदं म्तान्त्र्मिति"-अत्ती0॥ 7. जाव सम्वदुक्खप्पहीणे mu0 ॥ 8. र्क्म्म्प्मु0॥ 9. पण्णत्ता, हे 2 mu0 विना नास्ति ॥ 10. अक्खमा खं0 हे 1 ला 2 ॥ 11. अवक्कोसे खं0 je0 विना। "उक्कोसे त्ति उत्कर्षः, अवकोसे त्ति अप्क्र्स्स्ः"-अत्ती0॥ 12. " उन्नर (उन्नय-अटीखं0 अटीहे.) त्ति उन्नतः (उन्नतं-अटीखं0), पाठान्तरेण उन्न्म्ः। उन्नामे त्ति उन्नामः"-aTI0 ॥ 13. झिमे हे 1, 2 / जिम्हे mu0 / "झिमे (जिम्हे-mu0) त्ति जैह्मम्"-aTI0 ॥ 14. किब्बिसे हे 2 muN0॥ 15. आयरणया गृहणया हे 1 ला 2 / भायरणयनिग्रहणया खं0 / आयारणट्ठागूढणया je0॥ Page #492 -------------------------------------------------------------------------- ________________ 403 52] समवायंगसुत्ते बाव्न्न्न्न्त्त्त्थान्न्ण्। रणया गृहणया वंचणया पलिकुंचणया सातिजोगे 38, लोभे इच्छा मुच्छा कंखा गेही तण्हा भिजा अभिजा कामासा भोगासा जीवितासा मरणासा नंदी रागे 52 / ___गोथुभस्स णं आवासपव्वतस्स पुरथिमिलातो चरिमंतातो वलयामुहस्स महापायालस्स पञ्चस्थिमिल्ले चरिमंते एस णं बावणं जोयणसहस्साई अंबाहाते 5 अंतरे प्न्न्न्न्त्ते। दओभासस्स णं [आवासपव्वतस्स दाहिणिलातो चरिमंतातो] केउंगस्स [महापायालस्स उत्तरिल्ले चरिमंते एस णं बावण्णं जोयणसहस्साइं अबाहाते अंतरे प्न्न्न्न्त्ते। संखस्स [णं आवासपव्वतस्स पचत्थिमिल्लातो चरिमंतातो] जुयकस्स 10 [महापायालस्स पुरथिमिल्ले चरिमंते एस णं बावण्णं जोयणसहस्साइं अबाहाते अंतरे पण्णत्ते । दगसीमैस्स [णं आवासपव्वतस्स उत्तरिल्लातो चरिमंतातो] ईसरस्स [महापायालस्स दाहिणिले चरिमंते एस णं बावणं जोयणसहस्साई अबाहाते अंतरे पण्णत्ते । नाणावरणिजस्स नामस्स अंतरातियस्स एतेसि "णं तिण्हं कम्मपगडीणं बावणं उत्तरपगडीतो प्न्न्न्न्त्तातो। सोहम्म-सणंकुमार-माहिंदेसु तिसु कप्पेसु बावण्णं विमाणवाससतसहस्सा प्न्न्न्न्त्ता। 1. बंभणया je0 ॥ 2. वलिदेग् khN0॥ 3. "भिज्झा भभिज्झ त्ति अभिध्यानमभिध्येत्यस्य तीतं पिधानमित्यादाविव वैकल्पिके अकारलोपे भिध्या अभिध्या चेति शब्दभेदाद् नाम्द्व्य्मिति"-अत्ती.॥4. णदी je0॥ 5. गोत्थु khN0| गोथू mu0 / दृश्यतां pR0398 pN01॥ 6. णं नास्ति खं0 हे 1 ला 2 ॥ 7. आबा जे. हे 2 ॥ 8. अत्र सर्वेषु अपि हस्त लिखितादर्शेषु 'दओभासस्स णं केउगस्स संखस्स जुयकस्स दगसीमस्स इसरस्स' इति पाठो वर्तते, कुत्रापि 'एवं' इति पदं नास्ति। mu0 मध्ये तु 'एवं दोभासस्स गं केउगस्स संखस्स जूयगस्स दगसीमस्स इसरस्स' इति पाठो व्र्त्ते। अतः जम्बूद्वीपप्रज्ञप्त्याद्यनुसारेण भथै परिभाव्य [ ] एतदन्तर्गतः पाठः स्पष्टतार्थमेवास्माभिरत्र प्रिपूरित्ः॥ 9. केउकस्त je0 ला 1 ॥ 10. मयस्स je0॥ 11. रायरस mu0॥ 12. णं नास्ति खं0 हे 1 ला 2 ॥ pR0 397 पं. 1 मध्ये "एतासि णं" इति पाठः । Page #493 -------------------------------------------------------------------------- ________________ 404 समवायंगसुत्ते 53-54-55 त्त्त्थान्नाई। [sU053 .53. 53. देवकुरु-उत्तरकुंरियातो णं जीवातो तेवण्णं 2 जोयणसहस्साई साइरेगाई आयामेणं प्न्न्न्न्त्तातो। महाहिमवंत-रुप्पीणं वासहरपव्वयाणं जीवातो तेवण्णं 2 जोयणसहस्साई 5 नव य एकतीसे जोयणसते छच्च एकूणवीसतिभाए जोयणस्स आयामेणं प्न्न्न्न्त्तातो। समणस्स णं भगवतो महावीरस्स तेवण्णं अणगारा संवच्छरपरियाया पंचसु अणुत्तरेसु महतिमहालएसु महाविमाणेसु देवत्ताते उव्व्न्ना। संमुच्छिमौरगपरिसप्पाणं उक्कोसेणं तेवण्णं वाससहस्साई ठिती प्न्न्न्न्त्ता। .54. 54. भरहेरवएसु णं वासेसु एगमेगाए उस्सप्पिणीए एगमेगाए ओसप्पिणीए चउप्पण्णं 2 उत्तमपुरिसा उप्पजिंसु वा उप्पज्जति वा उप्पजिस्संति वा, तंजहा-चउवीसं तित्थकरा, बारस चक्कवट्टी, णव बलदेवा, णव वासुदेवा। अरहा णं अरिट्ठनेमी चउप्पण्णं रातिदियाई छउमत्थपरियागं पाउणित्ता जिणे जाए केवली सव्वण्णू स्व्व्भाव्द्रिसी। समणे भगवं महावीरे एंगदिवसेणं एगनिसेजाते चउप्पण्णं वागरणाई वाग्रित्था। अणंतैस्स णं अरहतो [चप्पणं गणा] चउप्पण्णं गणहरा होत्था। .55. 55. मल्ली णं अरहा पणपन्नं वाससहस्साई परमाउं पालैत्ता सिद्ध बुद्ध 20 जाव प्फीन्ने। मंदरस्स णं पन्वतस्स पञ्चत्थिमिल्लातो चरिमंतातो विजयबारस्स पञ्चत्थि 1. कुरुयातो हे 1, 2 ला 2 mu0॥ 2. देग्त्तीसे khN0॥ 3. महतिमहालएसु नास्ति je0॥ 4. उरपरि खंसं0 mu0| उरेप्पाणं ला 1 ॥ 5. ओस खं0 जे. हे 2 l। 1 ॥ 6. उस्सप्पि हे 1,2 ला 2 ॥ 7. चउवन्नं जे. विना॥ 8. चौपण्णं khN0॥ 9. एगंदिवसेणं khN0| एग. दियसेणं je0॥ 10. चउप्पन्नाइं mu0॥ 11. अणंतस्स हे 2 ला 1 mu0॥ 12. चउवण्णं गणा चौपण्णं गणहरा khNsN0॥ [ ] एतदन्तर्गतः पाठः खंसं0 विना नास्ति । 13. मल्लिस्स गं भरहतो खंमू0 हे 1, 2 ला 2 mu0॥ 14. देग्यदारस्स हे 2 mu0॥ Page #494 -------------------------------------------------------------------------- ________________ 405 57] समवायंगसुत्ते 55-56-57 त्तान्नाई। मिल्ले चरिमंते एस णं पणपण्णं जोयणसहस्साई अंबाहाए अंतरे प्न्न्न्न्त्ते। एवं चेउद्दिसिं पि वेजयंतं जयंतं अपराजियं ति। समणे भगवं महावीरे अंतिमरातियंसि पणपण्णं अज्झयणाई कल्लाणफलविवागाइं पणपण्णं अज्झयणाणि पावफलविवागाणि वागरेत्ता सिद्धे बुद्धे जाव प्फीन्ने। पढम-बितियासु दोसु पुढवीसु पणपण्णं निरयावाससतसहस्सा प्न्न्न्न्त्ता। दंसणावरणिज-णामा-'ऽउयाणं तिण्डं कम्मपगडीणं पणपण्णं उत्तरपगडीतो प्न्न्न्न्त्तातो। 5 E 56. जंबुद्दीवे णं दीवे छप्पण्णं नक्खत्ता चंदेण सद्धिं जोगं जोएंसु वा 3 / विमलस्स णं अरहतो छप्पण्णं गणा छप्पण्णं गणहरा होत्था। .57. 57. तिण्हं गणिपिडगाणं आयारचूंलियवजाणं सत्तावणं अज्झीणा पण्णता, तंजहा-आयारे सूतगडे त्थान्ने। गोधुभस्स णं आवासपव्वतस्स पुरथिमिल्लातो चरिमंतातो वलयामुहस्स 15 महापातालस्स बहुमज्झदेसभाए एस णं सत्तावण्णं जोयणसहस्साई अबाहाए अंतरे प्न्न्न्न्त्ते। एवं देओभासस्स "केउकस्स य, संखस्स जएण्यकस्स य, दयसीमस्स ईसरस्स y। 1. अवहाते खं0 हे 1 ला 2 / आबाहाए हे 2 ॥ 2. दिसं je0 / दिसिं ला 1 T ॥ 3. केजयंत (तं-ला 1)जयंतापराजियंति(ते T) je0 ला 1 T मु.॥ 4. देग्णाई मु.॥ 5. गाई mu0॥ 6. जोएंसु वा जोएंति वा जोइस्संति वा इति '3' इत्यस्यार्थः ॥ 7. छप्पण्णं गणा नास्ति je0॥ 8. चूलियाव mu0॥ "आचारस्य श्रुतस्कन्धद्वयरूपस्य प्रथमाजस्य चूलिका सर्वान्तिममध्ययनं विमुक्त्यभिधानमाचारचूलिका, तद्वर्जानाम् । तत्राचारे प्रथमश्रुतस्कन्धे नवाध्ययनानि, द्वितीये षोडश, निशीथाध्ययनस्य प्रस्थानान्तरत्वेनेहानाश्रयणात् , षोडशानां मध्ये एकस्य आचारचूलिकेति परिहृतत्वात् , शेषाणि पञ्चदश, सूत्रकृते द्वितीयाङ्गे प्रथमश्रुतस्कन्धे षोडश, द्वितीये सप्त, स्थानाङ्गे दशेत्येवं sptpnycaashditi"-अत्ती0॥ 9. अज्झयणा हे 2 mu0॥ 10. गोधू' mu0॥ 11. दतोभालस्स जे. हे 2 ला 1 / दगभासस्स mu0 / दृश्यतां pR0 403 paM0 7 // 12. केउस्स खं0 हे 1 ला 2 ॥ 13. स्स य जु je0 ला 1 विना॥ 14. जूयगस्स ला 1 / जूयस्स mu0॥ 15. देग्सीमयस्स खं0 je0 हे 2 / दृश्यतां pR0 403 paM0 13 टि. 10 ॥ Page #495 -------------------------------------------------------------------------- ________________ 406 समवायंगसुत्त 57-58-59-60 त्तान्नाई। [sU0 58मल्लिस्स णं अरहतो सत्तावण्णं मणपज्जवनाणिसता होत्था। महाहिमवंत-रुप्पीणं वासधरपव्वयाणं जीवाणं धणुपट्टा सत्तावणं 2 जोयणसहस्साई दोणि य तेणउते जोयणसते दस य एकूणवीसतिभाए जोयणस्स परिक्खेवेणं पण्णत्ता । .58. 58. पढम-दोच-पंचमासु तीसु पुढवीसु अट्ठावण्णं निरयावाससतसहस्सा प्न्न्न्न्त्ता। नाणावरणिजस्स वेयणिय[स्स] आउय[स्स] नाम[स्स] अंतराइयस्स य एतेसि णं पंचण्हं कम्मपगडीणं अट्ठावणं उत्तरपगडीतो प्न्न्न्न्त्तातो। गोथुभस्स णं आवासपव्वतस्स पचत्थिमिल्लातो चरिमंतातो वलयामुहस्स महापायालस्स बहुमज्झदेसभाए एस णं अट्ठावण्णं जोयणसहस्साई अबाहाए अंतरे प्न्न्न्न्त्ते। एवं चउदिसि पि नेतव्वं । .59. 59. चंदस्स णं संवच्छरस्स एगमेगे उदू एगूणसहि रातिदियाणि रातिंदियग्गेणं प्न्न्न्न्त्ते। संभवे णं अरहा एकूणसहि पुन्वसतसहस्साई अगारमज्झे वसित्ता मुंडे जाव पव्वतिते । मल्लिस्स णं अरहतो एगूणसलुइ ओहिण्णाणिसता होत्था । .60. 60. एगमेगे णं मंडले सूरिए सट्ठीए सट्ठीए मुहुत्तेहिं संघाएइ । लवणस्स णं समुदस्स सटिं नागसाहस्सीओ अग्गोदयं धारेति । 1. पिटुं mu0| "धणुपट्ट त्ति मण्डलखण्डाकारं kssetrm"-attii0|| 2. ya नास्ति mu0॥ 3. दृश्यतां pR0 397 paM0 1, pR0 403 paM0 16 टि. 12 ॥ 4. "एवं चउद्दिआस पि नेयव्वं ति अनेन सूत्रत्रयमतिदिष्टम् , तच्चैवम्-दोभासस्स णं आवासपव्वयस्स उत्तरिलाओ चरिमंताओ केउगस्स महापायालस्स बहुमज्झदेसभागे एस गं अट्ठावणं जोयणसहस्साई अबाहाए अंतरे पण्णत्ते, एवं संखस्स आवासपब्वयस्स पुरस्थिमिल्लाओ चरिमंताओ जूयगस्स महापातालस्स, एवं दगसीमस्स आवासपव्वयस्स दाहिणिल्लामओ चरिमंतामो ईसरस्स महापायालस्स ति"-अत्ती0॥5. उदु je0॥6. मंडले णं हे 1 ला 2 ॥ Page #496 -------------------------------------------------------------------------- ________________ 407 407 समवायंगसुत्ते 60-61-62 TANAI । विमले णं अरहा सट्टि धणूई उडूंउच्चत्तेणं होत्था । बलिस णं वैरोयर्णिदस्स सर्टि सामाणियसाहस्सीतो पण्णत्तातो । बंभस्स णं देविंदस्स देवरण्णो सहि सामाणियसाहस्सीतो प्न्न्न्न्त्तातो। सोहम्मीसाणेसु दोसु कप्पेसु सद्धिं विमाणावाससतसहस्सा पण्णत्ता । 61. पंचसंवच्छरियस्स णं जुगस्स रिदुमासेणं मिजमाणस्स एगसंहि~ उदुमासा प्न्न्न्न्त्ता। मंदरस्स णं पव्वतस्स पढमे कंडे एगसढि जोयणसहस्साई उचुच्चत्तेणं प्न्न्न्न्त्ते। चंदमंडले णं एगसद्विविर्भागभतिए समंसे पण्णत्ते । एवं सूरस्स वि। 1. 62. पंचसंवच्छरिए णं जुगे बावढि पुण्णिमातो बावढि अमावासातो [प्न्न्त्तातो]| वासुपुज्जस्स णं अरहतो बावहि~ गणा बावहि गणहरा होत्था। सुक्कपक्खस्स णं चंदे बावहि बावहि भागे दिवसे दिवसे परिवति, ते 15 चेव बहुलपक्खे दिवसे दिवसे परिहायति । सोहम्मीसाणेसु कप्पेसु पढमे पत्थडे पंढमावलियाए एगमेगाए दिसाए बावढि बावढि विमाणा प्न्न्न्न्त्ता। सव्वे वेमाणियाणं बावडिं विमाणपत्थडा पत्थडग्गेणं प्न्न्न्न्त्ता। 1. सहिउदु खं0 हे 1 ला 2 ॥ 2. प्रतिषु पाठाः-विभागभतिए kha0 हे 1 ला 2 / विभागहाइए je0| विभै ला 1 / विभागविभइए हे 2 / विभागविभाइए mu0| "एगसहि त्ति योजनस्य एकषष्टितमैर्भागैः विभाजितं विभागैर्व्यवस्थापितं समांशं समविभागं prjnyptm"attii0||3. देग्वसातो kha0 jesN0॥4. पण्णत्तातो mu0 विना नास्ति ॥ 5. "आवश्यके तु षट्षष्टि रुक्तेति म्तान्त्र्मिद्म्पीति"--अत्ती0॥ 6. पढमावलिया एगदेग् जे. हे 1 ला 2 अटीपा0 / "पढमावलियाए त्ति.."प्रथमावलिकाकः, तत्र, अथवा प्रथमात् मूलभूताद् विमानेन्द्रकादारभ्य याऽसावावलिका विमानानुपूर्वी, तया, अथवा...."प्रथमा आद्यावलिका, तस्याम् , पढमावलिय त्ति पाठान्तरे तु...."प्रथमावलिका सा द्विषष्टिर्द्विषष्टिविमानानि प्रमाणेन प्र्ज्ञ्य्प्तेति"-अत्ती0॥ Page #497 -------------------------------------------------------------------------- ________________ 408 समवायंगसुत्ते 63-64-65 TANAI । [sU0 63 63. उसमे णं अरहा कोसलिए तेवढि पुव्वसतसहस्साई महारायवासमज्झावसित्ता मुंडे भक्त्तिआ णं अगारातो अणगारियं पव्वंइते । हरिवास-रम्मयवासेसु मणूसा तेवट्ठीए रातिदिएहिं संपत्तजोव्वणा भवंति । निसढे णं पवते तेवहि सूरोदया पण्णत्ता । एवं नीलवंते वि । .64. 64. अट्टमिया णं भिक्खुपडिमा चउसट्ठीए रातिदिएहिं दोहि य अट्ठासीतेहिं भिक्खासतेहिं अहासुत्तं जाव भवति । / चउसटिं असुरकुमारावाससतसहस्सा पण्णत्ता । चमरस्स णं रण्णो चउसहि सामाणियसाहस्सीतो प्न्न्न्न्त्तातो। सव्वे वि णं दधिमुहपव्वया पल्लासंठाणसंठिता सव्वत्थ समा 'विक्खंभुस्सेहेणं चउसीं चउसद्धिं जोयणसहस्साई प्न्न्न्न्त्ता। सोहम्मीसाणेसु बंभलोए य तीसु कप्पेसु चउसहि विमाणावाससतसहस्सा प्न्न्न्न्त्ता। सव्वस्स वि य णं रण्णो चाउरंतचक्कवट्टिस्स चउसट्ठीलठ्ठीए महग्धे मुत्तामणिमए हारे प्न्न्न्न्त्ते। 65. जंबुद्दीवे णं दीवे पणसहि सूरमंडला प्न्न्न्न्त्ता। थेरे णं मोरियपुत्ते पणसर्द्धि वासाई अगारमज्झे वसित्ता मुंडे भवित्ता णं 20 अगारातो अणगारियं पव्वतिते । 1. je0 विना-महारायमझाव खंमू0 हे 1 ला 2 / महारायवासमझे व हे 2 ला 1 / महारायमज्झे व mu0 / मगारावासमझाव khNsN0॥ दृश्यतां pR0363 pN05॥2. णं नास्ति खं061ला 2 ॥ 3. तेवढीराजे0 / तेवट्टिराला 1 / 4." यावत्करणात् महाकप्पं महामग्गं फासिया पालिया सोभिया तीरिया कित्तिया सम्मं आणाए आराहिया यावि भवतीति dRzyam"aTI0 ॥ 5. विक्खंभेणं aTI0 / विक्खंभुस्सेहेणं अटीपा0 / "सर्वत्र समा विष्कम्भेन, मूलादिषु दशसहस्रविष्कम्भत्वात् तेषाम् , क्वचित्तु विक्खंभुस्सेहेणं ति पाठः, तत्र तृतीय कवचनलोपदर्शनाद् विष्कम्भेनेति व्याख्येयम् , तथा उत्सेधेन उच्चत्वेन ctuHssssttishctuHssssttiriti"-अत्ती0॥ 6. सटिलदेग् mu0 / "चउसट्ठिलट्ठीए tti"catuHSaSTiyaSTika:-" अत्ती0॥ 7. मणिए kha0 हे 1 ला 2 ॥ Page #498 -------------------------------------------------------------------------- ________________ समवायंगसुत्ते 65-66-67 त्त्त्थान्नाई। 409 सोहम्मवंडेंसयस्स णं विमाणस्स एगमेगाए बाहाए पणसद्धिं पणसद्धिं भोमा प्न्न्न्न्त्ता। 66. दाहिणड्रमणुस्संखेता णं छावहि चंदा पभासिंसु वा 3, छावडिं सूरिया तैवैंसु वा 3 / उत्तरड्रमणुस्सखेत्ता णं छावहि चंदा पभासिंसु वा 3 / छावढि सूरिया तैवैंसु वा । सेजंसस्स णं अरहतो छावडिं गणा chAvaTaii गणहरा होत्था । आभिणिबोहियनाणस्स णं उक्कोसेणं छावहि~ सागरोवमाइं ठिती प्न्न्न्न्त्ता। .67. 10 67. पंचसंवच्छरियस्स णं जुगस्स नक्खत्तमासेणं मिज्जमाणस्स सत्तसद्धिं नक्खत्तमासा प्न्न्न्न्त्ता। हेमवतेरण्णवतियातो णं बाहातो सत्तसद्धिं सत्तसटि जोयणसताइं पणपण्णाई तिण्णि य भागा जोयणस्स आयामेणं प्न्न्न्न्त्तातो। मंदरस्स णं पव्वतस्स पुरथिमिल्लातो चरिमंतातो गोयमदीवस्स णं दीवस्स 15 पुरिस्थिमिले चरिमंते एस णं सत्तसहि जोयणसहस्साई अबाधाते अंतरे पण्णत्ते । 1. खेत्ते अटीपा0 / "दक्षिणार्द्धमनुष्यक्षत्रम् , तत्र भवा दाक्षिणार्द्धमनुष्यक्षेत्राः, णमित्यलङ्कारे, षट्षष्टिश्चन्द्राः प्रभासितवन्तः प्रभासनीयम् , अथवा लिङ्गव्यत्ययाद् दक्षिणानि यानि मनुष्यक्षेत्राणाम नि तानि तथा, तानि प्रकाशितवन्तः, पाठान्तरे दक्षिणा मनुष्यक्षेत्रे प्रभासनीयं प्र्भासित्व्न्त्ः"-अत्ती.॥ 2, 4. 'पभासिंसु वा पभासंति वा पभासिस्संति वा' इति '3' इत्यस्यार्थः ॥ 3, 5. तविंसु 3 mu0| 'तवइंसु वा तवइंति वा तवैस्संति वा' इति '3' इत्य्स्यार्थ्ः॥ 6. "आवश्यके तु षट्सप्ततिरभिहितेतीदं म्तान्त्र्मिति"-अत्तीपा0॥ 7. हेमवयएरनवयाओ mu0॥ 8. गोयमस्प गं दीवस्स पु हे 1 ला 2 / गोयमदीवस्स पु जे. ला 1 mu0| अटी. कृतां समक्षं 'दीवस्स णं दीवस्स' इति 'दीवस्स' इति वा पाठ आसीदिति भाति, तथाहि -"मेरोः पूर्वान्ताजम्बूद्वीपोऽपरस्यां दिशि जगतीबाह्यान्तपर्यवसानः पञ्चपञ्चाशद् योजनसहस्राणि तावदस्ति, ततः परं द्वादश योजनसहस्राणि अतिक्रम्य लवणसमुद्रमध्ये गौतमद्वीपाभिधानो द्वीपोऽस्ति, तमधिकृत्य सूत्रार्थः संभवति, पञ्चपञ्चाशतो द्वादशानां च सप्तषष्टित्वभावात् । यद्यपि सूत्रपुस्तकेषु गौतमशब्दो न दृश्यते तथाप्यसौ दृश्यः, जीवाभिगमादिषु लवणसमद्रे गौतम-चन्द्र-रविद्वीपान् विना dviipaantrsyaashrymaanntvaaditi"-अत्ती.॥ Page #499 -------------------------------------------------------------------------- ________________ 410 5. 10 15 समवायंग सुत्ते 67-68-69-70 ट्ठाणाई । [sU0 68 संव्वेसिं पिणं नक्खत्ताणं सीमाविक्खंभे णं सत्तसङ्घिभागभैते समंसे पण्णत्ते । 68. 4 68. धायैसंडे णं दीवे असट्ठि चक्कवट्टिविजया अट्ठसट्ठि रायधाणीतो पण्णताओ । उक्को सैपदे अट्ठसट्ठि अरहंता समुप्पनिंसु वा 3 / एवं चक्कवट्टी बलदेवा वासुदेवा । होत्था । पुक्खरवरदीवडे णं अट्ठसट्ठि विजया एवं चैव जाव वासुदेवा । विमलस्स णं अरहतो अट्ठसट्ठि समणसाहस्सीतो उक्कोसिया समणसंपदा . 69. 69. समयखेत्ते णं मंदरवज्जा एकूणसत्तरिं वासा वासधरपव्वता पण्णत्ता, "तंजहा - पणतीसं वासा, तीसं वासहरा, चत्तारि उसुयारा । ---- मंदरस पव्वतस्स पच्चत्थिमिल्लातो चरिमंतातो गोतमद्दीवस्स पञ्चत्थिमिले चरिमंते एस णं एकूणसत्तरिं जोयणसहस्साइं अंबाधाए अंतरे पण्णत्ते । मोहणिज्जवज्जाणं सत्तण्हं कएण्म्मपगडीणं एकूणसत्तरिं उत्तरपगडीतो पण्णत्तातो । 70. 70. समणे भगवं महावीरे वासाणं सवीसतिराते मासे वीतिकंते सत्तरीए रातिंदिएहिं सेसेहिं वासावासं पंजोसविते । 1. सव्वेवि णं खं0 / सव्वेसि णं हे 1 ला 2 / " सव्वेसि पि णमित्यादि, सर्वेषामपि णमित्यलङ्कारे नक्षत्राणां सीमाविष्कम्भः पूर्वापरतश्चन्द्रस्य नक्षत्रभुक्तिक्षेत्रविस्तारः नक्षत्रेणाहोरात्रभोग्यक्षेत्रस्य सप्तषष्ट्या भागैर्भाजितो विभक्तः समांशः समच्छेदः प्रज्ञप्तः " aTI0 ॥ 2. सत्तट्टिभागभैते ला 1 / सत्ताट्ठ भागं भइए mu0 / दृश्यतामुपरितनं टिप्पणं तथा pR0 407 paM0 10 tti03|| 3. 'सयापदे खं0 हे 1 ॥ 4. ' समुप्प जिंसु वा समुप्पज्जंति वा समुप्पज्जिस्संति वा' इति ' 3 ' इत्यस्यार्थः ॥ 5. तंजहा नास्ति खं0 हे 1 ला 2 ॥ 6. भाबादेग् 1 ला 2 / आबाधा अंतरे je0 ला 1 ॥ 7. कम्माणं एगूणसत्तरि कम्मप्पगडीतो je0 / दृश्यतां pR0 402 paM0 12, pR0 403 paM0 16, pR0 405 paM0 6 / " मोहनीयवर्णानां कर्मणामे कोनसप्ततिरुत्तरप्रकृतयो भवन्ति " -- aTI0 ॥ 6. पण्णत्ताओ नास्ति खं0 हे 1 ला 2 ॥ 9. वितिदेग् je0 / वैकंते सप्तरिहिं रा Page #500 -------------------------------------------------------------------------- ________________ 72] समवायंगसुते 70-71-72 द्वाणाई । पासे णं अरहा पुरिसादाणीए सत्तारं वासाइं बहुपडिपुण्णाई सामण्णपरियागं पाउणत्ता सिद्धे बुद्धे जाव प्पहीणे । वासुपुज्जे णं अरहा सत्तरिं dhaNUMI उडूंउच्चत्तेणं होत्था । मोहणिज्जस्स णं कम्मस्स सत्तरिं सागरोवमको डीकोडीओ अबाहूणिया कम्मैती कम्मणिसे पण्णत्ते । मादिस्स णं देविंदस्स देवरण्णो सत्तारं सामाणियसाहस्सीतो पण्णत्तातो । . 71. 71. चउत्थस्स णं चंद संवच्छरस्स हेमंताणं एक्कसत्तेरीए राइदिएहिं वी तिक्कतेहिं सव्वबाहिरातो मंडलातो सूरिए आउटिं करेति । * वीरियपुव्वस्स णं पुत्रस्स एक्वसत्तरिं पाहुडा पण्णत्ता । अजिते णं अरहा एक्कसत्तरिं पुव्वसतसहस्साइं अगारमज्झे वसित्ता मुंडे भवित्ता जाव पव्वतिते । एवं सगरे वि राया चाउरंत चक्कवट्टी एक्कसत्तारं पुव्व जाव पव्वतिते । * 72. 72. बावत्तरिं सुवण्णकुमारावाससतसहस्सा पण्णत्ता । लवणस्स समुदस्स बावत्तरि नागसाहस्सीतो बाहिरियं वेलं धारेंति । mu0॥ 10. पजोसवेइ mu0 aTI0 / पज्जवसिते हे 1 ला 2 / 'पज्जोसवेइ ति परिवसति सर्वथा वासं करोति, पञ्चाशति प्राक्तनेषु दिवसेषु तथाविधवसत्यभावादिकारणे स्थानान्तरमप्याश्रयति, भाद्रपद शुक्लपञ्चम्यां तु वृक्षमूलादावपि निवसतीति हृदयम् " -aTI0 ॥ " अबाह 1. कोडाकोडी अबा' हे 1 ला 2 / 'कोडा कोडिओ सत्त वाससहस्साई अबा खं0 / त्ति किमुक्तं भवति ?' बाधू लोडने' [pA0 dhA0 5], बाधत इति बाधा, कर्मण उदय इत्यर्थः, न बाधा अबाधा, अन्तरं कर्मोदयस्येत्यर्थः, तथा ऊनिका अबाधोनिका कर्मस्थितिः कर्मनिषेको भवतीत्येवमेके प्राहुः । अन्ये पुनराहुः - अबाधाकालेन वर्षसहस्र सप्तक लक्षणेनोना कर्मस्थितिः सप्तसहस्राधिकसप्ततिसागरोपमकोटीकोटीलक्षणा, कर्मनिषेको भवति, स च कियान् ? उच्यते - सत्तारं सागरोवम कोडाकोडीओ त्ति" - aTI0 ॥ 2. द्विति je0 ॥ 3. 'त्तरीराई ' je0 / 'त्तरिरातिं' ला 1 ॥ 4. वीरियप्पवायरस mu0 / "6 वीरियपुव्वस्स त्ति तृतीयपूर्वस्य " - aTI0 ॥ 5. त्तरि je0 ला 1 ॥ 6. सुपण्ण je0 ॥ 411 10 15 Page #501 -------------------------------------------------------------------------- ________________ 412 समवायंगसुत्ते बाव्त्त्रित्त्त्थान्न्ण्। [sU0 72समणे भगवं महावीरे बावत्तरं वासाई सव्वाउयं पालयित्ता सिद्ध बुद्धे जाव प्फीन्ने। थेरे णं अयलभाया बावत्तरिं वासाई सवाउयं पालयित्ता सिद्धे जाव प्फीन्ने। 5 अभंतरपुक्खरद्धे णं बावत्तरि चंदा पभासिंसु वा पभासंति वा पभासिस्संति वा, बावत्तरिं सूरिया तैवैंसु वा तवइंति वा तवैस्संति वा । एगमेगस्स णं रण्णो चाउरंतचक्कवट्टिस्स बावत्तरि पुरवरसाहस्सीतो प्न्न्न्न्त्तातो। बावत्तरि कैलातो पण्णत्तातो, तंजहा--लेहं 1, गणितं 2, रूवं 3, नर्से 4, 10 गीयं 5, वाइतं 6, सरगयं 7, पुक्खरगयं 8, समतालं 9, जूयं 10, जाणवयं 11, पोरेकव्वं 12, अट्ठावयं 13, दयमट्टियं 14, अण्णविधिं 15, पाणविधि 16, लेणविहिं 17, सयणविहिं 18, अजं 19, पहेलियं 20, मागधिय 21, गाधं 22, सिलोगं 23, गंधजुत्तिं 24, मधुसित्थं 25, आभरणविहिं 26, तरुणीपडिकम्मं 27, इत्थीलक्खणं 28, पुरिसलक्खणं 29, हयलक्खणं 30, 15 गयलक्खणं 31, गोणलक्खणं 32, कुक्कुडलक्खणं 33, मेंढयलक्खणं 34, चक्कलक्खणं 35, छत्तलक्खणं 36, दंडलक्खणं 37, असिलक्खणं 38, मणिलक्खणं 39, काकणिलक्खणं 40, चम्मलक्खणं 41, चंदचरियं 42, सूरचरितं 43, राहुचरितं 44, गहचरितं 45, 'सोभाकरं 46. दोभाकरं 47, विजागतं 48, मंतगयं 49, रहस्सगयं 50, सभाव 51, चौरं 52, पडिचारं 20 53, वूहं 54, पडिवूहं 55, खंधावारमाणं 56, नगरमाणं 57, वत्थुमाणं 58, खंधावारनिवेसं 59, नगरनिवेसं 60, वत्थुनिवेसं 61, ईसत्थं 62, 1. तविंसु वा 3 mu0॥ 2. द्वासप्ततिः कला औपपातिकसूत्रे राजप्रश्नीयसूत्रे च दृढप्रतिज्ञस्य वर्णने उल्लिखिताः ॥ 3. कलानां पुरतः 1, 2, 3 आदयोऽङ्काः हस्तलिखितादर्शेषु न सन्ति, केवलमस्माभिरेव स्वकल्पनया अत्रोप्न्य्स्ताः। दृश्यतां pR0 413 टि. 5 ॥ 4. जाणवायं je0 विना । जणवायं mu0 / "कलाविभागो laukikshaastrebhyo'vseyH"-अत्ती.॥ 5. पोक्ख mu0॥ 6. दगमट्टियं ला 1 mu0॥ 7. अन्नविहीं पाणविहीं वत्थविहीं सयणविहीं mu0॥ 8. लोणविहिं je0| लेहविहिं हे 1, 2 ला 1, 2 / वत्थविहीं mu0॥ 9. चंदलक्खणं जे. विना॥10. सोभागकरंदोभागकरं mu0॥11. सभासं mu0॥ 12. चरं je0॥ 13. खंधार je0॥14, 15, 16. मामणं खं0 हे 1 ला 2 ॥ Page #502 -------------------------------------------------------------------------- ________________ 413 74] समवायंगसुत्ते 72-73-74 हान्नाई। छरुपगयं 63, आससिक्खं 64, हत्थिसिक्खं 65, धेणुव्वेयं 66, 'हिरण्णवायं, सुवण्णवायं, मणिपागं, धाउपागं 67, बाहुजुद्धं, दंडजुद्धं, मुट्ठिजुद्धं, अटिजुद्धं, जुद्धं, निजुद्धं, जुद्धातिजुद्धं 68, सुत्तखेड्डं, नालियाखेड्डे, वट्टखेड्डे, धम्मखेड्डे 69, पत्तच्छेजं, कंडगच्छेलं, पत्तंगच्छेज 70, संजीवं, निजीवं 71, सउणरुतमिति 72 / संमुच्छिमखइहयरपंचेंदियतिरिक्खजोणियाणं उक्कोसेणं बावत्तरि वाससहस्साई ठिती प्न्न्न्न्त्ता। 73. हैरिवस्स-रम्मयवस्सियातो णं जीवातो तेवत्तरि 2 जोयणसहस्साई नव य एक्कुत्तरे जोयणसते सत्तरस य एकूणवीसतिभागे जोयणस्स अद्धभागं च 10 आयामेणं प्न्न्न्न्त्तातो। विजये णं बलदेवे तेवत्तरि वाससयसहस्साइं सव्वाउयं पालैत्ता सिद्धे जाव प्पहीणे । .74. 74. थेरे णं अग्गिभूती चोवत्तरिं वासाइं सव्वाउयं पालैत्ता सिद्धे जाव 15 प्फीन्ने। nisa~bhAto णं vAsaharapavatAto"tigiMcchiddahAto णं दहातो सीतोता महानंदी चोवत्तरि जोयणसताई साहियाइं uttarA~huttI पवहित्ता वतिरामतियाए जिब्भियाए 1. थरुपगयं je0 / छरुयगयं खं0 हे 1 ला 2 / छहप्पवायं mu0॥ 2. धणुवेयं खं0 je0 ला 1 हे 2 / 3. हिरण्णवयं सुवण्णवयं je0 / हिरण्णपागं सुवन्न0 mu0| 4. देग्वातं खं0 हे 1 ला 2 ॥ 5. जुद्धाई जुद्धं mu0| "इह च द्विसप्ततिरिति कलासंख्योक्ता, बहुतराणि च सूत्रे तन्नामानि उपलभ्यन्ते, तत्र च कासाञ्चित् कासुचिदन्तर्भावोऽवगन्तव्य इति"-अत्ती.॥ 6. ला 1 विना खेडु नालियाखेर्3e वट्टखेडु पत्त je0| खेडं नालियाखेडं वट्टखेडं धम्मखेड चम्मखेडं पत्त मु.| खेडं वट्टखेड्डु नालियाखेड्डु धम्मखेड्डे पत्त khN0| khe9 वट्टखेड्डु नालियाखेड्डु पत्त' हे 1 ला 2 / देग्खेडं वखेड्डु णालियाखेडं णालियाखेडं पाठांतरे धम्मखेड्डे पम्हखेड्डु पत्त हे 2 ॥ 7. वट्टखेडं पाठांतरे धम्मखेडं T ॥ 8. कणग' हे 1, 2 ला 1 ॥ 9. पत्तगच्छेज नास्ति mu0॥ 10. सजीवं mu0 / अजीवं khN0| अजीवं हे 1 ला 2 ॥ 11. रुयं 72 mu0॥ 12. देग्खहय पंचेंदियाणं तिरि je0| 13. हरिवास खंसं0 हरिवालरम्मयवासयाओ mu0 / हरिवस्सरम्मयवस्सिमो je0॥ 14. देग्भूती गणहरे mu0॥ 15. निसहाओ mu0॥ 16. तिगिच्छिमओ णं mu0॥ 17. णं दहातो नास्ति je0॥ 18. नदीओ चोदेग् mu0॥ 19. राहिमुही mu0 ॥ Page #503 -------------------------------------------------------------------------- ________________ 414 समवायंगसुत्ते 74-75-76-77 त्तान्नाई। [sU0 75चउजोयणायामाए पंण्णासजोयणविक्खंभाए वैरतले कुंडे मैहता घडमुहपवत्तिएणं मुत्तावलिहारसंठाणसंठितेणं पवातेणं महया सद्देणं पवडति । एवं सीता वि दक्खिणाहुत्ती भाणियव्वा । चउत्थवजासु छसु पुढवीसु चोवत्तरि निरयावाससयसहस्सा पण्णत्ता । .75. 75. सुविहिस्स णं पुप्फदंतस्स अरहतो पण्णत्तरि जिणा पण्णत्तरं जिणसता होत्था । सीतले णं अरहा पण्णत्तरि पुब्बसहस्साई अंगारमझे वसित्ता मुंडे भवित्ता जाव पव्वतिते । संती णं अरहा पण्णत्तरि वाससहस्साई agAravAsama'jjhAvasittA जाव पव्वतिते । .76. 76. छावत्तरि विज्जुकुमारावाससतसहस्सा पण्णत्ता । evaM"dIva-दिसा-उदहीणं विज्जुकुमारिंद-थणियमग्गीणं । छण्हं पि जुगलयाणं छावत्तरि मो सतसहस्सा ॥ 59 ॥ .77. 77. भरहे राया चाउरंतचक्कवट्टी सत्तत्तीरं पुव्वसतसहस्साइं कुमारवासमइज्झावसित्ता महरायाभिसेयं प्त्ते। 1. पण्णासं जो खं0 हे 1 ला 2 ॥ 2. "महय त्ति महाप्रमाणेन, यत् पुनः दुहमो त्ति क्वचिद् दृश्यते तदपपाठ इति मन्यते"-aTI0 ॥ 3. दक्षिणहुत्ती je0 / दक्खिणाहिमुही mu0॥ 4. वाससहस्सा je0 ॥ 5. पुष्प je0 / पुष्फ खं हे 1 ला 2 ॥ 6. अरहतो पण्णत्तर जिणसता होत्था ला 1 T mu0 / 'पण्णत्तरं जिणा पण्णत्तरि जिणसता' इति ला 1 T मु. विना सर्वासु हस्तलिखितासु प्रतिषु पाठ उपलभ्यते । दृश्यतां pR0388 paM0 9tti08||7. अगारवासमझे mu0॥ 8. देग्मज्झे व हे 2 / मज्झे वसित्ता मुंडे भवित्ता अगाराओ भणगारियं पव्वइए mu0॥ 9. वाससहस्सा paM0 एवं दीवदिसातो उदधीणं je0॥ 10. pR0 453 pN07|| 11. छावत्तरि सयसहस्साई mu0॥ 12. रावा khN0॥ 13. मज्झे व हे 2 mu0॥ 11.0भिसिय पत्ते je0 / भिसेयं सपत्ते हे 2 / भिसेयं संपत्ते हे 1 ला 2 mu0॥ Page #504 -------------------------------------------------------------------------- ________________ समवायंगसुत्ते 77-78-72 त्त्त्थान्नाई। अंगवंसातो णं सत्तत्तरं रायाणो मुंडे जाव प्ण्व्विया। गद्दतोय-तुसियाणं देवाणं सत्तत्तरि देवसहस्सा परिवारो पण्णत्ता । एगमेगे णं मुहुत्ते सत्तत्तरि लवे लवग्गेणं पण्णत्ते । 78. सक्कस्स णं देविंदस्स देवरण्णो वेसमणे महाराया a~TThasattarIe 5 सुवण्णकुमार-दीवकुमारावाससतसहस्साणं आहेवचं पोरेवचं भट्टित्तं सामित्तं महोरायत्तं आणाईसरसेणावचं कारेमाणे पालेमाणे विहरति । थेरे णं अकंपिते अत्तरि वासाइं सव्वाउयं पालयित्ता सिद्धे जाव svvdukkhpphiinne| उत्तरायणनियट्टे णं सूरिए पढमातो मंडलातो एगूणचत्तालीसैमे मंडले 10 अट्ठत्तरि एगसट्ठिभाए दिवसखेत्तस्स निवु3त्ता रयणिखेत्तस्स अभिनिवुर्3एत्ता गं चारं चरति, एवं दक्खिणायणनियट्टे वि । 79. वलयामुहस्स णं पातालस्स हेट्ठिल्लातो चरिमंतातो इमीसे णं रयणप्पभाए पुढवीए हेट्ठिल्ले चरिमंते एस णं एकूणासीति जोयणसहस्साइं अबाहाए 15 अंतरे प्न्न्न्न्त्ते। एवं keu~ssa वि जएण्ययस्स वि ईसरस्स वि॥ छट्ठीए णं पुढवीए बहुमज्झदेसभायाओ छट्ठस्स घणोदहिस्स हेडिल्ले चरिमंते एस णं एकूणासीतिं जोयणसहस्साइं अंबाहाए अंतरे प्न्न्न्न्त्ते। 1. पचत्तित्ता हे 1 ला 2 / पन्वयतिया je0 / पवित्तित्ता खं0 / 2. स्सपरि mu0॥ 3. परिवारा je0 विना। 4. अत्तरीए je0॥ 5. सामित्तं भट्टितं mu0॥ 6. जाव प्पहीणे je0 ला 1 विना ॥ 7. देग्त्तरि खं0 je0| "अट्ठत्तीरें ति अस्स्त्त्स्प्त्तिम्"-अत्ती.॥ 8. निव0 kha0 je0 ला 1 / "निवुड्वेत्त (निव्वुड्डेत्त-je0) त्ति निवय् (निर्वर्थ्य-je0) हाप्यित्वेत्य्र्थ्ः। तथा रयणिखेत्तस्स त्ति रजन्या एव अभिनिवुडेत (अभिनिव्वुर्3एत्त-खं0 je0) त्ति अभिनिवर्थ्य (अभिनिर्वर्थ्य-je0) वर्धयित्वेत्यर्थः"-aTI0 ॥ 9. अभिनिव्वु' खं0 je0 / अभिनिवदेग् ला 1 ॥ 10. je0 विना-एगूणासिं खं0 हे 1, 2 ला 1, 2 मु.| 11. आबा je0 ला 1 ॥ 12. केउयस्त je0॥ 13. जूयस्स mu0| जुयस्स हे 2 ॥ 14. एगूणसीति खं0 हे 1 ला 2 / एगूणासीति mu0॥ 15. भावा' ला 1 हे 2 ॥ Page #505 -------------------------------------------------------------------------- ________________ समवायंगसुत्ते 79-80-.1 त्त्त्थान्नाई। [sU0 80जंबुद्दीवस्स णं दीवस्स बारस्स य बारस्स य एस णं ऐगूणासीइं जोयणसहस्साई साइरेगाई अंबाहाए अंतरे पण्णत्ते । .80. 80. सेजंसे णं अहा असीतिं धणूई उडूंउच्चत्तेणं होत्था। 'तिविठू णं वासुदेवे असीतिं धणूई उचुच्चत्तेणं होत्था। अयले णं बलदेवे असीतिं धणूई उडूंउच्चतेणं होत्था । तिविठू णं वासुदेवे असीतिं वाससतसहस्साई महाराया होत्था । ओणुबहुले णं कंडे असीतिं जोयणसहस्साई बाहल्लेणं प्न्न्न्न्त्ते। ईसाणस्स णं देविंदस्स देवरण्णो असीतिं सामाणियसाहस्सीतो पण्णत्तातो । जंबुद्दीवे णं दीवे असीउत्तरं जोयणसतं ओगाहेत्ता सूरिए उत्तरकट्ठोवगते पढमं उदयं क्रेती। 81. नवनवमिया णं भिक्खुपडिमा एक्कासीतिए रातिदिएहिं चौहि य पंचुत्तरेहिं भिक्खासतेहिं अहासुत्तं जाव आराहिता [यावि भवति । कुंथुस्स णं अरहतो एक्कासीतिं मणपजवणाणिसया होत्था। "वियाहपण्णत्तीए एक्कासीतिं महाजुम्मसया पण्णत्ता । 1. अंगूणासीइ जो je0 / अगुणासीइं जो' ला 1 ॥ 2. आबा je0 ॥ 3. तिविढे mu0 / 'अयले गं बलदेवे असीइं धणूई उ उच्चत्तेणं होत्था। तिविट्ठ णं वासुदेवे असीति धणूतिं ur3औञ्चत्तेणं होस्था' इति je0 ला 1 मध्ये व्यत्ययेन सूत्रद्वयम् ॥ 4. असीतिवास' जे. mu0॥ 5. मायब je0 ॥ 6. मासी खं0 je0 हे 1 ला 2 ॥ 7. भिक्खुयपदेग् खं0 हे 1 ला 2 ॥ 8. देग्सीतिरातिदेग् je0 mu0॥ .. "अहासुत्तं ति यथासूत्रं सूत्रानतिक्रमेण, जाव त्ति करणाद् यथाकल्पं यथामार्ग यथातत्त्वं सम्यक कायेन स्पृष्टा पालिता शोभिता तीरिता कीर्तिवा आज्ञया आराधितेति द्रष्टव्यम्"-aTI0 ॥ 10. विवाह je0 विना। "विया(विवा-हे. मु.)हपन्नत्तीए त्ति व्याख्याप्रज्ञप्त्यामेकाशीतिर्महायुग्मशतानि प्रज्ञप्तानि, इह शतशब्देनाध्ययनानि उच्यन्ते, तानि कृतयुग्मादिलक्षणराशिविशेषविचाररूपाणि अवान्तराध्ययनस्वभावानि त्द्व्ग्माव्ग्म्यानीति"-अत्ती.॥1. देग्सीति खं0 je0 ला 1 / देग्सीती हे 2 ॥ Page #506 -------------------------------------------------------------------------- ________________ 4] 82 82. जंबुद्दीवे दीवे बासीतं मंडलसतं जं सूरिए दुक्खुत्तो संकमित्ता णं चारं चरति, तंजहा -- निक्खममाणे य पइविसमाणे य । समघायंगसुन्ते 82-83-84 ट्ठाणाई । समणे भगवं महावीरे बोसीतीए रातिंदिएहिं वीतिक्कंतेहिं गंभातो गब्भं साहरिते । अ महाहिमवंतस्स णं वासहरपव्वयस्स अवरिल्लाओ चरिमंताओ सोगंधियस्स कंडस्स 'हेट्ठिल्ले चरिमंते एस णं bA~sIiM जोयणसयाई अबाहाए अंतरे पण्णत्ते । एवं रुप्पिस्सव । प्पही । 83. 83. समणे भगवं महावीरे bA~sItIe रातिंदिएहिं वी तिक्कंतेहिं 'तेयासीइमे 10 रातिंदिए वट्टमाणे गब्भाओ गन्धं साहरिते । सीतलस्स णं अरहतो तेसीति गणा तेसीति गणधरा होत्था । थेरे णं मंडियपुत्ते ऽतेसीति वासाइं सव्वाउयं पालैत्ता "सिद्धे बुद्धे जाव उसमे णं अरहा कोसलिए "तेसीतिं पुव्वसतसहस्साई a~gAravAsamajjhA - 15 वसित्ता मुंडे भवित्ता णं जाव पव्वैते । भरहे णं राया चाउरंतचक्कवट्टी तेसीतिं पुव्वसतसहस्साइं अगारमइज्झावसित्ता जिणे जाते केवली सव्वण्णू सव्वभावदरिसी । . 84. 84. चौरासीतिं निरयावाससतसहस्सा पण्णत्ता । 1. पविसतिमाणे je0 ॥ 2. बासीए रादेग् हे 2 mu0 / बासीती शदेग् ला 2 ॥ 3. " गर्भाद् गर्भाशयाद् देवानन्दाब्राह्मणीकुक्षित इत्यर्थः, गर्भं त्रिशिलाभिधानक्षत्रियाकुक्षिं संहृतो नीतो देवेन्द्रवचनकारिणा हारेनैगमेष्यभिधान देवेनेति " - aTI0 ॥ 4. uva0 mu0 / " अवरिल्लाओ त्ति उपरिमाच्चरमान्तात् " - aTI0 / दृश्यतां स्थानाङ्गसूत्रे sU0 670 pR0 270 Ti0 6 // 5. हिट्ठिमिल्ले je0 ॥ 6. बासी जोयणसयाई भाबाहे je0 ॥ 7. बासी राई je0 ला 1 ॥ 8. तेयासी (सि जे 1) तीमे je0 जे 1 / तेरासितीमे खं0 / तेरासीतिमे हे 1 ला 2 ॥ 9 तेसीइं mu0 ॥ 10. सिढे जाव je0 विना ॥ 11. तेसीति खं0 ॥ / 12. अगारवासमझे वदेग् je0 जे 1 हे 2 ला 1 / अगारमज्झे व mu0 / pR0 363 paM0 5 / / 13. मज्झे व जे 1 हे 2 ला 1 mu0 ॥ स. 27 417 20 Page #507 -------------------------------------------------------------------------- ________________ समवायंगसुत्ते चौरासीतिट्ठाणं । [sU084उसमे णं अरहा कोसलिए चौरासीइं पुन्वसतसहस्साइं सव्वाउयं पालैत्ता सिद्धे बुद्धे जाव [प्फीन्ने]| एवं भरहे बाहुबलि बंभि सुण्द्रि। सेजंसे णं अरहा चौरौसीइं वाससतसहस्साई सव्वाउयं पालैत्ता सिद्धे जाव प्पहीणे । "तिविट्ठ णं वासुदेवे चौरासीई वाससयसहस्साई परमाउयं पालयित्ता अप्पतिट्ठाणे नरए नेरइयत्ताते उववन्ने । सक्कस्स णं देविंदस्स देवरण्णो चौरांसीतिं सामाणियसाहस्सीतो प्न्न्न्न्त्तातो। सव्वे वि णं बाहिरया मंदरा चौरासीतिं चौरासीतिं जोयणसहस्साई 10 उडुच्चत्तेणं प्न्न्न्न्त्ता। सव्वे वि णं अंजणगपव्वया चौरासीतिं चौरासीतिं जोयणसहस्साई उडूंउच्चत्तेणं प्न्न्न्न्त्ता। __ हरिवस्स-रम्मयवासियाणं जीवाणं धणुपट्ठा चौरांसीतिं चौरासीति जोयणसहस्साई सोलस जोयणाई चत्तारि य भागा जोयणस्स परिक्खेवेणं पण्णता । पंकबहुलस्स णं कंडस्स उवरिल्लातो चरिमंतातो ऽहेट्ठिले चरिमंते एस णं caurA~sItiM जोयणसहस्साई अंबाधाए अंतरे पण्णत्ते । वियाहपण्णत्तीए णं भगवतीए चौरासीतिं पदसहस्सा पदग्गेणं पण्णत्ता । caurA~sIrti नागकुमारावाससतसहस्सा पण्णता । चौरासीतिं पइण्णगसहस्सा प्न्न्न्न्त्ता। चौरासीतिं जोणिप्पमुहसतसहस्सा प्न्न्न्न्त्ता। 1. प्पहीणे नास्ति mu0 विना । प्पहीणे, एवं भरहो बाहुबली बंभी सुंदरी mu0 ॥ 2. हे 2 मु. विना-देग् रासी वास' खं0 je1 je0 हे 1 ला 1, 2 ॥ 3. परमाउय ला 1 ॥ 4. तिविढे mu0 / त्ति प्रथमवासुदेवः श्रेयांसजिनकालभावीति"-aTI0 ॥ 5. सव्वाउयं ला 1 mu0॥ 6. देग्सीति सादेग् je0 ला 1 ॥ 7. वासर' मु. अत्ती.| "ह्रिवासेत्यादि"-अत्ती.॥ 8. देग्सीति 2 जो je0 / देग्सी जोदेग् mu0॥ 9. हेट्ठिमिल्ले खं0 / हेट्ठमिल्ले हे 1 ला 2 ॥ 10. देग्सीति जो' खं0 ॥ 11. आबा je0 ला 1 ॥ 12. विवाह हे 2 mu0॥ 13. देग्सीति नागकुमारावाससहस्सा खं0 हे 1 ला 2 ॥ Page #508 -------------------------------------------------------------------------- ________________ 86] समवायंगसुत्ते 84-85-86 त्त्त्थान्नाई। पुबाइयाणं सीसपहेलियपन्जवसाणाणं सट्ठाणट्ठाणंतराणं चौरासीतीए गुणकारे प्न्न्न्न्त्ते। उसमस्स णं अरहतो कोसलियस्स चौरासीतिं गणा * caurA~sItiM गणधरा होत्था । उसभस्स णं अरहतो कोसलियस्स उसभसेणपामोक्खातो * चौरासीतिं 5 समणसाहस्सीओ होत्था । चौरासीतिं विमाणावाससयसहस्सा सत्ताणौतिं च सहस्सा तेवीसं च विमाणा भवंतीति म्क्खाया। 85. आयारस्स णं भगवतो सचूलियागस्स पंचासीति उद्देसणकाला 10 पण्णत्ता । धायैसंडस्स णं मंदरा पंचासीतिं जोयणसहस्साई सव्वग्गेणं पण्णत्ता । रंयए णं मंडलियपव्वए पंचासीतिं जोयणसहस्साइं सव्वग्गेणं पण्णत्ते । नंदणवणस्स णं हेडिल्लातो चरिमंतातो सोगंधियस्स कंडस्स हेट्ठिले चरिमंते एस णं पंचासीतिं जोयणसयाइं अंबाहाते अंतरे पण्णत्ते । 86. सुविहिस्स णं पुष्पदंतस्स अरहओ छलसीतिं गणा छलसीति गणहरा होत्था । सुपासस्स णं अरहतो छलसीतिं वाइसया होत्था । 1. पहेलियाप mu0 ॥ 2. सीते गुण हे 2 mu0॥ 3. अत्र mu0 मध्ये सूत्रद्वयस्थाने उसभस्स णं अरहओ चौरासीई समणसाहस्सीओ होत्था इति एकमेव सूत्रं वर्तते ॥ 4. खंमू0 मध्ये * * एतदन्तर्गतः पाठो नास्ति ॥ 5. भरहतो नास्ति हे 2 mu0विना॥ 6. सव्वे वि चौरासीई mu0| सब्वे वि य णं चौरासीतिं हेसं0 2 ॥ 7. मक्खायं मु.| "भवंतीति मक्खाय त्ति एतानि विमानान्येवं भवन्ति इति हेतोराख्यातानि"-aTI0 ॥ 8. देग्सीति उदेग् हे 1 ला 2 विना॥ 9. रुप्पए khN0| रुयए je0॥ 10. ला 1 विना-पंचासी जो खं0 हे 1 ला 2 / पणसीति जो je0 / पंचाप्तीति जो हे 2 mu0॥ 11. आबा je0 ला 1 ॥ 12. पुष्प je0 ला 1, 2 हे 1 / पुष्फदेग् खं0 हे 2 ॥ 13. देग्सीति खं0 हे 1 ला 2 ॥ Page #509 -------------------------------------------------------------------------- ________________ 420 समवायंगसुत्ते 86-87-88 त्तान्नाई। [sU0 87दोच्चाए णं पुढवीए बहुमज्झदेसभागाओ दोच्चस्स घणोदहिस्स हेट्ठिले चरिमंते एस णं छलसीर्ति जोयणसहस्साई अंबाहाए अंतरे पण्णत्ते । .87. 87. मंदरस्स णं पव्वतस्स पुरथिमिल्लातो चरिमंतातो गोथुभस्स 5 आवासपव्वयस्स पचत्थिमिल्ले चरिमंते एस णं सत्तासीतिं जोयणसहस्साइं अबाहाए अंतरे पण्णत्ते । मंदरस्स [ णं पव्वयस्स] दक्खिणिलातो चरिमंतातो दओभासस्स आवासपव्वतस्स उत्तरिल्ले चरिमंते एस णं सत्तासीतिं जोयणसहस्साई अंबाहाए अंतरे पण्णत्ते । एवं मंदरस्स पञ्चत्थिमिल्लातो चरिमंतातो संखस्स आवासपव्वतस्स पुरथिमिल्ले चरिमंते एवं चेव्। एवं मंदरस्स [णं पव्वतस्स] उत्तरिल्लातो चरिमंतातो 10 दगसीमस्स आवासपव्वतस्स दाहिणिल्ले चरिमंते एस णं सत्तासीति जोयणसहस्साइं अंबाहाए अंतरे प्न्न्न्न्त्ते। छण्हं कम्मपगडीणं ओण्तिमौवरिलवजाणं सत्तासीतिं उत्तरपगडीतो प्न्न्न्न्त्तातो। महाहिमवंतकूडस्स णं उवरिल्लातो चरिमंतातो सोगंधियस्स कंडस्स हेट्ठिले 15 चरिमंते एस णं सत्तासीतिं जोयणसयाई अबाहाते अंतरे प्न्न्न्न्त्ते। एवं रुप्पीकूडस्स वि। 88. एगमेगस्स णं चंदिमसूरियस्स अट्ठासीतिं अट्ठासीतिं महग्गहा परिवारो प्न्न्न्न्त्तो। दिट्ठिवायस्स णं अट्ठासीति सुत्ताइं पण्णत्ताई, तंजहा--उजुसुयं, परिणतापरिणतं, एवं अट्ठासीति सुत्ताणि भाणियव्वाणि जहा ग्ण्दीए। मंदरस्स णं पव्वतस्स पुरथिमिल्लातो चरिमंतातो गोथुभस्स आवास 1. आबा je0॥ 2. अबाहे खं0 / अबाहेणं हे 1 ला 2 / भाबाहाए je0॥ 3. णं पव्वयस्स mu0 विना नास्ति ॥ 4. आबा je0॥ / खं0 विना-एवं मंदरस्स je0 ला 1 / एवं चेव मंदरस्स हे 1, 2 ला 2 मु. T ॥ 6.भाबा जे. ला 1 ॥ 7. आतिउव जे. he2॥ 4. देग्सीति खं0 je0॥ 9. रुपि muM0 अत्ती0॥ Page #510 -------------------------------------------------------------------------- ________________ 90 ] समवायंगस्रुत्ते 88-89-90 ट्ठाणाई । पव्वतस्स पुरथिमिले चरिमंते एस णं अट्ठासीतिं जोयणसहस्साइं अबाधाते अंतरे पण्णत्ते । एवं चउसु `वि दिसासु णातव्वं । बहिराओ उत्तरातो णं कट्ठातो सूरिए पढमं छम्मासं अयमीणे चोयालीस - इमे मंडलगते अट्ठासीति एकसट्टिभागे मुहुत्तस्स दिवसखेत्तस्स णिवुढेत्ता रयणिखेत्तस्स अभिणिवुडेऽत्ता सूरिए चारं चरतीति । दक्खिणकट्ठातो णं सुरि 5 दोच्चं छम्मासं अंयमीणे चोयालीसतिमे मंडलगते अट्ठासीर्ति एगसट्टिभागे मुहुत्तस्स रयणिखेत्तस्स णिवुड्डेत्ता दिवसखेत्तस्म अभिणिवुट्टेत्ता णं सूरिए चारं चरति । . 89. 89. उसमे णं अरहा कोसलिए इमीसे ओसप्पिणीए ततियांए समाए पच्छिमे भागे ekUNaNau~ie अद्धमासेहिं सेसेहिं कालगते वीतिक्कंते जाव सव्वदुक्खप्पहीणे । समणे भगवं महावीरे इमीसे ओसप्पिणीए उत्थीए समाए पच्छिमे भागे एगूणौतीए अद्धमासेहिं सेसेहिं कालगते जाव सव्वदुक्खप्पहीणे । हरिसेणे णं राया चाउरंतचक्कवट्टी एगूर्णेन उई वाससयाई महाराया होत्था । संतिस्स णं अरहतो एगूण उई अज्जासाहस्सीतो उक्कोसिया a~jAsaMpadA 15 होत्था । 90. 90. सीयले णं अरहा णउई धणूई उहुंउञ्चत्तेणं होत्था । 1. आबा je0 ॥ 2. वि दिसासु वि दिसासु खं0 ॥ 3. नेयव्वं mu0 / णेतव्वं ला 1 ॥ 4. बाहिराओ नास्ति je0 अटीपा0 / " बाहिराओ णमित्यादि, बाह्यायाः सर्वाभ्यन्तरमण्डलरूपाया उत्तरस्याः काष्ठायाः, क्वचित् बाहिराओ त्ति न दृश्यते " - aTI0 ॥ 5. अयमाणे 421 66 >> 2 ला 1 mu0 / " अयमीणे (माणे - mu0 ) त्ति आयान् " - aTI0 ॥ 6. चरति हे 2 mu0 ॥ 7. अयमाणे हे 2 ला 1 mu0 ॥ 8. चोयालीसतिमं je0 ॥ 9. सूरिए नास्ति je0 ला 1 ॥ 10. या सुसमदूसमाए समाए पदेग् हे 2 / 'याए सुसमदूसमाए पदेग् mu0 / तैयाए समाए त्ति सुषम दुष्षमाभिधानायाः - aTI0 ॥ 11. उए जेसं0 ला 1 mu0 ॥ 12. गए जाव mu0 / " जावत्ति करणात् अंतगडे सिद्धे बुद्धे मुत्ते त्ति दृश्यम् " - aTI0 / 'समणे भगवं महावीरे कालगए वीवंते समुज्जाए छिन्नजाइ जरामरणबंधणे सिद्धे बुद्धे, मुत्ते अंतगडे परिनिडे सव्वदुक्खप्पहीणे' इति तु पर्युषणाकल्पसूत्रे पाठः ॥ 13. स्थाए दुसमसुसमाए समाए हे 2 mu0 ॥ 14. उइए हे 2 mu0 ॥ 15. नउई mu0 / उइ खं0 ॥ 16. नउई ला 1 ॥ 17. अजियास mu0 ॥ 10 Page #511 -------------------------------------------------------------------------- ________________ समवायंग सुत्ते 90-91-92-93 ट्ठाणाई । [sU0 91अजियस्स णं अरहओ णउई गणा नउई गणहरा होत्था । एवं संतिस्स वि । सयंभुस्स णं वासुदेवस्ल णौतिं वासाई विजए होत्था । सव्वेसि णं वट्टवेयड्डूपव्वयाणं उवरिल्लातो सिहरतलातो सोगंधियकंडस्स 5 हेट्ठिले चरिमंते एस णं नइउर्ति जोयणसयाई अबाहाए अंतरे पण्णत्ते । 422 10 20 . 91. 91. ऐक्कार्णेउ परवेयावच्चकम्मपडिमातो पण्णत्तातो । कालोयणे णं समुद्दे एक्काणौतिं जोयणसयसहस्साइं सीहियाई परिक्खेवेणं पण्णत्ते । . 92. 92. बाणउई पडिमातो पण्णत्ताओ । थेरे णं इंदभूती बाणउर्ति वासाईं सव्वाउयं पालैत्ता सिद्धे बुद्धे [जाव 15 पहीणे ] / कुंथुस्स णं अरहतो एक्काणउर्ति आहोहियसता होत्था । आउय गोयवज्जाणं छण्हं कम्मपगडीणं एक्काणौतिं उत्तरपगडीओ पण्णत्ताओ । मंदरस्स णं पव्वतस्स बहुमज्झदेसभागातो गोथुभस्स आवासपव्वतस्स पच्चत्थिमिले चरिमंते एस णं बाणौतिं जोयणसहस्साइं अंबाहाए अंतरे पण्णत्ते । एवं च वि आवासपव्वयाणं । 93. 93. चंदप्पभस्स णं अरहतो तेणउर्ति गणा तेणउर्ति गणहरा होत्था । संतिस्स णं अरहतो तेणउइं चोद्दसपुव्विसया होत्था । 1. सोयंधिय mu0 विना ॥ 2. णवुतिं खं0 हे 1 ला 2 ॥ 3. एका je0 ला 1 विना ॥ 4. उयं je0 / " एतानि च प्रतिमात्वेनाभिहितानि क्वचिदपि नोपलब्धानि केवलं विनयवैयावृत्यभेदा एते सन्ति " - aTI0 ॥ 5. कालोए mu0 / "कालोयणे त्ति कालोदः समुद्रः " aTI0 ॥ 6. सहि mu0 / साहितेणं परिदेग् je0 ॥ 7. आबा je0 ला 1 ॥ 8. ण्ह वि यावा je0 / न्ह पि भावा' ला 1 / ण्डं पि आवा mu0 ॥ Page #512 -------------------------------------------------------------------------- ________________ 423 95] समवायंगसुत्ते 93-94-95 त्त्त्थान्नाई। तेणउर्तिमंडलगते णं सूरिए अतिवट्टमाणे वा नियट्टमाणे वा समं अहोरत्तं विसमं करेति । 94. निसह-नेलवंतियाओ णं जीवातो चउणउई चउणउई जोयणसहस्साई एकं छप्पण्णं जोयणसतं दोण्णि य एकूणवीसतिभागे जोयणस्स 5 आयामेणं प्न्न्न्न्त्ता[तो। अजितस्स णं अरहतो चउणउतिं ओहिनाणिसया होत्था। 95. सुपासस्स णं अरहतो पंचाणौतिं गणा पंचाणौतिं गणहरा होत्था। जंबुद्दीवस्स णं दीवस्स चरिमंताओ चउद्दिसिं लवणसमुदं पंचाणौतिं 10 पंचाणौतिं जोयणसहस्साइं ओगाहित्ता चत्तारि महापायाला पण्णत्ता, तंजहावलयामहे keu~e जुयते ईस्रे। लवणसमुदस्स उभओपासि पि पंचाणौतिं पंचाणौतिं पैदेसा उव्वेधुस्सेधपरिहाणीए पंण्णत्ता । कुंथू णं अरहा पंचाणौतिं वाससहस्साई परमाउयं पालयित्ता सिद्ध बुद्धे 15 जाव प्फीन्ने। थेरे णं मोरियपुत्ते पंचाणौतिं वासाई सव्वाउयं पालयित्ता सिद्धे बुद्ध जाव प्फीन्ने। र 1. देगुयमंड je0 / देगुईमंड mu0 / "तेणउइं(I-mu0)मंडलेत्यादि, तत्र अतिवर्तमानो वा सर्वबाह्यात् सर्वाभ्यन्तरं प्रति गच्छन् निवर्तमानो वा सर्वाभ्यन्तरात् सर्वबाह्यं प्रति गच्छन् , .. व्यत्ययो वा व्याख्येय्ः"-अत्ती0॥ 2. खंसं0 T mu0 विना-अभियह खंमू0 हे 1, 2 ला 2 / अभिवट्ट ला 1 / भनिय je0 / दृश्यतामुपरितनं टिप्पणम् ॥ 3. निवट्ट' हे 2 mu0 T ॥ 4. चउणउई नास्ति जे. mu0॥ 5. एकं व (च?) छदेग् je0 ला 1 ॥ 6. पण्णत्ता इति यद्यपि खं0 प्रभृतिप्रतिषु पाठः तथापि पूर्वानुसारेण पण्णत्तातो इति पाठः संभाव्यते ॥ 7. पायालकलसा mu0॥ 8. केजते खं0 हे 1 ला 2 / केऊए mu0॥ 9. जुवते खं0 विना। जूयए mu0॥ 10. देग्पासं हे 1 ला 2 mu0॥ 11. पदेसा तोवहुस्सेहदेग् खं0 / पदेसा तोबहुस्सेह' हे 1 ला 2 / पदेसा तो। वधुस्सेह je0| पदेसाओ उब्वेहुस्सेह mu0| "पञ्चनवतिः प्रदेशा उद्वेधोत्सेधपरिहाण्यां विषये प्र्ज्ञ्य्प्ताः"-अत्ती0॥ 12. paM0 je0 ला 1 विना। पण्णत्ते je0 ला 1 / दृश्यतामुपरितनं टिप्पणम् ॥ 13. बुद्धे नास्ति जे. हे 1 ॥ 14. बुद्धे नास्ति खं0 हे 1 ला 2 ॥ Page #513 -------------------------------------------------------------------------- ________________ 424 समवायंगसुत्ते 96-97-28 ट्ठाणाई । [sU096 96. एगमेगस्स णं रण्णो चाउरंतचक्कट्टिस्स छण्णौतिं छण्णौतिं गामकोडीओ होत्था । वायुकुमाराणं छण्णउई भवणावाससतसहस्सा पण्णत्ता । वावहारिए णं दंडे छण्णौतिं अंगुलाणि अंगुलपमाणेणं, एवं धणू नालिया जुगे अक्खे मुसले वि। अभंतराओ आइमुहुत्ते छण्णौतिं अंगुलच्छाये पण्णत्ते । .97. 97. मंदरस्स णं पव्वतस्स पञ्चत्थिमिलातो चरिमंतातो गोथुमस्स णं 10 आवासपव्वयस्स पञ्चस्थिमिल्ले चरिमंते एस णं सत्ताणौतिं जोयणसहस्साई अबाधाते अंतरे पण्णत्ते । एवं चउदिसि पि । अट्ठण्हं कम्मपगडीणं सत्ताणौतिं उत्तरपगडीतो प्न्न्न्न्त्तातो। हरिसेणे णं राया चाउरंतचक्कवट्टी देसूणाई सत्ताणौतिं वाससयाई अगारमइज्झावसित्ता मुंडे भवित्ता णं अगारातो जाव पव्वतिते । 98. नंदणवणस्स णं उवरिलातो चरिमंतातो पंडयवणस्स हेट्टिले चरिमंते एस णं अट्ठाणौतिं जोयणसहस्साई अबाहाए अंतरे पण्णत्ते । मंदरस्स णं पव्वतस्स पञ्चत्थिमिल्लातो चरिमंतातो गोथुभस्स आवासपव्वतस्स पुरथिमिल्ले चरिमंते एस णं अट्ठाणौतिं जोयणसहस्साई अबाहाए अंतरे 20 पण्णत्ते । एवं चउदिसिं पि । दाहिणभरहस्स णं धणुपट्टे अट्ठाणौतिं जोयणसयाई किंचूणाई आयामेणं प्न्न्न्न्त्ते। 1. वायकु je0॥ 2. वव हे 1, 2 ला 2 ॥ 3. अभितरो mu0॥ 4. देग्मझे व हे 2 mu0॥ दृश्यतां pR0 363 pN05॥ 5. "वेयङ्कस्स णमित्यादिः यः केचित् पुस्तकेषु दृश्यते सोऽप्पात्थ्ः। सम्यक् पाठश्चायम्-दाहिणभरहड्डस्स णं धणुपट्टे अट्ठाणउई जोयणसयाई किंचूणाई आयामेणं पण्णत्ते इति"-अत्ती0॥ Page #514 -------------------------------------------------------------------------- ________________ 425 समवायंगसुत्ते 98-99 त्त्त्थान्नाई। ___ उत्तरातो णं कट्ठातो सूरिए पढमं छम्मासं अयमीणे ऐक्कूणपन्नासतिमे मंड ल.. गते अट्ठाणौतिं एक्कसट्ठिभागे मुहुत्तस्स दिवसखेत्तस्स निवुरेत्ता रयणिखेत्तस्स अभिनिवुडुत्ता णं सूरिए चारं चरति । दक्खिणातो णं कठ्ठातो सूरिए दोचं छम्मासं अयमीणे ऐकणपन्नासतिमे मंडलगते अट्ठाणौतिं एकसहिभाए मुहुत्तस्स रयणिखेत्तस्स निवुडैता दिवस- 5 खेत्तस्स अभिनिवुर्3एता णं सूरिए चारं चरति । रेवतिपढमजेट्ठपज्जवसाणाणं एकूणवीसाए नक्खत्ताणं अट्ठाणौतिं तारातो तारग्गेणं प्न्न्न्न्त्तातो। 99. मंदरे णं पव्वते णवणौतिं जोयणसहस्साइं उडूंउच्चत्तेणं प्न्न्न्न्ते। 10 नंदणवणस्स णं पुरथिमिलातो चरिमंतातो पञ्चत्थिमिले चरिमंते एस णं णवणउर्ति जोयणसताई अबाहाते अंतरे प्न्न्न्न्त्ते। एवं दक्खिणिलातो उत्त्रे। पढमे सूरियमंडले णवणौतिं जोयणसहस्साई सातिरेगाई आयामविक्खंभेणं पंण्णते । दोचे सूरियमंडले णवणौतिं जोयणसहस्साइं साहियाइं आयामविक्खंभेणं 15 पंण्णत्ते । ततिए सूरियमंडले नवनौतिं जोयणसहस्साई साहियाइं आयामविक्खंभेणं प्न्न्न्न्त्ते। इमीसे णं रतणप्पभाए पुढवीए अंजणस्स कंडस्स हेट्ठिलातो चरिमंतातो वाणमंतरभोमेजविहाराणं उंवरिमंते एस णं नवनौतिं जोयणसयाइं अबाहाए अंतरे प्न्न्न्न्ते। 20 1. भयमागे हे 2 mu0 ॥ 2. एगणपंचासतिमं मंडल je0 / एगूणपंचासतिमंडलदेग् ला 1 / दृश्यतां पृ. 421 पं. 3, पृ. 425 paM0 4 / "एक्कतालीसैमे इति केषुचित् पुस्तकेषु दृश्यते सोऽपपाठः, एगणपंचासैमे त्ति"-अत्ती0॥ 3. अयमाणे हे 2 mu0॥4. इकृणपंचासैमं मंडलं je0| एकूणपंचासैमंडल' ला 1 / दृश्यतां Ti0 2 ॥ 5. जेट्ठा mu0॥ 6. दक्खिणिल्लाओ चरमंताओ उत्तरिले चरमते एस णं णवणउइंजोयणसयाई अबाहाए अंतरे paM0, उत्तरे पढमे मु.॥ 7. पत्ते नास्ति खं0 je0 हे 1 ला 2 ॥ 8. पण्णत्ते नास्ति je0 ॥ 9. 'उवरि[ले चरिमं]ते' इत्यपि पाठः कदाचित् संभवेत् ॥ Page #515 -------------------------------------------------------------------------- ________________ 426 समवायंगसुत्ते 100-150-200-250 त्तान्नाई। [sU0 100 .100. 100. दसदसमिया णं भिक्खुपडिमा एगणं राइंदियसतेणं अद्धछडेहिं भिक्खासतेहिं अहासुत्तं जाव आराहिया यावि भवति । सयभिसयानक्खत्ते सेएकतारे पण्णत्ते । सुविधी पुप्फदंते णं अरहा एगं धणुसतं उडूंउच्चत्तेणं होत्था । पासे णं अरहा पुरिसादाणीए एकं वाससयं सव्वाउयं पालयित्ता सिद्धे जाव प्पहीणे । एवं थेरे वि अजसुहम्मे । सव्वे वि णं दीहवेयडपव्वया एगमेगं गाउयसतं उडूंउच्चत्तेणं प्न्न्न्न्त्ता। सव्वे वि णं चुल्लहिमवंत-सिहरिवासहरपव्वया एगमेगं जोयणसतं ur3एं 10 उच्चत्तेणं, एगमेगं गाउयसतं उव्वेधेणं प्न्न्न्न्त्ता॥ सव्वे वि णं कंचणगपव्वया एगमेगं जोयणसयं उडूंउच्चत्तेणं, एगमेगं गाउयसतं उव्वेधेणं, एगमेगं जोयणसयं मूले विक्खंभेणं प्न्न्न्न्त्ता। .101. 101. चंदप्पभे णं अरहा दिव9 धणुसतं उड्डूंउच्चत्तेणं होत्था । आरणे कप्पे दिवडू विमाणावाससतं पण्णत्तं । एवं अचुए वि । . 102. 102. सुपासे णं अरहा दो धणुसयाई उडूंउच्चत्तेणं होत्था । सव्वे वि णं महाहिमवंत-रुप्पीवासहरपब्वया दो दो जोयणसताई उडूंउच्चत्तेणं, दो दो गाउयसताई उव्वेघेणं पण्णत्ता । जंबुद्दीवे णं दीवे दो कंचणपव्वतसया पण्णत्ता । जबुत ण दान .103. 103. पउमप्पभे णं अरहा a~DrAijAI धणुसताई उडूंउच्चत्तेणं होत्था । 20 1. देघिया वि je0 mu0 ॥ 2. एकसयतारे mu0 / एकतारे je0॥ 3. उवेधेणं je0 / एवमग्रेऽपि ॥ 4. अड्डातिजातिं खं0 हे 1 ला 2 / अड्डाउजाति je0 ॥ Page #516 -------------------------------------------------------------------------- ________________ 427. 106] समवायंगसुत्ते 250-300-350-400 त्तान्नाई। असुरकुमाराणं देवाणं पासायवडेंसगा अड्डाइजाई जोयणसयाई उडूंउच्चत्तेणं प्न्न्न्न्त्ता। .104. 104. सुमती णं अरहा तिणि धणुसयाइं उडूंउच्चत्तेणं होत्था। अरिट्ठनेमी णं अरहा तिण्णि वाससयाई कुमारमज्झावसित्ता मुंडे भवित्ता 5 जाव pvvtite। वेमाणियाणं देवाणं विमाणपागारा तिण्णि 'तिण्णि जोयणसताई उडूं. उच्चतेणं प्न्न्न्न्त्ता। समणस्स णं भगवतो महावीरस्स तिन्नि सयाणि चोदसपुवीणं होत्था । पंचधणुसतियस्स णं अंतिमसारीरियस्स सिद्धिगतस्स सातिरेगाणि तिणि 10 धणुसयाणि जीवप्पदेसोगाहणा पण्णत्ता । .105. 105. पासस्स णं अरहतो पुरिसादाणीयस्स अद्भुट्ठाइं सयाइं चोदसपुवीणं होत्था । अभिनंदणे णं अरहा अद्भुट्ठाई धणुसयाई उडूंउच्चत्तेणं होत्था। .106. 106. संभवे णं अरहा चत्तारि धणुसताई उडूंउच्चत्तेणं होत्था । सव्वे वि णं णिसभ-नीलवंता वासहरपव्वया चत्तारि चत्तारि जोयणसताई उचुच्चत्तेणं, चत्तारि चत्तारि गाउयसताई उव्वेधेणं प्न्न्न्न्त्ता। सव्वे वि यं णं वक्खारपव्वया णिसभ-नीलवंतवासहरर्पव्वयं तेणं चत्तारि 20 चत्तारि जोयणसताई ui~uccatteNaM, चत्तारि चत्तारि गाउयसताइ उव्वेधेणं प्न्न्न्न्त्ता। 1. कुमारमझे व हे 2 / कुमारवासमझे व mu0 ॥ 2. इदमेकं 'तिण्णि' इति पदं नास्ति जे. khN0॥ 3. णं नास्ति kha0 je0 ॥ 4. वीणं संपया होत्था mu0॥ 5. णेलवंता je0 खमू0 हे 1 ला 2 / नीलवंत खंसं0 ॥ 6. य नास्ति mu0 ॥ 7. देग्वंता खं0 हे 2 ला 1 ॥ 8. देग्पव्वयए णं मुः। दृश्यतां sU0 108 / "वक्षस्कारपर्वता एकमेरुप्रतिबद्धा विंशतिः, ते च वर्षधरासत्तौ चतुःशतोच्चाः शीतादिनदीप्रत्यासत्तो मेरुप्रत्यासत्तौ च pnycshtoccaaH"-अत्ती0॥ Page #517 -------------------------------------------------------------------------- ________________ समवायंगसुत्ते 400-450-500 त्त्त्थान्नाई। [sU0 107आणय-पाणएसु णं दोसु कप्पेसु चत्तारि विमाणसया पण्णत्ता । समणस्स णं भगवतो महावीरस्स चत्तारि सता वादीणं सदेवमणुयासुरम्मि लोगम्मि वाए अपराजिताणं उक्कोसिया वादिसंपया होत्था। '.107. 107. अजिते णं अरहा अद्धपंचमाइं धणुसताइं उडूंउच्चत्तेणं होत्था । सगरे णं राया चाउरंतचक्कवट्टी अद्धपंचमाइं धणुसताई उडूंउच्चतेणं होत्था । .108. 108. <1 सव्वे वि णं वक्खारपव्वया सीया-सीओयाओ महानईओ मंदरं वा पव्वयं तेणं पंच जोयणसयाई उई उच्चत्तेणं, पंच गाउयसयाई उव्वेहेणं 10 पण्णत्ता । सव्वे वि णं वासहरकूडा पंच पंच जोयणसताई उडूंउच्चत्तेणं, मूले पंच पंच जोयणसताइं विक्खंभेणं प्न्न्न्न्त्ता॥ उसमे णं अरहा कोसलिए पंच धणुसताई उडूंउच्चत्तेणं होत्था । भरहे णं राया चाउरंतचक्कवट्टी पंच धणुसताई उड्डूंउच्चत्तेणं होत्था । सोमणस-गंधमादण-विजुप्पभ-मालवंता णं वक्खारपव्वया णं मंदरपव्वयं तेणं पंच पंच जोयणसयाइं ur3औच्चत्तेणं, पंच पंच गाउयसताइं उन्वेधेणं प्न्न्न्न्त्ता। 1. पण्णत्ता नास्ति खं0 je0 हे 1, 2 ॥ 2. एतदन्तर्गतः पाठो je0 हे 2 mu0 विना नास्ति। दृश्यतां pR0 427 Ti0 8 ॥ 3. मंदरपव्वयंतेणं mu0| दृश्यतां टि. 2 ॥ 4, 5. पंच पंच mu0॥ 6. "सव्वे विणं वासेत्यादि (नास्त्ययं पाठः खं0) सव्वे वि णं वक्खारे(नास्त्ययं पाठो mu0)त्यादि, तत्र वर्षधरकूटानि शतद्वयमशीत्यधिकम्..."वक्षस्कारकूटानि वशीत्यधिकचतुःशतीसंख्यानि..... सर्वाण्येतानि pnycshtocchritaani| "हरिकूटहरिसहकूटवर्जनं त्विह तयोः सहस्रोच्छयत्वात्"-aTI0 ॥ इदमत्रावधेयम्-je0 मध्ये इतः परं 'सव्वे वि णं वक्खारकूडा हरिहरिस्स[ह] कूडवजा पंच जोयणसयाई उडंउच्चत्तेणं मूले पंच जोयणसयाई विक्खंभेणं प्न्न्त्ता। सव्वे णं गंदणकूडा बलकूडा(ड)वजा पंच जोयणसयाई विक्खंभेणं पन्नत्ता' इति पाठो वर्तते समीचीनोऽपि च भाति तथा पि ईदृशः पाठः पुनरपि je0मध्ये इतः परम् अग्रे [pR0429 paM0 1-4] आयात्येव । अत एकतरः.पाठो je0मध्येऽधिक एव ॥ 7. मंदिरेणं पब्वयंतेणं je0॥ Page #518 -------------------------------------------------------------------------- ________________ 110] समवायंगसुत्ते 500-600-700 त्तान्नाई। 429 सव्वे वि णं वक्खारपव्वयकूडा हरि-हरीसहकूडवजा पंच पंच जोयणसताई उडूंउच्चत्तेणं, मूले पंच पंच जोयणसताई आयामविक्खंभेणं पण्णत्ता । सव्वे वि णं णंदणकूडा बलकूडवजा पंच पंच जोयणसताई उडूंउच्चत्तेणं, मूले पंच पंच जोयणसताई आयामविक्खंभेणं प्न्न्न्न्त्ता। ___ सोहम्मीसाणेसु कप्पेसु विमाणा पंच पंच जोयणसयाई उडूंउच्चत्तेणं प्न्न्न्न्त्ता। 5 .109. 109. सगंकुमार-माहिंदेसु कप्पेसु विमाणा छ जोयणसताई उडूंउच्चत्तेणं प्न्न्न्न्त्ता। चुलहिमवंतकूडस्स णं उवरिल्लाओ चरिमंतातो चुल्लहिमवंतस्स वासहरपन्वतस्स समे धरणितले एस णं छ जोयणसताई अबाहाते अंतरे प्न्न्न्न्त्ते। 10 एवं सिहरिकूडस्स वि। पासस्स णं अरहतो छ सता वादीणं सदेवमणुयासुरे लोए [वाए] अपराजियाणं उक्कोसा वातिसंपदा होत्था। अभिचंदे णं कुलगरे छ धणुसताई उडूंउच्चत्तेणं होत्था। वासुपुज्जे णं अरहा छहिं पुरिससतेहिं मुंडे भवित्ता णं अगारातो अण- 15 गारियं पव्वतिते । .110. 110. बंभ-लंतएसु कप्पेसु विमाणा सत्त सत्त जोयणसताइं उडूंउच्चत्तेणं प्न्न्न्न्त्ता। समणस्स णं भगवओ महावीरस्स सत्त जिणसता होत्था। समणस्स णं भगवओ महावीरस्स सत्त वेउब्वियसया होत्था । अरिट्ठनेमी णं अरहा सत्त वाससताई देसूणाई केवलपरियागं पाउणित्ता सिद्धे बुद्धे जाव प्फीन्ने। 1. वक्खारप कूड हरि खं0 / 2. वाए मु. विना नास्ति ॥ 3. उक्कोसं जे. हे 2 / उक्कोसिया ला 1 mu0 / दृश्यतां pR0 428 paM0 3 // 4. देग्सएहिं सद्धिं मुंडे हे 2 ला 1 mu0॥ 5. णं नास्ति mu0॥ 6 केवलिदेघे 1 ला 2 ॥ Page #519 -------------------------------------------------------------------------- ________________ 430 समवायंगसुत्ते 700-800-900 टागाई [sU0 111महाहिमवंतकूडस्स णं उवरिलातो चरिमंतातो महाहिमवंतस्स वासधरपव्वयस्स समे धरणितले एस णं सत्त जोयणसताइं अबाहाते अंतरे पण्णत्ते । एवं रुप्पिकूडस्स वि। . .111. 111. महासुक्क-सहस्सारेसु दोसु कप्पेसु विमाणा अट्ट जोयणसताई उडूंउच्चत्तेणं प्न्न्न्न्त्ता। इमीसे णं रयणप्पभाए पुढवीए पढमे कंडे अट्ठसु जोयणसतेसु वाणमंतरभोमेज्जविहारा प्न्न्न्न्त्ता। समणस्स ण भगवओ महावीरस्स अट्ठ सया अणुत्तरोववातियाणं देवाणं 10 गतिकल्लाणाणं ठितिकल्लाणाणं आगमेसिभदाणं उक्कोसिया अणुत्तरोववातियसंपदा होत्था। ___इमीसे णं रयणप्पभाए पुढवीए बहुसमरमणिजातो भूमिभागातो अट्ठहिं जोयणसएहिं सूरिए चारं चरति । अरहतो ण अरिट्टनेमिस्स अट्ठ सताई वादीणं सदेवमणुयासुरम्म लोगम्मि 15 वाते अपराजियाणं उक्कोसिया वादिसंपदा होत्था । .112. 112. आणय-पाणय-आरण-'चुतेसु कप्पेसु विमाणा णैव जोयणसताई उडूंउच्चत्तेणं प्न्न्न्न्त्ता। निसभकूडस्स णं उवरिल्लातो सिहरतलातो णिसभस्स वासहरपव्वतस्स 20 समे धरणितले एस णं नव जोयणसताई अबाहाए अंतरे प्न्न्न्न्त्ते। एवं नीलवंतकूडस्स वि। विमलवाहणे णं कुलगरे णव धणुसताई उडूंउच्चत्तेणं होत्था । इमीसे रयणप्पभाए पुढवीए बहुसमरमणिज्जातो भूमिभागातो णवहिं जोयणसतेहिं सव्वुपरिमे तारारूवे चारं चरति । 1. वादी हे 2 विना ॥ 2. णव गव हे 2 mu0 ॥ 3. निसढ mu0 / एवमग्रेऽपि ॥ 4. नेलदेग् खंमू0 हे 1 ला 1, 2 / निल' je0 ॥ 5. इमीसे गं radeg mu0॥ Page #520 -------------------------------------------------------------------------- ________________ 113] समवायंगसुत्ते 900-1000 त्त्त्थान्नाई। निसभस्स णं वासधरपव्वयस्स उवरिलातो सिहरतलातो ईमीसे रतणप्पभाए पुढवीए पढमस्स कंडस्स बहुमज्झदेसभाए एस णं णव जोयणसताई अबाहाए अंतरे पण्णत्ते । एवं नीलवंतस्स वि। .113. 113. सव्वे वि णं गेवेन्जविमाणा दस दस जोयणसताई उडूंउच्चत्तेणं 5 प्न्न्न्न्त्ता। _सव्वे विणं जमगपव्वया दस दस जोयणसताई उडुच्चत्तेणं पण्णत्ता, दस दस गाउयसताई उव्वेघेणं, मूले दस दस जोयणसताई आयाम्विक्ख्ण्भेन्न्ण्। एवं *चित्त-विचित्तकूडा वि भाणियव्वा । सव्वे ऽवि णं वट्टवेयडूपव्वया दस दस जोयणसताई उडूंउचंत्तेणं, दस 10 दस गाउयसताई उव्वेधेणं, मूले दस दस जोयणसताई विक्खंभेणं, सव्वत्थ समा पल्लगसंठाणसंठिया, देस दस जोयणसताई विक्खंभेणं प्न्न्न्न्त्ता। सव्वे वि णं हरि-हरिस्सहकूडा वक्खारफूडवजा दस दस जोयणसयाई उडूंउच्चत्तेणं, मूले दस दस जोयणसयाई विक्खंभेणं पण्णत्ता । एवं बलकूडा वि न्ण्द्न्न्कूद्द्व्जा। औरहा वि अरिहनेमी दस वाससयाई सव्वाउयं पालैत्ता सिद्ध बुद्ध जाव प्फीन्ने। पासस्स णं अरहतो दस सयाइं जिणाणं होत्था । पासस्स णं अरहतो दस अंतेवासिसयाई कालगताइंजीव स्व्व्दुक्ख्प्फीन्नाई। पउमद्दह-पुंडरीयदहा दस दस जोयणसयाई आयामेणं प्न्न्न्न्त्ता। 1. सिहरि' खं0 je0 ॥ 2. इमीसे गं र mu0 ॥ 3. स्स णं कंडस्स जे. T ॥ 4. गेलदेग् खंमू0 जे 1 जे. हे 1 ला 1, 2 ॥ 5. उव्वेहेणं पण्णत्ता mu0॥ 6. देग्विक्खंभेणं पण्णत्ता mu0॥ 7. विचित्तचित्तकूडा je0॥ 8. वि य णं जे. मु. विना ॥ 9. देग्त्तेणं पण्णत्ता mu0॥ 10. उन्वेहेणं पण्णत्ता mu0॥11. विक्खंभेणं पण्णत्ता mu0॥ 12. दस दस जोयणसताई विक्खंभेणं नास्ति mu0 हेसं0 2 ॥ 13. पण्णत्ता नास्ति je0॥ 14.वक्खारपब्वयकूड जे. ला 1 ॥ दृश्यतां पृ. 428 Ti0 6, pR0 429 paM0 1 // 15. त्तेणं पण्णत्ता je0 ला 1 mu0॥ 16. बलकूडवजा je0॥ 17. अरिहा अरि हे 2 T ॥ 18. सव्वदुक्खप्पहीणे mu0॥ 19. देग्वासी ला 1 mu0॥ 20. जाव दुक्ख je0॥ 21. देग्दहा य mu0॥ Page #521 -------------------------------------------------------------------------- ________________ 432 समवायंगसुत्ते 1100-2000-9000 ट्ठाणाई [sU0 114 .114. 114. अणुत्तरोववातियाणं देवाणं विमाणा एक्कारस जोयणसताई उडूंउच्चत्तेणं प्न्न्न्न्त्ता। पासस्स णं अरहतो एक्कारस सताई वेउवियाणं होत्था। .115. 115. महापउम-महापुंडरीयदहा गं दो दो जोयणसहस्साई आयामेणं प्न्न्न्न्त्ता। 116. इमीसे णं रतणप्पभाए पुढवीए वतिरकंडस्स उवरिलाओ चरिमंताओ लोहितक्खस्स कंडस्स हेडिल्ले चरिमंते एस णं तिण्णि जोयणसहस्साई 10 अबाहाते अंतरे प्न्न्न्न्त्ते। 117. तिगिच्छि-केसरिदहा णं दहा चत्तारि चत्तारि जोयणसहस्साई आयामेणं प्न्न्न्न्त्ता। 118. धरणितले मंदरस्स णं पव्वतस्स बहुमज्झदेसभागाओ रुयगणाभीतो चउद्दिसिं पंच पंच जोयणसहस्साई अंबाहाए मंदरे पव्वते पएण्ण्णत्ते । 119. सहस्सारे णं कप्पे छ विमाणावाससहस्सा पण्णत्ता । 120. इमीसे णं रतणप्पभाए पुढवीए रयणस्स कंडस्स उवरिल्लातो चरिमंतातो पुलगस्स कंडस्स हेडिल्ले चरिमंते एस णं सत्त जोयणसहस्साई अंबाहाए अंतरे प्न्न्न्न्त्ते। __ 121. हरिवस्स-रम्मया णं वासा अट्ट जोयणसहस्साइं सातिरेगाई 20 वित्थरेणं प्न्न्न्न्त्ता। 122. दाहिणभरहस्स णं जीवा पाईर्णपडिणायया दुहतो समुदं पुट्ठा णव जोयणसहस्साइं आयामेणं पण्णत्ता । 1. तिगिच्छि जे. mu0॥ 2. रिदहा चत्तारि ला 1 mu0 ॥ 3. देग्भागं हे 1 ला 2 T । देग्भाए mu0॥ 4. चउद्दिसि पि हे 2 / चउदिसं पंज जोय je0॥ 5. बाबाहाते अंतरे मंद हे 2 mu0॥ 6. मंदरपब्वए je0 mu0॥ 7. पण्णत्ते नास्ति खं0 हे 1 ला 2 ॥ 8. आबा जेमू01॥ 9. देग्पडीणा mu0॥ Page #522 -------------------------------------------------------------------------- ________________ 133] dsshst-pglkkhaaidslkkhpjNtddhaannaaii| 433 123. मंदरे णं पव्वते धरणितले दस जोयणसहस्साई विक्खंभेणं प्न्न्न्न्ते। 124. जंबूदीवे णं दीवे एगं जोयणसयसहस्सं आयामविक्खंभेणं पण्णत्ते । 125. लवणे णं समुद्दे दो जोयणसतसहस्साई चक्कवालविक्खंभेणं 5 पण्णत्ते । 126. पासस्स णं अरहतो तिण्णि सयसाहस्सीतो सत्तावीसं च । सहस्साई उक्कोसिया सावियासंपदा होत्था । 127. धायैसंडे णं दीवे चत्तारि जोयणसतसहस्साई चक्कवालविक्खंभेणं पण्णत्ते । 128. लवणस्स णं समुदस्स पुरथिमिलातो चरिमंतातो पञ्चस्थिमिले चरिमंते एस णं पंच जोयणसयसहस्साई अबाधाते अंतरे पण्णत्ते । 129. भरहे णं राया चाउरंतचक्कवट्टी छ पुवसतसहस्साइं रायमझावसित्ता मुंडे भवित्ता णं अगारातो अणगारियं पव्वतिते । 130. जंबूदीवस्स णं दीवस्स पुरथिमिल्लातो वेइयंतातो धायैसंड- 15 चक्कवालस्स पञ्चत्थिमिल्ले चरिमंते [एस ण] सत्त जोयणसतसहस्साई अबाधाते अंतरे पण्णत्ते । 131. माहिंदे णं कप्पे अट्ट विमाणावाससयसहस्सा पण्णत्ता । 132. अजियस्स णं अरहतो सातिरेगाई नव ओहिणाणिसहस्साई होत्था। 133. पुरिससीहे णं वासुदेवे दस वाससतसहस्साई सव्वाउयं पालैत्ता पंचमाए पुढवीए णरएसु नेरइयत्ताते उववन्ने । 1. पण्णते नास्ति खं0 je1 हे 1 ला 2 ॥ 2. ला 1 मु* विना-जंबुद्दीवे एगं खं0 je1 हे 1 ला 2 / जंबुहीवे 2 एगं जे । जंबुद्दीवे गं एग हे 2 ॥ 3. हे 2 विना-पण्णत्तात्तिं खं0 je1हे 1 ला 2 / पन्नताई ला 1 / पण्णत्ते नास्ति जे. / पं. mu0॥4. मज्झे हे 2 मु.| दृश्यतां पृ. 363 paM0 5 ॥ 5. "इदं च सहस्रस्थानकमपि लक्षस्थानकाधिकारे यदधीतं तत् सहस्रशब्द. साधाद् विचित्रत्वाद्वा सूत्रगतेलेखकदोषाद्वेति"-अटी. ॥ 6. णेरइएसु ला 1 mu0॥ स. 28 Page #523 -------------------------------------------------------------------------- ________________ 434 कोडि-कोडाकोडिट्ठाणाई दुवालसंगे 'AyAra'vaNNao y| [sU0 134 134. समणे भगवं महावीरे तित्थकरभवग्गहणातो छडे ऽपोट्टिलभवग्गहणे एगं वासकोडिं सामण्णपरियागं पाउणिता सहस्सारे कप्पे सव्वढे विमाणे देवताते उववन्ने । 135. उसभसिरिस्स भगवतो चरिमस्स य महावीरवद्धमाणस्स एगा 5 सागरोचमकोडाकोडी a~bAdhAe अंतरे पण्णत्ते । 136. दुवालसंगे गणिपिडगे पण्णत्ते, तंजहा-ओण्यारे सूतगडे ठाणे समवाए वियाहपण्णती णायाधम्मकहाओ उवासगदसातो अंतगडदसातो अणुतरोववातियदसातो पण्हावागरणाई विवागसुते दित्त्त्थिवाए। से किं तं आयारे 1 आयारे णं समणाणं निग्गंथाणं आयारगोयरविणयवेणइय10 ट्ठाणगमणचंकमगपमाणजोगजुंजणभासासमितिगुत्तीसेजोवहिभत्तपाणउग्गमउप्पायण एसणाविसोहिसुद्धासुद्धग्गहणवयणियमतवोवधाणसुप्पसत्थमाहिज्जति । से समासतो पंचविहे पण्णते, तंजहा--णाणायारे दंसणायारे चरित्तायारे तवायारे वीरियायारे । आयारस्स णं परित्ता वायणा, संखेजा अणुओगदारा, संखेजातो पडिवत्तीतो, संखेजा वेढा, संखेजा सिलोगा, संखेजातो निज्जुत्तीतो । से णं अंगठ्ठयाए पढमे अंगे, दो सुतक्खंधा, पणुवीसं अज्झयणा, paMcA~sItI उद्देसणकाला, पंआसीई समुद्देसणकाला, अट्ठारस पदसहस्साई पदग्गेणं पेण्णते । संखेजा अक्खरा, अणंता गमा, अणंता पजवा, परित्ता तसा, अणंता थावरा, सासया कडा णिबद्धा णिकाइता जिणपण्णत्ता भावा आघविनंति पण्णविनंति परूविजंति दंसिर्जति निदंसिजंति उव्द्ण्सिज्ति। "से एवं आता, एवंणाता, एवं विण्णाता । एवं चरणकरणपरूवणया 1. पोटिलदेग् je1 हे 2 मु. विना ॥ 2. वड्माणस्स खं0 जे. je1॥ 3. देग्वम इत्यत आरभ्य पयस्था सूइज्जति [pR0 435 paM0 6] इतिपर्यन्तम् एकं पत्रं खं0 मध्ये नास्ति ॥ 4. आबा je1 je0 ॥ 5. तुला-नन्दीसूत्रे sU0 86-118 ॥ 6. प्रतिपाठा:- विवाह जे. जे 1 हे 2 ला 1 mu0 / विहायप हे 1 ला 2 / अत्र वियाहप' इति सम्यग् भाति ॥ 7. देग्सीई मु.| 'सीति ला 1 ॥ 8. हे 2 विना-सीई je1 / देग्सीति हे 1 ला 1, 2 मु.| देग्सीति जे.॥ 9. पन्नत्ता हे 2 / पण्णत्ते नास्ति mu0| "अटादश पदसहस्त्राणि पदाग्रेण prjnyptH"-attii.| asmin सूत्रेऽग्रे च सर्वत्र पण्णत्ते इति पदं नन्दीसूत्रे नास्ति ॥ 10. स जे. ला 1 / से एवं नाए एवं विणाते हे 1 ला 2 / खं0 मध्ये पत्रमेकं नास्ति । दृश्यतां पृ. 436 पं. 2 टि. 2 / "से एवमित्यादि, स इति आवाराप्राहको गृह्यते, एवं आय ति अस्मिन् भावतः सम्यगधीते सति एवमात्मा भवति, तदुक्तक्रियापरिणामाव्यतिरेकात् स एव भवतीत्यर्थः, इदं च सूत्रं पुस्तकेषु न दृष्टम् , नन्द्यां तु दृश्यत इतीह व्याख्यातमिति । ...."ज्ञानमधिकृत्य आह-एवं नाय ति इदमधीत्य एवं ज्ञाता भवति यथैवेहोकामति, एवं विसाय त्ति विविधो Page #524 -------------------------------------------------------------------------- ________________ 137] समवायंगसुत्ते दुवालसंगे 'suuygdd'vnnnno| आधविनंति पण्णविजति परूविजति दंसिजति निदंसिजति उवदंसिज्जति । से तं आयारे । 137. से किं तं सूयगडे ? सूयगडे णं ससमया सूइज्जति, परसमया सूइजति, ससमय-परसमया सूइज्जति, जीवा सूइज्जति, अजीवा सूइज्जति, जीवाजीवा सूइज्जति, लोगे सूइज्जति, अलोगे सूइज्जति, लोगालोगे सूइजति । सूयगडे णं 5 जीवा-'जीव-पुण्ण-पावा-'ऽसव-संवर-णिज्जेर-बंध-मोक्खावसाणा पयत्था सूइजति । समणाणं अचिरकालपव्वैयाणं कुसमयमोहमोहमतिमोहिताणं संदेहजायसहजबुद्धिपरिणामसंसइयाणं पावकरमैलमतिगुणविसोहणत्थं ओण्सीतस्स किरियावादिसतस्स चौरासीतीए अकिरियावादीणं सत्तट्ठीए अण्णाणियवादीणं बत्तीसाए वेणइयवादी] तिण्हं तेसटाणं अण्णदिट्ठियसयाणं वूहं किच्चा ससमए ठाविजति । णाणादिटुंतवयण- 10 णिस्सारं सुइ दरिसयंता विविहवित्थाराणुगमपरमसब्भावगुणविसिट्ठा मोक्खपहोदारगा उदारा अण्णाणतमंधकारदुग्गेसु दीवभूता सोवाणा चेव सिद्धिसुगतिघरुत्तमस्स णिक्खोभनिप्पकंपा सुत्तत्था । सूयगडस्स गं परित्ता वायणा, संखेजा अणुओगदौरा, संखेजातो पडिवत्तीतो, संखेजा वेढा, ["संखेजा] सिलोगा, [संखेजाओ] निज्जुत्तीतो। से गं अंगठ्ठताए दोचे अंगे, दो सुतक्खंधा, तेवीसं 15 अज्झयणा, तेत्तीसं उदेसणकाला, तेतीसं समुद्देसणकाला, छत्तीसं पदसहस्साई पयग्गेणं पण्णते । संखेना अक्खरा, तं चेव जाव परित्ता तसा, अणंता थावरा, विशिष्टो वा ज्ञाता विज्ञाता, एवं विज्ञाता भवति, तन्त्रान्तरीयज्ञाता भवति"-aTI0 / अत्रेदमवधेयम्-एवं माया इति पाठो नन्दीचौ नास्ति, दृश्यता नन्दीसूत्रे pR0 34 Ti0 6 ॥ 1. जंतिमु । एवमग्रेऽपि स्र्व्त्र्॥ 2. रणबंधदेग् mu0| रबंधमोक्खवसाणा य अत्था सूजे0॥ 3. खंसं. mu0 अटी. विना-कुसुयमोहमतिमोहितागं खंमू0 / कुसमयमोहमतिमोहितागं जे. जे हे 1, 2 ला 2 T । कुपमयमोहिया 2 मतिमोहियाणं ला 1 / "कुसमयमोहमोहमैमोहियागं ति कुत्सितः समयः सिद्धान्तो येषां ते कुसमयाः कुतीथिकाः, तेषां मोहः पदार्थेषु अयथावद् बोधः कुपमयमोहः, तस्माद् यो मोहः श्रोतृमनोमूढता तेन मतिर्मोहिता मूढतां नीता येषां ते कुस्म्य्मोह्मोह्म्तिमोहिताः"-अत्ती.॥4. मलिनमैगुणदेग् mu0॥ 5. असी जे. ला 1 mu0 / "भासीयस्स किरियावाइसयस्त त्ति अशीत्यधिकस्य kriyaavaadishtsy"-अत्ती0॥ 6. वेयणिय(यि-खं.यावादीणं खं0 हे 1 ला 2 / वेयणियायवादीणं je1| वेणतियावादीणं je0 ॥ 7. वित्थरा हे 1 ला 2 mu0॥ 8. देग्परसभा खं0 हे 1 ला 2 ॥ 9. होयारगा हे 2 mu0 अटी । "मोक्खपहोयारग त्ति मोक्षपथावतारको, सम्यग्दर्शनादिषु प्राणिनां प्रवर्तकावित्यर्थः" -अत्ती0॥ 10.णिक्खोभा निखं* जे हे 1 ला 2 / णिक्खोमनिकंपा je0॥ 11. दारा जाव पडि हे 2 मु* विना ॥ 12. 13. [ ] एतदन्तर्गतः पाठो हे 2 mu0 विना नास्ति ॥ 14. paM0 इति संक्षिप्तः सर्वत्र पाठः ॥ 15. अक्खरा अगंता गमा अगता पजवा परित्ता mu0॥ Page #525 -------------------------------------------------------------------------- ________________ समवायंगसुत्ते दुवालसंगे 'tthaann'vnnnno| [sU0 138सासया कडा णिबद्धा णिकाइता जिणपण्णत्ता भावा आविजंति जाव उवदंसिर्जति । से [एवं आता, 1] एवं गाते (णाता?), एवं विण्णाते(ता?) जाव चरणकरणपरूवणया आघविजति [पणविजति परूविजति निदंसिजति उवदंसिजति ?] / से तं सूय्ग्द्दे। 138. से किं तं ठाणे 1 ठाणे णं ससमया ठाविजंति, परसमया ठाविजंति, ससमय-परसमया [ठोविजंति], जीवा ठाविजंति, अजीवा [ठीविजंति], जीवाजीवा ठोविनंति, लोगो अलोगो लोगालोगो वा ठाविन्जति । ठाणे गं दव्व-गुण-खेत्त-काल-पजव पयत्थाणं । सेला सलिला य समुद्द सूर भवण विमाण आगरा णदीतो । णिधयो पुरिसज्जाया सरा य गोत्ता य जोतिसंचाला ॥ 6 ॥ एक्कविधवत्तव्वयं दुविह जाव दसविहवत्तव्वयं जीवाण पोग्गलाण य लोगट्ठाइं च णं परूवणया आघविजति जाव ठाणस्स णं परित्ता वायणा जाव संखेजा सिलोगा, संखेज्जातो स्ण्घ्न्नीतो। "से तं(ण) अंगठ्ठताए ततिए अंगे, एगे सुतक्खंधे, दस अज्झयणा, एकवीसं उद्देसणकाला, एकवीसं समुद्देसणकाला, बावत्तीरें पर्यसहस्साई पदग्गेणं प्न्न्न्न्त्ते। संखेजा अएण्क्खरा आव चरणकरणपरूवणया आपविजति । से तं त्थान्ने। - 1. विजंति पण्णविनंति परूविजंति निदसिजति उव mu0॥ 2. प्रतिषु पाठाः-से एवं भाए एवं गाए एवं विधाते जाव चरण हे 2 / से एवं गाया एवं विण्णाति जाव चरण ला 1 / स एवं णाते एवं विण्णाते जाव चरणदेग् je0| से तं गाते एवं विणाते जाव चरण खं0 je1 हे 1 ला 2 / से एवं माया एवं णाया एवं विण्णाया एवं चरण mu0| दृश्यता पृ. 434 टि. 10 ॥ 3. जंति mu0 / एवमग्रेऽपि सर्वत्र ॥ 4. [ ] एतदन्तर्गतः पाठो मु. विना नास्ति । दृश्यतामुपरितनं टिप्पणम् 1 ॥ 5. से तं खं0 je1 हे 1 ला 1, 2 ॥ 6. "स्थानेनस्थाने वा"-aTI0 ॥ 7,8,9. ठाविजंति नास्ति mu0 विना॥10. "ठाणेणमित्यस्य पुनरुच्चारणं सामान्येन पूर्वोक्तस्यैव स्थापनीयविशेषप्रतिपादनाय वाक्यान्तरमिदमिति ज्ञापनार्थम् । तत्र दम्वगुणवेत्तकालपजव त्ति प्रथमाबहुपचनलोपाद् द्रव्यगुणक्षेत्रकालपर्थवाः पदार्थानां नीवादीनां स्थानेन स्थाप्यन्ते इति प्र्क्र्म्ः"-अत्ती0॥ 11. सूरा भवणविमाणा je0॥ 12. आगर je0 mu0॥ 13. "पाठान्तरेण पुस्सजोय त्ति, उपलक्षणत्वात् पुष्यादिनक्षत्राणां चन्द्रेण सह पश्चिमाग्रिमोभयप्रमर्दादिका योगाः"-aTI0 ॥ 14. "लोगटाई च णं ति लोकस्थायिनां च"-aTI0 ॥ 15. जति ठाणस्स गं परित्ता वायणा संखेजा अणुओगदारा संखेज्जाओ पडिवत्तीभो संखेज्जा वेढा संखज्जा जिलोगा mu0॥ 16. से तं अंगदेग् मु. विना सर्वत्र । से गं अंग मु.| दृश्यतां pR0 434 paM0 14 // 17. एकवीसं समुहेतणकाला Page #526 -------------------------------------------------------------------------- ________________ 139] समवायंगसुत्ते 'smvaay'vnnnno। 139. से किं तं समवाए ? सैमवाए णं ससमया सूइज्जति, परसमया सूइज्जति, ससमय-परसमया सूइज्जति, जीवा सूइजंति, अजीवा सूइज्जंति, जीवाजीवा सूइज्जति, लोगे सूइज्जति, अलोगे सूइज्जति, लोगालोगे सूइज्जति । समवाए णं एकादियाणं एगत्थाणं एंगुत्तरिय परिवंडी य दुवालसंगस्स य गणिपिडगस्स पल्लवग्गे समगुगाइज्जति । ठाणगसयस्स बारसविहवित्थरस्स सुतणाणस्स जगजीव- 5 हितस्स भगवतो समासेणं समायारे आहिज्जति । तत्थ य णाणाविहप्पगारा जीवाजीवा य वण्णिता वित्थरेणं, अवरे वि य बहुविहा विसेसा नरगं-तिरियमणुय-सुरगणाणं आहारुस्सास-लेसं-आवास-संख-आययप्पमाण-उववाय-चवण-ओगा. हणोहि-वेयण-विहाण-उवओग-जोग-इंदिय-कसीय, विविहा य जीवजोणी, विक्खंभुस्सेहपरिरयप्पमाणं विधिविसेसा य मंदरादीणं महीधराणं, कुलगरतित्थगरगण- 10 धराणं समत्तभरहाहिवाण चक्कीण चेव चक्कहर-हलहराण य, वासाण य "निग्गमा य, समाए एते अण्णे य एवौदि एत्थ वित्थरेणं अत्था समाहिज्जति । समवायस्स णं परित्ता वायणा जाव से णं अंगठ्ठताए चउत्थे अंगे, एगे अज्झयणे, एगे सुयक्खंधे, एगे उद्देसणकाले, एगे समुद्देसणकाले, एगे चोयाले पदसतसहस्से पदग्गेणं पण्णत्ते । संखेजाणि अक्खराणि jA~va से तं स्म्वाए। 15 नास्ति mu0॥ 18. पय नास्ति mu0 अटी. विना। "बावत्तर पदसहस्साई ति"-अत्ती.॥ 19. पं. इति संक्षिप्तः सर्वत्र पाठः ॥ 20. अक्खरा अणंता पजवा परित्ता तसा अणंता थावरा सासया कडा णिबद्धा णिकाइया जिणपण्णत्ता भावा आविजंति पण्णविनंति परूविजंति निदंसिर्जति उवदंलिजंति से एवं भाया एवं णाया एवं विण्णाया एवं चरण mu0॥ 1. समाये aTI0 / "अथ कोऽसौ समवायः ? सूत्रे तु प्राकृतत्वेन वकारलोपात् समाये इत्युक्तम्"-aTI0 ॥ 2. समाए णं हे 1 ला 2 ॥ 3. प्रतिषु पाठा:--ससमया सूतिजति 2 समवाए णं खं0 je0 हे 1 ला 2 / समया सूतिजति 3 समवाए णं ला 1 / ससमया सूहजति परसमया सूहजति [ससमयपरसमया सूरजति मु.] जाव लोगालोगा(गो हे 2) सूइजति mu0 हे 2 ॥ 4. "एगुत्तरिय त्ति..."एकोत्तरिका, इह च प्राकृतत्वाद् इस्वत्वम्" -aTI0 ॥ 5. देग्वुड्ढी mu0 aTI0 ॥ 6. स्स य खं0 हे 1 ला 2 / "ठाणगसयस्स त्ति स्थानकशतस्य एकादीनां शतान्तानां संख्यास्थानानां [च-खं0 je0] तद्विशेषितात्मादिपदार्थानामित्यर्थः"-aTI0 ॥ 7, समोयारे mu0 ॥ 8. देग्तिरिमणु खं0 हे 1 ला 2 ॥ 9. देग्लेसा m0॥ 10. आयप्पमा जे.॥11. देग्चवणउग्गाहणोवहिवेयण mu0॥ 12. "कषायशब्दात् प्रथमाबहवचनलोपो द्र्स्स्त्त्व्य्ः"-अत्ती.॥ 13, निगमा mu0| निग्गमा स समाए ख्ण्। "निर्गमाः पूर्वेभ्य उत्तरेषाम् आधिक्यानि"-अत्ती0॥ 14. देग्मादित्थ वित्थरेणं je0॥ 15. "समाश्रीयन्ते......"बुद्धयाऽङ्गीक्रियन्ते इत्यर्थः, अथवा समस्यन्ते कुप्ररूपणाभ्यः सम्यक् प्ररूपणायां क्स्सिप्य्न्ते"-अत्ती0॥ 16. चडयाले पदसहस्से mu0॥ 17. जाव चरणकरणरूवणया आधविजंति से त्तं mu0॥ 18. समाए खं0 je0॥ Page #527 -------------------------------------------------------------------------- ________________ समवायंग सुत्ते ऽवियाह 'वण्णओ । [sU0 140140 से किं तं वियाहे ? वियाहे णं संसमया विआहिज्जंति, परसमया विआहिज्जंति, ससमय-परसमया विआहिजंति, जीवा विआहिजंति, अजीवा विआहिज्जंति, जीवाजीवा विआहिज्जंति, लोए विआहिज्जति, अलोए वियाहिज्जति, लोगालोगे विआहिज्जति । वियाहे णं नाणाविहसुरनरिंदरायरिसिविविर्हसंसइयपुच्छियाणं जिणेण वित्थरेण भासियाणं दव्वगुणखेत्तकालपज्जवपदेसपरिणामजर्हत्थिभाव अणुगमनिक्खेवणयप्पमाणसुनिउणोवक्कम विविहप्पकारपागडपर्यंसियाणं लोगालोगप्पगासियाणं संसारसमुद्दरुंदउत्तरणसमत्थाणं सुरवतिसंपूजियाणं भवियजणपयहिययाभिनंदियाणं तमरयविद्धंसणण सुदिट्ठदीवभूयईहामतिबुद्धिवद्धणाणं छत्तीससहस्समणूणयाणं वागरणाण दंसणाओ सुयत्थबहुविहप्पगारा सीसहितत्थाय 10 गुणहत्था । वियाहस्स णं परित्ता वयणा जाव अंगट्ठताए पंचमे अंगे, एगे सुतक्खंधे, एगे साइरेगे अज्झयणसते, दस उद्देसग सहस्साई, दस समुद्दे सगस हस्साई, छत्तीसं वागरणसहस्साईं, चौरासीति पयसहस्साइं पयग्गेणं पण्णत्ते । संखेज्जाई अक्खराई, अनंता गंमा जाव सासया कडा णिबद्धा [णिकाइया जिणपण्णत्ता भावा] Aya~vijjaMti जाव एवं चरणकरणपरूवणया आघविजति । " से तं वियाहे । 141. से किं तं णायाधम्मकहाओ ? णायाधम्मकहासु णं णायाणं 438 15 1. mu0 विना - ससमया विभाहिज्ञंति 3 जीवा विया0 लोए विआहिज्जति 3 je0 ॥ ससमया विभाहिजंति 3 जीवा तिआ 3 लोए ला 1 ॥ ससमया विभाहिज्वंति जीवा इया 3 लोए वियाहिज्जइ खं0 ॥ ससमया विभाहिज्जंति परसमय परसमया । जीवा विभा 3 / लोगे 3 विमाहिज्जइ हे 2 | ससमया विभाहिजेति हे 1 ला 2 ॥ 2. संसैपुच्छि ' je0 / संसयपुब्वि ला 1 / 3. वित्था (त्थ - ला 1 ) रभासियाणं je0 ला 1 ॥ 4. जहत्थियभाव' खं0 हे 1, 2 ला 2 / जहच्छिट्टियभाव mu0 / 'द्रव्य-गुण-क्षेत्र - काल-प्रदेशपरिणामानां यथास्तिभावोऽनुगम निक्षेपनयप्रमाण सुनिपुणोपक्रमैर्विविधप्रकारैः प्रकटः प्रदर्शितो यैर्व्याकरणैस्तानि तथा तेषाम् " aTI0 ॥ 5. पयासि mu0 ॥ 6. णाणं सुदिट्ठी खं0 हे 1, 2 ला 2 mu0 अटीपा0 ॥ " तमोरजोविध्वंसज्ञान सुदृष्टदीपभूतेहामतिबुद्धिवर्धनानाम् अथवा तमोरजोविध्वंसनानामिति पृथगेव पदं पाठान्तरेण सुदृष्टदीपभूतानामिति च " aTI0 ॥ 7. "छत्तीससहस्समणूणयाणं ति अन्यूनकानि षट्त्रिंशत् सहस्राणि येषां तानि तथा, इह मकारोऽन्यथा पदनिपातश्च प्राकृतत्वादनवद्य इति " - aTI0 ॥ 8. दंसणा सुयत्थ je0 ला 1 अटीपा0 ॥ 9 गुणमहत्या je0 aTI0 विना । 8. 'गुणहस्ता गुण एवार्थप्राप्त्यादिलक्षणो हस्त इव हस्तः प्रधानावयवो येषां ते तथा "aTI0 ॥ 10. वायणा संखेज्जा अणुभोगद्वारा संखेज्जाभो पडिवत्तीओ संखेजा वेढा संखेजा सिलोगा संखेनाभो निज्जुत्तीओ से णं अंग mu0 ॥ 11. paM0 इति संक्षिप्तः सर्वत्र पाठः ॥ 12. गमा अनंता पज्जवा परित्ता तसा अनंता थावग सासया mu0 ॥ 13. विनंति पण्णविनंति परुविज्जंति निदंसिजति उवदंसिज्जंति, से एवं आया से एवं णाया एवं विष्णाया एवं चरण mu0 ॥ दृश्यतां pR0 434 paM0 18 // 14. से तं खं0 हे 1 ला 1, 2 ॥ Page #528 -------------------------------------------------------------------------- ________________ 439 140] समवायंगसुत्ते ऽणायाधम्मक हाऽव्न्न्न्नो। णगराई, उज्जाणाई, चेतियाई, वणसंडा, रायाणो, अम्मापितरो, समोसरणाई, धम्मायरिया, धम्मकहातो, इहलोइया पारलोइया इड्रिविसेसा, भोगपरिचाया, पव्वज्जातो, सुतपरिग्गहा, तवोवहाणाई, परियागा, संलेहणातो, भत्तपञ्चक्खाणाई, पाओवगमणाई, देवलोगगमणाई, सुकुलपञ्चायाती, पुण बोहिलाभो, अंतकिरियातो य औषविजंति जाव नायाधम्मकहासु णं पव्वैयाणं "विणयकरणजिणसामि- 5 सासणवरे संजमपंतिण्णापालणधीमतिववसायदुब्बलाणं तवनियमतवोवहाणरणदुद्धरभरभग्गाणिसहाणिसट्टाणं घोरपरीसहपराजियासहप(पा ?)रद्धरुद्धसिद्धालयमग्गनिग्गयाणं विसयसुहतुच्छआसावसदोसमुच्छियाणं विराहियचरित्तणाणदंसणजतिगुणविविहप्पगारणिस्सारसुन्नयाणं संसारापारदुक्खदुग्गतिभवविविहपरंपरापवंचा, धीराण य जियपरीसहकसायसेण्णधितिधणियसंजमौच्छाहनिच्छियाणं 10 आराहियणाणदंसणचरित्तजोगणिस्सलसुद्धसिद्धालयमग्गमभिमुहाणं सुरभवणविमाणसोक्खाइं अणोवमाइं भोत्तण चिरं च भोगभोगाणि ताणि दिव्वाणि महरिहाणि 1. वणखंडा mu0 ॥ 2. खं0 विना--इहलोतिया परदेग् हे 1 ला 2 / इहलोइयपर' je0 ला 1 हे 2 / इहलोइयपरलोइभइड्डी mu0 ॥ 3. "आघविजंति, इह यावत्करणादन्यानि पञ्च पदानि दृश्यानि यावदयं सूत्रावयवों यथा नायाधम्मेत्यादि"--aTI0 ॥ 4. "प्रबजितानाम् , क्व? विनयकरणजिनस्वामिशासनवरे ...... पाठान्तरेण समणाणं विणयकरणजिणसासणम्मि पवरे"-aTI0 ॥ 5. प्रतिपाठाः-पतिण्णापायालधी खं0 / पतिण्णापालणधी हे 1, 2 ला 2 अटीपा0 / पइण्णपालगधिति' जे. ला 1 mu0 / 'पइण्णापायालधिहमतिववसायदुल्लभाणं अत्ती0| "संयमप्रतिज्ञा संयमाभ्युपगमः, सैव ....."पातालमिव पातालम् , तत्र धृतिमतिव्यवसाया दुर्लभा येषां ते तथा. पाठान्तरेण संयमप्रतिज्ञापालने ये धृतिमतिव्यवसायास्तेष दुर्बला ये ते तथा, तेस्साम्"-अत्ती.॥ 6. भग्गाणिस्सहाणिस्सहाणिसण्णाणं खं0 ला 2 / भग्गाणिस्सहाणिसजाणं हे 1 / भग्गाणं णिसहाणिसटाणं je0 / भग्गाणिसटाणं ला 1 / भग्गयणिस्सहयणिसिट्ठाणं mu0| भग्गाणिसहाणिविट्ठाणं अत्तीपा0॥ "भग्ना इति भग्नकाः पराङ्मुखीभूताः, तथा निसहानिसहाणं ति निःसहा नितरामशक्ताः, ते एव निःसहका निसृष्टाश्च निसृष्टाङ्गा मुक्ताङ्गा ये ते तपोनियमतपौपधानरणदुर्धरभरभनकनिःसहकनिसृष्टाः, पाठान्तरेण निःसहकनिविष्टाः, तेषाम् । इह च प्राकृतत्वेन ककारलोपसन्धिकरणाभ्यां भग्ना इत्यादी दीर्घत्वमवसेयम्"-aTI0 ॥ 7. देग्जियाणं सहपारद्धरुद्ध हे 2 mu0 / जियाणं सहपरुद्धरुद्ध अत्तीपा0| "घोरपरीसहैः पराजिताश्चासहाच असमर्थाः सन्तः प्रारब्धाश्च परीषहैरेव वशीकर्तुं रुद्धाश्च मोक्षमार्गगमने ये ते ghorpriisshpraajitaashpraarbdhruddhaaH....."| पाठान्तरेण घोरपरीषहपराजितानां तथा सह युगपदेव परीषहैर्विशिष्टगुणश्रेणिमारोहन्तः प्रद्धरुद्धाः अतिरुद्धाः"-अत्ती0॥ 8. विसयसुहमहिच्छातुच्छदेग् अत्तीपा0| "पाठान्तरेण विषयसुखे या महेच्छा कस्यांचिदवस्थायां या चावस्थान्तरे tucchaashaa"-अत्ती0॥ 9. "णिच्छित्तायं खं0 हे 1 ला 2 ॥ 10. देग्णिसण्ण खं0 / णिसत्त' हे 1 / णिसन्न ला 2 / णीसल्ल. जे. ला 1 ॥ Page #529 -------------------------------------------------------------------------- ________________ 440 समवायंगसुत्ते ऽन्नायाध्म्म्खा-उवास्ग्द्साऽव्न्न्न्नो। [sU0 142 ततो य कालक्कमचुयाणं जह य पुणो लद्धसिद्धिमग्गाणं अंतकिरिया, चलियाण य सदेवमाणुसधीरकरणकारणाणि 'बोधणाणुसासणाणि गुणदोसदरिसणाणि, दिद्रुते पच्चये य सोऊण लोगमुणिणो जैह य ट्ठिय सासणम्मि जरमरणणासणकरे, आराहित संजमा य सुरलोगपडिनियत्ता उति जह सासतं सिवं सब्वदुक्खमोक्खं, एते 5 अण्णे य एवमादित्थ वित्थरेण y। णायाधम्मकहासु णं परित्ता वायणा, संखेज्जा अणुओगदारा जाव संखेजातो स्ण्घ्न्नीतो। से णं अंगठ्ठताए छठे अंगे, दो सुतक्खंधा, एकूणवीसं अज्झयणा, ते समासतो दुविहा पण्णत्ता, तंजहा-चरिता य कंडता y। दस धम्मकहाणं वग्गा, तत्थ णं एगमेगाए धम्मकहाए पंच पंच अक्खाइयंसताई, एगमेगाए अक्खाइयाए पंच पंच उवक्खाइयसताई, एगमेगाए उवक्खाइयाए पंच पंच अक्खाईयउक्क्खाईयसताई, एवामेव सपुत्वावरेणं अद्भुट्ठातो अक्खाईयकोडीओ भवंतीति म्क्खायाओ। एगूणतीसं उद्देसणकाला, एगूणतीसं समुद्देसणकाला, संखेन्जाइं पेयसतसहस्साई पयग्गेणं पण्णत्ते । संखेजा अक्खरा jA~va चरणकरणपरूवणया आधविजति । "से तं न्नायाध्म्म्खातो। 142. से किं तं उवासगदसातो? उवासगदसासु णं उवासयाणं णगराई, 15 उजाणाई, चेतियाइं, वणसंडा, रायाणो, अम्मापितरो, समोसरणाइं, धम्मायरिया, धम्मकहाओ, इहलोइया पारलोइया इडिविसेसा, उवासयाणं च सीलव्वयवेरमणगुणपच्चक्खाणपोसहोववासडिवजणतातो, सुयपरिग्गहा, तवोवहीणाई, पडिमातो, 1. अत्र हस्तलिखितादर्शेषु खं0 je0 हे 1 ला 2 मध्ये 'वलियाण' इति पाठो भाति, टीकादशेषु "चलितानां च" इति अत्र व्याख्यातं दृश्यते, पुनश्च "आराहितसंजम ति एत एव लौकिकमुनयः संयमवलिताश्च जिनप्रवचनं प्रपन्नाः" इति पाठष्टीकायां दृश्यते, अतो व-चकारयोः समानप्रायत्वादत्र 'वलियाण-चलियाण' इति पाठये कतरः पाठः समीचीनतर इति सुधीभिः स्वयमेव विचारणीयम् ॥ 2. बोधणुसासणाणि ला 1 / बोधणसासणाणि je0 ॥ 3. जहटिय सगाणंमि je0 / जहटियासणंसि ला 1 / जहट्ठियसासणंमि हे 2 mu0 / " यथा च येन च प्रकारेण स्थिताः शासने"-अटी. ॥ 4. एवमाइअत्था mu0| "एवमादित्य त्ति, एवमादयः आदिशब्दस्य प्रकारार्थत्वादेवंप्रकारा अर्थाः पदार्था विस्थरेण यत्ति विस्तरेण, चशब्दात ...संक्षेपेणः" aTI0 ॥ 5. कप्पिया य हे 2 mu0 / 6. देगियास ला 1 mu0| 7. इयास हे 2 mu0| 8. देगिया' ला 1 ॥ 9. देगिया mu0॥ 10. एवमेव mu0॥ 11. देगियाकोडिओ mu0॥ 12. पयसहस्साई mu0॥ 13. paM0 je0 / पूर्वानुसारेणात्र पण्णत्ते इति सम्यग् भाति। पण्णता je0 विना। दृश्यतां pR0 434 paM0 16 टि. 9, pR0 442 Ti0 9 // 14. दृश्यता pR0 434 paM0 16 // 15. से तं mu0॥ 16. इहपारलोइ डि je0 ला 1 / इहपरलोयइड्डि खं0 हे 1 ला 2 / इहपरइड्डि हे 2 / इहलोइयपरलोइयैडि mu0॥ 17. च नास्ति mu0॥ 18. "प्रतिपदनताः प्रतिपत्तयः"-aTI0 ॥ 19. देघाणा paDideg mu0 ॥ Page #530 -------------------------------------------------------------------------- ________________ 143] समवायंगसुत्ते ऽउवासगदसा - अंतगडदसा 'वण्णओ । उवसग्गा, संलेहणातो, भत्तपञ्चकखागाईं, पाओवगमणाईं, देवलोगगमणाईं, सुकुलपञ्चायती, पुण बोहिलाभो, अंतकिरियातो य आघविज्जंति । उवासगदसासु णं उवासयाणं रिद्धिविसेसा, परिसा, वित्थरधम्मसवणाणि, बोहिलाभ, अभिगमणं, सम्मत्तविसुद्धता, थिरत्तं मूलगुणुत्तरगुणातियारा, ठितिविसेसा य बहुविसेसा, पडिमा भिग्गहगहणपालणा, उवसग्गाहियासणा, णिरुवसग्गा य, तवा य चित्ता, सीलव्यगुणवेरमणपञ्चकखाण पो सहो ववासा, अपच्छिममारणंतियाय संलेहणाज्झोसहिं अप्पाणं जह य भावैत्ता बहूणि भत्ताणि अणसणाए य छेयैत्ता उववण्णा कप्पवर विमाणुत्तमे जह अणुभवंति सुरवरविमाणवरपोंडरीएसु सोक्खाईं अणोवमाई कमेण भोत्तूण उत्तमाईं, तओ आउक्खएणं चुया समाणा जह जिणमयम्मि बोहिं लडूणय संजमुत्तमं तमरयोधविप्पमुक्का उवेंति जह अक्खयं सव्वर्दुक्ख - 10 मोक्खं, एते अन्ने य एवमादी [अंस्था वित्थरेण य ] / उवासयदसासु णं परित्ता वायणा, संखेना अणु[ओगदारा ] जाव संखेज्जातो संगहणीतो । से णं अंगट्टयाए सत्तमे अंगे, एगे सुतक्खंधे, दस अज्झयणा, दस उद्देसणकाला, दस समुसकाला, संखे जाईं पयसय सहस्साइं पयग्गेणं पण्णत्ते । संखेज्जाई अक्खराई जीव एवं चरणकरणपरूवणया आघविज्जति । से" तं उवासगदसातो । 143. से किं तं अंतगडेदेसातो 1 अंतगडदसासु णं अंतगडाणं णगराई, उज्जाणारं, चेतियाई, वणसंडा, रायाणो, अम्मापितरो, समोसरणाई, धम्मायरिया, धम्मक हातो, इहलोइया पारलोइया इड्डिविसेसा, भोगपरिच्चाया, पव्वज्जातो, 1. याया पुणो बोहिलाभा अंतकिरियाओ आघ mu0 ॥ 2. प्रतिषु पाठाः - लाभ अभिगमणं संमत्तविसुद्धता खं0 हे 1 ला 2 / लाभा अभिगमसम्मत्तं विसुद्धता ला 1 / 'लाभ अभिगमसम्मत्तं विसुद्धता हे 2 mu0 aTI0 / लाभ अभिगमत्त विसुद्धता je0 / "बोधिलाभः, अभिगमः, सम्यक्त्वस्य विशुद्धता, स्थिरत्वम् " aTI0 ॥ 3. T हे 2 mu0 विनाऽहिवासनिरुवसग्गा तवा खं0 हे 1 ला 2 / 'हितासणनिरुवसग्गा य तवा जे देघितासणनिरुवसग्गया य तवा ला 1 / " उपसगीधिसहनानि निरुपसर्गं च उपसर्गाभावश्चेत्यर्थः तपांसि च चित्राणि " - aTI0 ॥ 4. छेर्3अत्ता खं0 हे 1 ला 2 ॥ 5. उवेंति जाव अक्खयं खं0 हे 1 ला 2 / 'उपयन्ति यथा अक्षयम् " - aTI0 ॥ 6. दुक्खाण मोक्खं ला 1 ॥ 7. एवमाइ mu0 ॥ . [ ] एतदन्तर्गतः पाठो mu0 विना नास्ति । दृश्यतां pR0 437 paM0 12, pR0 440 paM0 5 // 9. पण्णत्ते इत्यस्य स्थाने je0 मध्ये paM0 इति वर्तते । दृश्यतां pR0 440 paM0 12 Ti0 13 // 10. दृश्यतां pR0 434 paM0 19 // 11. से तं खं0 हे 1 ला 1, 2 ॥ 12. दसातो 2 अंतगड' खं0 ला 2 ॥ 13. उज्जा चेति व रा अम्मा समो धम्मा धम्मक इह भोग पव्वज्जातो सुत तवो पडिमातो ईदृशः संक्षितः पाठो हस्तलिखिता दर्शेषु दृश्यते । अम्मा खं0 हे 1 ला 2 मध्ये नास्ति ॥ << 441 15 Page #531 -------------------------------------------------------------------------- ________________ 'अंतगडदसा - अणुत्तरोववातियदसा 'वण्णओ । [sU0 144 मद्दवं च, सुतपरिग्गहा, तवोवहाणाई, पडिमातो बहुविहातो, खमा, अज्जवं सोयं च सच्चसहियं, सत्तरसविहो य संजमो, उत्तमं च बंभ, आकिंचणिया, तवो, चियातो, किरियातो, समितिगुत्तीओ चेव, तह अप्पमायजोगो, सज्झायज्झणाण य उत्तमाणं दोन्हं पि लक्खणाई, पत्ताण य संजमुत्तमं जियपरीसहाणं चउव्विहकम्मक्खयम्मि जह केवलस्स लंभो, परियाओ जत्तिओ य जह पालिओ मुणी, पायोवगतोय जो जहिं जत्तियाणि मत्ताणि छेयैत्ता अंतगडो मुणिवरो तमरयोघविप्पएण्मुक्को, मोक्खसुहमणुत्तरं च पत्ता, एते अन्ने य एवमादी अत्था परू[विज्ञंति] जाव से णं अंगट्टयाए अट्ठमे अंगे, एगे सुतक्खंधे, दस अज्झयणा, सत्त वग्गा, दस उद्देसणकाला, दस समुद्देसणकाला, संखेज्जाइं पयसतसहस्साई 10 पंयग्गेणं । संखेज्जा अक्खरा जाव एवं चरणकरणपरूवणया आघविज्जति । " से तं अंतगडदसातो । 442 5. 15 144. से किं तं अणुत्तरोववातियदसातो ? अणुत्तरोववातियदसासु अणुत्तरोववातियाणं णगराई, उज्जाणाई, चेतियाई, वणसंडा, रायाणो, अम्मापितरो, समोसरणाई, धम्मायरिया, धम्मकहातो, इहलोइया पारलोइया इड्डिविसेसा, भोगपरिच्चाया,पव्वज्जाओ,सुतपरिग्गहा, तवोवहाणाई, पेंडिमातो, संलेहणातो, भइत्तपच्चक्खाणाई पाओवगमणाई, अणुत्तरोर्वर्वेत्ति, सुकुलपच्चायाती, पुण बौहिलाभों, "अंतकिरिया [तो] 1. सोयं च सहियं je0 ॥ 2. 'चणया हे 2 mu0 / " भाचिणिय त्ति आकिञ्चन्यम्' aTI0 ॥ 3. चियातो नास्ति खं0 हे 1, 2 ला 1, 2 / " तपस्याग इति आगमोक्तं दानम्, समितयो गुप्तयश्चैव " - aTI0 ॥ 4. किरियातो नास्ति mu0 aTI0 / दृश्यतामुपरितनं टिप्पणम् ॥ 5. ज्झाणेण mu0 ॥ 6. जत्तिओ जह खं0 हे 1 ला 2 / 7. मुक्का खं0 हे 1 ला 2 / " तमोरजओघविप्रमुक्तः (क्ताः - अटीखं सं 0 ) " - aTI0 / दृश्यतां pR0 450 paM0 2 // 8. प्रतिषु पाठाः - एवमातियत्था परुवि जाव ला 1 / एवमादी अत्था परू जाव je0 / एवमा तित्था परु जाव खं0 हे 1 ला 2 / एवमाइत्था परूवेदं जाव हे 2 / एवमाइत्था विधारणं परूवेई अंतगडदसासु णं परित्ता वायणा संखेज्जा अणुभोगदारा जाव संखेज्जाओ संगहणीओ जाव mu0 / दृश्यतां pR0 437 paM0 12, pR0 440 paM0 5, pR0 441 paM0 11 // 9 पयग्गेणं पण्णत्ता संखेज्जा mu0 / दृश्यतां pR0 435 paM0 16, pR0 436 paM0 15, pR0 437 paM0 15, pR0 438 paM0 12, pR0 440 012, pR0 441 paM0 14 : pR0 444 paM0 3, pR0 445 paM03, pR0 447 paM0 4 // 10. से त्तं हे 2 mu0 ॥ 11. उज्जा चेति वण रा अम्मा समो धम्मा धम्मक इहलोग पार भोगप पव्व सुय तवो पडि संले भन्त पातो अणुत्तरो ईदृशः संक्षिप्तः पाठो हस्तलिखितादर्शेषु दृश्यते । दृश्यतां pR0 439 paM0 1 // 12. परियागो पडि mu0 ॥ 13. भत्तपाणप mu0 ॥ 14. 'ववाओ सुकुलपच्चायाया पुणो mu0 ॥ 15. अंतकिरिया य mu0 / अंतकिरिया य mu0 विना । दृश्यतां pR0 439 paM0 4 // Page #532 -------------------------------------------------------------------------- ________________ 443 144] समवायंगसुत्ते ऽअन्नुत्त्रोव्वातिय्द्साऽव्न्न्न्नो। य आवविजंति । अणुत्तरोववातियदसासु णं तित्थकरसमोसरणाई परममंगलजगहिताणि, जिणातिसेसा य बहुविसेसा, जिणसीसाणं चेव समणगणपवरगंधहत्थीणं थिरजसाणं परिसहसेण्णरिखुबलपमद्दणाणं तदित्तचरित्त-णाणसम्मत्तसारविविहप्पगारवित्थरपसत्थगुणसंजुयाणं अणगारमहरिसीणं अणगारगुणाण वण्णओ उत्तमवरतवविसिट्ठणाणजोगजुत्ताणं, जह य जगहियं भगवओ, जओण्रिसा य रिद्धिविसेसा देवासुर्मान्नुसान्न्। परिसाणं पाउब्भावा य जिणसमीवं, जह य उवासंति जिणवरं, जह य परिकहेंति धम्मं लोगगुरु अमर-नंराऽसुरगणाणं, सोऊण य तस्स भासियं अवसेसकम्मा विसयविरत्ता नरा जहा~ अब्भुति "धम्मं ओरालं संजमं तवं चावि बहुविहप्पगारं जह बहूणि वासाणि अणुचरित्ता आराहियनाणदसणचरित्तजोगा जिणवयणमणुगयमहियभासिता जिण- 10 वराण हिययेणमणुणेत्ता जे य जहिं जत्तियाणि भत्ताणि छेयैत्ता लइंभ्रूण य समाहिमुत्तमं झाणजोगजुत्ता उववन्ना मुंणिवरुत्तमा जह अणुत्तरेसु पावंति जह अणुत्तरं तत्थ विसयसोक्खं तत्तो य चुया कमेण काहिंति संजया जह य अंतकिरियं, एते अन्ने य एवमादित्थ जाव परित्ता वायणा, संखेज्जा अणुओगदारा, 1. देग्दसा णं खं0 je0 he1 laa2॥ 2. परमंगदेग् mu0॥ 3. देग्बलमद्दणाणं je0॥ 4. दवदित्त अत्ती.| तवदित्त अत्तीपा0॥ "दववद् दावाग्निरिव दीप्तानि उज्ज्वलानि, पाठान्तरेण त्पोदीप्तानि"-अत्ती0॥ 5. देग्गुणशयाणं हे 1 lA2 अटीपा0 / "क्षमादयो गुणाः, तैः संयुतानाम् , क्वचित्तु गुणध्वजानामिति पात्थ्ः"-अत्ती0॥ 6. उत्तमतववरविसि je0॥ 7. जारिसा इडिवि mu0॥ 8. गुरु खं0 je0 he1 lA1, 2 // 9. देग्नरसुरदेग् खं0 he1, 2 लार mu0| "अम्र्न्रासुर्ग्न्नानाम्"-अत्ती0॥ 10. कम्मविसय हे 2 मु. अत्ती0| "अवशेषाणि क्षीणप्रायाणि कर्माणि येषां ते तथा, ते च ते विषयविरक्ताश्चेति avshesskrmvissyvirktaaH"attii0|| 11. जधं अन्भु je0 / जधमभन्भु खं0 / जधम्मभब्भु हे 1 ला 2 ॥ 12. धम्म तोरालं ख* हे 1 ला 2 / धम्ममुरालं mu0॥13. देग्महियभासित्ता je0| महियं भासित्ता मु.| "जिगवयणमणुगयमहियभासिय त्ति जिनवचनम् आचारादि, अनुगतं सम्बद्धं नार्दवितर्दमित्यर्थः, महितं पूजितमधिकं वा भाषितं थैरध्यापनादिना ते तथा, पाठान्तरे जिनवचनमनुगत्या आनुकूल्येन मुष्ठ भाषितं यैस्ते जिन्व्च्नानुग्तिसुभास्सिताः"-अत्ती.| एतदनुसारेण जिणवयणाणुगैसुभासिता इति जिगवयगमगुगैसुभासिता इति वा aTI0संमतं पाठान्तरं भाति॥ 14. मणुप्रणेत्ता mu0 / "जिगवराण हियएणमणुगेत्त त्ति षष्ठी द्वितीयार्थे, तेन जिनवरान् हृदयेन मनसा अनुनीय प्राप्य ध्यात्वेति यावत् "-aTI0 ॥ 15. लद्धण समाहिं उत्तमझाण खं0 हे 1 ला 2 / लभ्रूण य समाहिमुत्तमझाणदेग् ला 1 mu0| लक्ष्ण य समाहियत्तमं झाण' je0| "लब्ध्वा च समाधिमुत्तमं ध्यानयोगयुक्ताः उपपन्ना मुनिवरोत्तमाः "-अत्ती0॥ 16. मुणिपवर je0| दृश्यतामुपरितनं टिप्पणम् ॥ 17. देग्माइमथा वित्थरेण अणुत्तरोववाइयदसासु णं. परित्ता mu0| दृश्यता pR0 437 paM0 12, pR0 440 paM05, pR0 441 paM0 11, pR0 442 pN07|| Page #533 -------------------------------------------------------------------------- ________________ 443 समवायंगसुत्ते ऽपण्हावागरण 'ब्न्न्न्नो। [sU0 145[जाव] संखेजातो स्ण्घ्न्नीतो। से णं अंगट्ठयाए नवमे अंगे, एगे सुयक्खंधे, दस अज्झयणा, तिन्नि वग्गा, दस उद्देसणकाला, दस समुद्देसणकाला, संखेनाई पयसयसहस्साई पयग्गेणं प्ण्न्न्न्न्ते। संखेजाणि अक्खराणि जाव एवं चरणकरणपरूवणया आघविजति । से तं अन्नुत्त्रोव्वातिय्द्सातो। 145. से किं तं पण्हावागरणाणि ? पण्हावागरणेसु अद्दुत्तरं पसिणसतं, अट्टत्तरं अपसिणसतं, अत्तरं पसिणापसिणसतं, विजातिसया, नागसुपण्णेहिं सद्धिं दिव्वा संवाया आघ्विज्ण्ति। पण्हावागरणदसासु णं ससमय-परसमयपण्णवयपत्तेयबुद्धविविधत्थभासाभासियाणं अतिसय गुणौवसमणाणपगारआयरियभासियाणं वित्थरेणं वीरमहेसीहिं विविहविरिभासियाणं च जगहिताणं अदांगंगुट्ठबाहु10 असिमणिखोमआइञ्चमातियाणं विविहमहापसिणविजामणपसिणविज्जादैवयपयोग पाहण्णगुणप्पगासियाणं सब्भूयबिगुणप्पभावनरगणमतिविम्हयकैरीणं अतिसयमतीतकालसमये दमतित्थकरुत्तमस्स "थितिकरणकारणाणं दुरभिगमरोवगाहस्स सव्वसवण्णुसम्मतस्साबुधजणविबोहकरस्स 'पंचक्खयप्पइञ्चयकरीणं पण्हाणं विविहगुणमहत्था जिणवरप्पणीया आघ्विति। पण्हावागरणेसु णं परित्ता वायणा, "संखेज्जा 1. दृश्यतां pR0 434 paM0 13, pR0 435 paM0 14, pR0 436 paM0 13, pR0 440 paM0 6, pR0 441 paM0 12, pR0 445 paM0 1, pR0 447 paM0 2 // 3. संखेजगुणा संग je0॥ 3.50 इति सर्वासु प्रतिषु पात्थ्ः। दृश्यतां pR0 442 Ti0 9 ॥ "संख्यातानि पदसयसहस्साई पदग्गेणं ति किल षट्चत्वारिंशल्लक्षाणि अष्टौ च shsraanni"--अत्ती0॥ 4. तीसया je0॥ 5. सुव जे. विना। "नागसुपर्णैश्च sh"-अत्ती0॥ 6.पण्णवया पत्तेयबद्धिवि खं0 हे 1 ला 2 ॥ 7. थिर खं0 हे 1 ला 2 / "स्थिरमहर्षिभिः, पाठान्तरे वीर्म्ह्र्स्सिभिः"-अत्ती.॥ 8. वित्थर mu0 / "विविहविस्था (त्थ-अटीहे.)रभासियागं च त्ति विविधविस्तरेण भाषितानां c"-अत्ती.॥ 9. गंगोटबाहू' खं0 हे 1 ला 2 ॥ 10. यदुगुण mu0 / "द्विगुणेन उपलक्षणत्वात्... "बहुगुणेन; पाठान्तरे विविधगुणेन प्र्भावेन्"-अत्ती.| हस्तलिखितादर्शेषु बि-वि इत्यनयोः समानप्रायत्वात् 'बिगुण' इति 'विगुण' इति पाठद्वयमत्र अटी. कृता व्याख्यातं भाति ॥ 11. कराणं je0| "विस्मयकर्यः चमत्कारहेतवो याः प्रश्नाः, ताः"-अत्ती.॥ 12. देग्समए दमसमतित्थ हे 2 / समयदमसमतित्थ mu0॥ 13. ठितिकरण हे 2 ला 1 mu0 / थिरकरण खं हे 1ला 2 / "स्थितिकरणं स्थाप्न्म्"-अत्ती0॥ 14. प्रतिपाठाः -दुरोव खं0 je0| दुराव हे 1 ला 2 / दुरव हे 2 ला 1 mu0॥ 15. सव्वण्णु je0 ला 1 / "सर्वसर्वज्ञसम्मतम्..."तस्य"--aTI0 ॥ 16. देग्स्स अबुहदेग् mu0| स्स बुध je0 ला 1 हे 2 ॥ 17. देघणक mu0 / "abudhjnvibodhkrsy"-attii0|| 18. पञ्चक्खयदेग् नास्ति खंमू0 हे 1 ला 2 ॥ 19. पञ्चय नास्ति हे 2 ॥ 20. हे 2 विना-देग्कारीणं खं0 / काराणं हे 1 ला 2 / कराणं je0 ला 1 मु.| "प्रत्यक्षकप्रत्ययकरीणां प्रत्यक्षताप्रत्ययकरीणां वा"-अत्ती.॥ 21. संखेज्जा अणुभोगदारा जाव mu0 / दृश्यतां tti0:1॥ Page #534 -------------------------------------------------------------------------- ________________ 146] समवायंगमुत्ते 'vivaagsutt'vnnnno| जाव संखेजातो स्ण्घ्न्नीतो। से णं अंगठ्ठताए दसमे अंगे, एगे सुतक्खंधे, [पणतालीसं अज्झयणा,] पणतालीसं उद्देसणकाला, पणतालीसं समुद्देसणकाला, संखेजाणि पयसयसहस्साणि पयग्गेणं पेण्णत्ते, संखेज्जा अक्खरा, अणंता गमा जाव चरणकरणपरूवणया आघविजति । से तं प्न्न्हावाग्र्न्नान्नि। 146. से किं तं विवागसुते? विवागसुए णं सुकडदुक्कडाणं कम्माणं 5 फलविवागे आघविजति । से समासओ दुविहे पण्णत्ते, तंजहा-दुहविवागे चेव सुहविवागे चेव, तत्थ णं दह दुहविवागाणि, दह सुहविवागाणि । से किं तं दुहविवागाणि ? दुहविवागेसु णं दुहविवागाणं] णगराई, चेतिया, उज्जाणाई, वणसंडा, रायाणो, अम्मापितरो, समोसरणाइं, धम्मायरिया, धम्मकहातो, नरगगमणाई, संसारपवंचदुहपरंपराओ य आपविजंति, से तं दुह्विवागान्नि। से किं तं सुह- 10 विवागाणि ? सुइविवागेसु सुहविवागाणं णगराई जाव धम्मकहातो, इहलोइयपारलोइया इडिविसेसा, भोगपरिचाया, पव्वजाओ, सुयपरिग्गहा, तवोवहाणाई, पंडिमातो, संलेहणातो, भत्तपञ्चक्खाणाई, पाओवगमणाई देवलोगगमणाई, सुकुलपच्चायाती, पुणे बोहिलाभो, अंतकिरियातो य आघविनंति । दुहविवागेसुणं पाणातिवायालियवयण-चोरिक्ककरण-परदारमेहुण-ससंगताए मंहतिव्वकसाय-इंदिय-प्पमाय- 15 पावप्पओय-असुहज्झवसाणसंचियाणं कम्माणं पावगाणं पावाणुभागफलविवागा णिरयगति-तिरिक्खजोणिबहुविहवसणसयपरंपरीपबद्धाणं मणुयत्ते "वि आगताणं 1. पूर्वापरानुसारेण नन्दीसूत्रानुसारेण च पणतालीसं अज्झयणा इति पाठोऽत्र पूरितः ॥ 2. पं. इति सर्वास प्रतिष पात्थ्ः। दृश्यतां pra0 442 paM0 10 Ti0 5 / "संखेजागि पयसयसहस्साणि पयग्गेणं ति, तानि च किल द्विनवतिर्लक्षाणि षोडश च shsraanniiti"-अत्ती.॥ 3.हे 2 विना-चरणकरणा माधविनंति जे. जे 1 खं0 हे 1 ला 1,2 / चरणकरणपरूवणया माधविनंति mu0 / दृश्यतां pR0 435 paM0 1 // 4. विवागाणि 2 दुहविवागेसु इति सर्वेषु हस्तलिखितादर्शेषु पाठः ॥ 5. दृश्यतां paM0 11 / नन्दीसूत्रे sU0 97 ॥ 6. राई उजाणाई चेइयाई mu0॥ 7. गर जेमू01 हे 2 mu0 aTI0 ॥ 8. संसारबंधे दुहदेग् खं0 je1 हे 1 ला 2 / संसारपबंधे दुह mu0 / संसारपवंचे दुहदेग् इत्यपि पाठोऽत्र संभवेत् । तुला-"दुहपरंपराओ संसारभवपवंचा दुकुलपञ्चायाईओ" इति नन्दीसूत्रे sU0 97 ॥ 9. राई जाव धम्म इहलोग भोग पन्व mu0 विना। राई उजाणाई चेइयाई वणखंडा रायाणो अम्मापियरो समोसरणाई धम्मायरिया धम्मकहाओइहलोइयपरलोइय इद्धिविसेसा भोगपरिचाया पव्वज्जाओ mu0 / दृश्यतां pR0 439 paM0 1 // 10. परि0 संले0 इति संक्षिप्तः पाठः; je0 ला 1 / je0 ला 1 विना पडि0 संले. इति पात्थ्ः। mu0 मध्ये तु परियागा पडिमाओ संलेहणाओ इति पाठः । दृश्यतां pR0 439 pN03॥ 11. पुणो हे 1 ला 2 ॥ 12. चोरिकपरदारदेग् खं0 je1 हे 1 ला 2 ॥ 13. महाति ला 1 ॥ 14.प्पमादा पाव खं0 je1 हे 1 ला 2 ॥ 15. जोणियविधिह खं0 जेहे 1ला 2 ॥ 16.राबद्धाणं खं0 हे 1,2ला 2 ॥ 17.वियागताणं खं0 je1| विवागत्ताणं हे 1ला 2 ॥ Page #535 -------------------------------------------------------------------------- ________________ 446 समवायंगसुत्ते 'vivaagsutt'vnnnno| [sU0 146जह पावकम्मसेसेण पावगा होंति फलविवागा वह-वसणविणास-णांस-कण्णोद्वंगुट्ठकर-चरण-नहच्छेयण-जिब्भच्छेयण-अंजण-कडग्गिदाहण-गयचलणमलण-phAlaNau~laMbaNa-सूल-लता-लौड-लट्ठिभंजण-तौ-सीसग - तत्ततेल्लकलकलाभिसिंचण - कुंभिपाग-कंपण-थिरबंधण-वेह-वज्झकत्तण-पतिभयकरकरपलीवणादिदारुणाणि दुक्खाणि अणोवमाणि, बहुविविहपरंपराणुबद्धा ण मुंचंति पावकम्मवल्लीए, अवेयैत्ता हु णस्थि मोक्खो, तवेण घितिधणियबद्धकच्छेण सोहणं तस्स वा वि होजा । एत्तो य सुभविवागेसु सील-संजम-णियम-गुण-तवोवहाणेसु साहुसु सुविहिएसु अणुकंपासयप्पयोगतिकालमतिविसुद्धभत्तपाणाई पययमणसा हितसुहनीसेसतिन्वपरिणामनिच्छियमती पयच्छिऊणं पयोगसुद्धाइं जह य निव्वत्तेंति उ बोहिलाभं जह य परित्तीकरेंति णर-णिरय-तिरिय-सुरगतिगमणविपुलपरियट्ट-अरति-भय-विसाय-सोकमिच्छत्तसेलसंकडं अण्णाणतमंधकारैचिक्खल्लसैंदुत्तारं जर-मरण-जोणिसंखुभितचक्कवालं सोलसकसायसावयपयंडचंडं अणातियं अणवयग्गं संसारसागरमिणं, जह य णिबंधति आउगं सुरगणेसु, जह ये अणुभवंति सुरगणविमाणसोक्खाणि अणोवमाणि, ततो य कालंतरे चुयाणं इहेव नरलोगमागयाणं आउ-वपु-वण्णरूव-जाति-कुल-जम्म-आरोग्ग-बुद्धि-मेहाविसेसा मित्तजण-सयण-धणधण्णविभवसमिद्धिसारसमुदयविसेसा बहुविहकामभोगुब्भवाण सोक्खाण सुहविवागुत्तमेसु, अणुवरयपरंपराणुबद्धा असुभाणं सुभाणं चेव कम्माणं भासिया बहुविहा विवागा विवागसुयम्मि भगवता जिणवरेण संवेगकारणत्था, अन्ने वि य एवमादिया, बहुविहा 1. विसण खंसं0 / "वृषणविनाशो व्र्धित्क्क्र्न्न्म्"-अत्ती0॥ 2. देग्नासा mu0 ॥ 3. गो?' खं0 जे 1 हे 1 ला 2 ॥ 4. उलंदेग् खं0 je1 हे 1 ला 2 ॥ 5. देग्लताउलदेग् खंमू0 हे 1 ला 2 / लतालौल' खंसं जे 1 ॥ 6. बहुविह' हे 1 ला 1, 2 ॥ 7. मुंचंति खं0 हे 1 ला 2 ॥ 8. देग्गेसु णं सील हे 2 mu0॥ 9. साहूसु mu0॥ 10. तेक्कालदेग् खं0 je1 हे 1 ला 2 / तेकालदेग् je0 / 11. पतयमाणसा खं0je1je0 ला 1, 2 ॥ 12. देग्सुरगमण हे 2 mu0 / ""सुरगतिषु यजीवानां गमनं परिभ्रमणं स एव विपुलो विस्तीर्णः परिवर्तः''-aTI0 ॥ 13. देग्चिक्खिल्ल' हे, ला 2 mu0॥ 14. सुदुत्तारं ख्ण्*| सुत्तदुत्तारं ला । / 15. भणवतग्गं जे 1 हे 1 ला 2 / अणतवगं खंमू0, अणदवग्गं khNsN0॥16. ya नास्ति खंजे 1 हे 1 ला 2 ॥ 17. वपुपुण्ण mu0॥ 18. भोगब्भ खं0 je0॥ 19. एवमादि बहुखं* je1 हे 1 ला 2 / " "अन्येऽपि चैवमादिका 'आख्यायन्ते' इति पूर्वोक्तक्रियया वचनपरिणामाद्वा उत्तरक्रियया योग्ः। एवं बहुविधा विस्तरेणार्थप्ररूपणता भाख्यायत इति"-aTI0 ॥ Page #536 -------------------------------------------------------------------------- ________________ 147] समवायंगसुत्त 'dittttivaay'vnnnnbho| 'वित्थरेणं अत्थपरूवणया आविजति । विवागसुयस्स णं परित्ता वायणा, संखेजा जाव संखेजातो स्ण्घ्न्नीतो। से णं अंगठ्ठताए एक्कारसमे अंगे, वीसं अज्झयणा, वीसं उद्देसणकाला, वीसं समुद्देसणकाला, संखेन्जाइं पयसयसहस्साइं पयग्गेणं पण्णते, संखेजाणि अक्खराणि, जाव एवं चरणकरणपरूवणया आपविजति । से तं विवाग्सुए। 147. से किं तं दिट्ठिवाए ? दिट्ठिवाए णं सव्वभावपरूवणया आघविजति । से समासतो पंचविहे पण्णते, तेंजहा--परिकम्मं सुत्ताई पुव्वगयं अणुओगो चूलिया। से किं तं परिकम्मे 1 परिकम्मे सत्तविहे पण्णत्ते, तंजहा--सिद्धसेणियापरिकम्मे मगुस्ससेणियापरिकम्मे पुट्ठसेणियापरिकम्मे ओगाहणसेणियापरिकम्मे 10 उवसंपजणसेणियापरिकम्मे विप्पजहणसेणियापरिकम्मे चुताचुतसेणियापरिकम्मे । से किं तं सिद्धसेणियापरिकम्मे 1 सिद्धसेणियापरिकम्मे चोदसविहे पण्णत्ते, तंजहा -माउयापदाणि 1, eNgaTTitAtiM 2, पाढो 3, अट्ठपयाणि 4, (अट्ठपयाणि 3, पाढो 4,) आगासपदाणि 5, keu~bhUyaM 6, रासिबद्धं 7, एगगुणं 8, दुगुणं 9, तिगुणं 10, "केउभूतपडिग्गहो 11, संसारपडिग्गहो 12, नंदावतं 13, 15 सिद्धावतं 14, से तं सिद्धसेणियापरिकम्मे । से किं तं मणुस्ससेणियापरिकम्मे ? मणुस्ससेणियापरिकम्मे चोदसविहे पण्णत्ते, तंजहा-ताई चेव माउयापयाई जाव नंदावतं मणुस्सावत्तं, से तं मणुस्ससेणियापरिकम्मे । अवसेसाई परिकम्माइं पाढाइयाइं एक्कारसविहाणि प्न्न्त्ताई। इच्चेताई सत्त परिकम्माई, छ ससमैयाणि, सत्त 1.वित्थारेणं खं0 जे हे 1 ला 2 / विस्थेन्न्ण्जे0॥2. विजंति खं0 je0 हे 1 ला 2 मु. / दृश्यतां pR0 446 टि. 19 ॥ 3. संखेजा अणुओगदारा जाव mu0| दृश्यतां pR0 444 paM0 14 // 4. पयसहस्साई जे. हे 1 ला 1, 2 / "संख्यातानि पदशतसहस्राणि पदाग्रेणेति, तत्र किल एका पदकोटी चतुरशीतिश्च लक्षाणि द्वात्रिंशच्च shsraanniiti"-अत्ती0॥ 5. paM0 इति प्रतिष पात्थ्ः॥ 6. अक्खराणि अणंता गमा अणंता पजवा जाव mu0॥ 7. सेत्तं हे 2 mu0॥ 8. जंति जे. मु. / दृश्यतां pR0 435 paM0 1 Ti0 1 // 9. तंजहा नास्ति खं0 हे 1 ला 2 / पण्णत्ते तंजहा नास्ति je0॥ 10. एगट्ठियपयाइं हे 2 / एगट्ठियपयाणि mu0 ॥ 11. "अट्ठापयाई 3, पाढो 4" इति नन्दीसूत्रे वर्तते, तदनुसारेणात्र 'अट्ठपयाणि 3, पाढो 4' इति पाठ एव स्मीचीन्ः। "अवसेसाई परिकम्माई पाढाइयाई एक्कारसविहाणि" [paM0 18] इति वक्ष्यमाणमपि तथैव स्ण्ग्च्छ्ते॥ 12. के उच्चयं खं0 हे 1 ला 2 ॥ 13. केउभूतं खं0 जे 1 हे 1 ला 2 mu0 / केउभूये हे 2 ॥ 14. T हे 2 विना सिद्धावुद्धं ला 1 / सिद्धावद्धं खं0 je0 / सिद्धावह जे हेला 2 / सिद्धबद्धं mu0॥ 15. देग्स्सावढे je0 / स्सावद्धं खं0 je1 हे 1 laa2| स्साबद्धं ला 11 देग्स्सबद्धं हे 2 mu0॥ 16. अवि खं0 / अवसेसं(स जे 1)परि' हे 1 ला 2 जे 1 ॥ Page #537 -------------------------------------------------------------------------- ________________ 448 समवायंगसुत्ते ऽदिठिवाय 'व्न्न्न्नो। [sU0 147आजीवियाणि । छ चउक्कणइयाणि, सत्त तेरासियाणि । एवामेव सपुव्वावरेण सत्त परिकम्माई तेसीर्ति भवंतीति मक्खायाति । से तं परिकम्माई । से किं तं सुत्ताई 1 सुत्ताइ अट्ठासीतिं भवतीति मक्खायाति, तंजहाउज्जगं परिणयापरिणयं बहुभंगियं विपञ्चवियं अणंतरपरंपरं सोमाणं संजूहं भिन्नं 5 आहव्वायं सोवत्थितं 'घटं गंदावतं बहुलं पुंट्टापुढे वियावत्तं एवंभूतं दुयावत्तं वत्तमाणुप्पयं समभिरूढं सव्वतोभदं पणसं दुपडिग्गहं 22 / ईचेताई बावीसं सुत्ताई छिण्णच्छेपण याणि ससमयसुत्तपरिवाडीए, इचेताई बावीसं सुत्ताई अच्छिन्नच्छेयनैयाणि आजीवियसुत्तपरिवाडीए, इचेताई बावीसं सुत्ताइं तिकणझ्याणि तेरा सियसुत्तपरिवाडीए, ईंचेताई बावीसं सुत्ताइं चउक्कणयाणि स्स्म्य्सुत्त्प्रिवाद्दीए। 10 एवामेव सपुव्वावरेणं अट्ठीसीती सुत्ताई भवंतीति म्क्खायाइण्। से तं सुत्ताई। से किं तं पुव्वगए ? पुब्बगए चोदसविहे पण्णत्ते, तंजहा-उप्पायपुव्वं अग्गेणियं वीरियं अत्थिणत्थिप्पवायं णाणप्पवायं सच्चप्पवायं आतप्पवायं कम्मप्पवायं पंचक्खाणं अणुप्पवायं अवंझं पाणाउं किरियाविसालं लोगबिंदुसारं 14 / उप्पायपुव्वस्स णं दस वत्थू, चत्तारि चूलियावत्थू प्न्न्न्न्त्ता। अग्गेणियस्स णं 15 पुवस्स चोदस वत्थू , बारस चुलियावत्थू प्न्न्न्न्त्ता। वीरियपुवस्स अट्ट वत्थू , 1. तेसीतिं नास्ति खं0 जे. je1 हे 1 ला 2 / 2. उजुगं हे 2 mu0 / नन्दोसूत्रे द्वाविंशतिसूत्रनाम्नां विविधप्रतिषु विद्यमानाः पाठभेदाः तत्र [pR0 44] निर्दिष्टात् कोष्ठकाज्ज्ञातव्याः ॥ 3. विपब्वियं 1 ला 2 / विप्पञ्चहयं mu0| विनयपव्वतियं हे 2 ॥ 1. प्रतिषु पाठा:-अणंतरपरंपरं खं0 जे हे 1, 2 ला 1,2 / भगंतरपरं je0| अणंतरं परंपरं mu0॥ 5. समाणं ला 1 मु.॥ 6. सजूहं खं0 je1 he1, 2 ला 2 ॥ 7. संभिलं mu0 ॥ 8. आहवायं खं0 / महब्वायं हे 2 अहव्वोयं ला 1 / अहच्चयं mu0॥ 9. घंटा गंदा हे 1 ला 2 ॥ 10. पुढे विया khN0| पुट्टा विया हे 1 ला 2 / पुढपुढे विया' je0 ॥ 11. भूत दुया je0 ॥ 12. देग्माणप्पयं mu0॥ 13. पसणं je0| पणामं ला 1 mu0| पण्णासं हे 2 / नन्दीसूत्रे सर्वप्रतिषु पण्णासं इति पाठः ॥ 14. इच्छेइयाई हे 2 ॥ 15. देगिआई मु. aTI0 / एवमग्रेऽपि ॥ 16. इच्छयाई ला 1 ॥ 17. इच्चेइयाइं खं0 हे 2 ॥ 18. इच्चेइयाई खं0 हे 2 ॥ 19. देगियाई खं0 हे 1 ला 2 mu0॥20. देग्सीई खं0 / देग्सीइ जे 1 हे 1 ला 2 mu0॥ 21. सुत्ताणि भवंति त्ति मक्खायाणि je0 ला 1 ॥ 22. से तं खं0 जे ॥ 23. पुव्वगयं 2 चोइस खंमू0 je1 हे 1 ला 2 / अत्र 'से किं तं पुधगयं? पुन्वगए चोदस' इत्यपि पाठ एतदनुसारेण भवेत् । पुब्वगयं? पुन्वगर्य चोइसविहं पण्णत्तं mu0| "से कि तं पुव्वगएत्यादि"-aTI0 ॥ 24. देग्णत्थीप खं0 je1 je0 हे 1 ला 1, 2 ॥ 25. पञ्चक्खा गप्पवायं विजाणुप्पवाय हे 2 mu0| पञ्चक्खाणप्पवायं विजप्पवाय हे 1 ला 2 / पचखाणं विजाणुप्पवायं ला 1 ॥ 26. पाणाउ खं0हे 1ला 2 ॥ पाणाऊ mu0॥ Page #538 -------------------------------------------------------------------------- ________________ 147] समवायंगसुत्ते ऽदिट्टिवाय 'व्न्न्न्नो। 449 अट्ट चूलियावत्थू पण्णता । अत्थिणंत्थिप्पवायस्स णं पुवस्स अट्ठारस वत्थू , दस चूलियावत्थू पण्णत्ता । णाणप्पवायस्स णं पुवस्स बारस वत्थू प्न्न्न्न्त्ता। सच्चप्पवायस्स णं पुन्वस्स दो वत्थू प्न्न्न्न्त्ता। आतप्पवायस्स णं पुव्वस्स सोलस वत्थू प्न्न्न्न्त्ता। कम्मप्पवायस्स गं पुवस्स तीसं वत्थू पण्णत्ता । पञ्चक्खाणस्स णं पुव्वस्स वीसं वत्थू प्न्न्न्न्त्ता। अणुप्पवायस्स णं पुन्वस्स पण्णरस वत्थू प्न्न्न्न्त्ता। 5 अवंझस्स णं पुव्वस्स बारस वत्थू प्न्न्न्न्त्ता। पाणाउस्स णं पुवस्स तेरस वत्थू प्न्न्न्न्त्ता। किरियाविसालस्स णं पुव्वस्स तीसं वत्थू प्न्न्न्न्त्ता। लोगबिंदुसारस्स णं पुव्वस्स पणुवीसं वत्थू प्न्न्न्न्त्ता। दस चोइस aTTha'hAraseva बारस दुवे य वत्थूणि । सोलस तीसा वीसा पण्णरस अणुप्पवायम्मि ॥ 61 ॥ बारस एक्कारसमे बारसमे तेरसेव वत्थूणि । तीसा पुण तेरसमे चोदसमे पण्णवीसाओ ॥ 62 ॥ चत्तारि दुवालस अट्ठ चेव दस चेव चूलवत्थूणि । आतिल्लाण चउण्हं सेसाणं चूलिया णत्थि ॥ 63 ॥ से तं पुव्वगतं । से किं तं अणुओगे ? अणुओगे दुविहे पण्णत्ते, तंजहा--मूलपढमाणुओगे य गंडियाणुओगे y। से किं तं मूलपढमाणुओगे ? मूलपढमाणुओगे एत्थ णं अरहंताणं भगवंताणं पुव्वभवा, देवलोगगमणाणि, आउं, चयणाणि, जम्मणाणि य, अभिसेया, रायवरसिरीओ, सीयाओ, पव्वज्जाओ, तवा य, भत्ता, केवलणाणुप्पाता, तित्थपवत्तणाणि य, संघयणं, संठाणं, उच्चत्तं, आउ~, वण्णविभौगो, सीसा, 2. गणा, गणहरा य, अज्जा, पवत्तिणीओ, संघस्स चउब्विहस्स जं वा वि परिमाणं, 1. देग्णत्थी je0 ला 1 ॥ 2. विज्जाणुप्प हे 2 mu0॥ दृश्यतां pR0 351 paM0 20, pR0 448 paM0 13 टि. 25 ॥ 3.चउद्दसमे हे 2 mu0॥4. य नास्ति खं0 हे 1 ला 2 ॥ 5. प नास्ति je0 ॥ 6. प्रतिपाठाः-ओगे एत्थ णं अर' हे 2 mu0॥देगोगे 2 एत्थं भर खं0 हे 1 ला 2 / भोगे 2 एत्थ णं अर' je0 ला 1 / एतदनुसारेणात्र 'से किं तं मूलपढमाणुभोगे? मूलपढमाणुमओगे एस्थ गं' इति पाठो भाति। नन्दीसूत्रे तु 'से किं तं मूलपढमाणुभोगे ? मूलपढमाणुओगे गं' इति पात्थ्ः॥ 7. चवणाणि खंमू0 mu0॥ 8. देग्प्पयता तित्थदेग् खं0 / प्पतया तित्थ हे 1 ला 2 / देग्प्पायता तित्थ हे 2 / पाया य तित्थ मु.| "केवलनाणुप्पयाओ तित्थपवत्तणाणि य" इति नन्दीसूत्रे पाठः ॥ 9. आउयं खं0 हे 1 ला 2॥10.विभातो खं0 je0 हे 1 ला 1, 2 ॥ 11. पवित्ति khN0॥ स.29 Page #539 -------------------------------------------------------------------------- ________________ samavAya~ga सुत्ते ऽदिट्टिवाय 'वण्णओ । [sU0 147 'जिणा, मणर्पज्जव-ओहिणाणि - समत्त सुयणाणिणो य वादी अणुत्तरगती यै जत्तिया, जत्तिया सिद्धा, pA~tovagato य जो जहिं जत्तियाई भत्ताइं छेयैत्ता अंतगडो मुणिवरुत्तमो, तमरतोघविप्पर्मुक्का सिद्धिपहमणुत्तरं च पत्ता, एते अन्ने य एवंमादी भावा पेंढमाणुओगे कहिया आघविज्जंति पण्णविज्जंति परूविज्जंति ["दंसिज्जंति निदंसिज्जंत्ति उवदंसिज्जंति] / " से त्तं मूलपढमाणुओगे । से किं तं गंडियाणुओगे ? गंडियाणुओगे अणेगविहे पण्णत्ते, तंजहा -कुलकरगंडियाओ तित्थकरगंडियाओ गणधरगंडियाओ चैक्कवट्टिगंडियाओ दसारगंडियाओ बलदेवगंडियाओ सुदेवगंडियाओ हरिवंसगंडियाओ भद्दबाहुगंडियाओ तवोकम्मगंडियाओ चित्तंतरगंडियाओ ऽओसप्पिणिगंडियाओ उस्सप्पिणिगंडियाओ अमर-नर- तिरिय-निरयगति10 गमणविविहपरियट्टणाणुयोगे, एवमातियातो गंडियातो आघविज्जंति पण्णविनंति परूविज्ज्ञंति [दंसिज्जंति निदंसिज्जंति उवदंसिज्जंति ] | से" त्तं गंडियाणुओगे । 450 5. से किं तं cU~liyAo ? जणं आइलाणं चउण्हं पुव्वाणं cu~liyAo, सेसाई पुव्वाइं अचूलियाई । " से त्तं चूलियाओ । दिट्टिवायरस णं परित्ता वायणा, संखेज्जा अणुओगदरा जाव संखेज्जातो 15 निज्ज्त्तीओ। सेणं अंगट्ठताए बारसमे अंगे, एगे सुतक्खंधे, चोइस पुव्वाई, संखेज्जा वत्थू, संखेज्जा चैलवत्थू, संखेन्ना पाहुडा, संखेज्जा पाहुडपाहुडा, संखेज्जातो पाहुडियातो, सखेजातो पाहुडपाहुडियातो, संखेनाणि पयसयसहस्साणि पइंदग्गेणं, संखेज्जा अक्खरा, अणंता गमा, अणंता पज्जवा, परिता तसा, अणंता " 6. पाओवगया य जे mu0 / 1. जिणमण mu0 नन्दी सूत्रे च ॥ 2. पज्जय' je0 ला 1 ॥ 3. 'तोहि खं0 je0 हे 1 ला 1, 2 ॥ 4. सम्मत' हे 2 mu0 / समत्तसुयणाणिणो " - नन्दीसूत्रे sU0 111 ॥ 5. य नास्ति je0 ॥ दृश्यतां pR0 442 paM0 6 // 7. गडा मुणिवरुत्तमा mu0 ॥ 8. मुक्काय सि' हे 1 ला 2 / दृश्यतां pR0 442 paM0 7 Ti0 7 // 9. माइया भावा mu0 ॥ 10. मूलपढमा हेसं0 2 mu0 ॥ 11, 15 दृश्यतां pR0 434 paM0 18, pR0 435 paM0 1 // 12. से तं खं0 हे 1 ला 1, 2 ॥ 13. चक्करगं' he2 mu0 ॥ 14. उस्सपिणिगंडियाओ ओसपिगं हे 1 lA2 mu0 ॥ 16. से तं खं0 हे 1 lA2 ॥ 17. चूलियाणुभगे 2 जणं तिल्लाणं खं 0 है 1 lA2 / चूलियातो भइल्लाणं je0 lA1 / "से किं तं चूलियाभो ? चूलियाभो आइल्लाणं चउण्हं पुब्वाणं चूलिया " इति नन्दीसूत्रे पाठः sU0 113 ॥ 18. चूलियाओ नास्तिं je0 ॥ 19. से तं खं0 हे 1 ला 1, 2 ॥ 20. दारा संखेज्जाओ पडिवत्तीओ संखेनाओ निज्जुत्तीभो संखेजा सिलोगा संखेजाओ संगहणीओ से णं mu0 / दृश्यतां pR0 434 paM0 13 // 21. चूल खंसं0 / 'चुल्ल' खंमू0 हे 1, 2 lA2 ॥ 22. je0 mu0 विना - पाहुडिपाहुडियातो खं0 हे 1 lA1, 2 पाहुडियपाहुडियाओ he2 T. ॥ 23. पयग्गेणं पत्ता, संखेज्जा mu0 / दृश्यतां pR0 434 paM0 16 Ti0 9, pR0 442 paM0 10 Ti09 // Page #540 -------------------------------------------------------------------------- ________________ 148] समवायंगसुत्ते दुवाल्स्ण्ग्ग्न्निपिद्द्ग्व्न्न्न्नो। थावरा, सासता कडा णिबद्धा णिकाइया जिणपण्णत्ता भावा आपविजंति पण्णविनंति परूविजंति दंसिर्जति निदंसिर्जति उवदंसिर्जति । 'एवं णाते, एवं विण्णाते, एवं चरणकरणपरूवेणा आघविलति । से तं दिट्टिवाते । "से तं दुवालसंगे ग्न्निपिद्द्गे। 148. इच्चेतं दुवालसंगं गणिपिडगं अतीते काले अणंता जीवा आणाए 5 विराहेत्ता cAu~raMtaM संसारकंतारं अणुपरियटिंसु, इच्चेतं दुवालसंगं गणिपिडगं पडुप्पन्ने काले परित्ता जीवा आणाए विराहेत्ता चाउरतं संसारकंतारं अणुपरियटुंति, इचेतं दुवालसंग गणिपिडगं अणागते काले अणंता जीवा आणाए विराहेत्ता चाउरतं संसारकंतारं annupriyttttissNti| इच्चेतं दुवालसंगं गणिपिडगं अतीते काले अणंता जीवा आणाए आराहेत्ता चाउरंतं संसारकंतारं "वितिवर्तिसु, एवं पडुपण्णे वि, 10 अणागते वि। दुवालसंगे णं गणिपिडगे णं कयाति ण आसी, ण कयाति णत्थि, ण कयाति ण भविस्सइ, भुविं च भवति य भविस्सति य, धुवे "णितिए सासते अक्खए अव्बए अवट्टिते "न्निचे। से जहाणामए पंच a~tthikAyA ण कयाइ ण आसि, ण कयाइ गत्थी, ण कयाइ ण भविस्संति, भुविं च भवंति य भविस्संति य, धुवा "णितिया जाव णिचा, एवामेव दुवालसंगे गणिपिडगे ण कयाति ण आसि, 15 ण कयाति णइत्थी, ण कयाति ण भविस्सति, भुवि च भवति [य] भविस्सइ य, जाव अद्विते न्निचे। एत्थ णं दुवालसंगे गणिपिडगे अणंता भावा, अणंता अभावा, अणंता हेऊ, अणंता अहेऊ, अगंता कारणा, अणंता अकारणा, अणंता जीवा, अणंता अजीवा, अणंता भवसिद्धिया, अणंता अभवसिद्धिया, अणंता सिद्धा, 1. एवं णाया एवं विण्णाया mu0| दृश्यतां pR0.434 paM0 19 Ti0 10, pR0 436 paM0 2 टि. 2 ॥ से एवं आए एवं नाए एवं विनाते he2| 2. वणया आधविज्जति he2 mu0| दृश्यतां पृ. 434 paM0 19, पृ. 435 paM0 1 ॥ 3, 4. से तं खं. he1 lA1, 2 ॥ 5. संगे गं गणिदेग् je0॥ 6. इच्छइयं mu0| एवमग्रेऽपि ॥ 7. अतीतकाले je0 mu0॥ 8. रंतसंसा je0 mu0॥ 9. रंतसंसा je0 ला 1 mu0| एव्म्ग्रेऽपि॥ 10. विईवइंसु je0| वीवाईसु ला 1 / वीवतिंसु khN0| 11. ण कयाति णात्थि न कयाइ नासि खं0 हे 1 ला 2 / ण कयावि गल्थि ण कयाइ णासी mu0॥ 12. णीतीए खंमू0, णितेए खसं0 / णीतेए हे 1 ला 2 ॥ 13. णिचए je0| णिच्चे य ला 1 हे 2 ॥ 11. अत्थी' जे. ला 1 ॥ 15. कयाई खं0 हे 1 ला 2 ॥ 16. णस्थि mu0॥ 17, 19. स्सति ला 1 हे 2 mu0॥ 18. भवति je0 हे 2 विना ॥ 20. य नास्ति खं0 हे 1 ला 2 ॥ 21. णितिया सासया अक्खया अव्वया भवा?या णिचा mu0॥ 22. णस्थि mu0॥ 23. प्रतिषु पाठा:-- च भवति भविस्सह य जाव खं0 हे 1 laa2| च भवति भविस्सह जाव हे 2 च ण भवति जाव je0| च भवति ति जाव ला 1 च भवति य भविस्सह य धुवे जाव mu0॥ * Page #541 -------------------------------------------------------------------------- ________________ 452 समवायंगसुत्ते जीवाजीव्रासि-न्निर्यावास्व्न्न्न्नो। [sU0 149 अणंता असिद्धा आधविनंति पण्णविनंति परूविजंति दंसिर्जति निदंसिर्जति उवदंसिर्जति । 149. दुवे रासी पण्णत्ता, तंजहा--जीवरासी य अजीवरासी y। अजीवरासी दुविहा पण्णता, तंजहा--विअजीवरासी ये अरूविअजीवरासी 5 y। से किं तं अरूविअजीवरासी? अरूविअजीवरासी दसविहा पण्णत्ता, तंजहा-धम्मत्थिकाए जाव अद्धासमए, जाव से किं तं अणुत्तरोववातिया ? अणुत्तरोववातिया पंचविहा पण्णत्ता, तंजहा--विजय-वेजयंत-जयंत-अपराजियसव्वट्ठसिद्धया, से तं अणुत्तरोववातिया, से तं प्ण्चेण्दिय्स्ण्सार्स्माव्न्न्न्न्जीव्रासी। दुविहा णेरइया पण्णता, तंजहा-पज्जत्ता य अपजत्ता य, एवं दंडओ भाणियव्वो 1. जाव वेमाणिय त्ति। इमीसे णं रयणप्पभाए पुढवीए केवैयं ओगाहेत्ता केवैया णिरया पण्णता ? गोयमा ! इमीसे णं रयणप्पभाए पुढवीए आसीउत्तरजोयणसयसहस्सबाहल्लाए उवार एग जोयणसहस्सं ओगाहेत्ता हेट्ठा चेगं जोयणसहस्सं वजेत्ता मज्झे अट्टहत्तरे जोयणसयसहस्से एत्थ णं रयणप्पभाए पुढवीए णेरइयाणं तीसं निरयावाससयसहस्सा भवंतीति म्क्खाया। ते णं णरया अंतो वट्टा, बाहिं चौरंसा, जाव a~subhA निरया असुभातो णरएसु वेयणातो । एवं सत्त वि भाणियव्वाओ जं जासु जुज्जति 1. mu0 विना हस्तलिखितप्रतिषु पाठाः-विजंति परू. पण्ण0 देसि खं0 हे 1, 2 ला 1, 2 / विजंति परू. दंसि je0| पूर्वपाठानुरोधेन mu0 निर्दिष्टः क्रमोऽत्रास्माभिरादृतः, दृश्यतां pR0434 paM0 18,pR0 435 paM0 1 // 2. जंति एवं दुवालसंगं गणिपिडगं इति mu0॥ 3. प्रतिषु पाठाः -रासि य अजी je0| रासी अजी जे. विना ॥ 4. रूबी je0 ला 1 विना। 5. य नास्ति हे 1 lA2 mu0| 6. अरूवी je0 ला 1 विना। एव्म्ग्रेऽपि॥ 7. हे 2 विना-काए अद्धासमए जाव से किं तं खं0 हे 1 ला 1,2 / गाए जाव से किं तं je0| काए जाच भद्धासमए, रुवी अजीवरासी अणेगविहा pa0 जाव से किं तं mu0॥ दृश्यता प्रज्ञापमासूत्रे प्रथमपदम् ॥ 8. जियासव्वट्ठसिद्धया खं0 हे 1 ला 2 / देग्जियासव्वट्ठसिद्धिया ला 1 / देग्जियासब्वट्टसिद्धिआ mu0| देग्जियासव्वसिद्धिया हे 2 ॥ 9. से तं खं0 हे 1 ला 1, 2 ॥ 10. केवैयं खेत्तं ओग्गाहेत्ता केवैया णिरयावासा पण्णत्ता mu0॥ 11. असी हे 2 ला 1 mu0॥ 12. अट्ठसत्तत्तरे हे 1 ला 2 / भट्टसत्तरि mu0॥ 13. नरया खं0 हे 1 ला 2 ॥ 14. मक्खायं हे 1, 2 ला 2 T. ॥ 15. गिरयावासा mu0| "ते गं णिरता इत्यादि"-अत्ती*॥ 16. "यावत्करणादिदं दृश्यं यदुत अधः क्षुरप्रसंस्थानसंस्थिताः......निश्चंधयारतमसा ववगयगहचंदसूरनक्खत्तजोइसप्पहा मेयवसापूयरुहिरमंसचिक्खललित्ताणुलेवणतला असुई वीसा परमदुब्भिगंधा काऊअगणिवण्णाभा कक्खडफासा दुरहियासा इति"-अत्ती0॥ दृश्यतां सूत्रकृताङ्गे पृ. 181 ॥ 17. "अत एव अशुभा नरका अत एव च अशुभा नरकेषु वेदना इति"-अत्ती0॥ Page #542 -------------------------------------------------------------------------- ________________ 149] समवायंग सुत्ते आवाससंखा । ओसीयं बत्तीसं अट्ठावीसं तहेव वीसं च । अट्ठारस सोलसगं अट्टुत्तरमेव बाहलं ॥ 64 ॥ तीसा य पण्णवीसा पण्णरस दसेव सयसहस्साइं । तिण्णेगं पंचूर्ण पंचेव अणुत्तरा नरगा ॥ 65 ॥ चउसट्ठी असुराणं चौरासीतिं च 'होति नागाणं । बौवत्तरं सुवण्णाण वौकुमाराण छण्णौतिं ॥ 66 ॥ दीव - दिसा- उदधीणं विज्जुकुमारिंद-थणिय-मग्गीणं । छहं पि जैवलगाणं छावत्तरि मो सतसहस्सा ॥ 67 ॥ battIsa'TThAvIsA बओण्रस अट्ठ चौरो सतसहस्सा । पण्णा चत्तालीसा छच्च सहस्सा सहस्सारे ॥ 68 ॥ आणय-पाणयकप्पे चत्तारि सयाऽऽरणचुते तिन्नि । सत्त विमाणसताई चौर्सु वि एएसु कप्पेसु ॥ 69 ॥ एक्कारसुत्तरं ट्टिमे सत्तुत्तरं च मज्झिमए । सयमेगं उवरिमए पंचेव अणुत्तर विमाणा ॥ 70 ॥ 3. त्तरि mu0 ॥ 1. तुला - प्रज्ञापनासूत्रे द्वितीयपदे sU0 174 - 209 ॥ 2. होंति खं0 ॥ 4. वायुदेग् je0 हे 1 ला 2 / वाय' हे 2 ला 1 ॥ 5 जुयलयाणं हे 1lA2 ॥ 6. मोय स mu0 ॥ दृश्यतां pR0 414 paM0 15 // 7. बारसट्ट खं0 हे 1 ला 2 / बारस भटू य चौरो हे 2 / बारस भड चौरो य सय सहस्सा mu0 ॥ 8 ] एतदन्तर्गतः पाठो हस्त लिखितादर्शेषु नास्ति, एवमग्रेऽपि ॥ 10. णं नास्ति mu0 ॥ 11. 'स्साई बा' mu0 ॥ 12. महालया नास्ति खं0 हे 1 ला 2 ॥ 13. णाम पंचमते खं0 हे 1 lA2 ॥ 14. प्रतिषु पाठाः - वट्टो य खं0 / वट्टे य हे 1, 2 ला 2 mu0 / वट्टा य je0 lA1 / " वट्टे य तंसो य त्ति मध्यमो वृत्तः शेषास्त्र्यत्राः इति " - अटी 0 ॥ स वि je0 ॥ 9 [ दोच्चाए णं पुढवीए तच्चाए णं पुढवीए चउत्थी [e णं पुढवीए ] पंचमी - 15 [e णं पुढवीए ] छट्ठी [e णं पुढवीए ] सत्तमी [e णं पुढवीएं ] गाहाहिं भाणियव्वा । सत्तमाए ऽणं पुढवीए पुच्छा, गोतमा ! सत्तमाए पुढवीए अट्ठत्तरजोयणसतसहस्सबाहल्लाए उवरिं अद्धतेवण्णं जोयणसहस्साईं ओगाहेत्ता हेट्ठा वि अद्धतेवणं जोयणसहस्साहं वज्जेत्ता मज्झे तिसु जोयणसहस्सेसु एत्थ णं सत्तमाए पुढवीए नेरइयाणं पंच अणुत्तरा महतिमहालया महानिरया पण्णत्ता, तंजा - 20 काले, महाकाले, रोरुते, महारोरुते, अपतिट्ठाणे णीमं पंचमए । ते णं निरया वट्टे 453 10 Page #543 -------------------------------------------------------------------------- ________________ सगवायंगसुत्ते आवास्व्न्न्न्नो। [sU0 150य तंसा य, अधे खुरप्पसंठाणसंठिता जाव असुभा नरगा असुभाओ नरएसु वेय्न्नातो। 150. केवतिया णं भंते! असुरकुमारावासा पण्णत्ता ? गोतमा ! ईमीसे णं रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरिं एगं जोयण5 सहस्सं ओगाहेत्ता हेट्टा चेगं जोयणसहस्सं वजेता मज्झे अट्ठहत्तरे जोयणसत सहस्से एत्थ णं रयणप्पभाए पुंढवीए चउसद्धिं असुरकुमारावाससतसहस्सा प्न्न्न्न्त्ता। ते णं भवणा बाहिं वट्टा, अंतो चौरंसा, अहे पोक्खरकणियासंठाणसंठिता, उक्किण्णंतरविपुलगंभीरखातफलिहा अट्टालयचरियदारगौरकवाडतोरण पडिदुवारदेसभागा जंतमुसलमुसंढिसतग्धिपरिवारिता औज्झा अडयालकोट्ठय10 रैया अडयालकतवणमाला लाउल्लोइयमहिया गोसीससरसरत्तचंदणदद्दरदिण्णपंच गुलितला कालागुरुपवरकुंदुरुक्कतुरुक्कडझंत वर्मघमतगंधुदुराभिरामा सुगंधवरगंधगंधिया गंधवट्टिभूता अच्छा सण्हा लण्हा घट्टा मट्ठा नीरया णिम्मला वितिमिरा विसुद्धा सप्पमा समिरीया सौज्जोया पासादीया दरिसणिज्जा अभिरूवा पडिरूवा । एवं जैस्स जं कमती तं तस्स जं जं गाहाहिं भणियं तह चेव व्न्न्न्नो। केवतिया णं भंते ! पुढविकाइयावासा पण्णता ? गोतमा ! असंखेजा पुढविकाइयावासा पण्णता । एवं जाव मणूस ति। केवतिया णं भंते ! वाणमंतरावासा पण्णता ? गोतमा ! इमीसे णं रतणप्पभाए पुढवीए रयणामयस्स कंडस्स जोयणसहस्सबाहल्लस्स उवरिं एगं जोयणसतं ओगाहेत्ता हेट्ठा चेगं जोयणसतं वजेत्ता मज्झे अट्ठसु जोयणसतेसु एत्थ णं 1. खुरुप्प je0 laa1| खुरसंदेग् khN0॥ 2. तिमीसे खं0 je0 laa1॥ 3. हत्तरि जो mu0॥4. पुढवीए नास्ति खं0 je0 हे 1 laa2॥ 5. चौरय हे 1 lA2 अटीपा0 / "चारिका नगरप्राकार. योरन्तरमष्टहस्तो मार्गः, पाठान्तरेण चतुरय त्ति चतुरकाः सभाविशेषा प्राम्प्र्सिद्धाः"-अत्ती0| 6. "दारगौर ति गोपुरद्वाराणि प्रतोल्यो नगरस्येव कपाटानि प्र्तीतानि"-अत्ती0॥ 7. देग्कोटरैया mu0॥ 8. धूवमघ je0 विना। "तेषां यो धूमः, मघमघेत ति अनुकरणशब्दोऽयं मघमघायमानो बहलगन्ध इत्यर्थः, तेन उद्धराणि उत्कटानि अभिरामाणि...... तथा सुगन्धयः सुरभयो ये वरगन्धाः प्रधानवासाः तेषां गन्ध आमोदो येष्वस्ति तानि सुग्न्धिव्र्ग्न्ध्ग्न्धिकानि"-अत्ती0॥ 9. मघमघमघेतदेग् khN0॥ 10. द्धयाभि' हे 1 laa2॥ 11. गंधिया je0 ला 1 mu0| गंधहत्थिया he1 laa2॥ 12. सस्सिरीया खं0 / "समिरीय त्ति समरीचीनि स्किर्न्नानि"-अत्ती.॥ 13. जं जस्स he2 mu0॥ "एवमिति तथा यद भवनादिपरिमाणं यस्य नागकुमारादिनिकायस्य क्रमते घ्त्त्ते"-अत्ती0॥ 14. मणुस्स mu0॥ Page #544 -------------------------------------------------------------------------- ________________ 150] समवायंगसुत्ते आवास्व्न्न्न्नो। 455 वाणमंतराणं देवाणं तिरियमसंखेज्जा भोमेजणगरावाससतसहस्सा प्न्न्न्न्ता। ते णं भोमेजा नगरा बाहिं वट्टा अंतो चौरंसा, एवं जहा भवणवासीणं तहेव णेयव्वा, णवरं पडागमालाउला सुरम्मा पासादीया [दरिसणिज्जा अभिरूवा पडिरूवा । - केवतिया णं भंते ! जोतिसियावासा पण्णत्ता 1 गोयमा ! इमीसे गं रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ सत्तनौयाई जोयणसयाइं 5 उडू उत्पतित्ता एत्थ णं दसुत्तरजोयणसतबाहल्ले तिरियं जोतिसविसए जोतिसियाणं देवाणं असंखज्जा जोतिसियविमाणावासा प्न्न्न्न्त्ता। ते णं जोतिसियविमाणावासा अब्भुग्गयमूसियपहसिया विविहमणिरयणभत्तिचित्ता वाउछुतविजयवेजयंतीपडागच्छत्तातिच्छत्तकलिया तुंगा गगणतलमणुलिहंतसिहरा जालंतररयणपंजरुम्मिलित व मणिकणगथूभियांगा "विगसितसतवत्तपुंडरीयतिलयरयणद्धचंदचित्ता अंतो 10 बेहिं च संण्हा तवणिज्जवालुगापत्थडा सुहफासा सस्सिरीयरूवा पासादीया दरिसणिज्जा अभिरूवा पडिरूवा । केवैया णं भंते ! वेमाणियावासा पण्णत्ता ? गोयमा ! इमीसे णं रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ उडूं चंदिमसूरियगहगणनक्खत्ततारारूवा णं वीतिवैत्ता बहणि जोयणाणि बहणि जोयणसताणि [बहणि] 15 जोयणसहस्साणि [बहूणि] जोयणसयसहस्साणि [बहुगीतो] जोयणकोडीतो बहुगीतो] जोयणकोडाकोडीतो असंखेजाओ जोयणकोडाकोडीतो उडं दुरं वीइवैत्ता एत्थ णं वेमाणियाणं देवाणं सोहम्मीसाण-सणंकुमार-माहिंद-बंभ 1. भोमेजा नग mu0॥ 2. णवरि खं0 जे॥ 3. [ ] एतदन्तर्गतः पाठो mu0 विना नास्ति ॥ 4. जोइसिया विमाणा(ण हे 2)वासा हे 2 mu0 अत्ती0॥ 5. "जालान्तरेषु जालकमध्यभागेषु रत्नानि येषां ते जालान्तररत्नाः, इह प्रथमाबहुवचनलोपो द्रष्टव्यः"-aTI0 ॥ 6. देग्यगा je0॥ 7. वियसियसयपत्त हे 2 mu0॥ 8. डचंद हे 2 / डूयंद' je0| द्धयंद खं0 je0 हे 1 ला 2 ॥ 9, बाहिं हे 2 mu0॥ 10. सण्हतवणिज अटीपा0 / "पाठान्तरे तु सहशब्दस्य वालुकाविशेषणत्वात् लक्षणतपनीयवालुकाप्रस्तटा इति व्याख्येय्म्"-अत्ती0॥ 11. पत्थडा य सुह खं0 हे 1 ला 2 ॥ 12. प्रतिषु पाठः-बहूणि जोयणाणि बहूणि जोयणसयाणि सयसहस्साणि जोयणकोडीतो जोयणकोडाकोडीतो je0 ला 1 / बहूणि जोयणाणि बहूणि जोयणसयाणि जोयणसयसहस्साणि जोयणकोडाकोडीतो हे 2 / बहूणि जोयणसताणि सयसहस्साणि जोयणकोडाकोडीओ खं0 हे 1 / बहूणि जोयणसताणि सयसहस्साणि जोयणकोडीओ जोयणकोडाकोडीमो ला 2 / बहूणि जोयणाणि बहूणि जोपणसयाणि बहूणि जोयणसहस्साणि बहूणि जोयणसयसहस्साणि बहुइओ जोयणकोडीओ बहुइओ जोयणकोडाकोडीओ mu0॥ 13. [ ] एतदन्तर्गतः पाठः प्रज्ञापनासूत्रे द्वितीयपदे विद्यते sU0 196 ॥ Page #545 -------------------------------------------------------------------------- ________________ समवायंगसुत्ते विमाणावासा ठिती y। [sU0 151लंतग-सुक्क-सहस्सार-आणय-पाणय-आरण-'च्चुएसु गेवेजमणुत्तरेसु य चेउरासीति विमाणावाससयसहस्सा सत्ताणौतिं च सहस्सा तेवीसं च विमाणा भवंतीति म्क्खाया। ते णं विमाणा अच्चिमालिप्पभा भासरासिवण्णाभा अरया नीरया णिम्मला वितिमिरा विसुद्धा सव्वरयणामया अच्छा सण्हा लण्हा घट्ठा मट्ठा णिप्पंका णिकंकडच्छाया सप्पभा समिरिया सौज्जोया पासादीया दरिसणिज्जा अभिरूवा प्ण्द्दिरूवा। सोहम्मे णं भंते ! कप्पे केवतिया विमाणावासा पण्णता 1 गोयमा ! बत्तीस विमाणावाससयसहस्सा पण्णत्ता । एवं ईसाणाइसु 28 / 12 / 8 / 4 / एयाई सयसहस्साई, 50 / 40 / 6 / एयाइं सहस्साइं, A~Nae पाणए चत्तारि, आरणच्चुए तिण्णि, एयाणि सयाणि, एवं गांहाहिं भाणियव्वं । 151. नेरइयाणं भंते! केवतियं कालं ठिती पण्णत्ता? गोयमा! जहन्नणं दस वाससहस्साई, उक्कोसेणं तेत्तीसं सागरोवमाइं ठिती पण्णत्ता । अपज्जत्तगाणं भंते ! नेरइयाणं केवैयं कालं ठिती पण्णता ? गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेण वि अंतोमुहुत्तं । पजत्तगाणं जहन्नेणं दस वाससहस्साई अंतोमुहुत्तूणाई, उक्कोसेणं तेत्तीसं 15 सागरोवमाई अंतोमुहुत्तणाई । इमीसे णं रयणप्पभाए पुढवीए एवं जाव विजय-वेजयंत-जयंत-अपराजियाणं देवाणं केवैयं कालं ठिती पण्णत्ता ? गोयमा ! जहन्नेणं बत्तीसं सागरोवमाई, उक्कोसेणं तेत्तीसं सागरोवमाणि । सवढे अजहण्णमणुक्कोसेणं तेत्तीसं सागरोवमाई ठिती प्न्न्न्न्ता। 1. चुलसीइ विजे0॥ *च नास्ति je0॥ 2. मक्खायं हे 1 ला॥ 3.जे. विनाससिरीया खं0 हे 1,2 T. ला 2 / सस्सिरिया ला 1 / दृश्यतां pR0 454 टि. 12 / समरीया mu0| "समरीचीनि स्किर्न्नानीत्य्र्थ्ः"-अत्ती0॥ 4. पडिरूवा सुरूवा je0 ला 1 ॥ 5. विमाणवासा जे. हे 1,2 ला 2 ॥ 6. णवा' हे 1, 2 ला 2 ॥ 7. ईसाणेसु je0| ईसाणाइसु अट्ठावीस बारस अट्ट चत्तारि एयाई सयसहस्साई पण्णासं चत्तालीसं छ एयाई सहस्साई mu0॥ 8. माणए 200 पाणए 200 रणच्चुए तिण्णि je0 ला 1 ॥ 9. दृश्यतां पृ. 453 पं. 9 ॥ " एवं गाहाहि भाणियव्वं ति 'बत्तीस अट्ठवीसा' इत्यादिकाभिः पूर्वोक्तगाथाभिः त्द्नुसारेन्नेत्य्र्थ्ः"-अत्ती0॥ 10. गाणं नेरइयाणं भंते mu0॥ 11. " एवमिति यथा प्र्ज्ञ्याप्नायाम्"-अत्ती0॥ 12, देग्वमाई mu0| "वमाईणि हे 1 ला 2 ॥ 13. सम्वट्ठसिरे T । सब्बर्3e सिद्धे हे 2 ॥ Page #546 -------------------------------------------------------------------------- ________________ 152] समवायंगसुत्ते स्रीर्व्न्न्न्नो। 457 152. कति णं भंते ! सरीरा पण्णता? गोतमा ! पंच सरीरा पण्णता, तंजहा-ओरालिए जाव कम्मए । ओरालियसरीरे णं भंते ! कतिविहे पण्णत्ते ? गोयमा ! पंचविहे पण्णत्ते, तंजहा-एगिदियओरालियसरीरे जीव गमवक्कंतियमणुस्सपंचिंदियओरालियसरीरे y। ओरालियसरीरस्स णं भंते! केमहालिया सरीरोगाहणा पण्णता 1 गोयमा ! 5 जहन्नेणं अंगुलस्स असंखेजतिभागं, उक्कोसेणं सातिरेगं जोयणसहस्सं । एवं जहा ओगाहणसंठाणे ओरालियपमाणं तहा निरवसेसं, एवं जाव मणुस्से उक्कोसेणं तिण्णि गाउयाई। कतिविहे णं भंते ! वेउब्वियसरीरे पण्णते 1 गोयमा ! दविहे पण्णत्ते, तंजहा-एगिंदियवेउव्वियसरीरे य पंचिंदियवेउव्वियसरीरे y। एवं जाव सणं- 10 कुमारे आढत्तं जाव अणुत्तरा भवधारणिज्जा जा तेसिं रयणी रयणी परिहायति । आहारयसरीरे णं भंते ! कतिविहे पण्णत्ते 1 गोयमा ! एगाकारे पण्णत्ते । जै एगाकारे पण्णत्ते किं मणुस्सआहारयसरीरे अमणुस्सआहारयसरीरे 1 गोयमा ! मणुस्साहारगसरीरे, णो अम्न्नूसाहार्ग्स्रीरे। ऐवं जति मणूस0 किं गब्भवक्कंतिय0 1. देगे वेउब्विए आहारए तेयए कम्मए mu0॥ 2. " यावत्करणाद् द्वित्रिचतुष्पञ्चेन्द्रियौदारिकशरीराणि पृथिव्यायेकेन्द्रियजलचरादिपञ्चेन्द्रियमेदेन प्रागुपदर्शितजीवराशिकमेण वाच्यानि" -अत्ती0॥3. अंगुलभसंदेग् खं0 हे 1 ला 2 mu0॥ 4. जहा ओगाहणसंठाणे जहा mo0 kh0| मोगाहणसंटाणे जहा मो. je0॥ 5. देग्स्से ति उक्को' खं0 हे 2 mu0| स्से ति उक्को' हे 1 ला 2 ॥ "एवं जाव मणुस्से ति इह एवं यावत्करणाद् अवगाहनासंस्थानाभिधानप्रज्ञापनै kviNshtitmpdaabhihitgrntho'rthto'ymnusrnniiyH"-अत्ती0॥ 6. तंजहा नास्ति खं0 1 हे 1, 2 ला 2 mu0 अत्ती0| "अनन्तरोक्तं सूत्रत एवाह-एवं जाव सणकुमारेत्यादि । एवमिति दुविहे पण्णत्ते एगिदिएत्यादिना पूर्वदर्शितक्रमेण प्रज्ञापनोक्तं वैक्रियावगाहनामानसूत्रं वाच्यम् , किय इरमित्याह-यावत् सनत्कुमारे भारब्धं भवधारणीयवैक्रियशरीरपरिहाणमिति गम्यम् , ततोऽपि यावदनुत्तराणि अनुत्तरसुरसम्बन्धीनि भवधारणीयानि शरीराणि यानि भवन्ति तेषां रत्नी रस्निः परिहीयत इति, एतदर्थसूत्रं ताव्दिति। पुस्तकान्तरे त्विदं वाक्यमन्यथापि दृश्यते, तत्रापि अक्षरघटना एतदनुसारेण कार्येति"-अत्ती.॥ 7. सराणं भवधारणिज्जा जाव तेर्सि mu0| दृश्यतामुपरितनं टिप्पणम् ॥ 8. रयाण रयणी खं0 हे 1 laa2| रयणी परिहीयति ला 1 ॥ 9. "एवमिति यथा पूर्वम् आलापकः परिपूर्ण उच्चारित एवमुत्तरत्रापि, तथाहि-जै मणुस्स त्ति 'जै मणुस्साहारगसरीरे किं गब्भवतियमणुस्साहारगसरीरे सम्मुच्छिममणुस्साहारगसरीरे? गोयमा ! गब्भवतियमणुस्साहारगसरीरे,नो स्म्मुच्छिम्म्न्नुस्साहार्ग्स्रीरे। जै गब्भवतिय.' इत्यादि सर्वमूह्यं यावत् 'जै पमत्तसंजयसम्मद्दिट्ठिपजत्तयसंखेजवासाउयकम्मभूमगगब्भवकंतियमणुस्साहारगसरीरे किं इडिपत्तपमत्तसंजयसम्मदिट्ठिपजत्तयसंखेजवासाउयकम्मभूमगगम्भवतियमणुस्साहारगसरीरे अणिढिपत्तपमत्तसंजयसम्मदिट्ठिपज्जत्तयसंखेजवासाउय Page #547 -------------------------------------------------------------------------- ________________ 458 समवायंगसुत्त स्रीर्व्न्न्न्नो। [sU0 152समुच्छिम01 गोयमा ! गम्भवक्कंतिय0, नो संमुच्छिम0 / जै गब्भवतिय0 किं कम्मभूमग0 अकम्मभूमग01 गोयमा! कम्मभूमग0, नो अकम्मभूमग0 / जै कम्मभूमग0 किं संखेजवासाउय0 असंखेजवासाउय0 ? गोयमा ! संखेजवासाउय0, नो असंखेजवासाउय0 / जै संखेन्जवासाउय0 किं पजत्तय0 अपजत्तय0 1 गोयमा ! पजत्तय0, नो अपजत्तय0 / जै पजत्तय0 किं सम्मद्दिट्ठी0 मिच्छदिट्ठी0 सम्मामिच्छदिट्ठी01 गोयमा ! सम्मदिट्टि0, नो मिच्छदिट्टि नो स्म्मामिच्छ्दित्त्त्ति। जै सम्मदिहि0 किं संजत0 असंजत0 संजतासंजत01 गोयमा! संजत0, नो असंजत0 नो संजतासंजत0 / जै संजत0 किं पमत्तसंजत0 अपमत्तसंजत ? गोयमा ! पमत्तसंजत0, no 1. apmttsNjt| jai पमत्तसंजत0 किं इड्रिपत्त0 अणिड्रिपत्त0 1 गोयमा ! इडिपत्त0, no anniddiptt| वयणा वि भणियव्वा । आहारयसरीरे smcurNssNtthaannsNtthite| आहार यसरीरस्स केमहालिया सरीरोगाहणा पन्नत्ता ? गोयमा !] जहन्नेणं देसूणा रइयणि, उक्कोसेणं पडिपुण्णा र्य्न्नी। तेयासरीरे णं भंते ! कतिविहे पण्णते? गोयमा ! पंचविहे पण्णत्ते, 15 तंजहा-एगिदियतेयसरीरे य बेइंदियतेयसरीरे य तेइंदियतेयसरीरे य चौरि दियतयसरीरे य पंचिंदियतेयसरीरे य एवं जाव गेवेजयस्स णं भंते ! देवस्स मारणंतियसमुग्धातेणं समोहतस्स समाणस्स [तयासरीरस्स] केमहालिया सरीरोगाहणा पण्णता ? गोयमा ! सरीरप्पमाणमत्ता विक्खंभबाहल्लेणं, आयामेणं जहन्नेणं अहे जाव कम्मभूमगगब्भवतियमणुस्साहारगसरीरे ? गोयमा!' द्वितीयस्य निषेधः प्रथमस्य चानुज्ञा वाच्या। एतदेवाह-वयगा वि भणियन्य त्ति सूचितवचनान्यपि उक्तन्यायेन सर्वाणि भणनीयानि, विभागेन पूर्न्नान्युच्चार्न्नीयानीत्य्र्थ्ः"-अत्ती.॥ 1. भाणियव्वा ला 1 हे 2 mu0 / भतियध्या खं0 हे 1 ला 2 / दृश्यतामुपरितनं टिप्पणम् ॥ 2. माहारयसरीरे हे 2 ला 1 / आहारसरीरे je0॥ "माहार त्ति, 'आहारगसरीरस्स केमहालिया सरीरोगाहणा पण्णत्ता गोयमा!' इत्येतत् सूचित्म्"-अत्ती0॥ 3. रयणि हे 1 ला 2 रयणी mu0॥4. गोयमा! पंचविहे पण्णते नास्ति je0॥ 5, तंजहा नास्ति जे. विना॥ 6. प्रतिपाठाः-be0 ते. च. पांचं खं0 हे 1 ला 2 / be0 ते.च. पंच0 je0| बि.ति. चौ.पंच0 हे 2 का 1 mu0॥ 7. गेवेजस्स खं0 विना ॥ 8.हे 2 मु. विना-मेत्ती खं. जे हे 1 ला 1, 2 ॥ 9. जहन्नेणं विजा je0 अत्ती.| "प्रैवेयका-'नुत्तरोपपातिकदेवानां जघन्यतो विद्याधरश्रेणी यावत् , उत्कर्षतोऽधोऽधोलोकप्रामान् , तिर्थम् मनुष्यक्षेत्रम् , ऊर्ध्व त्द्विमानान्येवेति"-अत्ती0| "आयामेणं जहण्णेणं विजाहरसेढीओ, उक्कोसेणं जाव अहेलोइयगामा, तिरियं जाव मणूसखेत्ते, उर्दू जाव सगाई विमाणाई, अणुत्तरोववाइयस्स वि एवं चेव्|"-प्र्ज्ञ्याप्नासू0 sU0 1551 / Page #548 -------------------------------------------------------------------------- ________________ 153] समवायंगसुत्ते ओहि-वेय्न्ना-लेसाओ। विजाहरसेढीओ, उक्कोसेणं अहे जाव अहोलोइया गामा, ur3e जाव सयाई घिमाणाई, तिरियं जाव मणुस्सखेतं, एवं जाव अणुत्तरोववाइया~ वि। एवं कम्मयसरीरं पि भाणियव्वं । भेदे विसय संठाणे अभंतर बाहिरे य देसोधी। ओहिस्स वडि हाणी pa~DivAtI चेव अपडिवाती ॥ 71 ॥ 153. कतिविहे णं भंते ! ओही पण्णत्ते ? गोयमा ! दुविहे पण्णत्तेभवपच्चइए य खओवसमिए य । एवं सव्वं ओहिपदं भाणियव्वं । सीता य दव्व सारीर सात तह वेयणा भवे दुक्खा । अब्भुवैगमुवक्किमिया "णिताई चेव अणिदाति ॥ 72 ॥ नेरइया णं भंते ! किं "सीतवेदणं वेयंति, उसिणवेयणं वेयंति, सीतोसिण- 1. वेयणं वेयंति 1 गोयमा ! "नेरइया0 एवं चेव "वेयणापदं भाणियव्वं । कति णं भंते ! लेसातो पण्णत्तातो 1 गोयमा ! छल्लेसातो पण्णत्तातो, तंजहाकिण्हलेसा नीललेसा काउलेसा तेउलेसा पम्हलेसा सुक्कलेसा । एवं लेसापदं भाणियव्वं । अणंतरा य आहारे आहाराभोयणा "वि य । पोग्गला "नेव जाणंति अज्झवसौंणा य सम्मत्ते ॥ 73 ॥ 1. खं0 हे 2 विना-सेढी उक्कोसेणं अहे अहोलोतिया गामा je0 ला 1 / देग्सेढीमो उकोसेणं जाव अहेलोतिया गामा हे 1 ला 2 / देग्सेढिमो उक्कोसेणं जाव भहोलोइयग्गामामो mu0| दृश्यतां pR0 458 tti09॥ 2. मणूस खं0 हे 1 ला 2 ॥ 3. प्रज्ञापनासूत्रे sU0 1551 [10] 'जाव' इति पदं नास्ति, दृश्यतां pR0 458 Ti0 9 ॥ 4. देग्या, एवं कम्मयसरीरं भाणि' mu0॥5. गाथेयं नास्ति mu0॥ 6. अभि खं0 हे 1, 2 ला 2 ॥ 7. पडिवत्ती gheva'paDivattI खं0 / पडिवती चेव पडिवत्ती हे 1 ला 2 ॥ 8. प्रज्ञापनासूत्रे त्रयस्त्रिशत्तमम् 'mohi'pdm॥ 9. साया mu0॥ 10. गमोव खं0 हे 1 ॥ 11. प्रतिषु पाठा:-णिताई चेव अणिदाति खं0 हे 1 ला 25 णिताई चेव भणिदाती je0 / णियाइए चेव अणिदाए हे 2 / णियवाइ तहा चेव अणिदाति ला 1 / णीयाए चेव अणियाए mu0 अत्ती.| "णीयाए चेव अणियाए त्ति द्विविधा वेदना, तत्र निदया आभोगतः अनिदया त्व्नाभोग्त्ः"-अत्ती0| "णिदा य अणिदा यणायव्वा"-प्रज्ञापनासू0 sU0 2054 / 12. सीतं खं0 ला 1 mu0॥ 13. उसिणं खं0 mu0॥ 14. रतिया णं एवं चेव je0॥ 15. प्रज्ञापनासूत्रे पञ्चत्रिंशत्तमं वेयणापदम् ॥ 16. भासियव्वं khN0॥ 17. इय मु.| "तथा आहारस्याभोगना 'मपि च' इति वचनादनाभोगना च वाच्या, तथा पुद्गलान् न जानन्त्येव...तथा अध्यवसानानि सम्यक्त्वं च वाच्य्मिति"-अत्ती0| दृश्यता pR0 460 टि. 1 ॥ 18. मेव मु. विना । दृश्यतामुपरितनं टिप्पणम् ॥ 19. देग्साणे हे 2 mu0 / दृश्यता टि. 17 ॥ "अजमवसाणा य ति दार्ण्"-अत्ती.॥ Page #549 -------------------------------------------------------------------------- ________________ 460 समवायं सुत्ते आउगबंध-विरह- आग रिसा [sU0 154नेरइया णं भंते! अणंतराहारा ततो निव्वत्तणया ततो परियातियणता ततो परिणामणता ततो परियारणया ततो पच्छा विकुव्वणया ? हंता गोयमा ! एवं आहारपदं भाणियव्वं । 154. केतिविहे णं भंते! आउगबंधे पण्णत्ते 1 गोयमा ! छव्विहे 5 आउगबंधे पण्णत्ते, तंजहा - जातिनामनिधत्ताउए, एवं गतिनाम0 ठितिनाम 0 पदेसनाम0 अणुभाग0 ओगाहणानाम0 / ' नेरइयाणं भंते ! कतिविहे आउगबंधे पन्नत्ते ?, गोयमा ! छव्विहे पन्नत्ते, तंजहा - जातिनाम0 जाव ओगाहणानाम0 / एवं जाव वैमाणिय त्ति । निरयगती णं भंते! केवतियं कालं विरहिता उक्वाएणं पण्णत्ता 1 * गोयमा ! जहन्नेणं एक्कं समयं, उक्कोसेणं बारस मुहुत्ते, एवं तिरियगति मणुस्स[गति] 'देव्[ग्ति]| सिद्धिगती णं भंते! केवैयं कालं विरहिया "सिज्झणयाए पण्णत्ता ? * गोयमा ! जहन्नेणं एक्कं समयं, उक्कोसेणं छम्मासे । एवं सिद्धिवज्जा उव्वणा । इमीसे णं भंते ! रयणप्पभाए पुढवीए नेरइया केवैयं कालं विरहिया 15 उववाएणं 1 एवं उववायदंडओ भाणियव्वो उव्वट्टणादंडओ य । नेरइयाणं भंते! जातिनामनिधत्ताउगं कतिहि आगरिसेहिं पगरेंति ? go0 ! सिय 1, सिय 2 । 3 । 4।5।6।7, सिय अट्ठहिं, नो चेव णं नवहिं । एवं सेसाण वि आउगाणि जाव वेमाणिय त्ति । 155. कैविहे णं भंते! संघयणे पण्णत्ते 1 गोयमा ! छव्विहे संघयणे 9. " एवमाहारपयं भाणियव्वं ति यथा आद्यद्वारस्य प्रश्न उक्तस्तथा तदुत्तरं शेषद्वाराणि च भणद्भिः प्रज्ञापनायाश्चतुस्त्रिंशत्तमं परिचारणापदाख्यं पदमिह भणितव्यमिति । इदं चात्राहारविचारप्रधानतया आहारपदमुक्तमिति, तत् पुनरेवमर्थतः -- तत्र आहाराभोगणाइ यत्ति एतस्य विवरणम् - नारकाणां किमाभोगनिर्वर्तित आहारोऽनाभोगनिर्वर्तितो वा ? उभयथापीति निर्वचनम् " - aTI0 ॥ 2. तुला - प्रज्ञापनासूत्रे षष्ठे पदे sU0 684-686 ॥ 3. प्रतिपाठाः - " मणियति mu0 विना । वेमाणियाणं mu0 / प्रज्ञापनासूत्रे च sU0 686 ॥ 4. तुला -- प्रज्ञापनासूत्रे षष्ठे पदे ॥ * * एतदन्तर्गतः पाठो नास्ति je0 ॥ 5. तिरियगई मणुस्साई देवगई mu0 ॥ 6. देवे हे 2 ला 1 / देवा खं0 ॥ 7. सिज्झयणाए खं0 हे 1 ला 2 ॥ 8. तुला प्रज्ञापनासूत्रे षष्ठे पदे sU0 688 ॥ Page #550 -------------------------------------------------------------------------- ________________ 155] समवायंगसुत्ते sNghynn-स्ण्त्थान्नाई। पण्णते, तंजहा-वैरोसभनारायसंघयणे ऽरिसभनारायसंघयणे नारायसंघयणे अद्धनारायसंघयणे खीलियासंघयणे छेवट्ठसंघयणे । __ नेरइया णं भंते ! किंसंघयणी [पण्णत्ता] 1 गोयमा ! छण्डं संघयणाणं असंघयणी, 'णेवट्ठी णेव छिराणवि हारू, जे पोग्गला अणिट्ठा अकंता अप्पिया अमणुण्णा अमणावा ते तेसिं असंघयणत्ताए परिणमंति । __ असुरकुमारा णं [भंते !] किंसंघयणी पण्णत्ता 1 गोयमा ! छण्हं संघयणाणं असंघयणी, "णेवट्ठी णे छिरा जाव जे पोग्गला इट्ठा कंता पिया मणुण्णा मेणामा मणाभिरामा ते "तेसिं असंघयणत्ताए प्रिन्न्म्ण्ति। एवं जाव थणियकुमार त्ति । पुढवि[काइया णं भंते ! किंसंघयणी पन्नत्ता ? गोयमा !] सेवट्टसंघयणी पण्णत्ता, एवं जाव संमुच्छिमपंचेंदियतिरिक्खजोणिय ति। गब्भववंतिया chavviha- 10 sNghynnii| saMmucchimamaNussA NaM sevttttsNghynnii| गन्भवतियमणूसा छविहे संघयणे पण्णत्ता । जहा असुरकुमारा तहा वाणमंतरा जोतिसिया वेमाणिया । कतिविहे णं भंते ! संठाणे पण्णते ? गोयमा ! छव्विहे संठाणे पण्णत्ते, तंजहा-समचौरंसे, णग्गोहपरिमंडले, साति, खुजे, वामणे, हुंडे । णेरइया णं भंते ! किं[संठाणी पण्णत्ता 1] गोयमा ! हुंडंसंठाणी प्न्न्न्न्त्ता। 15. 1. उसभ je0 ला 1 हे 2 ॥ 2. कीलियासं हे 2 mu0 ॥ खीलियायसं खं0 ॥ 3. चेवट्ठ हे 1 ला 2 / छेवट्ट' ला 1 / "स्नेहपानादीनां नित्यपरिशीलना सेवा, तया ऋतं प्राप्त सेवार्तमिति षष्ठम्"-aTI0 ॥ 4. णेव छिरा जेमू0 ला 1 ॥ 5. प्रतिपाठाः-णवि पहारू (हारू हे 2) खंमू0 हे 1, 2 ला 1, 2 / णेव वि पहारू खंसं0 / व हारू mu0| "नैव स्नायूनीति कृत्वा"-अत्ती.॥ 6. अप्पिया अणाएज्जा असुभा अमणुण्णा अमणामा [भमणाभिरामा हे 2 mu0] खं0 हे 1 ला 1 हे 2 mu0 / "अप्रिया द्वेष्याः सर्वेषामेव, तथा अशुभाः प्रकृत्यसुन्दरतया, तथा अमनोज्ञा अमनोरमाः कथयापि, तथा अमनापाः न मनःप्रियाश्चिन्तयापि, ते एवंभूताः पुद्गलाः तेषां नार्कान्नाम्|"-अत्ती0 ॥ 7. भमणामा ला 1 / दृश्यतामुपरितनं टिप्पणम् ॥ 8. संबदेग् जेमू । असंघ जेसं0 / / 9. भंते mu0 विना नास्ति ॥ भंते किंसंवयणा mu0 ॥ 10. वट्ठी नास्ति हे 2 mu0 विना। णेवट्ठी व छिरा व पहारू जे पोग्गला mu0॥ 11. मणामाभिरामा je0| दृश्यतां Ti0 6 ॥ 12. तेसिं संघ खं0 हे 1 lA0 2 / दृश्यता Ti0 8 ॥ 13. देग्कुमाराणं, पुढवीकाइया णं भंते किंसंघयणी पन्नत्ता ? गोय्मा। छेवट्ठ mu0॥ कुमार त्ति पुढवि किंसंघयणी सेवट्ट (सेवर्3ह खं0) मु. विना ॥ 14. देग्मणुस्सा छेव? हे 2 mu0 ॥ 15. देग्मणुस्सा mu0॥ पूर्वापरसन्दर्भानुसारेणात्र 'मणूसाणं छव्विहे संघयणे' इति पाठः 'मणूसा छब्विहसंघयणी' इति वा पाठः समीचीनो भाति ॥ 16. देग्णिया य हे 2 mu0॥ 17. किंसंठाणा हे 2 ॥ 18. संठाणे je0 / संठाणा हे 2 ॥ Page #551 -------------------------------------------------------------------------- ________________ 462 समवायंगत्ते संठाण - वेयवण्णओ । [sU0 156 असुंरकुमारा [णं भते!] किं[संठाणी पण्णत्ता ? ] गोयमा ! समचौरंससंठाणसंठिया पण्णत्ता जाव थणिय त्ति । पुढवि[काइया ] मसूरयसंठाणा पण्णत्ता । A~U [काइया ] थिबुयसंठाणा पण्णत्ता । तेऊ [काइया ] सूइकलावसंठाणा पण्णत्ता । वाऊ[काइया ] पैडातिया5 संठाणा पण्णत्ता । वणप्फति [काइया ] णाणासंठाणसंठिता पण्णत्ता । 10 बेंतिया तेंतिया चौरिंदिया सम्मुच्छिमपंचेंदियतिरिक्खजोणिया हुंडठाणा पण्णत्ता । गग्भवक्कंतिया छव्विहसंठाणा [ पण्णत्ता ] | सम्मुच्छिममणूसा हुंडठाणसंठिता पण्णत्ता । गन्भवक्कंतियाणं [मणूसाणं ] छव्विआ संठाणा [पण्णत्ता ] / जहा असुरकुमारा तहा वाणमंतरा जोतिसिया वेमाणियों । 156. कतिविहे णं भंते! वेए पण्णत्ते ? गोयमा ! तिविहे वेए पण्णत्ते, तंजहा--इत्थवेदे पुरिसवेदे णपुंसगवेदे । णेरतियाणं भंते! किं इत्थवेए पुरिसवेए णपुंसगवेए पण्णत्ते 1 गोयमा ! णो इत्थि [ वेदे ], णो पुंवेदे, णपुंसगवेदे [पण्णत्ते ] | असुरकुमा[राणं भंते! ] किं [ इत्थिवेए पुरिसवेए णपुसंगवेए पण्णत्ते ] 1 गोयमा ! 15 इत्थि[वेए, ] पुमं[वेए,] णो णपुंसग [वेए ] जाव थणिय त्ति । पुढवि वण[प्फति काइया ] [काइया ] आउ[काइया ] तेउ [काइया ] वाउ [काइया ] बे [ इंदिया ] ते[ इंदिया] चौ[रिंदिया ] संमुच्छिमपंचेंदियतिरिक्ख [जोणिया ] संमुच्छिममणूसा णपुंसगवेया । गब्भक्कंतियमणूसा पंचेंदियतिरिया तिवेया । जहा असुरकुमारा ता वाणमंतरा जोतिसिया वेमाणियां । 1. असुरकुमाराति समचौ खं0 / असुरकुमारा वि समचौ' हे 1 ला 2 / असुरकुमाराति समचौरंसंठाणसंठिया पण्णत्ता जाव थणिय त्ति इति खं0 पाठोऽपि समीचीन एव, असुरकुमाराति इत्यस्य 'असुर कुमारादयः' इत्यर्थः ॥ 2. आउ' खं0 हे 1 ला 2 / 3. पडागासं mu0 / पडी' ला 1 / 4. प्रतिषु पाठाः - बेंति तेंति चौरिंदि संमुच्छिमपंचेंद्रिय तिर हुंडदेग् खं0 / बेंति बेंति चरिं संमुच्छिमपंचेंदितिरिय हुंड je0 / बेदि तेंदिया समुच्छिम पंचेंदियति रियहुंड' ला 0 1 / तेंति तेंतिं उचरि संमुच्छिमापं पचिंदिय तिरि हुंड' हे 1 lA0 2 या । बेतिं तेविचरिं संमुमि पंचेंद्रियतिरिय हुंड हे 2 / अत्र हे 2 अनुसारेण बेतिंदिया तेतिंदिया इति पाठः प्रतीयते । 5. देग्णिया वि हे 2 mu0 ॥ 6. वेया 3 paM0 go0 saM0 हे 2 / 'वेया paM0 go0 हे 1 ला 2 / एतदनुसारेण 'णेरतिया णं भंते ? किं इस्थिवेया पुरिसवेया णपुंसगवेया पण्णत्ता' इति पाठः स्यात् ॥ 7 कंतियमणूसा पंचेंद्रिय तिन्नि वेया खं0 / 'क्के तियमणूसा [पं- ला 2] पंचिंदिय तिवेया हे 1 ला 2 ॥ 8. या य हे 2 / 'या वि mu0 ॥ Page #552 -------------------------------------------------------------------------- ________________ 157] समवायंगसुत्ते कुल्क्र्व्न्न्न्नो। 157. तेणं' कालेणं तेणं समएणं कैप्पस्स समोसरणं णेतव्वं जाव गणहरा सावचा णिरवच्चा वोच्छिन्ना । जंबुद्दीवे णं दीवे भारहे वासे तीताए उस्सप्पिणीते सत्त कुलकरा होत्था, तंजहा मित्तदामे सुदामे य, सुपासे ya syNpbhe। vimalaghose sughose ya, महाघोसे य सत्तमे ॥ 74 ॥ जंबुद्दीवे णं दीवे भारहे वासे तीताए उस्सप्पिणीए दस कुलकरा होत्या, तंजहा सतजले सताऊ य, अजितसेणे अणंतसेणे य । कंकसेणे भीमसेणे, महासेणे य सत्तमे ॥ 75 ॥ दढरहे दसरहे स्त्र्हे। जंबुद्दीवे णं दीवे भारहे वासे इमीसे ओसप्पिणीए समाते सत्त कुलगरा होत्था, तंजहा पढमेत्थ विमलवाहण0 [चक्खुम जसमं चउत्थमभिचंदे । तत्तो पसेणईए मरुदेवे चेव नाभी य ॥ 76 ॥ ] गौहा। 1. "इह गंकारौ वाक्यालङ्कारार्थो"-aTI0 ॥ 2. "कप्पस्स समोसरणं नेयव्वं ति इहावसरे कल्पभाष्योतक्रमेण समवसरणवक्तव्यताऽध्येया, सा चावश्यकोक्ताया न व्य्तिरिच्य्ते। वाचनान्तरे तु प्र्युस्स्न्नाक्ल्पोक्त्क्र्मेन्न्ण्त्य्भिहित्म्"-अत्ती0॥ 3. दृश्यता-स्थानाङ्गे sU0 556 ॥ 4. भरहे खं0 je0 हे 1 ला 2 ॥ 5. उस्स mu0 / ओस मु. विना। इदमत्रावधेयमत्र वक्ष्यमाणायो दशकुलकरवक्तव्यतायां च ओस इति पाठो हस्तलिखितादर्शेषु वर्तते, तथापि स्थानाङ्गसूत्रानुसारेण अत्र अग्रे च उस्स' इति पात्थोऽस्माभिरादृत्ः। दृश्यतां स्थानाङ्गे sU0 556, 767, pR0315 टि. 13 / अस्य समवायानसूत्रस्य प्रान्तभागेऽपि कुलकरवक्तव्यतायां द्रष्टव्यम् ॥ 6. विम्हलदेग् खं0 हे 1 ला 2 ॥ 7. दृश्यता Ti0 5 ॥ 8. सयंजले मु.| सतंजले हे 2 / दृश्यतां स्थानाङ्गे sU0 767 ॥ 9. कजसेणे खं0 he1, 2 ला 2 मु.॥ 10. भरहे खं0 जे.हे 1 ला 1,2 ॥ 11. तिमीसे खं.हे 1 ला 2 ॥ 12. [ ] एतदन्तर्गतः पाठः अटी* अनुसारेणात्र निर्दिस्स्त्त्ः। दृश्यतां स्थानाने sU0 556, भावश्यकनियुक्तौ gA0 155, 159 ॥ एवमग्रेऽपि सर्वत्र ज्ञेयम् ॥ 13. अत्रेदमवधेयम-अत्राग्रे च वक्ष्यमाणानां च बहूनां गाथानामाद्यांशमात्रं निर्दिश्य गाहा इति अभिहितम त्राग्रे च संक्षेपाय, किन्तु अटी. मध्ये आवश्यकनियुक्ती आवश्यकभाष्ये वा संपूर्णा गाथाः सन्ति । तदनुसारेण अवशिष्टोऽशः [ ] एतादृशे कोटके मूल एव पूरितोऽस्माभिः सर्वत्र ॥ Page #553 -------------------------------------------------------------------------- ________________ 464 समवायंगसुत्ते कुलकरभारिया-तित्थकरपिउ-माउवण्णओ [sU0 157- / एतेसि णं सत्तण्हं कुलगराणं सत्त भारियातो होत्या, तंजहा चंदजस चंद0[कंता सुरूव पडिरूव चक्खुकंता य । सिरिकंता मरुदेवी कुलगरपत्तीण णामाई ॥ 77 ॥ ] गाहा। जंबुद्दीवे णं दीवे भारहे वासे इमीसे णं ओसप्पिणीए cau~vIsaM तित्थकराण 5 पितरो होत्था, तंजहा णाभी जियसत्तू यओं0 [जियारी संवरे इ य । मेहे धरे पैट्टे य महसेणे य खत्तिए ॥ 78 ॥ सुग्गीवे दढरहे विण्हू वसुपुजे य ख्त्तिए। कयवम्मा सीहसेणे य भाणू विस्ससेणे इ य ॥ 79 ॥ सूरे सुदंसणे कुंभे सुमित्तविजए समुद्दविजये y। राया य आससेणे सिद्धत्थे चिय खत्तिए ॥ 80 ॥ ] गाहा । उदितोदितकुलवंसा विसुद्धवंसा गुणेहिं उव्वेया। तित्थप्पवत्तयाणं एते पितरो जिणवराणं ॥ 81 ॥ जंबुद्दीवे एवं मातरो मएण्रुदेवा0 [विजय सेणा सिद्धत्था मंगला सुसीमा य । पुहई लक्खण रामा नंदा विण्हू जया सामा ॥ 82 ॥ सुजसा सुव्वय ऐरा सिरि देवी य पभावई । पउमावती य वप्पा सिव वम्मा तिसिला इ y॥83॥] गाहातो। 1. [ ] एतदन्तर्गतः पाठो aTI0 अनुसारेणात्र निर्दिष्टः । दृश्यता स्थानाङ्गे sU0556, आवश्यकनियुक्तौ gA0 155, 159 ॥ एवमग्रेऽपि सर्वत्र ज्ञेयम् ॥ अत्रेदमवधेयम्-अत्राने वक्ष्यमाणानां च बहूनां गाथानामाद्यांशमात्र निर्दिश्य गाहा इति अभिहितमत्राग्रे च संक्षेपाय, किन्तु अटी. मध्ये आवश्यकनियुक्तौ आवश्यकभाष्ये वा संपूर्ण गाथाः सन्ति । तदनुसारेण avaziSToM'zaH [ ] एतादृशे कोष्टके मूल एव पूरितोऽस्माभिः सर्वत्र ॥ 2. आवश्यकनियुक्तौ gA0 159 / इत्थीण इति स्थानाङ्गे sU0 556 ॥ 3. भरहे खं0 जेमू0 हे 1 ला 2 ॥ 4. वीसं खं0 हे 1 ला 2 ॥ 5. य khN0| या नास्ति हे 1 ला 2 ॥ आवश्यकनियुक्ती gA0 387-389 ॥ 6. जंबुद्दीवे 2 एवं हे 2 / जंबुद्दीवे णं दीवे भारहे वासे इमीसे मोसप्पिणीए चउवीसं तित्थयराणं मायरो होत्था मरुदेवा0 गाहातो। taM0 इति mu0 मध्ये पात्थ्ः॥ 7. aTI0मध्ये आवश्यक निर्युक्तौ च मरुदेवि इति पाठो गाथासु वर्तते, तथापि मूलादर्शानुसारेण मरुदेवा इति पाठोऽस्माभिर्निर्दिष्टः, अवशिष्टश्च पाठो अटी स्थितगाथानुसारेण परिपूरित इति ज्ञेयम् ॥ मावश्यकनियुक्तौ gA0 385-386 ॥ Page #554 -------------------------------------------------------------------------- ________________ तित्थयराणं पुव्वभवियणामाई सीआओ य । जंबुद्दीवे णं दीवे भारहे वासे ईमीसे ओसप्पिणीए चउवीसं तित्थकरा होत्था, तंजहा--उसभ 1 अंजित 2 जाव वद्धमाणो 24 य । एतेर्सि चउवीसाए तित्थकराणं चउवीसं पुव्वभविया णामघेज्जा होत्था, 157 ] तंजहा पढमेत्थ वतिरणाभे विमले तह विमलवाहणे चेव । तत्तो धम्मसी सुमित्त तह धम्ममित्ते य ॥ 84 ॥ सुंदर बाहू तह दीहबाहु जुगबाहु लट्ठबाहू य । दिण्णे य इंददिण्णे सुंदर मोहिंदरे चैव ॥ 85 ॥ सीहरहे मेहर हे रुप्पी य सुदंसणे य बोधव्वे । तत्तो य णंदणे खलु सीहगिरी चेव वीसत्तिमे ॥ 86 ॥ a~ddINasattu संखे सुदंसणे णंदणे य बोधव्वे । osa~ppiNIe एते तित्थकराणं तु पुव्वभवा ॥ 87 ॥ एतेसि णं चउवीसाए तित्थयराणं चउवीसं 'सीयाओ होत्था, तंजहा सीया सुदंसणा सुप्पभा य सिद्धत्थ सुप्पसिद्धा य । विजयाय वेजयंती जयंती अपराजियां ॥ 88 ॥ अरुण पैभ सूरप्पभ सुकप्पभ अग्गि सप्पभा चैव । विमला य पंचवण्णा सागरैदत्ता तह णागदत्ता य ॥ 89 ॥ अभयकर णिव्वुतिकरी मणोरमा तह मणोहरा चैव । देवकुरु उत्तरकुरा विर्सील चंदप्पभा "सीया ॥ 90 ॥ 1. भरहे जे 1 हे 2 ला 1 mu0 विना ॥ 2. इमीसे नास्ति हे 2 mu0 विना ॥ 3. अजिय 2 संभव 3 अभिनंदण 4 सुमै 5 पउमप्पह 6 सुपास 7 चंदप्पभ 8 सुविहि पुप्फदंत 9 सीयल 10 सिजंस 11 वासुपूज्ज 12 विमल 13 अनंत 14 धम्म 15 संति 16 कुंथु 17 छार 18 मल्लि 19 मुणिसुब्वय 20 मि 21 मि 22 पास 23 वडमाणो 24 य mu0 ॥ 4. सीसे सुमित्ते तह धम्ममित्ते या je1 ॥ 5. महिमंदरे je0 ॥ 6. अदीण खं0 ॥ 7. प्पणीय je0 ॥ 8. सीता होव्था खं0 je1 ॥ 9. चाप je1 ॥ 10. या चेव ॥ mu0 ॥ 11. भ सूरप्पभ सुंदरप्पभ अग्गिदेग् खं0 हे 1 ला 2 / पभ सूरप्पभ चंदप्पभ अग्गि है 2 / प्पभ चंदप्पभ सूरप्पभ अग्गि mu0 ॥ 12. 'रदत्ता य नाग हे 2 mu0 / 'दत्ता नाग je0 / र तह दत्ता नागदत्ता । अभयकरा ला 1 ॥ 13. ला 2 ॥ 14. विसाला je0 ॥ 15. तीया हे 2 mu0 विना । सीय हे 2 ॥ कुरु खं0 1 स. 30 465 10 15 Page #555 -------------------------------------------------------------------------- ________________ 466 5 10 समवायंगसूत्ते सीयादवण्णओ । एतातो सीयातो सव्वेसिं चेव जिणवरिंदाणं । सव्वजगवच्छलाणं सव्वोतुकसुभाए छायाए ॥ 91 ॥ पुवि उक्खित्ता माणुसेर्हि सा हट्ठरोमकूवेहिं । पच्छा वहति सीयं असुरिंद-सुरिंद - नागिंदा ॥ 92 ॥ चैलचवलकुंडलधरा सच्छंद विउब्वियाभरणधारी । सुर-असुरवंदियाणं वहंति सीयं जिर्णिदाणं ॥ 93 ॥ पुरतो वहंति देवा नागा पुण दाहिणम्मि पासम्मि । पञ्च्चत्थिमेण असुरा गरुला पुण उत्तरे पासे ॥ 94 ॥ उसभो य "विणीताए बारवंतीए अरिट्ठवरणेमी । अवसेसा तित्थकरा णिक्खंता जम्मभूमीसु ॥ 95 ॥ सव्वे वि एगदूसेण [णिग्गया जिणवरा चउव्वीसं । ग य णाम अण्णलिंगे णं य गिहिलिंगे कुलिंगे य ॥ 96 ॥ ] गाहा । [sU0 157 एक्को भगवं वीरो पासो मल्ली [य तिहिं तिहिं सएहिं । भगवं पि वासुपूज्जो छहिं पुरिससएहिं निक्खंतो ॥ 97 ॥ ] गाधा । उग्गाणं भोगाणं रातिण्णा [णं च खत्तियाणं च । उहिं सहस्सेहिं उसभो सेसा उ सहस्सपरिवारा ॥ 98 ॥ ] गाहा । सुमतित्थ चित्ते [णिग्गओ वासुपुज्जो जिणो चउत्थेणं । पासो मल्ली वि य अट्ठमेण सेसा उ छद्वेणं ॥ 99 ॥ ] गाहा । एतेसि णं चउवीसाए तित्थकराणं चउवीसं पढभिक्खादेया होत्या, 20 तंजहा 1. गाथेयम् आचाराङ्गसूत्रे [sU0 760] अपि किञ्चिद्भेदेन वर्तते । आवश्यकमूलभाष्ये [gA0 98] अपि वर्तते ॥ 2. गाथेयम् आवश्यकमूलभाष्ये [gA0 99] अपि वर्तते ॥ 3. तुला - आचाराङ्गे sU0 761 ॥ 4. भावश्यकनिर्युक्तौ gA0 229 ॥ 5. विणीयातो बरईए ला 1 / वीणियातो बारवतीतो je0 / विणीयातो बारवतीतो mu0 ॥ 6. 'वतीए य मरि' हे 2 | वतीतो य अरि mu0 ॥ 7. 'नो गिहिलिंगे कुलिंगे वा' इति आवश्यक निर्युक्तौ gA0 227 ॥ 8. 'भयवं च' इति भावश्यकनिर्युक्तौ gA0 224 ॥ 9. 'स्सेहुभो इति आवश्यक निर्युक्तौ gA0 225 ॥ / 10. आवश्यक निर्युक्तौ gA0 228 ॥ 11. प्रतिपाठाः - भिक्खादेया खं0 जे 1 हे 1 ला 2 / भिक्खया je0 / भिक्खदायारो ला 1 / भिक्खादायारो हे 2 mu0 ॥ Page #556 -------------------------------------------------------------------------- ________________ . 157] तित्थयराणं प्द्ध्म्भिक्खादायाराइव्न्न्न्नो। सेजंस बंभदैत्ते सुरिंददत्ते य इंददत्ते य । तत्तो य धम्मसीहे सुमिते तह धम्ममित्ते य ॥ 10 ॥ पुस्से पुणव्वसू पुण णंदे सुणंदे जए य विजए y। पउमे य सोमदेवे महिंददत्ते य सोमदत्ते य ॥ 101 ॥ अपरातिय वीससेणे वीसतिमे होति उसमसेणे य । दिण्णे वरदत्ते धन्ने बहुले य आणुपुवीए ॥ 102 ॥ एते विसुद्धलेसा जिणवरभंतीय प्ण्ज्लिउद्दाओ। तं कालं तं समयं पडिला ती जिणवरिंदे ॥ 103 ॥ "संवच्छरेण भिक्खा0 [लद्धा उसभेण लोगणाहेण । सेसेहिं बीयदिवसे लद्धाओ पढमभिक्खाओ ॥ 104 ॥ ] गाहा। 10 उसभस्स पढमभिक्खा0 [खोयरसो आसि लोगणाहस्स । सेसाणं परमण्णं अमयरसरसोवमं आसि ॥ 105 ॥ ] गाहा । सव्वेसि पि जिणाणं जहियं लद्धातो प्द्ध्म्भिक्खातो। तहियं वसुधारातो सरीरमेत्तीओ वुट्ठातो ॥ 106 ॥ . एतेसि णं चउवीसाए तित्थकराणं चउवीसं चेतियरुक्खा होत्था, तंजहा- 15 णग्गोह सत्तिवण्णे साले "पियते पियंगु छ्त्तोहे। सिरिसे य णागरुक्खे माली य "पिटुक्खुरुक्खे y॥107॥ 1. mu0 मध्ये ऽसेजंस बंभदत्ते सुरिंददत्ते य इंददत्ते य । पउमे य सोमदेवे माहिदे तह सोमदत्ते y॥ पुस्से पुणध्वसू पुण णंद सुणंद जए य विजए y। तत्तो य धम्मसीहे सुमित्ते तह वग्गसीहे y॥' इति क्रमभेदेनेदं गाथाद्वयं dRshyte। मावश्यकनियुक्तावपि तथैव gA0 327-328 ॥ 2. दत्ते य सुदेग् खं0 ला 2 ॥ 3. वह वग्गसीहे य mu0 / 'तह वग्घसीहे .' इति आवश्यकनियुक्तौ ॥ 4. गंद je0 mu0॥ 5. महिंददत्ते सोम je0| मा(म-हे 2)हिंदे तह सोम हे 2 mu0॥ 6. अपराति वीसलेणे खं0 हे 1 / अपरातिय वीससिणे je0 ॥ भावश्यकनियुक्ती gA0 329 ॥ 7. धम्मे जे. हे 2 / धणे मु.॥ 8. तुला आवश्यकनियुक्ती gA0 329 ॥ 1. भत्तीह mu0| भत्तीए हे 2 ॥ 10. उडातो je0 ला 1 / पुडा य हे 1 ला 2 / उडा उ हे 2 mu0| 11. लाभेई mu0| लाभेती हे 2 ॥ 12. आवश्यकनियुक्तो gA0 319 ॥ 13. तुला-मावश्यकनियुक्ती gA0 320 ॥ 14. तुला-आवश्यकनियुक्तौ gA0 331 ॥ 15. विचारसारेऽपि इमा गाथा दृश्यन्ते gA0 148-150 ॥ 16. पियाले je0॥ 17. छत्ताहे हे 1,2 ला 1, 2 mu0॥ 18. मालि je0| साले हे 2 ॥ 19. पिलुंखदेग् je0| पिलंक्खु हे 1, ला 2 मु.| पिलखु ला 1 हे 2 ॥ Page #557 -------------------------------------------------------------------------- ________________ 468 तित्थयराणं चेतिय्रुक्ख्-प्द्ध्म्सीस्नामाई। [sU0 157'तेंदुग पांडलि जंबू A~sotthe खलु तहेव दधिवण्णे । णंदीरुक्खे ऽतिलए अंबगरुक्खे असोगे y॥108॥ चंपय बौले य तहा वेडसरुक्खे ta~hA य धायईरुक्खे । साले य वद्धमाणस्स चेतियरुक्खा जिणवराणं ॥ 109 ॥ बत्तीसतिं धंणूई चेतियरुक्खो उ वद्धमाणस्स । णिचौगो असोगो ओच्छन्नो सालरुक्खणं ॥ 110 ॥ तिण्णेव गाउयाई चेतियरुक्खो जिणस्स usbhss। सेसाणं पुण रुक्खा सरीरतो बारसगुणा उ ॥ 111 ॥ सच्छत्ता सपडागा सवेइया तोरणेहिं उव्वेया। सुरासुरगरुलमहियाण चेतियरुक्खा जिणवराणं ॥ 112 ॥ एतेसि णं चउवीसाए तित्थकराणं चउवीसं पढमसीसा होत्था, तंजहा पढमेत्थ उसभसेणे बितिए पुण होइ सीहसेणे u। चारू य वजणाभे चमरे तह सुव्वय विदब्भे ॥ 113 ॥ दिण्णे वाराहे पुण आणंदे गोत्थुभे सुहम्मे य । "मंदर जैसे अरिद्वे चक्काउह सयंभु कुंभे य ॥ 114 ॥ *भिसए य इंद कुंभे वरदत्ते दिण्ण इंदभूती य । उदितोदितकुलवंसा विसुद्धवंसा गुणेहिं उववेया । "तित्थप्पवत्तयाणं पढमा सिस्सा जिणवराणं ॥ 115 ॥ 1. तंदुग खं0 हे 1, ला 1, 2 ॥ 2. पाडल जे. हे 2 ला 1 mu0 ॥ 3. मासेठे खं0 / भासेट्ठी हे 1 ला 2 / भासित्थे हे 2 / आसत्थे mu0॥ 4. तिलए य खं0 हे 1, 2 ला 1,2 ॥ 5. अंवंरुक्खे kh0| अवरुक्खे हे 1 ला 2 / अवंगरुक्खे je0॥ 6. वेडसिरुक्खे जे. हे 1 ला 2 / वेडरुक्खे ला 1 ॥ 7. तहा नास्ति mu0| तहा धवलक्खे je0| तहा य धवरुक्खे ला 1 तहाइ धवरुक्खे हे 2 ॥ 8. बत्तीसं हे 2 mu0॥ 9. धणूति खमू0 / धणूयाति खंसं0 / 10यागं चे खं0 / देग्या चे हे 2 mu0॥ 11. चारु he2 मु. विना ॥ 12. सुन्वते laa1| सुजते je0| सुजय खं0 he1 laa2॥ विचारसारप्रकरणे (gA0 174] 'सुजोय' इति नाम dRshyte॥ 13. वाराहे याणदे पुण गो je0| वाराहे पुण भाणंदे पुण गोला1॥14. मंदिर जे. laa1|15. जसे यरिटे je0॥ 16. 'भिसए य इंद कुंभे' इत्यस्य स्थाने 'इंदे कुंभे य सुभे' इति mu0 मध्ये पात्थ्ः॥ 17. तिथणिवत्तयाणं जे.॥ Page #558 -------------------------------------------------------------------------- ________________ 157] तित्थयराणं पढमसिस्सिणीणामाई चक्कवट्टि षण्णओ y। 469 एतेसि णं चउवीसाए तित्थकराणं चउवीसं पढमसिस्सिंणीओ होत्या, तंजहा बंभी फग्गू सम्मा अतिराणी कासवी रती सोमा । सुमणा वारुणि सुलसा धारणि धेरणी य धरणिधरा ॥ 116 ॥ पउमा सिवा सुयी अंजू भावितप्पा य रक्खिया । बंधू पुप्फवती चेव अजा वणिला य आहिया ॥ 117 ॥ जक्खिणी पुप्फचूला य चंदणज्जा य आहिता ॥ उदितोदितकुलवंसा विसुद्धवंसा गुणेहिं उववेया । 'तित्थप्पवत्तयाणं पढमा सिस्सी जिणवराणं ॥ 118 ॥ 158. जंबुद्दीवे णं दीवे भारहे वासे इंमीसे ओसप्पिणीए बारस चक्क- 10 वट्टीपितरो होत्था, तंजहा u~sabhe सुमित्तविजए समुद्दविजए य "विस्ससेणे य । सूंरिते सुदंसणे पउमुत्तर कत्तवीरिए चेव ॥ 119 ॥ महाहरी य विजए यं पउमे राया तहेव य । "बंभे बारसमे वुत्ते पिउनामा चक्कवट्टीणं ॥ 120 ॥ जंबुद्दीवे णं दीवे भैरहे vA~se ईमाए ओसप्पिणीए बारस चक्कवट्टिमायरो होत्था, तंजहा 1. देग्णी होत्था खं0 हे 1 ला 2 ॥ 2. वम्ही खं0 हे 1 ला 2 / बंभी य फग्गु सामा अजिया कासवी रई mu0॥3. वरुणि je0| वारुणी य खं0 हे 1 ला 2 ॥ 4. धरिणी khN0॥ 5. सुयी तह अंजू या भावियप्पा य रक्खी य बंधुवती पुष्फवती अजा अमिला य mu0॥ 6.माहियवा je0॥ 7.वंदणिज्जा je0॥ 8.mu0 विना-तित्थपवत्तणयाणं ला 1 / तित्यपवत्तयाणं खं0 je0 हे तित्थपवत्तययागं हे 1 laa2॥ 9. तिमीसे खं0 je0॥ 10. उसमे समित्ते विजए समुद्दविजए य आससेणे y। विस्ससेणे य सूरे सुदंसणे कत्तवीरिए य ॥ पउमुत्तरे महाहरी विजए राया तहेव y। बंभे बारसमे उत्ते पिउनामा चक्कवठ्ठीणं ॥ इति mu0 मध्ये पाठः । tulA"usame सुमित्तविजए समुहविजए म अस्ससेणे y। तह वीससेण सूरे सुदंसणे कत्तवीरिए भ ॥ 399 ॥ पउमुत्तरे महाहरि विजए राया तहेव बंभे y। भोसप्पिणी इमीसे पिउनामा चक्कवट्टीणं ॥ 400 ॥ " इति मावश्यकनियुक्तौ ॥ 11. अस्ससेणे य हे 2 / अस्ससेणे य विस्ससेणे य ला 1 ॥ 12. सूरित je0| सूरेत ला 1 / 'सूरे त' इत्यपि पाठोऽत्र भवेत् ॥ 13. देग्वीरिए य ला 1 ॥ 14. य नास्ति je0 ला 1 ॥ 15. तह य हे 1 ला 2 ॥ 16. धम्हे खं0 हे 1 ला 2 ॥ 17. भारहे हे 2 mu0॥ 18. वासे नास्ति ला 1 mu0 विना ॥ 19. तिमाए खं. he 1 lA 2 / imIse mu0|| Page #559 -------------------------------------------------------------------------- ________________ ckkvtttti-bldev-vaasudevprivaaro| [sU0 158सुमंगला जसवती भद्दा सहदेवा अतिरा सिरि देवी। जाला तारा मेरा वप्पा चुलणी यं अप्च्छिमा। जंबुद्दीवे णं दीवे भैरहे वासे इमाए ओसप्पिणीए बारस चक्कवट्टी होत्या तंजहा भरहे सगरे मघवं0 [संणकुमारो य रायसङ्लो । संती कुंथू य अरो हवै सुभूमो य कोरव्वो ॥ 121 ॥ नवमो य महापउमो हरिसेणो चेव रायसङ्कलो । जयनामो य नरवई बारसमो बंभदत्तो य ॥ 122 ॥ ] गाधातो। एतेसि णं बारसण्हं चक्कवट्टीणं बारस इस्थिरयणा होत्था, तंजहा पढमा होइ सुभद्दा, भद्दा सुणंदा जया य विजया य । कण्हसिरी सूरसिरी, पउमसिरी वसुंधरा देवी। लच्छिमती कुरुमती, इत्थीरतणाण नामाई ॥ 123 ॥ जंबुद्दीवे णं दीवे भैरहे वासे i~mAe ओसप्पिणीए नव बलदेव-वासुदेवपितरो होत्था, तंजहा पयावती य बंभे [rudde some sive ti t| महसीह अग्गिसीहे, दसरहे नवमे त वसुदेवे ॥ 124 ॥ ] गाहा । जंबुद्दीवे णं दीवे भरहे वासे ईमीसे ओसप्पिणीए णव वासुदेवमातरो होत्या, तंजहा मियावती उमा चेव, पुढवी सीया य अम्म्या। लच्छिमती सेसमती, केकई "देवई I य ॥ 125 ॥ 1. तुला-मावश्यकनियुक्तौ gA0 398 ॥ 2. देवि हे 2 ला 1 / देग्देवी mu0॥ 3. तारा जाला मेरा mu0 / आवश्यकनियुक्तौ च ॥ 4. य नास्ति हे 1, 2 ला 2 mu0॥ 5. भारहे हे 2 ला 1 ॥ 6. मावश्यकनियुक्तौ gA0 374-375 ॥ 7. भारहे हे 2 ॥ 8. इमीसे je0 ॥ 9. [ ] एतदन्तर्गतः पाठः स्थानाङ्गे नवस्थानके 672 सूत्रे यः समवायाङ्गपाठो निर्दिष्टस्तदनुसारेणात्र पूरित्ः। aTI0 मध्ये तु "सोमो रुद्दो सिवो महसिवो y। अग्गिसीहो य दसरहो नवमो भणिओ य व्सुदेवो॥" इति पात्थ्ः। भावश्यकनिर्युक्तौ तु " हवै पयावई बंभो रुद्दो लोमो सिवो महसिवो y। अग्गिसीहे अ दसरहे नवमे भणिए म वसुदेवे ॥ 411 ॥ " इति गाथा ॥ 1.. इमाए हे 2 mu0॥ 11. पुहई खं0 / पहुओ हे 1 ला 2 ॥ 10. देवई तहा mu0॥ 11. इया वासुदेवमातरो य खं0 / इय वासुदेवमातरो या हे 1 ला 2 / इय वासुदेवमातरो हे 2 ॥ Page #560 -------------------------------------------------------------------------- ________________ 471 158] समवायंगसुत्ते ब्ल्देव्-वासुदेव्व्न्न्न्नो। जंबुद्दीवे णं दीवे भरहे वासे इमाए ओसप्पिणीए णव बलदेवमायरो होत्था, तंजहा भंदा सुभद्दा य सुप्पभा सुदंसणा विजया य वेजयंती । जयंती अपरातिया णवमिया य रोहिणी बलदेवाणं मातरो ॥ 126 ॥ जंबुद्दीवे णं दीवे भरहे वासे इमीसे ओसप्पिणीए नव दसारमंडला होत्था, 5 तंजहा-उत्तमपुरिसा मज्झिमपुरिसा पहाणपुरिसा ओयंसी तेयंसी वचंसी जसंसी छायंसी कंता सोमा सुभगा पियदंसणा सुरूवा सुहसील-सुहाभिगम-सव्वजणणयणकंता ओहबला अतिबला महाबला अणिहता अपरातिया सत्तुमद्दणा रिपुसहस्समाणमधणा साणुक्कोसा अमच्छरा अचवला अचंडा 'mitamaMjupalAvaha~sita-गंभीरमधुरपडिपुण्णसच्चवयणा अब्भुवगयवच्छला सरण्णा लक्खणवंजणगुणोववेता 10 माणुम्माणपमाणपडिपुण्णसुजातसव्वंगसुंदरंगा ससिसोमागारकंतपियदंसणा अमसणा पयंडदंडप्पइयारगंभीरदरिसणिज्जा तौलद्धयोव्विद्धगरुलकेऊ महाधणुविकड्या महासत्तसागरा दुद्धरा धणुद्धरा धीरपुरिसा जुद्धकित्तिपुरिसा विपुलकुलसमुभवा 1. भद्दा तह सुभद्दा य सुप्पभा य सुद्ण्स्न्ना। विजया वेजयंती य जयंती अपराजिया ॥ 52 ॥ णवमीया रोहिणी य बलदेवाणं माय्रो॥-mu0| "भद्द सुभद्दा सुप्पभ सुदंसणा विजय वजयता a। तह य जयंती अपराजि य तह रोहिणी चेव ॥ 410 ॥ " इति आवश्यकनियुक्ती गाथा ॥ 2. हा सुप्पभा य हे 2 ॥ 3. जयंति je0॥4. य नास्ति जे. हे 2 ला 1 ॥ 5. मंडणा खं0 ला 1 अटीपा0 / "दसारमंडल त्ति दशाराणां वासुदेवानां मण्डलानि ......."केचित्त दसारमंडणा इति पठन्ति, तत्र दशाराणां वासुदेवकुलीनप्रजानां मण्डनाः शोभाकारिणो दशारमण्डना उत्तमपुरुषा इति"- अत्ती.॥ 6. देग्सीला खं0 हे 1, 2 ला 2 mu0| "पदत्रयस्य क्र्म्धार्य्ः"-अत्ती.॥7. तोहयला je0| तोहब्बला ला 1 / 8. मद्दणा je0॥ 9. मितमंजुलाव खंमू0, मितमंजुपलाव khNsN0| मितमजुलाव हे 1 ला 2 / मिजुवला जे। मितमंजुलपलाव mu0| "मिते परिमिते मजुनी कोमले प्रलापश्चालापो हसितं च येषां ते मितम प्र्लाफ्सिताः"--अत्ती0॥ 10. हसिया mu0| "पदद्वयस्थ क्र्म्धार्य्ः"-अत्ती.॥ 11. अमसिणा हे 2 / असमणा je0| अमरिसणा mu0| "अमसण त्ति अमसृणाः प्रयोजनेष्वनलसाः, अमर्षणा वा अप्राधिस्स्व्कृत्क्स्स्माः"-अत्ती0॥ 12. देग्प्पयारा khN0| 'प्पभारा mu0| "प्रकाण्ड उत्कटो दण्डप्रकार आज्ञाविशेषो नीतिभेदविशेषो वा येषां ते तथा, अथवा प्रचण्डो दुःसाध्यसाधकत्वाद् दण्डप्रचारः सैन्यविचरणं येषां ते त्था। गम्भीरा......"दृश्यन्ते ये ते तथा गम्भीरदर्शनीयाः, ततः पदद्वयस्य क्र्म्धार्य्ः। प्रचण्डदण्डप्रचारेण वा ये गम्भीरा दृश्यन्ते"-aTI0 ॥ 13. तालुद्धौन्विद्ध je0| तालद्धौम्विद्ध हे 2 / तालद्धयोविद्ध' kh0| "ताल्ध्व्जोद्विद्ध्ग्रुद्द्केत्व्ः"-अत्ती0॥ 14. महाधणुयकट्टगा je0 ला 1 / "महाधनुर्विकर्षकाः महाप्राणत्वात्"-aTI0 ॥ 15. दुद्धरा महाबला धणु खं0 / दुरंद्धरा महाबला वीरपुरिसा je0॥ Page #561 -------------------------------------------------------------------------- ________________ समवायंगसुत्ते ब्ल्देव्-वासुदेव्वान्नो। [sU0 158महारयणविहाडगा अद्धभरहसामी सोमा रायकुलवंसतिलया अजिया अजितरहा हल-मुसल-कणगपाणी संख-चक्क-गय-सत्ति-गंदगधरा पवरुज्जलसुकंतविमलगोत्थुभतिरीडधारी कुंडलढजोवियाणणा पुंडरीयणयणा एकावलिकंठलैतवच्छा 'सिरि वच्छसुलंछणा वरजसा सव्वौयसुरभिकुसुमसुरचितपलंबसोभंतकंतविकसंतचित्त5 वरमालरैयवच्छा अट्ठसयविभत्तलक्खणपसत्थसुंदरविरतियंगमंगा मत्तगयवरिंद ललियविक्कमविलसियगती सारतनवथणियमधुरगंभीरकोंचनिग्घोसदुंदुभिसरा कडिसुत्तगनीलपीयकोसेजवाससा पवरदित्ततेया नरसीहा नरवती नरिंदा नरवसहा मरुयवसभकप्पा अब्भहियं रायतेयलच्छीए दिप्पमाणा नीलग-पीतगवसणा दुवे दुवे रामकेसवा भायरो होत्था, तंजहा "तिविट्ठ य जाव कण्हे ॥ 127 ॥ अयले vi0 जाव रोमे यावि अपच्छिमे ॥ 128 ॥ एतेसि णं णवण्डं बलदेव-वासुदेवाणं पुव्वभविया नैव नामधेजा होत्था, तंजहा "विस्सभूती पव्वयए धणदत्त समुदत्त सेवाले । पियमित ललियमिते पुणवसू गंगदत्ते y॥129 ॥ 1. महारणविहाडगा अत्तीपा0| "पाठान्तरेण तु म्हार्न्न्विघ्त्त्काः"-अत्ती0॥ 2. सुंकत' je0| सुकंत? हे 2 मु.| "सुकान्तः कान्तियोगात्, पाठान्तरे सुकृतः सुपरिकर्मितत्वात्" -अत्ती0॥ 3. उज्जोइया mu0॥ 4. "श्रीवृक्षाभिधानं सुष्ठु लाञ्छनं..."येषां ते shriivRksslaanychnaaH"-अत्ती0॥ 5. देग्मरचित हे 2 mu0| "कुसुमानि, तैः सुरचिता कृता या प्रलम्बा आप्रपदीना..."माला'"वक्षसि येषां ते सर्वर्तुकसुरभिकुसुमसुरचितप्रलम्बशोभमान कान्त्विक्स्चित्र्व्र्मालार्चित्व्क्स्स्स्ः"-अत्ती0॥ 6. विततियं je0| विरइयं mu0॥ 7. तिविट्ठ जाव कण्हे अयले जाव मु.| "तिविट्ठ य, यावत्करणात् दुविट्ट य सयंभु पुरिसुत्तमे पुरिस्सीहे। तह पुरिसपुंडरीए दत्ते नारायणे कण्हे ॥ त्ति। अयले विजये भहे सुप्पभे य सुद्ण्स्न्ने। आनंदे नंदणे पउमे रामे आवि अपच्छिमे(य प्च्छिमे-अत्तीख्ण्0)॥ त्ति"-अत्ती.| "तिविट्ठ अ दुविठ्ठ सयंभु पुरिसुत्तमे पुरिस्सीहे। तह पुरिसपुंडरीए दत्ते नारायणे कण्हे ॥ 40 ॥ अयले विजए भद्दे सुप्पभे अ सुद्ण्स्न्ने। आणंदे गंदणे पउमे रामे आवि अपच्छिमे ॥ 41 ॥ " इति आवश्यकमूलभाष्ये गाथाद्वयमिदं वर्तते ॥ 8. अयले य जाव हे 1 laa2॥ 9. रामे या भपच्छिमे je0 kha0 हे 1 lA1, 2 ॥ 10. नव 2 णाम je0| एवं च je0 अनुसारेण नव नव णामधेजा इति पात्थ्ः॥ 11. आवश्यकमूलभाष्येऽपि एताः सप्त गाथा दृश्यन्ते ॥ 12. दत्ते य सेवाले हे । दत्त इसिवाले mu0॥ 13. मित्ते खं0 he1, 2 laa2॥ 14. ध्वसुगंग खं0 हे 1 लार । व्वसूय गंग हे 2 ॥ Page #562 -------------------------------------------------------------------------- ________________ 158 ] तंजहा - समवायंगसुते बलदेव - वासुदेववण्णओ । ताई नामाइं पुव्वभवे आसि वासुदेवाणं । एत्तो बलदेवाणं जहक्कमं कित्तैस्सामि ॥ 130 ॥ एतेसिं णं णवं बलदेववासुदेवाणं पुव्वभविया नव धम्मायरिया होत्था, 'विस्सनंदी सुबंधू य सागरदत्ते असोग ललिए य । वाराह धम्मसे अपराइय रायललिए य ॥ 131 ॥ "संभूत सुभद्द सुदंसणे य सेयंस कण्ह गंगदत्ते य । सागर समुद्दनामे दुमसेणे य णवम ॥ 132 ॥ एते धम्मायरिया कित्तीपुरिसाण वासुदेवाणं । पुव्वभवे सिहं जत्थ निदाणाई कौसीय ॥ 133 ॥ एतेसिं णं णवण्हं वासुदेवाणं पुव्वभवे णव णिदाणभूमीत होत्था, तंजहामैहुरा जाव हथिणपुरं च ॥ 134 ॥ एतेसि णं णवण्हं वासुदेवाणं नव णिदाणकारणा होत्था, तंजहा - gA~vI जुए जाव मातुका ति य ॥ 135 ॥ एण्तेसि णं णवण्हं वासुदेवाणं णव पडिसत्तू होत्या, तंजहा - अस्सग्गीवे जाव जरासंधे ॥ 136 ॥ एते खलु पडिसत्तू जाव सचक्केहिं ॥ 137 ॥ " 1. विसनंदी य सुबन्धू mu0 ॥ 2. संभूते सुभद्दे सुदंसणे य सेयंसे he2 ला 1 / 3. आसिन्ह je0 he1 laa2| एक्षासिं mu0 / ' आसीभा' इति आवश्यकमूलभाष्ये पाठः ॥ 4. कालितया खं0] हे 1 lA2 ॥ 5. महुरा यदेग् हथिणा उरं च mu0 / "महुरा य कणगवत्थू सावत्थी पोयणं च राय्गि। कार्यदी कोसंबी मिहिलपुरी हत्थिणपुरं च ॥ " इति सम्पूर्णा गाथा aTI0मध्ये विद्यते । भावश्यक मूलभाष्ये तु । कार्यदो मिहिला वि य वाणारसी हरिथणपुरं च ॥ इति पाठभेदेन सह वर्तते ॥ 6. गावी जुवे0 mu0 / "गावी जुए य संगामे तह इत्थी पराइको रंगे । भजाणुराग गोट्ठी परैड्ढी माउया इय ॥ " इति सम्पूर्णा गाथा aTI0 मध्ये आवश्यकमूलभाष्ये च वर्तते ॥ 7. माउका ति एय खं0 हे 1, 2 ला 2 ॥ 8. एतेसं नवण्हं खं0 हें 1, 2 lA2 / एसि णं नवण्डं ला 1 ॥ 9. " अस्सग्गीवे तारए मेरए महुकेढवे निसुंभे य । बलि पहराए तह रावणे य नवमे जरासंधे ॥ ति । एए खलु पडिसत्तू कित्तीपुरिसाण वासुदेवाणं सव्वे विचकजोही सव्वे विहया सचक्केहिं ॥ " इति सम्पूर्ण गाथाद्वयम् aTI0 मध्ये वर्तते । आवश्यकमूल भाष्येऽपि [ gA0 40-41] वर्तते ॥ 473 5 10 15 Page #563 -------------------------------------------------------------------------- ________________ समवायंगसुत्ते एरवए वासे तित्थ्य्रा। [sU0158एक्को य सत्तमाए पंच य छट्ठीए pa~camA एको । एक्को य चउत्थीए कण्हो पुण तच्चपुढवीए ॥ 138 ॥ अणिदाणकडा रामा0 [सव्वे वि य केसवा नियाणकडा । उडुंगामी रामा केसव सव्वे अहोगामी ॥ 139 ॥ ] गाहा । अटुंतकडा रामा, एगो पुण बंभलोयकप्पम्मि । एक्का से गब्भवसही, सिज्झिस्सति आगमिस्सेणं ॥ 140 ॥ जंबुद्दीवे णं दीवे एरवते वासे इमीसे ओसप्पिणीए चउवीसं तित्थगरा होत्था, तंजहा चंदाणणं सुचंदं अग्गिसेणं च नंदिसेणं च । इसिदिण्णं वयहारिं वंदिमो सामचंदं च ॥ 141 ॥ वंदामि जुत्तिसेणं अजितसेणं तहेव सिवसेणं । बुद्धं च देवसम्म सययं निक्खित्तसत्थं च ॥ 142 ॥ 1. इदं गाथात्रयम् भावश्यकनियुक्तौ वर्तते gA0 413-415 ॥ 2. सत्तमीए मु.॥ 3. हे 2 मु. विना-पंचम छट्ठीए je0 हे 1 ला 2 / पंच य छट्ठी य khN0| पंच य छट्ठा य ला 1 ॥ 4. पंचमी mu0॥ 5. [ ] एतदन्तर्गतः पाठ आवश्यकनिर्युक्त्यनुसारेण अटी. अनुसारेण चास्माभिः प्रिपूरित्ः॥ 6. एकस्स गब्भ मु.| गाथेयं स्थानाङ्गेऽपि [sU067 pra0 2701 व्र्त्ते॥7. मस्सेणं je0| मेसाणं खं0 हे 2 ला 1 अत्तीपा। "आगमिस्सेणं ति आगमिष्यता कालेन, आगमेस्साणं ति पाठान्तरे आगमिष्यतां भविष्यता मध्ये सेत्स्यन्ति" अत्ती.॥8. सुचंदं ca aggi je. he 2 lA 1|"cNdaannnnN0 gaahaa| चन्द्राननं 1 सुचन्द्र च 2 अग्निसेनं च 3 नन्दिषेणं च 4 / क्वचिद् आत्मसेनोऽयं dRshyte। ऋषिदिनं च 5 व्रतधारिणं च 6 वन्दामहे श्यामचन्द्रं च 7 ॥ वंदामि0 गाहा। वन्दे युक्तिसेनम् , क्वचिदयं दीर्घबाहुईघसेनो वोच्यते 8 / अजितसेनम् , क्वचिदयं शतायुरुच्यते 9 / तथैव शिवसेनम्, कचिदयं सत्यसेनोऽभिधीयते सत्यकिश्चेति 10 बुद्धं चावगततत्त्वं च देवशर्माणं देवसेनापरनामक सततं सदा 'वन्दे' इति प्र्कृत्त्म्। निक्षिप्तशस्त्रं च नामान्तरतः श्रेयांसम् 12 ॥ असं मस्संअटीहे. )जल0 गाहा। असंज्वलं (अस्वंजलं-अटीहे.) जिनवृषभम् , पाठान्तरेण भस्वयंज्वलं (जलं-mu0 अटीहे.) 13 वन्दे अनन्तजितममितज्ञानिनं सर्वज्ञमित्यर्थः, नामान्तरेणायं सिंहसेन इति 14 / उपशान्तं च उपशान्तसं धूतरजसं 15 वन्दे खलु गुप्तिसेनं च 16 ॥ ऐपासं0 गाहा। अतिपाद्यं च 17 सुपार्श्व 18 देवेश्वरवन्दितं च मरुदेवम् 19 निर्वाणगतं च धरं 'धर' संज्ञं 20, क्षीणदुःखं श्यामकोष्ठं च 21 ॥ जिय* गाहा। जितरागमग्निसेनं महासेनापरनाम 22 वन्दे श्रीणरजसमग्निपत्रं च 23 व्यवकष्टप्रेमद्वेषं च वारिषेणं 24 गतं सिद्धिमिति। स्थानान्तरे किञ्चिदन्यथापि आनुपूर्वी नाम्नामुप्ल्भ्य्ते"-अत्ती.॥ 9. ववहारिं वंदिमो सोमदेग् mu0 ॥ 10. देवसेणं ला 1 / दृश्यतां Ti0 8 ॥ Page #564 -------------------------------------------------------------------------- ________________ 158] समवायंगसुत्ते कुलगरणामाई । अस्संजलं जिणवसभं वंदे य अनंतयं अमियणाणिं । उवसंतं च यरयं वंदे खलु गुत्तिसेणं च ॥ 143 ॥ अतिपासं च सुपासं "देवीसरवंदियं च मरुदेवं । निव्वाणगयं च धरं खीणदुहं सामकोट्टं च ॥ 144 ॥ जियरागमग्गिणं वंदे खीणरयमग्गिउत्तं च । 'वो कसिय पेज्जदोसं चं वारिसेणं गतं सिद्धिं ॥ 145 ॥ जंबुद्दीवे दीवे रहे वासे आगमेसाते उस्सप्पिणीए सत्त कुलगरा भविस्संति, तंजा-- "मित्तवाहणे सुभूमे य su~ppabhe य सयंपभे । दत्ते su~hume सुबंधू य ओण्गमेसाणं " होक्खति ॥ 146 ॥ जंबुद्दीवे णं दीवे [भरहे वासे ] आगमेसाते उस्सप्पिणीते दस कुलकरा भविस्संति, तंजहा -- विमलवाहणे सीमंकरे सीमंधरे खेमंकरे खेमंधरे दढघणू दस सयधणू पडसुई सम्मुईति । जंबुद्दीवे णं दीवे भैरहे वासे आगमेसाए उस्सप्पिणीए चउवीसं "तित्थकरा भविस्संति, तंजहा 1. अस्संजल je0 / असंजलं mu0 / असंजल aTI0, अस्संजल अटीपा0 / दृश्यतां pR0 474 Ti08 ॥ 2. अनंतयं ला 1 विना । दृश्यतां pR0 474 Ti0 8 ॥ 3. अमियणाणी je0 खं0 हे 1 ला 2 / अमियणाणि ला 1 / 4. धुवरयं खं0 हे 1, 2 ला 1,2 ॥ 5. देवेसर mu0॥ 6. वरं mu0 ॥ 7. 'राय' mu0 / दृश्यतां pR0 474 Ti0 8 ॥ 8. वोक्क mu0 ॥ 9 च नास्ति ला 1 mu0 / 10. भादेग् हे 1 ॥ 11. प्रतिषु पाठाः- -भोस खं0 je0 / उसदेग् हे 1, 2 ला 2 / उस्स ला 1 mu0 / अत्र उस्स' इति ओस' इति पाठयोः कतरः पाठः समीचीनतर इत्यत्रास्माकं सन्देहः । दृश्यतां pR0 463 paM0 3, 7 Ti0 5 / दृश्यतां Ti0 17 ॥ 12. मियवा mu0 / गाथेयं स्थानाङ्गेऽपि वर्तते sU0 556 ॥ 13. पुप्फसेया सयंपभे खं0 हे 1 ला 2 / सुप्पमेय नास्ति je0 ॥ 14. सुहमे हे 1, 2 ला 2 / सुमुहे je0 ला 1 ॥ 15. आगमिस्साण mu0 ॥ 16. होक्खंति ला 1 / होति खं0 हे 1, 2 ला 2 / 17. प्रतिषु पाठाः - भोस खं0 je0 हे 1 ला 2 / उसदेग् ला 1 / उस्स' हे 2 mu0 / दृश्यतां Ti0 11 / उसप्पिणीए एरवए वाले दस mu0 ॥ 18. प्रतिषु पाठाः -- संमुई त्ति खं0 हे 1 ला 2 / समुत्ति je0 / सुमुत्ति lA1 / सुमतित्ति रहे mu0 / दृश्यतां स्थानाङ्गे sU0 767 ॥ 19. भारहे mu0 ॥ 20. ओस je0 / उस ला 1 / / 21. तित्थंकरा खं0 ॥ 475 10 15 Page #565 -------------------------------------------------------------------------- ________________ 476 समवायंगसुत्ते तित्थयराणं नामाई। [sU0 158महापउमे 1 सुरादेवे 2 सुपासे य 3 सयंपभे 4 / सव्वाणुभूती 5 अरहा देवउत्ते य होक्खती 6 ॥ 147 ॥ उदए 7 पेढालपुत्ते य 8 पोट्टिले 9 संतए ति य 10 / मुणिसुव्वते य अरहा 11 सवभावविदू जिणे 12 ॥ 148 ॥ अममे 13 णिक्कसाए य 14, निप्पुलाए य 15 निम्ममे 16 / चित्तौत्ते17 समाही य 18 आगमिस्सेण होक्खई ॥ 149 ॥ संवरे 19 अणियट्टी य 20, 'विवाए 21 विमले ति य 22 / देवोववाए अरहा 23 अणंतविजए ति य 24 ॥ 150 ॥ एते वुत्ता चउव्वीसं भरहे वासम्मि केवली । ओण्गमिस्साण होक्खंति धम्मतित्थस्स देसगा ॥ 151 ॥ एतेसि णं चउवीसाए तित्थकराणं पुन्वभविया चउवीसं नामधेजा भविस्संति, जिंहा सेणिय सुपास उदए, "पोट्टिल अंणगारे तेह दढाऊ य । कैत्तिय संखे य तहा, "णंद सैंणंदे सतए य बोधव्वा ॥ 152 ॥ "देवई चेव सच्चति तह वासुदेवे बलदेवे । रोहिणि सुलसा चेव य तत्तो खलु रेवती चेव ॥ 153 ॥ तत्तो हवति "मिगाली बोधव्वे खलु तहा भैयाली y। दीवायणे य कण्हे तत्तो खलु नारए चेव ॥ 154 ॥ 1, 8. तुलना-प्रवचनसारोद्वारे gA0 293-295, 457-470 // *सुरदेवे हे 2 / सूरदेवे ला 1 mu0 ॥ 2. देवस्सुए mu0॥ 3. होक्खत्ति खं0 je0 हे 1 ला 2 ॥ 4. पोटिले खं0 je0॥ 5. ससतिए ति य je0| सतकित्ति य mu0| 6. विजए mu0॥ 7. आगमेसाण je0 विना॥ 9. सेणिए खं0 हे 1 ला 2 ॥ 10. पोट्ठिले je0| पोट्ठिले khN0| पोट्टिले हे 1 ला 2 ॥ 11. अणगार जे. मु.॥ 12. तहा दढाऊ य हे 2 / तहाऊ य खं0 हे 1 ला 2 ॥ 13. कत्तिए खं0 हे 1 ला 2 ॥ 14. प्रवचनसारोद्धारे gA0 46 1] 'आणंद' इति नामोल्लेखो दृश्यते ॥ 15. सुनंदे सए य बोधव्वा हे 2 / सुनंदे सए त बोधवा je0| सुनंदे य सतए य ॥ 77 ॥ बोधव्वा mu0| सुनंदे य सतए य स्स्था॥ धव्या ला 1 ॥ 16. देवई वेव सञ्चति तह हे 2 / देवी सञ्चै तह je0 / दोवै वेवा सञ्चति तहा ला 1 ॥ 17. वासुदेव je0 ला 1 mu0॥ 18. य नास्ति je0 ला 1 हे 2 mu0॥ 19. मिमाली je0| सयाली mu0॥ 20. रुपाली he 1 ॥ Page #566 -------------------------------------------------------------------------- ________________ 477 158] ckvtttti-bldev-vaasudevprivaaro| अंमडे दारुमडे या सातीबुद्धे ये होति बोधव्वे । उस्सप्पिणि आर्गमेसाए तित्थकराणं तु पुव्वभवा ॥ 155 ॥ एतेसि णं चउवीसं तित्थकराणं चंउवीसं पितरो भविस्संति, चउवीस मातरो भविस्संति, चउवीसं पढमसीसा भविस्संति, चउवीसं पढमसिस्सिणीतो भविस्संति, चंउवीसं पंढमभिक्खादा भविस्संति, चउवीसं चेतियरुक्खा 5 bhvissNti। जंबुद्दीवे णं दीवे भैरहे वासे आर्गेमेसाए u~sappiNIe बारस चक्कवट्टी भविस्संति, तंजहा भरहे य दीहदंते गूढदंते य सुद्धदंते y। सिरिउत्ते सिरिभूती sirisome ya sattame // 156 // paume ya mahApaume विमलवाहणे विपुलवाहणे चेव्। "रिटे बारसमे वुत्ते ओण्गमेसा भरहाहिवा ॥ 157 ॥ एतेसि णं बारसण्हं चक्कवट्टीणं बारस पितरो मएण्विस्संति, बारस मातरो भविस्संति, बारस इत्थीरयणा #विस्संति । जंबुद्दीवे णं दीवे भैरहे वासे आगमेसाए उस्सप्पिणीए णव बलदेव-वासु- 15 1. अंबडे दारुपडे या हे 2 ला 1 ॥ तत्तो दारूपडिया je0 ॥ 2. त होती je0 / ज होती खं. हे 1 ला 2 ॥ 3. भोसपिणि खं0 / ओसपिणी हे 1ला 2 / उस्सपिणी ला 1 ॥ अत्र mu0 मध्ये तु "भावीतित्थगराणं णामाई पुग्वभवियाई" इति उत्तरार्ध दृश्यते ॥ 4. मेस्साए हे 2 ला 1 ॥ 5,7,8,9,11चउवीसं इत्यस्य स्थाने हस्तलिखितादर्शषु सर्वत्र 24 इति पाठो विद्यते ॥ 6. मु. विना-अत्र चउवीसं इत्यस्य स्थाने हे 2 मध्ये 24 इति विद्य्ते। खं0 je0 मध्ये ॥ch। इति विद्यते, अन्यासु हस्तलिखितप्रतिषु तु किमपि न लिखितमस्ति । 10. प्रतिपाठाः -पढमभिक्खादारु खंमू0 हे 1 ला 2 / पढमभिक्खादाय खंसं0 / पढमं भिक्खा je0| पढमा भिक्खादा हे 2 / पढमभिक्खादायगा ला 1 mu0 / अत्रेदं षोध्यम्-खं0 हे 1 ला 2 मध्ये भविस्संति इति पाठो नास्ति, किन्तु 'रु-भ' इत्यनयोरक्षरयोः प्राचीनलिप्या समानप्रायत्वात् 'दा रु' इत्यत्र रुस्थाने भकल्पनया भशब्दो भविस्संति इत्यस्य संक्षेपरूपः, अतो भिक्खादा इति पाठोऽत्र आह्तोऽस्माभिः। दृश्यतां Ti0 20 ॥ 12. भारहे हे 2 mu0॥ 13. देग्मिस्साए हे 2 ॥ 14. मोस' खं* हे। laa2| उस्स mu0॥ 15. देग्वट्टिणो mu0॥ 16. वरिटे mu0॥ 17. भागमेस खं0 he1 laa2| भागमेसि हे 2 laa1| आगमिसा mu0॥ 18. भवति je0॥ 19. भवति je0॥ 20. भविस्संति इत्यस्य स्थाने हस्तलिखितादर्शषु भ इति संक्षिप्तः पात्थ्ः॥ 21. भारहे हे 2 मु.॥ : Page #567 -------------------------------------------------------------------------- ________________ 478 10 15 समवायंग सुत्ते बलदेव - वासुदेववण्णओ । [sU0 158 देवपितरो भविस्संति, * णंव वासुदेवमातरो भविस्संति, णव बलदेवमातरो भविस्संति * णव दसारमंडला भविस्संति, तंजहा - उत्तिमपुरिसा मज्झिमपुरिसा पहाणपुरिसौं ओयंसी एवं सो चेव वण्णतो भाणियव्वो जाव नीलगपीतगवसणा दुवे दुवे रामकेसवा भातरो भविस्संति, तंजहा-- णंदे य 1 दमित्ते 2 दीहबाहू 3 तहा महाबाहू 4 | ऐबले 5 महब्बले 6 बलभद्दे य सत्तमे 7 ॥ 158 ॥ Tu~viTThU य 8 तिविडू य 9 ओण्गमेसाणं वण्हिणो । जयंते ऽविज भद्दे सुपभे य सुदंसणे ॥ आणंदे णंदणे पउमे संकरिसणे य अपच्छिमे ॥ 159 ॥ एतेसि णं नवण्हं बलदेव-वासुदेवाणं पुव्वभविया णव नामज्जा भविस्संति, व धम्मायरिया भविस्संति, णव नियाणभूमीओ भविस्संति, णव नियाणकारणा भविस्संति, णव पडिसत्तू भविस्संति, तंजहा तिलए य लोहजंघे वैरजंघे य केसरी यं पहराए । अपराजिये य " भीमे महाभीमसेणे य सुग्गीवे य~ अपच्छिमे ॥ 160 ॥ ai~te खलु पडिसत्तू कित्तीपुरिसाण वासुदेवाणं । सव्वे य चक्कजोही हैम्मिहिंति संचक्केहिं ॥ 161 ॥ जंबुद्दीवे णं दीवे एरवते वासे आगमेसाए उस्सप्पिणीए चउवीसं तित्थकरा भविस्संति, तंजा 1. je0 mu0 विना ** एतदन्तर्गतः पाठो नास्ति खं0 हे 1 lA2 / * * एतदन्तर्गतपाठस्थाने नव बलदेववासुदेवमायरो भविस्संति he2, णव वासुदेवमायरो भविस्संति ला 1 ॥ 2. हे 2 विना - देग् सा ओयंसी तेयंसी एवं सो चेव mu0 / ओयंसी एवं चेव ला 1 / सा भोसप्पिणी सप्पिणी एवं सो चेव je0 ॥ 3. नंदि हे 1, ॥ एवं सो चेव खं0 हे 1 ला 2 / सा उ 4 2 ला 2 ॥ 4. अवैले खं0 हे 1 ला 2 5. महाबले ला 1 mu0 / महम्बले नास्ति je0 ॥ 6. दुवियहू तिवियहू य हे 1 ला 2 ॥ 7. भागमेसेण ला 1 / भगसिस्साण mu0 ॥ 8. विजय भय सु je0 ॥ 9. य नास्ति खं0 je0 विना ॥ 10. अपरातिए je0 विना ॥ 11. भीमे महा' नास्ति ला 1 ॥ 12. महाभीमे सुग्गीवे हे 2 / महाभीमसेणे नास्ति je0 / स्थानाङ्गसूत्रे [sU0 672] " महाभीमसेणे सुग्गीवे य अपच्छिमे" इति पाठः ॥ 13. य अपच्छिमे नास्ति mu0 ॥ 14. गाथेयं स्थानाङ्गसूत्रेऽपि [sU0 672] निर्दिष्टा ॥ 15. सच्चे वि mu0 / 16. हमिहिंति खं0 | हमीहंती je0 / हंभियंति हे 1 ला 2 / हमेहिंति है 2 ॥ 17. सचक्केणं खं je0 हे 1 ला 2 ॥ 18. ओस खं0 / उस je0 ला 1 ॥ Page #568 -------------------------------------------------------------------------- ________________ 158] 479 समवायंगसुत्त एरवए वासे तित्थ्क्र्न्नामाई। सुमंगले अत्थसिद्धे य, णेव्वाणे य महाजसे । धम्मज्झए य अरहा, आगमेसोण होक्खति ॥ 162 ॥ 'सिरिचंदे पुप्फकेऊ य, महाचंदे य केवली । सुयसागरे य अरहा, आगमेसाण होक्खती ॥ 163 ॥ 'सिद्धत्थे पुण्णघोसे य, महाघोसे य केवली । संचसेणे य अरहा, अणंतविजए इ य ॥ 164 ॥ सूरसेणे महासेणे, देवसेणे य केवली । सव्वाणंदे य अरहा, 'देवउत्ते य "होक्खती ॥ 165 ॥ सुपासे सुव्वते अरहा, महासुक्खे य कोसले । * "देवाणंदे अरहा णं विजये विमल उत्तरे ॥ 166 ॥ अरहा अरहा य महायसे । देवोववाए * अरहा ओण्गमेस्साण होक्खती ॥ 167 ॥ एए वुत्ता चेउव्वीसं, ऐरेवतवासम्मि केवली । ओण्गमेसाण होक्खंति, धम्मतित्थस्स देसगा ॥ 168 ॥ बारस चक्कवट्टिपितरो मातरो चक्कवट्टीत्थीरयणा भविस्संति, नव 15 1. अथिसिद्ध य je0 / अ सिद्धत्थे मु.॥ * या je1॥ 2,5. मेस्साण je0॥ 3. इत आरभ्य देवउत्ते य होक्खती इतिपर्यन्तः पाठः kha0 मध्ये द्विर्भूतः ॥ 4. या खं* हे 1 ला 2 / य नास्ति mu0॥ 6. खं0 मध्ये प्रथमे पाठे सिद्धत्थे इति, द्वितीये तु सिद्धे य इति पाठः । दृश्यतां टि. 3 ॥ 7. खं0 मध्ये प्रथमे पाठे सञ्चसेणे इति द्वितीये तु सव्वसेणे इति पाठः । सव्वसेणे जे. je1 हे 1 ला 1, 2 / दृश्यतां टि. 3 / प्रवचनसारोद्धारे [गा.3.1] सव्वसेणे इति पाठः, तद्वृत्तौ तु सत्यसेन इति व्याख्यातम् ॥ 8. अरहा आगमिस्साण होक्खई ॥ 89 ॥ सूरसेणे य अरहा महासेणे य केवली mu0॥ * देवसेणे नास्ति je1॥ 9. देवहुत्ते हे 2 / देवदत्ते हे 1 ला 2 ॥ 10. खं0 मध्ये प्रथमे पाठे होक्खति इति, द्वितीये तु होक्खती इति। दृश्यतां टि. 3 ॥ 11. je0 विना अरहा महासुक्के य य सुकोसले खं0 / अरहा महासुक्के य कोसले हे 2 / अरहा अरहा य सुकोसले ला 1 / अरहा अरहे य सुकोसले mu0| अरहा य सुकोसले je1 हे 1 ला 2 ॥ 12. * * एतदन्तर्गतपाठस्थाने-देवाणंदे [य हे 2] अरहा अणंतविजए ति y। विमले उत्तरे अरहा अरहा य म्हाब्ले। देवोववाए je0 विना। अरहा अणंतविजए आगमिस्सेण होक्खई ॥ 91 ॥ विमले उत्तरे भरहा अरहा य म्हाब्ले। देवाणंदे य mu0॥ 13. मेसाण खं0 je1 हे 1 ला 2 / मिस्सेण mu0॥ 14. अत्र विभिन्नेषु पाठेषु चतुर्विंशतिसंख्यायां भूयान् विसंवादो वर्तते, अष्टमे परिशिष्टे द्रष्टव्यम् ॥ 15. एरवयम्मि मु.॥ 16. मेसाणं je0 / देग्मिस्साण मु.॥ 17. हस्तलिखितादर्शेषु क्वचिदप्यनुपलभ्यमान ईदृशः Page #569 -------------------------------------------------------------------------- ________________ 480 समवायंगसुत्ते एरवर वाले ब्ल्देवाइव्न्न्न्नो। [sU0 159बलदेव-वासुदेवपितरो मातरो णव दसारमंडला भविस्संति, तंजहा-उत्तिमपुरिसा जाव रामकेसवा भायरो भविस्संति, नामा, पडिसत्तू, पुन्वभवणामधेजाणि, धम्मायरिया, णिदाणभूमीओ, णिदाणकारणा, आयाए, एरवते आगमसा भाणियव्वा, एवं दोसु वि आगमेसा भाणियव्वा । / 159. इच्चेतं एवमाहिजेति, तंजहा--कुलगरवंसे ति य एवं तित्थगरवंसे ति य चक्कवट्टिवंसे ति य देसारवंसे ति य गणधरवंसे ति य इसिवंसे ति य जतिवंसे ति य मुणिवंसे ति य सुते ति वा सुतंगे ति वा सुतसमासे ति वा सुतखंधे ति वा समाए ति वा संखेति वा । संमत्तमंगमक्खायं, अज्झंयणं ति ति बेमि ॥ ॥ समवाओ चउत्थमंगं सम्मत्तं ॥ "ग्रं0 1667 ॥ पाठो mu0मध्ये दृश्यते-बारस चकवहिणो भविस्संति, बारस चक्कवीपयरो भविस्संति, बारस मायरो भविस्संति, बारस इत्थीरयणा भविस्संति नव बलदेववासुदेव पियरो भविस्संति णव वासुदेवमायरो भविस्संति, णव बलदेवमायरो भविस्संति, णव दसारमंडला भविस्संति, उत्तमपुरिसा मज्झिमपुरिसा पहाणपुरिसा जाव दुवे दुवे रामकेसवा भायरो भविस्संति, नव पुवभवणामधेजा णव धम्मायरिया णव गियाणभूमीओ णव णियाणकारणा, आयाए एरवए आगमिस्साए भाणियव्वा एवं दोसुवि आगमिस्साए भाणियन्वा mu0॥ 1. तंजहा नास्ति खंजे1 हे 1 ला 2 ॥ 2. "सर्व सुगम ग्रन्थसमाप्तिं यावत् , नवरम् आयाए त्ति बलदेवादेरायातम् , देवलोकादेश्च्युतस्य मनुष्येषूत्पादः सिद्धिश्च यथा रामस्येति । एवं दोसु वित्ति भरतैरावतयोरागमिष्यन्तो वासुदेवादयो भणितव्याः "-अत्ती.॥ 3. मेसाणं भा हे 2 ॥ 4.आगमेसा भाणियध्वा नास्ति खंजे 1 हे 1 laa2॥5. जंति खं0 हे 1 ला 2 ॥ 6. दसारवंसे ति यनास्ति mu0॥ 7.समवाए mu0॥ 8. संमत्त जेमू1हे 1 ला 2 mu0| "समस्तं परिपूर्ण तदेतदङ्गमाख्यातं भगवता, नेह श्रुतस्कन्धद्वयादिखण्डनेन आचारादाविवाङ्गतेति भाव्ः। तथा भज्झयणं ति त्ति समस्तमेतदध्ययनमिति आख्यातम् , नेहोद्देशकादिखण्डनास्ति शस्त्रपरिज्ञादिष्विवेति भावः । इतिशब्दः समाप्तौ, बेमि त्ति किल सुधर्मस्वामी जम्बूस्वामिनं प्रत्याह स्म, ब्रवीमि प्रतिपादयामि एतत् श्रीमन्महावीरवर्धमानस्वामिनः समीपे य्द्व्धारित्मिति"-अत्ती0॥ 9. मक्खायं ति अज्झ ला 1 / मक्खायति अज्झ जे.॥10.य्न्न्ण् ति बेमि मु.॥11. सम्मत्तं समवायांगसूत्रं पुस्तकं ॥ch ॥ श्री ॥-हे 2 ॥ 12. ग्रं0 1667 नास्ति हे 1, 2 ला 2 / खं0मध्ये इतः परं समवायाङ्गवृत्तिलिखितास्ति, तदन्ते तु 'संवत् 1349 वर्षे माघशुदि 13 अद्येह zre0 होना zre0 कुमरसीह सोमप्रभृतिसंघसमवायसमारब्धभाण्डागारे le0 सीहाकेन श्रीसमवायवृत्तिपुस्तकं लिखितम् ॥ ' इत्युल्लेखो dRshyte। je0 मध्येऽपि इतः परं समवायाङ्गसूत्रवृत्तिलिखितास्ति, तदन्ते ca'zubhaM भवतु ॥ch । संवत् 1401 वर्षे maaghshukl......| श्रीसमवायाङ्गसूत्रवृत्तिपुस्तकं sA0 रौलासुश्रावकेण मूल्येन गृहीत्वा श्रीखरतरगच्छे श्रीजिनपद्मसूरिपट्टालंकारश्रीजिन[चन्द्र ?]सुरिसुगुरुभ्यः प्रादायि । आचन्दाकं नन्दतात् । ch|' इत्युल्लेखो dRshyte। ला 1 मध्ये ऽअंकतोऽपि ग्रन्थाग्रं 1667 प्रमाणम् । शुभं भवतु । कल्याणमस्तु । साधुसाध्वीपठनार्थम् ॥ ch॥ संवत् 1582 वर्षे आषाढमासे कृष्णपक्षे 9 शुक्रे लेषक हरनाथलक्षतं ॥ श्रीपत्तनमध्ये ॥ ' इत्युल्लेखो दृश्यते ॥ Page #570 -------------------------------------------------------------------------- ________________ प्रथमं परिशिष्टम् स्थानाङ्गसूत्रान्तर्गतविशिष्टशब्दसूचिः सूत्राङ्काः अंडजा 595 543 616 755 118, 235 597 396 350,453 778 - 2WK विशिष्टशब्दाः सूत्राङ्काः विशिष्टशब्दाः ऐपंडुकंबलसिला अंडगा ऐयार 198 ऐरत्ता 524 अंडसुहुम औअंगा 106 अंडे औआ. 106 अंतकिरिया औज्झा 100, 637 अंतकुल अंकावईओ 100 अंतगडदसा अंकावती 100, 299, 434, 637 अंतचरते अंकुसा 307 अंतचारी अंके अंतजीवी अंग 608 अंतर अंगचूलिया अंतरणतीतो अंगद-कुंडल-मट्ठ-गंडतलकन्नपीढधारी 597 अंतरणदी अंगपविट्टे अंतरदीवगा अंगबाहिरे अंतरदीवा अंगबाहिरियातो 277 अंतरदीविगाओ अंगराया 564 अंतराइतं अंगारते 481,613 अंतरातितं अंगिरसा 551 अंतलिक्ख अंगुठ्ठपसिण 755 अंतलिक्खिते अंचिंअंचिं 776 अंताहार अंचिते अंतिमरातितंसि अंजण 257, 299, 637, 643 अंतिमसारीरियाणं अंजणगपव्वत 307, 725 अंते अंजणपुलते 643, 778 अंतेणं अंजणा 100, 546 अंतेवासी अंजणागिरी 641 अंतोदुढे अंजणे 434, 778 अंतोवणीते अंजु 307, 612 अंतोवाहिणी अंडए अंतोसल्ल ठा.31 481 199 139, 490,491 301 139 268 566 . . ly w . 320 344 335 100, 199, 522 344 Page #571 -------------------------------------------------------------------------- ________________ 482 सूत्राङ्काः । सूत्राङ्काः 195 585 193 345 188 08 प्रथमं परिशिष्टम् विशिष्टशब्दाः अकित्ती 106, 291, 338 भकिरि 553 अकिरिते अकिरिया 497 अकिरियावाती 242 अकिरियावादी 242 अकूअणता 743,38 अकिज्जा 396 अकोसति 597 अकंते अक्खममाण 188 अक्खमाते 175 अक्खरसंबद्ध अक्खाडगसमचौरंससंठाणसंठिता अक्खातपव्वजा 129 अक्खातित अक्खाडगा अक्खेवणी 490 अक्खममाण अखमाते अखेत्तवासी 199, 299 अखेमरूव 418 अखेमे 325 188 624 175 175 विशिष्टशब्दाः अंतोहितो अंधगार अंधा अंबठ्ठपुत्त अंबट्टा अंबपलंबकोरव अंबपलंबकोरवसमाणे अंबिल अकंड्यते अकंतस्सरे अकते भककरणता अकजमाणकडं अकटु अकडा अकतिसंचिता अकन्नदीव अकम्मंसे अकम्मभूमगा अकम्मभूमथा अकम्मभूमियाओ अकम्मभूमी अकम्मादंडे अकमहाभते अकयण्णुता अकरणताते भकरणयाए अकरिंसु अकलुसं अकसायी अकसिणा अकामणिजरा अकालवासी अकाले अकिंचण अकिंचणता अकिचं 165, 355 741 301 445 282 409 139 390 346 289 289 अगंता 370 अगंधे 168 441 106 479 176 s 360 417 433 m अगडा अगणिकातेण अगतिसमावनगा अगत्थी अगामितं अगारचरित्तधम्म अगारधम्म अगारया अगारवास अगारसामाइए अगिज्झा भगिलाते 750 373 346 765 325 310 175 Page #572 -------------------------------------------------------------------------- ________________ स्थानाङ्गसूत्रान्तर्गतविशिष्टशब्दसूचिः सूत्राङ्का 713 273, 307, 625 444 105, 769 460 307, 612 585 विशिष्टशब्दाः सूत्राङ्काः विशिष्टशब्दाः अगुत्तदुवारा अच्चासणाते अगुत्ता 275 अच्चासातिते अगुतिंदिता 275 अच्चासातेज्जा अगुत्ती अचिमाली अगुत्ते 275 अच्ची अगुरूलहु[परिणाम अचुए (अञ्चुते) अग्गजिभा अच्चुण्ड अग्गबीया 244, 431, 484 अचुते अग्गमहिसी 142, 273, 307, अच्छत्तए 403, 505, 574, 612, अच्छरा 628 अच्छविकरे अग्गिकुमारा 72 अच्छवी अग्गिकुमारिंदा 105 अच्छा अग्गिच्चा 551, 684, 625 अच्छिदति अग्गिश्चाभ 625 अच्छिन्ने अग्गिमाणव 257 अच्छेज अग्गिसिह 105, 257, 289, 672 अच्छेरगा अग्गिल्ला 95 अच्छिदित्ता अग्गी 743 अजइत्ता अग्गेया 551 अजहन्नुक्कसगुणकालगाणं अग्गेयी अजरन्नुकस्सगुणलुक्खाणं अचक्खुदंसण 565 अजहन्नुकस्सद्वितीयाणं अचक्खुदंसणावरण 668 अजहन्नुक्कस्सपतेसियाण भचक्खुदंसणी अजहन्नुक्कसोगाणगाणं अचरिमसमयौवसंतकसायवीतरागसंजम अजाणू अचरिमसमयनियंठे 445 अजिणाणं अचरिमसमयबादरसंपरायसरागसंजम अजितसेण अचरिमसमयसजोगिभवत्थकेवलणाणे अजीव अचरिमसमयसयंबुद्धछउमस्थखीण अजीवापच्चक्खाणकिरिया कसायवीयरागसंजमे अजीवआरंभिया अचरिमसमयसहुमसंपरायसरागसंजमे अजीवकातआरंभ अचरिमा 757 अजीवकाय असंजम अचिद्वित्ता 168 अजीवकायसेंजम अचित्ता 214, 444 अजीवकाया भचियत्तोवघात अजीवकिरिया अचेलए 417, 455 अजीवदिट्टिया अबेलते 693 / अजीवनिस्सिता 307 409 146 173,693 777 168 w s s sy s m 218 230, 381 441 71 69, 571 738 Page #573 -------------------------------------------------------------------------- ________________ aje अट्टा 319 484 प्रथमं परिशिष्टम् विशिष्टशब्दाः सूत्राङ्काः । विशिष्टशब्दाः सूत्राङ्काः अजीवपरिणाम 713 अजसेवी 280 अजीवपाओसिया अजा अजीवपाडुच्चिया अजीवमीसए 741 अज्झवसाण 561 अजीवरासी 106 अज्झावसित्ता 470 अजीवसण्णा 734 अज्झोयरए 693 अजीवसाहत्थिया अज्झोवजणा 218 अजीवा 106, 665 अज्झोववजति अजीवाभिगम 171, 499 अज्झोववन्न 183, 323 अजुज्झित्ता 168 अगा 106 अजुत्त 106 अजुत्तपरिणत 319 अट्टे 247 अजुत्तरूव 319 अटै 183, 323 अजोगिकेवलिखीणकसायवीतरागसंजमे अट्ठकणिते अजोगिभवत्थकेवलणाणे अट्ठकर अजोगी 365 अट्ठगतिता अजोणिय अट्ठगुणलुक्खा अनओभासी अट्ठचक्कवालपतिट्ठाण अजघोस 618 अट्ठजायं अजजाती अट्ठमिया अजदिट्ठी अट्ठाणणिव्वत्तिते अजपन्ने अट्ठपतेसिता 660, 720 अजपरक्कम 280 अट्ठपतेसोगाठा अजपरिणते अट्ठफासा 395, 441 अजपरियाए अट्टमभत्तिय 188 अजपरियाले अट्ठमी अज्जभावे अट्ठसतसिद्धा 777 अजभासी अट्ठसमतिए 652 अजमणे 280 अट्ठसोवणित 633 अजमा अट्ठागतिता 595 अज्जरूवे अट्ठादंडे 58,418 अजव 247, 372, अट्ठारसवंजणाउलं अजवट्ठाणा 400 अट्ठि 714 अजववहार अट्ठिथंभ 293 अज्जवित्ती 280 अट्ठि-मंस-सोणितबद्ध अजसंकप्पे 280 अट्ठि-मंस-सोणिय-हारू-छिराबद्ध अजसीलाचार अद्विमिंजा 209 280 ":42 280 280 280 280 280 280 280 396 180 Page #574 -------------------------------------------------------------------------- ________________ स्थानाङ्गसूत्रान्तर्गतविशिष्टशब्दसूचिः 485 सूत्राका 195 585 209 08 अडू s 325 314 419 188 203 688, 733 144, 750 विशिष्टशब्दाः सूत्राङ्काः विशिष्टशब्दाः अद्विमिजाणुसारी अणण्हते अट्रिसेणा 551 अणण्हवकरे अट्ठी अणत्तवओ अडज्झा 173 अणत्ता अडविं 417 अणद्धा 597 अणधितासेमाण अडभरहप्पमाणमेतं 341 अणधियासेमाण अडे 737 अणपन्निदा अणंगपडिसेविणी अणभिभगहियमिच्छादसणे अणंत 411 अणभिलसमाण अणंतगुणकालगाणं अणवकंखमाण अणंतगुणलुक्खाणं 43 अणवकंखवत्तिता अणंतजिण 411 अणवखवत्तिया अणंतते 463 अणवज्झाणया अणंतमीसए अणवठ्ठप्पा अणंतरं 597 अणवठ्ठप्पारिह अणंतरपज्जत्ता अणवदग्गं अणंतरसमुदाणकिरिया 193 अणवयग्गं अणंतरसिद्धकेवलणाणे अणसण अणंतराहारगा अणाउत्तआइयणता अणंतरोगाढगा अणाउत्तं अणंतरोगाढा 757 अणाउत्तपमज्जणता अणंतरोववन्ना 757 अणाउय अणंतवत्तियाणुप्पेहा 247 अणाएजवयणपच्चायाते अणंतसंसरिता अणागंता अणंतसमयसिद्ध 42 अणागत अणंतसेण अणागतद्धा अणंताणुबंधि अणागथवयण अणगार 315, 317, 424, 440 अणागार अणाढिता अणगारचरित्तधम्मे अणादीयं अणगारधम्म अणाणुगामितत्ताते अणगारसामाइए अणाणुगामियत्ताए अणच्चावितं 503 अणाणुगामिते अणजभावे 280 अणाणुबंधि अणज्झोववन्न 323 अणातीते अणट्ठादंडे 58, 418 | अणादीयं 511 50 7. 597 168 197, 748 620 198 748 82, 712, 764 249 of VO Mr 750 144 Page #575 -------------------------------------------------------------------------- ________________ 486 विशिष्ट शब्दाः अआपुच्छितचारी अणाबाध अण्णाभोग अणाभोगणिव्वत्तिते तेर्भोग उसे एतेर्भोगवत्तिता अणायार अणायावी अणारंभ अआराध अणारितेहिं अणालावे अणालोतितपडिक्कते भणाहारगा अणिदित्ता अनिंदिय अणिक्कट्टप्पा अणिकट्ठे अणिचाणुप्पेहा अणिट्ठ अणिटुसरे अणितणा अणिता अणिताणता अणिताधिवती अणिदाणताते अणिदाणयाए अणियट्टी अणियणा अणियाधिवती अणिसट्ठे अणिस्सितोवस्सितं अणिस्सेसा अणुकंपं अणुकंपा अणुगाह प्रथमं परिशिष्टम् सूत्राङ्काः 399, 544 737 732 249 445 50, 419 198 321 571 321 412 584 597 69 643 49, 112, 483, 69 352 352 247 75, 597 597 491 766 404 529 404 758 144 95, 247 556 142 693 421 188, 390 208 745 194 विशिष्टशब्दाः अणुग्घातिए अणुग्घातिता अणुग्धातिमा अणुजाते अणुजोगगते अणुजोगी अणुजोगे अणुवित्त अणुत्तरा अणुत्तरे अणुत्तरोववातितसंपता अणुत्तरोववातिताणं अणुत्तरोववातियदसाओ अणुत्तरोववातिया अणुत्ता अणुदहमाण अणुनासं अणुन्नवणी अणुन माणा अणुन्ना अणुपवाइत्ता अणुपवादेत्ता अणुविट्ठा अणुपविसमा अणुपवेसेना अणुपालणासुद्धे अणुपालिता पुजा दीह गूलो अग्रि अणुपपन्नार्ण अणुप्पवातेत्ता अणुपेहा अणुबध्धं अणुभाव अप्पाबहुए अणुभाव उदीरणोवक्कम अणुभावसामणोवकम अणुभावकम्म सूत्राङ्काः 433 414 203 240 742 534 262 196 763, 410, 451 411 653 653 755 46 597 776 553 237 477 180 399 439 417 415 416 466 645 281 693 339 399 247, 465 617 296 296 296 79, 362 Page #576 -------------------------------------------------------------------------- ________________ विशिष्टशब्दाः सूत्राकाः 416 198 693 106 अणुभावणामनिहत्ताउते अणुभावणिगातित अणुभावणिधत्त अणुभावबंधणोवक्कम अणुभावबंध अणुभावविप्परिणामणोवक्कम अणुभावसंकम अणुभासणासुद्धे अणुमाण अणुमाणइत्ता अणुराधा अणुराधानक्खत्ते अणुराहा अणुलोम अणुलोमैत्ता अणुल्लावे अणुवरयकायकिरिया अणुवसंते अणुवाहणते अणुवृहेत्ता अणुव्वता अणुसट्ठी अणुसमजुगबाहुवतणा अणुसिट्ठी अणुसोतचारी अणेकपरंपरसिद्धकेवलणाणे अणेकसिद्ध अणेगगणणातगा भणेगावाती अणेसणिजेणं अणौया अण्णाणियवादी अण्हवकरे अण्हाणते भतषणाणे अतहणाणे क्षतिकाए(य) स्थानाङ्गसूत्रान्तर्गतविशिष्टशब्दसूचिः विशिष्टशब्दाः सूत्राकाः 536 अतिवंतं 296 भतिकंतजोव्वणा अतिक्कम 296 अतिजागरितेणं 296 अतिजाते 296 अतिजादि 296 अतिणिदाए अतिताणकहा 282 336 अतिताणगिहा 732 अतितिक्खेमाण 325, 409 अतित्थसिद्धा 386, 780 अतिदुक्कर-दुक्करकारगे 183 589, 95 अतिदुक्कर-दुक्करकारते 323 534 अतिधिवणीमते 454 512 अतिपंडकंबलसिला 100 584 अतिबल 617 अतिमुत्त 755 249 अतियचिय 398 अतियाणिड्ढी 214 550 अतिरत्तकंबलसिला 00, 299 389 अतिसीतो 194 अतिसेसा 284, 438, 570, 597 [a]तीत 335 [अतीतवयण 198 453, 350 अत्तगवेसणता 585 अत्तणा उवणीते 744 42 अत्तते 762 553 अत्तदोस 604, 732 607 अत्तवतो 496 133 अत्ता 416 अत्ताणं 750 345 अत्तुकोस 585 अत्थकहा 194 अत्थजोणी 191 726 अत्थणिउरा 106 अत्थणिकुरंगा 106 105, 273 / अत्यधरे 177, 256 460 197 Page #577 -------------------------------------------------------------------------- ________________ 488 विशिष्टशब्दाः अथपडणीते अत्थमितोदते अत्थमियत्थमिते अत्थविणिच्छते अत्थसुयधम्म अस्थि अस्थिकाए अत्थकायधम्म अत्थकाया अस्थि स्थिप्पवातपुव्व अत्थे अत्थेरिया अत्थोग्गहे अदंतवण अदच्चा अदसि अदिती अविभादाण अदिना [दाणवेरमण] अवीण [परकम]. अदी परिणत अदीसत्तू अदुट्ठे अड्डा अआगपरिण अद्दागसमाण अक्खते अद्धकाल अद्धचंदसं ठाणसंठित्ता अद्धचक्कवाला अद्धणारायसंघयण अद्धद्वामीसते अद्धपलिओम अपलितंका अपेडा अद्धकुंभिक अद्धसमं प्रथमं परिशिष्टम् सूत्राङ्काः 208 315 315 194 61 737 333 194, 760. 252, 441 731 191 417 60, 525 693 168 572 95 266, 389 711 279 279 564 204 527, 589, 781 755 322 47 264 85, 383 581 494 741 493 400 514 307 553 विशिष्टशब्दाः अद्धाउए अद्धाणगमण अद्धामीसते अद्धोमिए (ते) अधम्म अधम्मस्थिका अधम्मत्थिगात मज्झपतेसा अधम्मजुत्ते अधम्मसण्णा अधम्मिए अधम्मित अधा अध उणिव्वत्तिकाल अधारायणिया अधासंथड अधिकरणिता अधिकरणिसंठित अधिट्ठिज्जा अधियासेज्जा अधिया माणं अधेगाव परिणाम अधेलोग अधेसत्तमा अनिस्सितोवस्सित अनीसेसाए अनीहारि अन्नैलायचरए अन्नउत्थिता अन्नधम्मियाणं अन्नपुन्न अन्नमन्नं अन्नयर अन्नाण अन्ना किरिया अन्नादोसे अन्नाणमरणं सूत्राङ्काः 79, 116, 748 667 741 110, 620 649 252, 333, 334, 441,450, 478, 567 626 335 734 191, 216 194 499 264 439 196 419 633 416 409 325, 409 686 70, 451, 546 535 649 496 113 396 175 203 676 203 437 193, 678 193 247 410 Page #578 -------------------------------------------------------------------------- ________________ 342 my 390 0 585 स्थानाङ्गसूत्रान्तर्गतविशिष्टशब्दसूचिः विशिष्टशब्दाः सूत्राङ्काः । विशिष्टशब्दाः सूत्राङ्काः अन्नाणी 483 अपत्तितमाण 325 अन्नातचरते 396 अपराजित 95, 100, 273, 300, 304, अपएसा 173 307, 451, 643, 651, अपक्खग्गाही अपच्चक्खाणकिरिया 369, 419 अपरिणता अपञ्चक्खाणकोध 249 अपरिण्णाता अपच्छाणुतावी 732 अपरिपूरमाणे 528 अपच्छिममारणंतितसंलेहणाझूसणाझूसितं 66, अपरिभूत 210, 314 अपरियाणित्ता अपनत्तगा 63, 69, 170 अपरियादित्ता 128 अपडिकम्म 113 अपरियादितिता अपडिबद्धा 355, 693 अपरिस्साई अपडिलोमता अपरिस्साती 604 अपडिवाति अपरिस्सावी 445 अपडिवाती 526 अपसत्थकातविणते अपडिसंलीणा 278 अपसत्थमणविणए अपढमसमयौवसंतकसाय अपसत्थवैविणते 585 वीतरागसंजम अपाणएणं 531 अपढमसमयएगेंदिता 772 अपाणगेणं 188 अपढमसमयखीणकसाय अपावं वीतरागसंजम 647 अपावते अपढमसमयनियंठे 445 अपासत्थयाए 758 अपढमसमयपंचेंदिता 771 अपियस्सरे अपढमसमयपंचेंदियनिव्वत्तिए 783 अपीतिकारतेणं 133 अपढमसमयबादरसंपराग अपुरिसवाय 528 सरागसंजम 647 अपोग्गला अपढमसमयबादरसंपराय अप्पकम्मपञ्चायाते 235 सरागसंजम अप्पकम्मे 321 अपढमसमयबुद्धबोधियछउमत्थ अप्पकिरिते खीणकसायवीयरागसंजम अप्पझंज्ञा 649 अपढमसमयसंजोगीभवत्थकेवलणाणे अप्पडिकुटाई 113 अपढमसमयसयंबुद्धछउमत्थखीण अप्पडिवाती 247 कसायवीयरागसंजम 62 अप्पडिसंलीणा 427 अपढमसमयसुहमसंपरागसरागसंजम 647 अप्पणो अपढमसमयसुहमसंपराय अप्पत्तजोव्वणा 416 सरागसंजम अप्पतिट्ठाणे 123, 156, 158, 330, अपतिट्ठिए 451 नि ंअथिलिहूहिलुबदिलि 49 321 249 / Page #579 -------------------------------------------------------------------------- ________________ 490 विशिष्टशब्दाः सूत्राकाः 398, 399 107 325 41,65 503 774 284, 398 410 751 द प्रथमं परिशिष्टम् सूत्राङ्काः विशिष्टशब्दाः अब्भुटेत्ता 312 अब्भोवगमिता 394 अब्भोवगमिओवक्कमियं 174 अभवसिद्धिय अभठिवया अभासगा 182 अभिई 221 अभिओगसेढी 649 अभिक्खणं अभिगच्छति 183, 323 अभिगम 133 अभिगमसम्मैंसणे 475, 594 अभिगहियमिच्छादसणे अभिगिज्झ 597 अभिचंद 726 अभिजुंजिय 133 अभिणंदण 441 अभिणंदिजमाणे 175 अभिणते 704 अभिती अभितीणक्खते 154 अभितीयादिता अभित्थुवमाणे 352 अभिन्ना 143 अभिभवै अभिभवति 522 अभिभावपुरिसे 202,405 अभिभूतं 632 अभिरू 396 अभिलसति 182 अभिलसमाण 376 अभिवा ते 370,585 अभिसंकिजामि अभिसमन्नागता 256 अभिसमागम 256 अभिसमेच्च 142, 176 अभिसेगसिलाओ 518,556 130, 223 664, 729 अप्पतुमुतुमा अप्पत्तिय अप्पभूतं अप्पमाद अप्पमायपडिलेहा अप्पवुढिगाते अप्पवुट्ठीकाए अप्पसत्थाओ अप्पसद्दा अप्पा अप्पाउया अप्पाउयत्ताए अप्पाधिकरण अप्पाबहुए अप्पिए अप्पिताणप्पिते अफासुएणं अफासे अफुसं अबद्धपासपुट्ठा अबद्धिता अबीए अबुतित्ता अबुहे भब्भंगेत्ता अब्भंतरगे अब्भतरते अब्भंतरपरिसाते अभंतरपुक्खरद्ध अब्भणुनाताई अभवद्दलगं अब्भसंथहा अब्भासवत्तितं अभितरपरिसाते अब्भुट्ठावेति अब्भुटेइ अब्भुटेजा 8 374 589,669, 694 0 227 589 693 223 223 143 553 325 325 460 595 183, 323 213 55 299 Page #580 -------------------------------------------------------------------------- ________________ विशिष्टशब्दा: अभियसमा अभिडे अभीति अभुंजिता अभूताभिसंक अमेजा अमच्छरितता सूत्राङ्काः 471 693 669 168 585 173 373 173 597 597 अमणुण्ण 133, 221, 247, 597, 623 597 247 अमज्झा अमणामस्सरे अमणामे अणुष्णसरे अमणुन्नसं प ओग संपउत्ते अमणे अमम अमला अमाइला अमाती अमितगती अमितवाहण अमिते अमियगती अमुच्छित अमूढ अमुक्त अमुत्तसण्णा अमुदग्गे अमोस लि अमोह ammAfpauNo अम्मापितरो अम्मापतिसमाण अम्मापती हं अयकरगा अयगोल समाणे अयगोले स्थानाङ्गसूत्रान्तर्गतविशिष्टशब्दसूचिः 181, 609 693 307, 612 758 326, 732 257 105, 257 366 105 323 204 * 366 734 542 503 307, 643, 685 143 143, 346 322 693 95 350 350 विशिष्टशब्दाः अयणा अयवीही अया अयागरे अयोमुहदीव अर अरई 491 सूत्राङ्काः 106 699 95 597 301 411, 718 700 364 39 516 95, 100 520 324, 354, 501, 426, 638 142, 324, 354, 426, 501 93, 152 93, 142, 137, 148, 152, 266, 299, 317, 440, 491 621, 651 220, 228, 411, 435, 445, 450, 478, 564, 664, 690, 693, 729 396 396 भरंजरोदगसमाणा अरतिरती अरते अरया अरहो अरहंत अरहंतपन्नत्त अरहंतवंसा अरहंता अरहतो अरहा अरसजीवी अरसाहार अरसे अरहस्सभागी अर अरिहति अरुणप्पभ अरुणा अरुणाभ अरुणोआर्द् अरूवि अरूवी अरो 441 693 119, 381, 470, 621, 628, 651 475 302 95, 100, 299 322 755 49 441 231 Page #581 -------------------------------------------------------------------------- ________________ सूत्राङ्काः 293 106 106 643 0 0 289 0 604, 732 326 335 204 364, 510 247 492 प्रथमं परिशिष्टम् विशिष्टशब्दाः सूत्राकाः विशिष्टशब्दाः अरोएमाण 325 अवलेहणिताकेतणते अरोगा 325 अवलेहणितासमाणा अलंकार 374, 553 अववंगा अलंकारितसभा 471 अववा अलंकियं 553 अवसाणे अलबुसा अवहरति अलभित्ता 168 अवहरिसु अलमंथू अवहसति अला 507, 508 अवाउडते अलाते अवातदंसी अलियवयण 373, 527 अवातणिज्जा अलेसा 562 अवाताण अलोअ अवाते अवकंतमहानिरता 515 अवायणिज्जा अवगाहणागुणे 441 अवायमती अवच्चलेणसारक्खणया 361 अवायविजते अवजाते 240 अवायाणुप्पेहा अवज्झाओ 100 अविउन्वितेणं अवज्झाणता 188 अविओसवितपाहुडे अवट्ठिता 186, 441 अविघुटुं अवडखेत्ता 517 अविजमाण अवण्ण 176, 597 अविणए अवतणाई अविणते अवत्तव्वगसंचिता 129 अविणीते अवदले अवितथ अवद्धंसे 354 अवित अवनं 354,426,441 अवितीपडिबद्ध अवमाणित्ता 133 अविप्पओगसतिसमण्णागते अवयणे 181 अविप्पतोगेणं अवरकंका अविभातिमा अवरदारिता 589 अविमुत्तयाए अवरविदेह 94, 100, 299, 689, अवियारी अवराजिता अविरतिवायं अवरिल 670 अविरती अवलंबमाण अविसंवायणाजोगे अवलिंबा 106 अविसुद्धा अवलितं 503 / अवुग्गहट्टाणा 247 204, 326 553 417 176, 193 597 204, 326 230 326 247 339 173 356 247 528 743 254 221 100 399 Page #582 -------------------------------------------------------------------------- ________________ स्थानाङ्गसूत्रान्तर्गतविशिष्टशब्दसूचिः 493 विशिष्टशब्दाः सूत्राङ्काः 587 223 325, 409 43 585 विशिष्टशब्दाः सूत्राङ्काः अवुग्गाहिते 204 अवेदगा अवेयगा अव्वत्त 732 अन्वत्तिता अव्ववसितस्स अव्वहे 247 अव्वाबाधा अन्वाबाहा 625 अव्वोच्छित्तिणयट्टयाते 467 असंकिलिट्ठा 140, 221 असंकिलेस 198, 739 असंखेजगुणकालगाणं असंखेज पदेसोगाढाणं असंखेज्जवासाउयसन्नि- / पंचेदियतिरिक्खजोणिया असंखेजसमयद्वितियाणं असंगहढाणा 544 असंगिहीतपरितण 649 असंजता 365 असंजम 571, असंजयमणुस्स 422 असंवरे 427,487, 709 असंवसमाणी 416 असंवुडबौसे 445 असंसारसमावन्नगा असच्चमोसं 238 असच्चे 241 असज्झारए 714 असज्झातिते 714 असणी 273 असमारंभ 571 असमारभमाण 368, 429, 430,521 असमिते 321 असमोहतेणं असम्मोहे असरणाणुप्पेहा 247 असरीरपडिबद्ध 450, 478, 567 असरीरी 112, 483 असहमाण असातावेयणिजे असाते असाधुसण्णा असाधू असारंभ असावजे असासया असिद्धा 112 असिपत्त 350 असिपत्तसमाणे 350 असिरत्तण 558 असिलेसा 589 असिलेसाणक्खत्ते असिलोगभते असुई 241 असुतनिस्सिते असुतित्ता 168 असुतिसामंते 714 असुद्धे 239 असुभ असुभणामे 116 असुभविवाग 362 असुभदीहाउयत्ताए 133 असुभाणुप्पेहा 247 असुभाते 188,390,496 असुर 307 असुरकुमार 316, 319 अमरकुमाररन्नो 273, 403 असणे 340 असन्नि असबले असमसंवाह असमाधिटाणा असमाधी 445 394 755 711 Page #583 -------------------------------------------------------------------------- ________________ विशिष्टशब्दाः 777 589 भसुरकुमरिंद असुरदार असुरिंद असुरी असोग असोगवण असोगा अस्स अस्संजत अस्सत्थ अस्सलेसा अस्सिणि अस्सिणी अस्सिणितादिता अस्सेसा अस्सोकंता अस्सोति अहंता अहक्खायसंजम अहत्थे अहमंती अहम्म अहम्मपडिमा महा अहाभूते अहारिहं अहासुतं अहासुत्ता अहासुहुमकुसील अहासहुमनियंठे अहासहुमबौसे अहिताते अहितासणाते अहियाते अहियासिस्सइ अहियासेमाण अहियासेमि प्रथमं परिशिष्टम् सूत्राङ्काः । विशिष्टशब्दाः सूत्राङ्काः 105 अहीणपडिपुन्नपंचेंदियसरीरं अहीणस्सरे 597 127, 273 अहुणोववन्न 183, 245, 323 353 अहेलोग 331, 338, 444 654 अहेलोगवत्थव्वा 307 अहेवाते 547 95, 100, 273 अहेसत्तमा 648 अहोधिते 710 अहोरत्त 106, 197 अहोलोग 161 आइच्चा 625 आइन्न 328 227,589 आइमिउ 553 आउ [काइय] 316, 319, 334, 331 517, 781 आउक्खएणं 597 553 आउजसद्दे आउते 294 168 आउत्तं 585 428 आउपरिणाम 467 AuyaM 268,566,596 आउयबंध आउरे 342, 732 आउव्वेद 611 आउसं आउसोते AU आकंपैत्ता आगंता आगती 17, 171, 499 336, 421 आगम 445 390,496 आगमणगिहंसि आगमबलिया 188 आगमेसिभद्द 653 693 आगमेसिभद्दगत्ताए 758 आगर 105, 394 325 / आगामिपहं 116 710 171 645 168 196 421 Page #584 -------------------------------------------------------------------------- ________________ 352 स्थानाङ्गसूत्रान्तर्गतविशिष्टशब्दसूचिः विशिष्टशब्दाः सूत्राङ्काः । विशिष्टशब्दाः सूत्राकाः आगासपतिट्टिते 171, 192, 286, आताणुकंपते 498,600 आताते 180 आगासत्थिकाय 252, 441, 450,567 आतावणताते 188 आगासत्थिगातमज्झपतेसा 626 आतावते आगासे आतावी 321 आघवैत्ता 143 आताहिणपयाहिणं आघवेति 750 आतिक्खंति 175 आचारसंपता आतिक्खिते 678 आजाइट्ठाणं आतिन्नत्ताते 328 आजाती 597 आती 717 भाजीवे 407 आतोवक्कम 194 आडंबर 553 आदाणभते 549 आढाति 183, 323 Adica 460,684 आणंतरिते आदिच्चजस आणंद 404, 582, 755 आदिचतेयतविता आणंदणे आदियंति 423 आणंदा 307, 643 आदी आणय आदेजवतणपच्चायाते 597 आणवणिता 50,419 आदेससव्वते 297 ANA 399, 421, 439 आघवतित्ता 344 आणापाणू 106, 197, 561 आधाकम्मिए आणारूई 247, 751 आधारकालभावे 609 आणाविजते 247 आधारातिणियाते 399 आणुगामितत्ताए 188, 390, 496 आधिकरणिया आणुगामिते 191,526 आपुच्छणा आतंक आपुच्छियचारी 399, आतंकसंपओगसंपउत्ते 247 आभंकरा आतंतम 287 आभरण आतंभर 327 आभरणविही 673 भाततिगिच्छते 342 आभरणालंकार आतपतिट्टिते 249 आभासितदीव 301 आतरक्खा 142 आभासिता 301 आतवा 106 आभिओग 354 आतवेतावञ्चकर 319 आभिओग्गत्ताते आतसंचेयणिज्जा 361 आभिणिबोधियणाण 54, 464, 525 आयसरीरसंवेगणी 282 आभिणिबोधियणाणी 483, 646 आताण[भंडमत्तणिक्खेवणासमिती] 711 आभिणिबोहियणाणावरणिज्ज 464 469 374 Page #585 -------------------------------------------------------------------------- ________________ 496 विशिष्ट शब्दाः आभोगणिव्वत्तिते आभोग उसे आम आमंतणी आममहुर आममहुरफलसमाण आमरणंत दोस आमलगमहुर आमलगमहुरफलसमाण आमलत आमिसावत्त आसामिवत्तसमाण आमोसग आयतकर आदम आयंबिलते समुद आयरक्खा आयपतिट्ठित आयभाववकणता आयममाणी आयरिए आयरियौवज्झाय आयरियत्ताते आयरियपडिणीते आयरियपरिणीय आयरियभासित आयरियविप्पडिवत्ती आयरिवेयावच्च आयसरीराणवकं खवत्तिया आया आयाणभंड [ मत्तनिक्खेवणासमिती ] आयाती आयामते आयाम - विक्खंभ - संठाण-परिणाह प्रथमं परिशिष्टम् सूत्राङ्काः 249 445 253 609 287 396 301 180 111, 192 50 416 183, 320, 323 354, 399, 426, 438, 439, 501, 544, 597 180 208 661 755 755 397, 712 50 2, 176 603 79, 169 188 .. 253 253 247 319 319 755 385 385 417 287 विशिष्टशब्दाः आयार आयारकप्प आया रक्खेवणी आयारगोयरं आयारदसा आयारवं आयास आर आरंभ आरंभकरण आरंभकहा आरंभट्ठाण आरंभिता आरंभता आरण आरभडा आराम आरामगत आराहणा आराहते आराहिया आरिए आरिट्ठा आ रय आरुहमाण आरोग्ग आरोवणा आरोवणापायच्छित्त आलंबणा आलवमाण आलाव आलिसंदगसतीण आलोइत्तए आलोएजा आलोचित पडिक्कते आलोतेति आलोतेत्ता सूत्राङ्काः 432, 750 433 282 649 755 604, 732 478 515 54 132 282 693 50, 369, 419 553 159 374, 503 106 415 118, 597 321 545 184, 485 551 143 437 737 433 263 247 290 584 459 66 176 597 597 398 398 Page #586 -------------------------------------------------------------------------- ________________ 497 स्थानागसूत्रान्तर्गतविशिष्टशब्दसूचिः सूत्राकाः । विशिष्टशब्दाः विशिष्टशब्दाः आलोयणादोसा आलोयणारिह 198,688, 489, / आसाढ 587 आसाढपाडिवत 285 आसाढा 95, 386, 411 आसातणा 693, 755 आसादेत्ता 550 आसासणा आसासा 314 आसिणि 411 आसीविस 100, 299, 341, 434, 637 आसुर 353, 354 आसुरत्ताते आहरण आहरणतद्देसे 335 आहरणतहोस 335 आहार __79, 171, 185, 295, 340, 499, 561, 335 749 332 आवकधाते 314 आवकहिते 538 आवजंति आवती 732 आवत्त 100, 257, 385, 637 आवरण आवरित्ता 291 आवलिया 197 आवस्स आवस्सयवतिरित्ते आवस्सिता आवातभद्दते 256 आवावकहा 282 आवासपव्वता 302 आवीकम्म 693 आवेढियपरिवेढियं 750 आस 673 आसकन्नदीव 301 आसक्खंधगसरिस आसगंसि 188 आसपुरा 100, 637 आसम आसमित्त आसमुहदीव आसरतण 558 आसराता 404 आसराया 404 भासव 665 आसवदार 418 आसवदारपडिक्वंमण आससप्पओग 759 आसा आसाएमाण 325 आसाएति 325 ठा. 32 586 483 43333333614413:16:55513:14 604, 732 356, 752 361 707 0 आहारए आहारग आहारगसमुग्घात आहारगसरीरी आहारवं आहारसण्णा आहारहे आहारेजमाण आहारेति आहारेयव्व आहिवच आहुणिया इंगाल इंगालग इंगालसहस्स इंगालोवम 0 673 444 273 597 340 इंदग्गी इंदट्ठाण 471, 535 Page #587 -------------------------------------------------------------------------- ________________ इंदा 105 710 498 प्रथमं परिशिष्टम् विशिष्टशब्दाः सूत्राङ्काः । विशिष्टशब्दाः सूत्राङ्काः इंदमहपाडिवत इंदसेणा इन्भजातिओ 497 95, 469,507,508, इयहि 183, 323 717 इरियट्ठाए 500 इंदियापडिसंलीण 278 इरियावहिया इंदियत्थ 334, 443, 486, 706 इरियासमिए इंदियत्थविकोवणता 667 इरियासमिती इंदियनिग्गह इलादेवी इंदियपडिसंलीण 278 इसि 105 इंदियपरिणाम 713 इसिदासे 755 इक्खाग 497 इसिभासिता इक्खागराया 564 इसेभासियाई इच्छा 438, 749 इसिपन्भारा 156 इच्छापरिमाण 389 इसिवाइंदा 105 इच्छालोभित 529 इसिवालए इटावाते इस्सरितमत 75, 597 इस्सरे 141 इहत्थ 327 इड्ढि-रस-सायगरुएणं 184 इहलोइए 191 214, 479 282 इड्डीगारव 215 इहलोगपडिणीए 208 इड्डीमंता 440, 491 इहलोगपडिबद्धा 165, 184, 355 538 इहलोगभते इत्थि इहलोगसंवेगणी 282 इथिकहा 281, 284, 569 इहलोगासंसप्पओगे इत्थिग(ठा)NAI इहलोगित-परलोगिते 191 इत्थिणिव्वत्तिते 233 ईरियावहिया इत्थित्ताते ईसरे 302 इत्थिरतण इत्थिवयण ईसाण 105, 257, 260, 273, 291, इत्थिवेद 307, 405, 404, 682, 769 इत्थिवेयग 365 ईसाणीता 720 इत्थिसंसत्त 663 ईसि 648 इत्थी 139, 170, 289 ईसिपब्भारा 330, 648 इत्थीओयसमाओग ईहामती 364, 520 इत्थीतित्थं 777 उंछ 284 इत्थीरयण 148 / उंछजीविसंपन्न 105 इडि इहलोग इत्तिरिते 419 ईसा Page #588 -------------------------------------------------------------------------- ________________ विशिष्टशब्दाः 437 43 714 374 523 0 0 स्थानाङ्गसूत्रान्तर्गतविशिष्टशब्दसूचिः सूत्राङ्काः विशिष्टशब्दाः सूत्राङ्काः उच्चारपासवणखेलसिंघाणगपरिट्ठावणिया(ता)समिती 603, 711 उच्चावतं 325 उजल उज्जाणगत 415 43 उजाणगिहा 106 उज्जाणा 106 उज्जुआयता 581 631 उज्जुमति 301 उज्जुसुत्त(त) 192, 552 236, 289 उज्जोवेमाण 597 उहिते 446 उतॄत्ता 180 396, 554 उडुविमाण 330 400 180 उडूंगारवपरिणाम 230 उलोग 70, 161, 331, 338, 444 309 उडलोगवत्थव्वाओ 425, 738 उड्डा 171, 499 198, 425, 738 उड्डेवाते 545 उडोववन्नगा 364,520 उण्णिए 446 188, 693 उत्तमपुरिसा 137 137, 497 उत्तमा 273 433, 750 उत्तरकुर उत्तरकुरमहद्दमवासी 318 उत्तरकुरमहद्दुमा 10. 271 उत्तरकुरा 94, 103, 199, 299, 394 307,522, 724, 764 394 उत्तरकुरु 299, 590 394 उत्तरकुरुदह 116, 658 उत्तरदारिता 589 314 उत्तरबलितस्सतगण उत्तरमंदा उत्तरा उत्तराआसाढा 527, 589 'उजायणा उंबर उक्कलिते उक्कस्सगुणकालग उक्कसमाणि उक्कस्सट्ठितियाणं उक्कसपतेसियाणं उक्कस्सोगाहणगाणं उक्कामुह उक्कामुहदीव उक्कावात उक्कासहस्स उक्खित्तए उक्खित्तचरते उक्कुडुआसणिते उकुडती उक्कोसा उक्कोसिया उग्गतव उग्गमविसोधी उग्गमोवघात उग्गहपडिमा उग्गहमती उग्गहिते उग्गा उग्धातिते उच्च उच्चछंद उच्चत्तभयते उच्छन्नगोत्तागार उच्छन्नसामियाई उच्छन्नसेउयाई उच्चागोत उच्चार उच्चारनिरोध उच्चारपडिक्कमण उच्चारपासवण 0 4 70 . 318 553 Page #589 -------------------------------------------------------------------------- ________________ 500 प्रथमं परिशिष्टम् विशिष्टशब्दाः सूत्राङ्काः । विशिष्टशब्दाः सूत्राङ्काः उदीर 121, 517, 589 121, 517,589 553 233, 387, 473, 540, 596, 783 उत्तराफग्गुणी उत्तराभद्दवता उत्तरायता उत्तराससा उत्तरिते उत्तरित्तए उत्तरिल्ल उत्ताणहिदए उदीरणोवक्कम उदीरिंसु उदीरित्तते उदीरेंतं उदीरेति उदुंबरे उदू 250 527 542 256 755 710 412 307, 404 358 358 358 358 358 उत्ताणे or Voro 553 WAKA. 320 320 182 721 680 उत्ताणोदए उत्ताणोदही उत्ताणोभासी उत्तालं उदकगब्भा उदगंसि उदगजोणिया उदगपोग्गलं उदगमाले उदगरस उदगरातिसमाण उदगराती उदगा उदग्गधीरो उदतणसत्ते उदत्ताभा उदधिपतिट्रिता उदधी उदये उदहिकुमारिंदा उदही उदातिणा उदितत्थमिते उदितोदिते उदिन्न उदिन्नकम्मे उदीणवाते उदीणा 157 311 311 311, 358 281 452 उद्दवातितगण उद्दवेइ उद्दाइत्ता उद्दायण उद्दिटाओ उद्देसणंतेवासी उद्देसणायरिए उद्देसिते उद्देहगण उन्नतपरिणते उन्नतमणे उन्नतरूवे उन्नतावत्ते उन्नते उन्नत्तावत्तसमाणे उप्पतति उम्पत्तिता उप्पत्तिनगरा उप्पत्ती उप्पधजाती उप्पन्ननाणदंसणधर 236 385 236 551 385 171, 286, 498 776 286 587 692 105 106 691 315 315 409 409 444, 547 499 212, 268, 450, 478,610, 754 741 उप्पन्नमीसते उप्पन्नविगतमीसते उप्पल उप्पलंगा उप्पा 106, 273 Page #590 -------------------------------------------------------------------------- ________________ विशिष्टशब्दाः उप्पाछेदणे उप्पात उपातपव्वते उपायणंतरिते उपायणविसोधी उपायणोवघात उप्पाय पुष्व उप्फेसिं उब्भिगा उभयं भागा उम्मदेसणाए उम्मग्गसण्णा उम्मज णिमज्जियं उम्मत्तगभूते उम्मत्तजला उम्मत्तयला उम्माए उम्माणा उम्मातपत्त उम्माय उम्मायपत्त उम्मिमालिणी उम्मीवीचीसहस्सकलित उर उरकंठसिर पत्थ उरगजाति आसी विस उरपरिसप्पा उराल ठरूहिं उल्लंघण उल्लावे उल्लुगातीर उरपरिसप्पथलचर पंचेदित (य) - तिरिक्खजोणिता ओग [परिणाम] उओगगुण उवकरण स्थानाङ्गसूत्रान्तर्गत विशिष्टशब्द सूचिः विशिष्टशब्दाः उवकरणाकिंचणता उवकरणचियात उवकरण दुप्पणिहाण सूत्राङ्काः 462 608, 678 727 462 425, 738 198, 425, 738 378, 731 408 543, 595 527 354 734 200 409 100, 199 522 57 106 476 188, 501 417, 437 100, 199, 522 750 461, 553 553 341 728, 782 138 200, 325, 331, 750 461 585 584 587 713 441 544 उवकरणपणिधाण उवकरण संजम उवकरणसंवर उवकरणाति से से उवकरणामोयरिया उवकम उवक्कमिता उअरस्संपन्न वक्खर संपन्न उवगरणसुप्पणिहाण उहा उवघात उवचिण उवचि ंति उवचिर्णिसु उवचिणिस्संति उवज्झाए उवज्झातविप्पडिवत्ती उवज्झायत्ताते उवज्झायपडिणीत उवज्झायवेयावच उअगणवासी उअगणायरित उद्वावित्तए उवणीतं उवतेसण उवदंसणकूड उवदंसणे उवदंसेति उवधारणयाते उवधी उवनिमंते उवनिहिते 570 188 194, 296 107 295 295 255 467 425, 738, 741 233, 387, 473, 540, 596, 702, 783 501 सूत्राङ्काः 310 310 255 255 310 709 250, 387 250, 387, 596 250, 387 183, 323 755 180 208, 661 397, 712 320 320 66, 204 553 609 87, 100, 522 689 750 649 146 5.97 396 Page #591 -------------------------------------------------------------------------- ________________ 502 प्रथमं परिशिष्टम् विशिष्टशब्दाः सूत्राङ्काः उवन्नासोवणते उवमा 755 उवरि 729 उवरिमगेवेजविमाणपत्थडे 232 उवरिममज्झिमगेवेजविमाणपत्थडे 232 उवरिमहेट्ठिमगेवेजविमाणपत्थडे 232 उवरिल्ला 283 उववजति 148, 182 उववात 18, 79, 169, 176, 597, 755 उववातसभा 471 उववातिता उवसंकमंति 174 उवसंकमित्ता 174 उवसंतकसायवीयरागसंजमे उवसंते 249 उवसंपजामितेगा 288 उवसंपता उवसंपदा 180 उक्सग्ग 361,500, 777 उवसग्गपत्त उवसमिते उवसमेण 109 उवसामणताते उवसामणोवक्कम उवसामेति 256 उवस्सग 438 उवस्सय 417 उवस्सयपरिमा 420 उवस्सयसंकिलेस 739 उवहडे 188 उवहरिसु 708 उवहाणपडिमा 251 उवहाणवं 235 उवहाणसुयं 662 उवहि 249 उवहिअसंकिलेस 739 विशिष्टशब्दाः सूत्राङ्काः उवहिपरिन्ना 420 उवहिसंकिलेस उवातिणित्तते उवाते उवालंभ 194, 335 उवासंतरा 106, 546 उवासगदसाओ 755 उवासगपडिमा 755 उवासमाणा उवुज्झमाणिं 437 उवेहमाणा 477 उठवणा उन्वेग उज्वेयणिताते 185 उसभ उसभकूड उसभणारायसंघयण उसभपुर उसभा उसभाणिए 404 उसभाणिताधिपती 404 उसप्पिणी उसिण 599, 753 उसिणा 148, 376 उसिणवेयणा 155 उसुगारपव्वता 100 उसुथारा उस्सकैत्ता 512 उस्सप्पिणी __ 40, 106, 145, 493, 281 492 434 620 707 376 उस्ससिज्जमाण उस्सा उस्सासगा उस्सासा उस्सेतिम 553 188 UU ऊणाइरित्तमिच्छादसणवत्तिया Page #592 -------------------------------------------------------------------------- ________________ विशिष्टशब्दाः उसासनीसासे एइए एकलविहार पडिमं एकतीस एक्कपरंपरसिद्ध केवलणाण एक सिद्ध एक्का एक्काणं तर सिद्ध केवलणाण एकारसमे एगजीव एगंतसो एगखुरा एगगुणकालगा एगगुणलुक्खा एगचक्खू एगजडी जुगे एग गाणुओग एगतओ तारे एगतो हा एतोत गोणत एगतोका एगत वित एगते एगदिसिं एगदुक्खे एगदुबारा एगनासा एगपदेसोगाढा एगरातियं एगरायं एगल विहार डिमं एगवती एगवयण स्थानाङ्गसूत्रान्तर्गतविशिष्टशब्दसूचिः सूत्राङ्काः 755 200 210 307 60 42 297 60 693 334 325, 409 351 48 48 212 95 93 744 726 417 47 581 730 463 581 247 744 542 28 186 643 43, 48 188 438 542, 594 717 198 विशिष्टशब्दाः एगसम एणं एगसमय एगसमयद्वितिया एगसेल ओर्गेत् गावाती गाहियपरूढा एगिंदितनिव्वत्ति एगिंदियरतणा एगिंदिया एगूरुता एंगूरुयदीव एगेंदित असंजम एगेंदित संजम एजमा एणिजते एतंतं एरंडपरियाए एरंडरियाल एरंडमज्झयार एरंडे एरण्णवए एरवत एरवय एरावण एरावणदह एरावती एलावश्चा एवंभूत एसजं सणावसोधी एसणासमिती एसणिज एसो घात ओगाढं ओगाढरुई 503 सूत्राङ्काः 479 93 43,48 100, 299, 434, 637 247 607 110 473 558 458 390 301 430 430 412 622 542 349 349 99, 100, 189, 199, 434, 522, 555, 689, 724 306 404 349 349 199 434 412, 469 551 552 553 425 603, 711 284 198, 425 559, 765 247 Page #593 -------------------------------------------------------------------------- ________________ 504 प्रथमं परिशिष्टम् विशिष्टशब्दाः सूत्राङ्काः सूत्राकाः 437 188, 464, 526 220 394,565 188 777 537 विशिष्टशब्दाः ओहातेजा ओहिणाण ओहिणाणजिण ओहिदसण ओहिदसणावरण ओहिदसणी ओहिनाणं ओहिनाणारहा ओहिनाणकेवली ककोवम कंखित ओगाहणा ओगाहणाणामनिधत्ताउते ओगिण्हणताते ओगिण्हति ओतरणं ओदतिते ओभासद ओभासा ओमकोढताते ओमरत्ता ओमरातिणिते भोमाणा ओमोदरिता ओमोयरिया 365 54 220 220 340 325 572 524 321 106 511 188 कंगु 643 ओय कंचण कंठुग्गत कंडओ कंडिल्ला कंडं कड 553 654 551 753 6 444 207, 332 कंत 143 714 483 437 328 614, 773 247 154 ओरसे ओराल ओरालिए ओरालिगे ओरालिते ओरालियसरीरी ओरोहमाणे ओलित्ताणं ओवम्म ओवम्मसच्च भोववातिते ओवातपव्वज्जा ओवासंतर ओवासंतरपइट्ठिता भोवीलए भोसक्कतित्ता ओसण्णदोस भोसधाई ओसधीओ ओसप्पिणी कतार कतारभत्त कंथगा कंद कंदणता कंदभोयण कंदिंदा कंबलं कंबलकडसमाण कंबलकर्3a कंपिल्लं 105 165, 355 625 186 350 350 718 512 247 342 कंसपाती कंसवन्ना कंसवन्नाभा ककंधा ककरणता ककसेण 100 40, 106, 145, 197, 492, 493, 620 SSS 188 ओहसण्णा Page #594 -------------------------------------------------------------------------- ________________ 285 कट्टु 129 243 स्थानाङ्गसूत्रान्तर्गतविशिष्टशब्दसूचिः 505 विशिष्टशब्दाः .. सूत्राङ्काः । विशिष्टशब्दाः सूत्राङ्काः ककोडए कण्हराती 307, 612, 624 कक्खड 38, 599 कण्हलेसा 41, 140, 319, 504, कच्चातणा 562 100, 583, 637, 689 कण्हा 307, 612, 692, 735 कच्छगावती कतं 745 कच्छावती 10. कतपडिकतिता 370,585 कजति 175 कतमालगा कज्जमाणकड 175 कताती कजहे 370,585 कतिणो 553 कजोवगा कतियपाडिवत 467 कतिसंचिता कटुंतर 270 कतिसमता 553 कटुंतरसमाण कती 297 कट्ठक्खात कत्तवीरिते 617 कट्ठक्खायसमाण 243 कत्तिता 517, 656 कट्ठसिला 196 कत्तिताणक्खत्ते कट्ठसेजा 693 कत्तिते कत्तिय 95, 303, 411 कडकडितथंभितभुते कद्दमरागरत्त 293 कडजुम्म 316 कद्दमरागरत्तवत्थसमाण 293 कडा 175, 350 कद्दमोदए कडुए कद्दमोदगसमाण 311 कंदर 394 कडयभासिणी 360 कन्नपाउरणदीव 301 कणकणगा 95 कप्पद्विती 206, 530 कणग 95, 273, 689, 693 कप्परुक्खगं 185 कणगमया 673 कप्परुक्खा 556 कणगरहं कत्तियाणक्खत्ते 780 कणगलता 379,693 कणगविताणगा कप्पविमाणावासा कणगसंताणगा कप्पविमाणोववत्तिया 118 कणते कप्पा 106, 383,747 कणा कप्पित्थियाओ 124 कणिताररुक्ख कप्पोववन्नगा कण्ह 628 कब्बड 106, 394 कण्हग्गमहिसी 628 कब्बडगा 95 कण्हपक्खिया कब्बालभयते 271 311 कडुतो 627 273 95 .95 Page #595 -------------------------------------------------------------------------- ________________ 506 प्रथमं परिशिष्टम् विशिष्टशब्दाः सूत्राङ्काः विशिष्टशब्द : सूत्राकाः कल 273 362 226, 268 ,332 325 553 250 .8, 600 360 G 490 139 139 189 755 कमति कमलप्पभा कमला कम्म कम्मंसा कम्मए कम्मक्खयकरण कम्मगसरीर कम्मपगडी कम्मपतिट्ठिता कम्मपरिग्गहे... कम्मपुरिसा... कम्मभूमगा... कम्मभूमया... कम्मभूमियाओ... कम्मभूमी कम्मया कम्मविवाग कम्मविवागदसाओ कम्मसंगहिता कम्मा कम्माजीवे कम्मुम्मीसगा कम्मे कम्मोवही कयमालए कयाति करंडगा करकरिगा करण करणताते करणाणुओग करणे करपत्त करिसु करिस्सामि करेमि 459 कलंदा 497 कलंब 654 कलंबचीरितापत्तसमाण 350 कलमलजंबालाते 185 कलहप्पिया कला 678 कलासवन्न 747 कलाहिया 553 कलिओए 316 कलुणा 357 कलुसमय कलुससमावन्न 325 कलेवरा 395 कल्लसरीर 184, 325 कल्लाण 133, 183, 325 कल्लाणगपवरगंधमल्लाणुलेवणधरे कल्लाणगपवरवत्थपरिहिते 597 कवार्ड कवेलुतावाते कन्व 379, 673 कसाए 30 कसाय 112 कसायकुसीले कसायपडिक्कमण कसायपमात कसायपरिणाम कसायपरिमा कसायसंकिलेस कंसायसमुग्थात 380,586 कसाया 249, 693 कसिणा 433 कसिणे 411, 755 कहा 194, 282 काइया 50 काउजुयया 254 काउलेसा 41, 140,319 282 407 332 166 755 146 W 441 348 479 726 132, 216 350 176, 597 176, 597 / Page #596 -------------------------------------------------------------------------- ________________ विशिष्टशब्दाः 441 काए काक काकणिरतण काकणी काकस्सरं काण कातित काम कामकमे कामकहा कामगुणा कामदेव कामभोग कामविणिच्छते कामा कामासंसप्पओगे कामिडितगण कामे काय कायाकिंचणता कायागुत्ती कायाणुज्जुयता कायासंवर कायकरणे कायकिलेस कायगुत्ती कायचिगिच्छा कायचियात कायजोगी कायजोगे कायद्विती कायदंड कायदुप्पणिहाण कायपओग कायपओगकिरिया कायपडिसंलीण कायपणिधाण स्थानाङ्गसूत्रान्तर्गतविशिष्टशब्दसूचिः 507 सूत्राकाः विशिष्टशब्दाः सूत्राङ्काः 112 कायपरितारणा कायपरियारगा 124 558, 633 कायपुण्ण 705 कायवायामे 13, 33 553 कायविणए 585 कायस 210 419,679 कायसंकिलेस 739 कायसंजम 310 कायसंवर 598 194 काथसमिती 603 390, 693 कायसुप्पणिहाण 147 755 कारण 744 183,323 काल 5, 197, 257, 264, 194 273, 302, 315, 451, 350 354, 759 कालओ कालगत 477 191 कालण्णाण 673 कालधम्मुणा 183, 323 310 कालपाल 134 काल[वाल?]प्पमे 254 कालप्पमाण 258 कालमासे 143, 158, 597, 693 132 कालवाल 273 511,554 कालवासी 134 कालसंजोग कालसंसार 261 310 काला 95 कालिते 132 काली 403, 553 कालुणिते 134 कालोगाहणा 147 कालोत 632 132 कालोद 157, 580 193 कालोभासे 693 278 कासवा 551 147, 255 कासा 743 257 Page #597 -------------------------------------------------------------------------- ________________ 508 प्रथमं परिशिष्टम् विशिष्टशब्दाः सूत्राङ्काः । विशिष्टशब्दाः सूत्राङ्काः कासिवद्धण 622 कुंजराणिते 404,582 कासीराया कुंडकोलिते 755 काही 745 कुंडलवर 205, 725 किंकसे विश्लते कुंडला 100, 630 किंनरिंद 105, 273 कुंथु 231, 411, 718 किंपुरिस 72, 105, 273, 404, कुंथुरासिभूतं 582, 654 कुंभग्गसो किंपुरिसरन्नो 273 कुंभा 360 किंपुरिसिंद 105, 273 कुंभारावाते किमंग 325 कुंभिका 307 किंमन्ने किंसुकफुल्लसमाणाणि 597 कुञ्छिसि किडा 772 कुड्डा 721 किण्हा 38, 390, 469, 717 कुणालाधिपती 564 कितिकम्म कुणिमाहार 373 कित्ति 522 कुभंडिंदा 105 कित्तिता कुमारभिच्च 611 कित्तिबन्नसद्दसिलोगा कुमारवास कित्ती 88, 176, 199, 597, 689 कुमुद 100, 307,641 कित्तीपुरिस कुम्म किन्नर 72, 105, 273, 404, 582, कुम्मुन्नता 148 कुरातो 764 किमिरागरत्त 293 कुरुराया 564 किमिरागरत्तवत्थसमाण 293 कुरुवासिणो 491 किरितावरण 542 कुल 398 किरिया 4, 175, 369, 751 कुलकर 518, 693, 696 किरियावरण 542 कुलकहा 282 किरियावादी कुलगरा 767 किवणकुल कुलत्थ किविणवणीमते 454 कुलथेरा किस 283 कुलधम्म किससरीर 283 कुलपडिणीते किसी कुलपडिणीय कीते कुलमए कीवे 204 कुलमत कुंजर 693 / कुलवेयावच 397, 712 कुंजराणिताधिपती 404 / कुलसंपन्न 281, 319,328, 604, 732 . . 355 Page #598 -------------------------------------------------------------------------- ________________ 509 सूत्राङ्काः कुलाजीवे 410 586, 652 445, 450 220 209 88, 199, 522 374 553 354 551 154, 459,572 680 स्थानाङ्गसूत्रान्तर्गतविशिष्टशब्दसूचिः विशिष्टशब्दाः सूत्राङ्काः विशिष्टशब्दाः 407 केवलिपरियागं कुलारिता 497 केवलिमरणं कुलिंगाले 240 केवलिसमुग्धात कुसील केवली कुसीलपडिसेवणया 361 केस-मंसु-रोम-नहे कुसुंभ 572 केसरिदह कुसुमसंभव 553 केसलोए कुसुमितं 750 केसालंकार कूअणता 188 केसी कूडतुलकूडमाण कौयकरण कूडसामली 82, 99, 103, 635, 764 कोंच कूडा 106 कोकुतिते कूडागार 106, 275 कोच्छा कूडागारसाला 275 कोट्ठाउत्ताणं केउत 302 कोडितगण कोडिन्ना केतणा 293 कोडीणो केतुमती 273 कोडीसहितं 481 कोडंबित 302 कोडंबी केवलकप्प 70, 200 कोदूसग केवलणाण 188, 464 कोदव केवलणाणजिण 220 कोध केवलणाणावरणिजे 464 कोधकसायी केवलणाणी 483 कोधपडिसलीण केवलदसण - 565, 619 कोधविवेग केवलदसणावरण कोधसण्णा केवलदसणी 365 कोधसीलता केवलनाण कोधुप्पत्ती केवलनाणारहा 220 कोमलपसिण केवलनाणकेवली 220 कोरवा केवलनाणी कोरव्वा केवलवरनाणदंसणे 394,411 कोरवी 410 कोलपाल केवलिआराहणा 118 कोसंबि केवलिखीणकसायवीयरागसंजम कोसकोट्ठागारकहा केवलिपनत्त 188,485, 750 / कोसलिए 748 केतू केलास 158 370, 741 458 54 752 354 249, 708 755 242 केवलि 553 257 282 435 Page #599 -------------------------------------------------------------------------- ________________ 510 विशिष्टशब्दाः कोस लितेणं कोसिता कोसी को हकसाए कोहनिव्वत्तिए कोहमुंड खंजणरागरत खंजणरागरत्तवत्थसमाण खंजोद खंजगोदगस माण खंडग खंडवातगुहा खंडगप्पवाय गुहा खंडमहुर खंडमहुरफलसमाण खंतिखमणताते खं तिखमाते खंतिसूर खंती खंते खंध खंधबीया खंधार खग्ग खग्गपुराओ खग्गीतो खण खतिते खतेण खतोवसमिते खभातेजा खममाण खमाते खमामि खमिस्सति खमेजा खर कंटयसमाण प्रथमं परिशिष्टम् सूत्राङ्काः 697 551 469, 717 249 371 443, 746 293 293 311 311 689 636, 639 86 319 319 758 188 317 247, 372, 396 604, 732 614 244, 431, 484 673 408, 693 100 100 106, 460 537 109 537 394 409 188 325 693 409 322 विशिष्टशब्दाः खरावत्तसमाणे खरावत्ते खवेंता खहचरा खहचरी खाडखडे खाणुसमाण खार खारतंते खारातणा खारोदा खारोयाओ खिखिणीस्सरे खिसितवयण खिसित्ता खिजंति खित्तचित्त खिप्पगती खीण कसायवीतरागसंजम खीणमोह खीर खीरमहुर वीरवर खीरोदा खीलितासंघयण खुजे खुड्डगपतर खुड्डा खुड्डिया खुद्द पाणा खुद्दापाताला खुद्दमा खुधं खुब्भंत खुरपत्त खुलंक खुलुंकता सूत्राङ्काः 385 385 553 139 139 515 322 743 611 551 199 100 705 527 133 226 409, 417, 476 257 62 226 274, 674 319 580 384, 522, 580 494 495 720 513 77, 251, 755 351 721 553 753 542 350 328 328 Page #600 -------------------------------------------------------------------------- ________________ स्थानाङ्गसूत्रान्तर्गतविशिष्टशब्दसूचिः विशिष्टशब्दाः सूत्राकाः विशिष्ट शब्दाः सूत्राङ्काः 249 582 खेड खेत्त खेत्तैत्तं खेत्तओ खेत्तते खेत्तप्पमाण खेत्तवासी 441 762 258 346 261 खेत्तसंसार 105, 273 319 553 553 628 299 100 84, 100 100, 680 100, 637, 689 खेत्तोगाहणा खेमंकर खेमंधर गंधव्वा गंधव्वाणिताधिपती गंधवाणिते गंधव्विद गंधसंपन्न गंधार गंधारगाम गंधारी गंधावई गंधावतिवासी गंधावती गंधिल गंधिलावती गंधिलावतीकूड गंभीर गंभीरमालिणी गंभीरहिदए गंभीरोदए गंभीरोदही गंभीरोभासी गगण गग्गा 767 खेमपुरा 100, 637 खेमरूव 289 खेमा खोडा 503 खोतोद खोभपसिण खोमिते 178 खोयवर 580 587 गंगप्पवायदहा 100 गंगा 91, 199, 412, 469, 522, 835 100, 199,522 358 358 358 358 गंग गच्छ 323 379 714 गंडीपदा गज गजित गज्जित्ता गढित गण चेयावच्च गंगाकुंड गंगा-सिंधु-रत्तारत्तवतिदेवीणं 631 351 गंता 168 गंतुं पञ्चागता 514 गंथिमे 374 38,567, 610 गंधट्टएणं 143 गंध[ परिणाम] 265 / 713 गंधमंते 340, 441 गंधमातण 590, 768 गंधमादण गंधमायण 100, 299,590 346 183, 323 398, 438, 439, 475, 319 463, 730 गंध गणटुकर गणणाणत गणथेर गणधम्म गणधर गणपडिणीत गणवेयावच्चं गणसंगहकर 183, 323, 618, 693 208, 661 397, 012 319 Page #601 -------------------------------------------------------------------------- ________________ 512 प्रथमं परिशिष्टन् 479 183 51 गणी 441 विशिष्टशब्दाः सूत्राङ्काः । विशिष्टशब्दाः सूत्राङ्काः गणसंथिति 319 गब्भहरणं गणसोभकर 319 गमणं गणसोहिकर 319 गमणगुणे 441 गणा 618 गमणताते गणावक्कमणे गय 319, 415 गणावच्छेदिए गयकन्न 301 गणावच्छेतिते गयकन्नदीव 301 गणिड्ढी 214 गरहा 135, 288 गणित 412,673 गरहित्तए गणितसुहुम गरहित्ता 133, 168, 169, 597 गणित्ताते 180 गरहेजा 176 गणिपिडग 750 गरिहा गणिसंपता 601, 755 गरते 599 183, 323 गरुला 82, 99, 103, 764 गणो 447 गरुलोववाते 755 गतवीही गवेसित्ता 284 गतसूमाले 235 गहणगुणे गति गहसम 553 गतिअभाव 334 गहा गतिणामणिवत्ताउते गातब्भंग 325 गतिकल्लाण 653 गातुच्छोलणा 325 गतिपडिहा 406 गाम 106, 394, 417,553 गतिपवाते 499 गामधम्म गतिपरिणाम 686, 713 गामथेरा गतिपरियाए गामागर-नगर-पट्टण गतिपरियाते 171 गामाणुगाम 413 गतिबंधणपरिणाम 686 गारत्थियवयण 527 गतिरतिया गारव 215, 745 गतिसमावन्नगा गाहणताते 649 गतो 553 गाहावतिकरंडते 348 गती 15, 442, 499, 745 गाहावतिकरंडगसमाणे 348 गहतोय 576, 625, 684 गाहावतिरतण 558 गब्भ 416 गाहावती 100, 199, 447, 522, गब्भत्थ गब्भवतियमणुस्सा 490 गिज्झंति 390 गन्भवती गिण्हमाण गम्भवसहीते 185 गिद्ध 183, 323 200 . Page #602 -------------------------------------------------------------------------- ________________ स्थानाङ्गसूत्रान्तर्गतविशिष्टशब्दसूचिः 513 विशिष्टशब्दाः सूत्राङ्काः । विशिष्टशब्दाः सूत्राङ्काः 685 गिरि 301 गेवेजविमाणपत्थडा गेहागारा गोकन्नदीव गोकन्ना गोघातगा गोट्ठामाहिल गोणं 553 गोतं गीत गिद्धपढे 113 गिम्हे 523 394 गिरिपडणे 113 गिलाणपडिणीए 208 गिलाणभत्ते गिलाणवेयावच्च 397, 712 गिलायंति 174 गिलायमाण 180 597 गीतजसे गीतजुत्तिण्णा गीतरति 105, 273, 582 गीयजस 105, 273 गीयरति-गीयजसाणं 162 गुण 370,441,553 गुणनिप्फण्ण 693 गुत्तदुवारा 275, 415 गुत्तबंभयारी गुत्ता 275 गुत्तिंदिता 275 गुत्ती 134, 141, 275, 415 गुप्पेज्जा 200 208 गुरुगती गुरुमहत्तरतेहिं 268,566,546, 596 गोतमा 174, 551 गोतित्थविरहित 721 गोत्तासे 755 गोथूभ 302,307 गोदासगण 680 गोदोहिता 400 गोधूम 154 गोपुच्छसंठाणसंठिता 307 गोप्पतं 359 गोमुत्तिकेतणते 293 गोमुत्तिता 514 गोमुहदीव 301 गोमुही गोयमा 154, 459, 551, 572 गोयरचरिता 514 गोरसविगती 274 गोरी 553, 628 गोला 350, 551 गोलिकातणा 551 गोलियालित्था गोवग्गं 750 गोवीही गोसाल 776 553 गुरुं गुलो गुविते 200 301,698 गूढदंत गूढदंतदीव गूढावत्तसमाणा गूढावत्ते गेए गोहिया 385 385 374 379 416 232 घओद घट्टतं 361 गेलन्नपुट्ठा गेविजविमाणपत्थडा गेवेजगविमाणा ठा.33 घट्टणता घडितव्वं Page #603 -------------------------------------------------------------------------- ________________ sh m m 307 580 67. 514 प्रथमं परिशिष्टम् विशिष्टशब्दाः सूत्राङ्काः विशिष्टशब्दाः सूत्राङ्काः घण 73,374, 597, 747 चौपतिहिते 249 घणदंत 301, 698 चौपदेसिया 288 घणदंतदीव 301 चौपदेसोगाढा घणवात 200, चउप्पओआरे घणवातपैठिया 186 चउप्पदोयारे घणवातवलएणं 224 चउप्पयथलचरपंचेंदिय- / घणविजुया 507,508 तिरिक्खजोणिताणं 782 घणोदधिपतिहिता 186 चउप्पया 351 घणोदधिवलएणं 224 चउमासिए घणोदधी 546 चउमुह घतोदे 384 चौरंस 38,548, 624 घम्मा चौरासीति घय 274 चौरासीतिवाससहस्सट्रिती 693 घयवर चरिंदिया 316 घाणा चउवण्णा घाणामतेणं 521 चउवीसा घाणामातो 521 चठवीसादडओ 41, 58 पाणिंदियत्थ 334 चउसद्धिं 307 घुणा 243 चउसमयद्वितीया 388 घोरतव 309 चौहत्थवित्थार 246 घोररूवदित्तधरं 750 चंकारे 744 घोस 105, 106, 257, 273 चंडा 162 चैत्ता चंडाला 553 चउआगइया 105, 162, 273, 303, चौक 394 338, 401, 460, 613, चउगइया 643, 693, 755 चउगुणकालगा 288 चंदकंता चउगुणलुक्खा 388 चंदगोरा 119 चौचलणपतिढाणा चंदजसा चउट्ठाणनिव्वत्तिते 371, 387 चंददहे 434 चउतारे 386 चंदपडिमा चउत्थभत्तित 188 चंदपन्नती 160, 277 चउत्थी 609 चंदपव्वता 100, 299, 434, 637 चौदंत चंदप्पभ 273, 735, 520, 119 चौदुवारा 186 चंदभागा 469, 717 चौदसपुव्विसंपया 230 चंदसूराणं 777 चौदसपुवी चंदाणणा 307 597 चंद Page #604 -------------------------------------------------------------------------- ________________ स्थानाङ्गसूत्रान्तर्गत विशिष्टशब्द सूचिः सूत्राङ्काः विशिष्टशब्दाः विशिष्ट शब्दाः चरमाण 625 714 चंदाभ चंदोवराते चंपगवणं चंपा चक्कजोही चकराओ चरित्त 307 चरित्तासं किलेस 654, 718 चरित्त कुसील चरितम्म चरित्तधम्माराहणा 672 100 558 673 चरितताते चरित पडिणीए चकरतण चक्कपतिट्ठाणा चक्कवट्टिवसा 93, 152 चक्कवहिविजया 150, 637 चक्कवट्टी 123, 137, 148, 152, 231, 299, 440, 491638 चरित्तपायच्छित्त 305, 307, 632 चरित्तपडिणीयं चरित्तपन्नवणा चरित परिणाम चक्कवालविक्खंभ चक्कवाला B चक्खुकता चक्खुदंसण चक्खुद सणावरण चक्खदंसणी चक्खुम चमतेणं चक्खमातो चखलोलुते चरित्र 581 चरितला 556 चरितबल 565, 619 चरितबुद्धा 668 चरितबोधी 365 चरितभेदणी 556 चरितमोहणिज 615 चरितविणए 615 चरितलोग 529 चरित संकिलेस चक्खू चच्चर चतियव्वं चमर 212 चरित संपन्न 394 चरित्तसम्मे 185 चरिताया रे 105, 162, 273, 257, 404, 403 चरितातिकम चरिताराहणा चरित्तिंद चमरचचाते 777 चरित्तिड्डी 350 चरिमतित्थगर 351 558 चमरुप्पातो चम्मकडे चम्पक्खी चम्मरयण वयं चयणे चयंति चरण चरिमसमय नियंठे 597 18, 79 148, 182, 323 53 62 चरमसमयसुहुम संप रायसरागसंजमे 535 515 सूत्राङ्काः 447 35, 184 739 445 61, 760, 194 118 176, 413, 467 208 661 198 713 203, 263 137 445 चरिमसमयौवसंत कसायवीतरागसंजम 585 161 198, 739 319, 604 198 740 164 164 569 116 76, 432 198 198 127 214 चरिमसमयबादर संपरायसरागसंजम चरिमसमयबुद्धबोधियछ उमत्थखीण कसाय वीयराय संजम चरिमसमयसजोगि भवत्थकेवलणाणे 45 62 445 62 62 60 Page #605 -------------------------------------------------------------------------- ________________ 516 विशिष्टशब्दाः चरिमसमय सयंबुद्धछौ मत्थखीणक सायवीय रायसंजम 62 69, 112, 757 542 281 331, 452 141, 146, 200 738 285 266, 692 314 433 144, 755 चाउरंतचक्कवट्टी 235, 315, 435, 519, 617, 633, 673 53 188 354, 426, 501 750 चरिमा चलंतं चल बहल विसमचम्मो चलसत्ते चलेजा चरित्तोवघात चाउकाल चाउज्जामं चाद्दसमुद्दिपुन्नमासिणी चाउम्मासिए चाउरंत चाउरंत संसारकंतारं चाउलधोवण चाउवण्ण चावण्णाइणे चारद्वितीया चारणठाण चारणा चारत प्रथमं परिशिष्टम् सूत्राङ्काः चारोववन्नगा चिंधपुरिसे चिट्ठित्त चिण 557 67 137 168 233, 387, 473, 540, 576, 702, 783 250, 387 250, 387 250, 387 356 310 257 556, 766 259 100, 299, 434, 637, 768 चिणंति चिणिस्संति चिणिसु चितमंससोणिययाए चितात चित्त चित्तंगा चित्तकणगा चित्तकूड 67 680 491 विशिष्टशब्दाः चित्तगुत्ता चित्तरसा चित्तविचित्तं चित्तविचित्तपक्खगं चित्तसमाधिठाणा चित्तपक्ख चित्ता चित्ताणक्खत्ते चियत्तदेहे चियत्तोव हिसातिजणता चीवर पडिता ते चुंचुणा चुलणी पिता चुल्लसतते चुल्ल हिमवंत चुल्ल हिमवंतकूड चुल्ल हिमवंता चूतवर्ण चूलवत्थू चूलितंगा चूलिता चेयं चेतितं चेतितथूभा चेतितरूक्खा सूत्राङ्काः 273, 643 556, 766 750 750 755 257 95, 259, 273, 396, 411, 589, 656, 694, 781 47 693 188 417 497 755 755 83, 199, 301, 522, 555 100, 522 100 307 629, 731 106 चेत्त चेलक्खेवं चोसव्वी छआगतिता छउमत्थ छउमत्थमरणं छउमत्थे छउमत्थपरियागं छउमत्थकालिताते छउमत्थखीणकसायवीतरागसंजम 106 183 133 307 142, 307, 654, 736 376 142 381 482 610, 754 693 750 62 410 212, 409, 450 Page #606 -------------------------------------------------------------------------- ________________ विशिष्टशब्दाः छंदणा छंदा छकाया छगैया छजीवनिकाता छट्ठभत्तित छट्ठाणनिव्वत्तिते छट्ठाते छट्ठी 188 0 छत्तं 0 जंबू जंबूदीव स्थानाङ्गसूत्रान्तर्गतविशिष्टशब्दसूचिः 517 सूत्राङ्काः विशिष्टशब्दाः सूत्राङ्काः 749 छयणे 24 712 छेवसंघयणे 494 447 जैत्ता 168 482 जौगोले 350 जउण 717 जउणा 412, 469 जकिंचिमिच्छा 538 जंकिंचिमिच्छामीतेगा 288 जंगिते 178,446 जंगोली 611 जंतवाडचुल्ली 633 जदि, 732 732 जंबवती 628 जंबुद्दीवाधिपती 764 764 587 243 जंबूदीवगआवस्सगं 243 जंबृदीवगा 49. 585 जंबूदीवते 205 जंबूदीवपन्नती जक्खरन्नो 273 557 जक्खा 182, 654 248 जक्खाइ8 248 जक्खातिद्वं 409, 417, 476 313 जक्खालित्तते 714 106 जक्खावेस 57,501 313 जक्खिद 105, 273 479 जज्जरिए 360 168 जजरिते जजुवेद 191 जडियाइल्ला 417 जणतित्ता जणवतेसु 693 जणवय 741 530 जतितव्वं 649 जतित्ता 292 428 / जत्ताभयते 271 छत्तरयण छत्तले छन्नं छम्मासावसेसाउता छलंसा छलुए छल्लिक्खायसमाण छल्लिक्खाते छविकरे छविच्छेतं छविपव्वा छविच्छेद छवी छवीते छातोवारूक्खसामाण छाया छायोवए छिंदित्तते छिदित्ता छिद्दप्पेही छिन्नगंथ छिन्नावार्य छेदणे छेदारिहे छेदोवट्ठावणितकप्पद्विती छेदोवट्ठावणियकप्पद्विती छेदोवट्ठावणियसंजम 277 ,707 705 605 Page #607 -------------------------------------------------------------------------- ________________ V प्रथमं परिशिष्टम् विशिष्टशब्दाः सूत्राकाः विशिष्टशब्दाः सूत्राङ्काः जधावादी जहन्नगुणकालग जम 257, 273, 303, 505, 574 जहन्नद्वितियाणं जमप्पभ 727 जहन्नपतेसियाणं जमाली 587, 755 जहन्न जम्म 485 जहन्नपुरिसा जम्मा 720 जहन्नोगाहणग 43 जयणामे 718 जहानामए 597 जयंत 300,304, 451, 643 जह्नवीय जयंती 100, 273, 307, 643 जाइकहा 282 जयति 292 जाइकुलकोडी 701 जयसंपन्न 328 जाइकुलकोडीजोणिपमुहसयसहस्सा 701 जरं... जागर जरग्गववीही... जागरतित्ता जरते... जाणति जराउजा... 543, 595 जाणविमाण 330 जल 257 जाणा 319 जलंत 750 जाणू अलकंत . 105, 257 जातरूवे जलरत 257 जातिआजीवे 407 जलवरपंचेंदियतिरिक्खजोणित 728 जातिआरिया जलचर 139 जातिणामनिधत्ताउते 536 जलचरी 139 जातिथेरा 167, 761 जलणप्पवेस 113 जातिमत 606, 710 जलप्पभ 105, 257 जातिवंझा जलप्पवेस 113 जातिसंपन्न 281, 319, 328, 604, जलवीरिते 617 जव 154 जातीकुलकोडीजोणीपमुहसतसहस्सा जवजव 154 जवमज्झा 77, 251 जामा 163 जवोदए 188 जायतेज 141, 176, 597 जायमाण 324 जसमं जायणी 237 जसोकित्तीणामाए 658 जाया 162 जसोधर 404, 685 जारुकण्हा जसोहरा 643 जाला जस्सीलसमायारो जालासहस्स 597 जहति 319 जावंताव 747 591, 324 जस 444 Page #608 -------------------------------------------------------------------------- ________________ विशिष्टशब्दाः जावज्जीवं जाव ताव जावते जिण सूत्राङ्काः 143 704 336 220, 396, 445, 450, 478, 693, 754 206, 530 जिणकप्पद्विती जिणपडिमा जिण संकास जितसत्तू जिर्तिदियता जिभाम जिब्भामयातो जिब्भामातो जिब्भिदियत्थ जिब्भिदियपडि संलीणता जीत जीयकम्पित जीव जीव अपचक्खाणकिरिया 758 368 368 521 334 309 421 693 106, 175, 478, 665, 693 50 50 50 252, 333, 441 जीवआरंभिया जीवकिरिया जीवत्थकाए जीवदिट्टिया जीवनिकाय जीवनिस्सिता जीवपइट्ठिया जीवपतोसिता जीवपरिणाम जीवपाओसिया जीवपाडुच्चिया जीवफुडा जीवमज्झएसा जीवमीसए जीवरासी स्थानाङ्गसूत्रान्तर्गत विशिष्टशब्द सूचिः विशिष्टशब्दाः जीवाजीवमीसए जीवाभिगम जीवसंगहिता जीवसण्णा जीवसाहत्थिया 307 230, 381 564 50 223, 693 553 498 587 713 50 50 332 626 741 106 600 734 जीवितासंसप्पओग जीवो गाहणा जीहा जुगत कर भूमी जुगवं जुगसंवच्छर जुगा जुग्गारिता जुज्झित्ता जुती जुत्त जुत्तपरिणत जुत्तरूव जुत्तसोभ जुद्धनीती जुद्धसूर जुम्मा जुवाण जुहु जूतपमाते जूवए (ते) जेठ्ठा जो सिय जोग जोगपडिकमण जोगपरि [णाम ] जोगपरिन्ना जोगवाहियत्ताते जोगवाहियाए जोणिसंगंधे जोणिसंगह जोणी जोणीवोच्छेद जोति जोतिर से 519 सूत्राङ्काः 741 171, 499 759 666 360 229, 621 226 460 106 319 168 479 319 319 319 319 673 317 316 417, 609 541 502 302, 714 95, 227, 517, 589, 656 579 112, 132, 741 466 713 420 758 144 543 595 459 154, 459, 572 766 778 Page #609 -------------------------------------------------------------------------- ________________ 520 विशिष्टशब्दाः जोतिसरन्नो जोतिसिंद जोतिसिते जोतिसिया जोती जोतीबल जोतीबलपलज्जण जोध जोयणवित्थिन्नं जोयणसतं जोयावैत्ता झल्लरि संद्वाणसंठिता झल्लरिसंठिता झल्लरी झाण झाणंतरियाए झिम्मे झियायंति झुसिर ठवणपुरिस ठवणसच्च ठवण सव्वए ठवणा ठवणाकम्म ठवणाणत ठवणालोग Barfi ठविया ठाण ठाणगुण ठाणपडिमा ठाण समवायधरे ठाणातिते ठावर्3अता ठावतित्ता ठिपकप्प ठितलेस्स प्रथमं परिशिष्टम सूत्राङ्काः 162, 273 162, 273 750 257, 401 327, 338 327 327 673 110 307 319 307 725 553 247, 511 693 347 597 73, 374 137 308 297 741 335 463, 730 161 127 433 585 441 331 167 396, 554 143 282 183, 398 222 विशिष्ट शब्दाः ठितिअप्पा बहुए ठितौवसामणोवक्कम ठितिक्खएणं ठितिणामनिधत्ताउते ठितिणिगातित ठितिणिधत्त ठितिपगप्प ठितिपडिहा ठितिपरिणाम ठितिबंधणपरिणाम ठितिबंधणोवक्कम ठितीकम्म ठितीबंध ठितीविष्परिणामणो वक्कम ठितीसंकम डक्क उअंगा गौआ मंगलावत्ता गंगोलियादीव गंगोलिया णदणवणा णंदा दिणीपिता णंदियावत्त दिवद्धणा दिसेण दिस्सरवरदीव णंदी णंदीसरवर दुत्तरा णक्खत्त संवच्छर णगर नगर णिद्धमण गोहपरिमंडल ह णहमालगा सूत्राङ्काः 296 296 597 536 296 296 323 406 686 686 296 362 296 296 269 533 106 106 100 301 301 100 307, 643 755 257, 644 307, 643 307, 755 580 553 307 307, 582, 643 460 106, 394, 417 394 495 597 639 Page #610 -------------------------------------------------------------------------- ________________ विशिष्टशब्दाः णहाणियाधिपती णत्तंभागा दी पुंसकवदेगा पुंसगणिव्यत्तिते पुंसत्ता पुंगवेदे णमंसामि णमि णमी परकंता रदेव णलागणी लिगंगा लिणा कूड णवगुणलुक्खा वाणनिव्वत्तिते णवणवमित्ता णवणीत रपए सिता णवमिता रमिया संतिपरलो गवाती वसोत परिस्सवा नागकुमार उर्गकुमाररनो नागकुमारावासं नागकुमारिंद णागदार नागपव्वत णागवीही णागसुवन्ना णागा णाण णाणकुसील जाणता स्थानाङ्गसूत्रान्तर्गतविशिष्टशब्दसूचिः सूत्राङ्काः 582 517 106 365 233 377 700 183 411, 755 735 89, 555 401 597 106 100, 106 299, 434 703 702 687 274, 674 703 273, 307, 643 612 607 675 72 273 314 105, 273 307 100, 299, 434, 637 699 200, 710 182 195 445 176, 413, 467 विशिष्टशब्दाः दंसण पडणी णाणपन्नवणा [परिणाम] पायच्छित्त पाणफले णाणबल णाणबुद्धा बोधी णाणलोग णाणविणए णाणसं किलेस णाण संपन्न णाणातिकम णाणाभिगम णाणायार णाणाराहणा णाणावर णिज्जं णाणिदे ड NANI णापयमहिमा ओर्गओगाहार रघात णाता णातिगण णाभीतो णामं णामत णामधेजा णामलोग णामसच्च णामात णामिंदे णारते णारी कंतप्पवायद्दह 521 सूत्राङ्काः 283 208 198 713 203, 263 445 195 4. 115, 164 115, 164 161 585 739 604 198 171, 499 76, 432 198 268, 464, 566, 596 127 214 323 142, 324 112 028 335, 497 439 553 268 463 546 161 308 730 127 582 90 Page #611 -------------------------------------------------------------------------- ________________ सूत्राङ्काः 113 403 630 245 143 245 णिकट्ठ 411 334 352 200 171 णिव्वता 158 522 प्रथमं परिशिष्टम् विशिष्टशब्दाः सूत्राङ्काः विशिष्टशब्दाः णारीकंता 555 णियाणमरण णासाते णिर्रभा जिंदिता(ता) 133, 355 णिरतगती शिंदेजा 176 णिरयपाल णिकंखित 325 णिरयवेयणिज्ज णिकंतारं णिरयाउअंसि 352 णिरावरण णिकट्टप्पा 352 णिरूवग्गहताते णिग्गंथी 321 णिवतित्ता णिग्गंथे 174, 210 णिवतेजा णिगातित 296 णिवुर्3I णिगामपडिसेविणी 416 णिग्गुण 169 णिवत्तणाधिकरणिया णिच्चुजोता णिव्वाण णिच्छोडेति 409 णिव्वाघात णिजरठ्याते णिवावकहा णिजरा 233, 409, 473, 596, णिविट्ठकप्पद्विती 702, 783 णिव्विसति णिजरिजमाण णि वेगणी णिजरेंति 250 णिसग्गरुई णिजाति 108 णिसग्गसम्मैंसण णिण्हगउप्पत्तिनगर 587 णिसढ णिताणं पगरेति 323 णिसितित्ता णितावाती णिस्सरणणंदी णिदाणसल्ल 188 णिस्साठाणा णिहक्खएणं णिस्सील णिद्दपमाते 502 णिस्सेसाते णिद्धण्हाओ 221 णिसुंभा णिधत्त 296 णिही णिप्पचक्खाणपोसहोववास 158, 169 णीणेमाणा णिपफाव णीतछंद णिप्पभाई 185 णीयागोते णिब्भच्छेति 409 णीरते णिम्मवतित्ता 346 णीललेसा णिम्मेर 169 णीलवंत णियंठा 166, 445 णीला णियडिल्लताते णीलोभासा 195 411 282 206, 530 398 282 247 83, 199, 299 168 292 447 158, 169 188 403 448 318 116 516 319 83, 199, 299 38, 95, 375 - 95 Page #612 -------------------------------------------------------------------------- ________________ स्थानाङ्गसूत्रान्तर्गतविशिष्टशब्दसूचिः विशिष्टशब्दाः सूत्राङ्काः । सूत्राकाः 113 697 192 विशिष्टशब्दाः तंती तंबगोले तंबागरे तंस 597. 350 597 38,548, 624 162 582 316 654 19 742 744 396 149, 244, w णीहारिमे णेउणिता णेगम णेत्ता णेमी णेरइयदुग्गती णेरतितदुग्गता णेरतिता णेरतिताउते णेरतितावासा णेरतियसंसार णेरती णेवत्थकहा णेसजिते णेसत्थिता णेसत्थिया णेसप्पे णेसाद णोअमणे णोअवयणे णोआउजसद्द णोइंदितासंवर णोइंदितसंवर णउस्सासगा जोतदन्नमणे णोतदनवयणे णोतम्मणे णोतव्वयणे णो दुम्मणे णोऽपजत्तगा णो पजत्तगा णो भासासद्दे णो सण्णोवउत्ता णो सुमणे तौभागरे 735 तुंबा 187, 267 तुंबुरु 187 तेंदिया 106 तेंदुओ 294 तका 106 तचाते 294 तच्चावाते तजातदोस 282 तज्जातसंसट्ठकप्पिते 396, 554 तट्ठा 419 तणवणस्सतिकाइया तणवणस्सतिकातिता तणवणस्सतिकातिया तणुओ 181 तणुतग्गीवो 181 तणुतणू तणुयततो 487 तणुयदंत-णह-वालो 487 तणुया तणुवाता 181 तणुवायवलएणं 181 181 ततिता 168 तत्तजला 170 तत्तयला 170 तत्थुश्विग्गो तत्ताणि 166 तदट्ठोवओगेणं 168 तदद्धौच्चत्तपमाणमेत्त तदन्नमणे 350 तदन्नवत्थुते 553 / तदन्नवयणे 614 281 281 648 281 281 307 546 तणू 224 648 73, 374 तत 181 m 100, 199 522 73 281 597 356 307 181 355 181 तौगोले तंतिसमं Page #613 -------------------------------------------------------------------------- ________________ 125 524 प्रथमं परिशिष्टम् विशिष्टशब्दाः सूत्राङ्काः विशिष्टशब्दाः सूत्राकाः तदुभयपडिणीते 208 तवायारे 76, 432 तदुभयपतिट्टिते. 249 तवारिहे 489,605 तदुभयधरे 177 तसकातितासंजम 571 तदुभयसंसट्ठ 185 तसकातितसंजम 571 तदुभयसमुदाणकिरिया 193 तसकायनिव्वत्तिते तदुभयारिह 198, 489,605 तसा 172, 286 तदुभयोवक्कम 194 तस्सीलसमायारो 693 तधणाणे तस्सेवी तधाकारी 550 तवोकम्म 66, 176, 188, 325 तप्पढमयाते 185 तव्वैरित्तमिच्छादसणवत्तिया तम्भवमरणे 113 तव्वत्थुते 335 तब्भववेयणिजे 409 तव्वयणे 181 तम 291, 327 तवस्सिपडिणीए 208 तमतमा तवस्सिवेयावच्च 397, 712 तमबल तवस्सी 235, 323 तमबलपलजण 327 तहकार तमा 546, 720, 735 तहणाणे तमुक्कात 291 तहारूवं 195 तमुक्काय 291 तहे 287 तम्मणे 181 ताणा तयक्खाते 243 तामेव तयक्खायसमाणे 243 तायत्तीसगा 142 तया 614 तारगा तरगा तारग्गहा तरूपडणे तारा तल तारारूव 141,670 तलवर ताल 597 तलागा 106 तालपलबकोरवसमाणे 242 तव 195, 309, 396, 455, 496, तालपलंबकोरवे 242 511 तालपिसायं 750 तवणिज तालसद्दे तवतंति तालसमं तवतिंसु तासी 281 तवतिस्संति . तितिणिते तवबल 740 तिकूड 100, 299, 434, 637 तवमत तिक्खुतो तवसूर 317 / तिग 394 359 273 481 113 401 597 303 529 412 Page #614 -------------------------------------------------------------------------- ________________ विशिष्टशब्दाः तिर्गिच्छिकूड तिर्गिच्छिदह तिगिच्छगा तिमिच्छा तिगिच्छिते तिगुणलुक्खा तिचक्खू तिट्ठाण तिद्वाणणिव्यत्तिते तिणिसलताथंभ तिणिसलताथंभसमाण तिण तिता तितारे तितिक्खणे तितिक्खिस्सति तितिक् तितिक्खमाणं तितिक्खेमि तित्ते तित्थं तित्थगरणामगोत्ते तित्थगरा तित्थयरा तित्थसिद्धा तिदुवारा तिपते सिता स्थानाङ्गसूत्रान्तर्गतविशिष्टशब्दसूचिः सूत्राङ्काः 87, 100, 522, 727 88, 199, 522 342 342 678, 679 234 212 324 233 293 293 तिप्पणता तिमिसगुहा तिरिक्खजोणितदुग्गता तिरिक्खजेणिय दुग्गता तिरिक्खजोणिय दुग्गती तिरिक्खजोणियपुरिसा तिरिक्खजोणिया तिरितंगारवपरिणाम तिरितमिस्सोववन्नगा तिरियगती 750 390 227 500 693 409 409 325 38 587, 691 691 119, 470 231 42 186 234 247 86, 636, 639, 689 187 267 1,7, 267 139 139, 361 686. 6.44 442, 630, 745 525 विशिष्टशब्दाः सूत्राङ्काः तिरियगामी 461 तिरियलोग 70, 161, 331, 338, 444 तिरियविग्गहगई 745 171 446 95, 459 95 597 188 225 307 246 620 198 493 235 717 587 तिरिया तिडपट्टते तिल तिलपुष्वण्णा तिलागणी तिलोदए तिसमइएणं तिसोवाणपडिरूवगा तिहत्थवित्थार तीतद्धा [a] तीतवण तीताते तीरट्ठी तीरा तीसगुत्त तीस तिमुहुत्ता तुअट्टणं तुच्छ तुच्छकुल तुच्छरूवे तुच्छोभासी तुडतंगा तुडियंग तुडिया तुयावैत्ता तुरियगती तुलसी तुलभावे तुसागणी तुसिणीत तुसिता तुसिय सोद 517 585 360 597 360 360 597 766 106, 673 106, 162 165, 355 257 654 377 597 180, 477 625, 684 576 188 Page #615 -------------------------------------------------------------------------- ________________ 526 प्रथमं परिशिष्टम् विशिष्टशब्दाः सूत्राङ्काः 325 483 257 तुस्सति तेअगसरीरी तेउकंत तेउ[काइयाण] तेउप्पम तेउलेसा तेउसिह तेउसोते तेऊ[काइयाणं] तेजससमुग्घात 257 41, 140,319 257 449 257, 334 586 203 247 थूल तेणं तेणाणुबंधि तेणुक्कले विशिष्टशब्दाः सूत्राङ्काः थावरकाताधिपती थावरकायनिन्वत्तिते 125 थावरकाया 393 थिरसत्त 339, 452 थीणगिद्धी थुल्लसिरो 281 थूभाभिमुही 307 281 थूलएण 281 थूलणह-दंत-वालो 281 थेर 183, 323,398, 761 थेरकप्पद्विती 206,530 थेरपडिणीते 208 थेरपडिणीयं 661 थेरभूमी 167 थेर[वेयावच्च 397, 712 थोवा 106,197 दओघंसि 412 दओभास 302. 3, 134, 191,418, 652 दंडनीती 693 दंडरतण 558 दंडवीरिते दंडायतिए 554 दंडायतिते दंडुक्कले दंत 604, 732 तेतं 617 582, 755 तेतवीरिते तेतली तेतसा तेत्तीस तेमासितं तेयए तेयोए तेरासिता तेला 188 207, 332 316 587 551 274, 674 643 106, 307 361 तेल्ल तोयधारा तोरणा थंभणता थंभा 293 दंतो? 35, 190,565, 619 445 थणियकुमार थणियकुमारिंदा थणियसद्द थलचर थलचरी 316, 319 दसण 105 दंसणकुसील 141 दंसण?ताते 139 दसणपडिणीए दंसणपडिणीय 460 दसणपन्नवणा 143 दसण [परिणाम 336 दसणपायच्छित्त 172, 286 / दसणपुरिस थलताई थालीपागसुद्धं 176, 413, 467 208 661 198 713 203, 263 137 थावते थावर Page #616 -------------------------------------------------------------------------- ________________ स्थानाङ्गसूत्रान्तर्गतविशिष्टशब्दसूचिः विशिष्टशब्दाः सूत्राङ्काः । विशिष्टशब्दाः सूत्राङ्काः दत्तचित्त दसणपुलाते दंसणबल दंसणबुद्धा दंसणबोधी दसणाभिगम दंसणमेयणी दसणमोहणिज दसणलोग दंसणविणए दंसणसंकिलेस दंसणसंपन्न दंसणसम्म दसणातिकम दसणाभिगम दंसणायार दंसणाराहणा दसणावरणिज्जं दंसणिंदे सणिढी दंसणोवघात दंसेति दक्ख दगगब्भा दगपंचवन्ना दगसीम 445 740 115, 164 115, 164 171 569 116 161 585 198, 739 604 198 198 417 188, 424 674 307 143 116, 566, 596 597 143 203, 290 दधि दधिमुहगपन्वत दरिद्द दरिसणावरणिज्जे दरिद्दकुल दरिद्दीहूते दलयमाण दलागणी दवावेमाण दविए एकते दवितकती दवियाणुओग दव्वओ दव्वपमाण दव्वपुरिस दव्वलोग दव्वसंसार दव्वसच्च दव्वाणंत दव्वाणंतते 76, 432 198 268 127 214 738 750 582 290 297 297 726 441 258 137 161 261 308 730 463 127 276 783 783 दग्विदे 95 302 दगा दचा 168 283 319, 732 162 दव्वोगाहणा दसगुणकालगा दसगुणलुक्खा दसठाणनिव्वत्तिते दसदसमिता दसधणू दसन्नभद्द दसपतेसिता दसपतेसोगाढा दसपुर दसरह दससमतद्वितीता दसा दसारमंडल दढधणू दढधम्म दढरधा ददरह दढसरीर दढाउणा दप्प दप्पणिज्जे दत्त 783 783 283 672, 767 533 556 / 755 755 Page #617 -------------------------------------------------------------------------- ________________ 528 प्रथमं परिशिष्टम् विशिष्टशब्दाः 350 692 दसारवंसा दहवती दहा दहि दहिमुहपव्वत्ता दहिवन्ने दाण दाणसूर दामड्डी दामदुर्ग दारा दारुगोले दारुते नितंठे दारुथंभ दारुपाद दावरजुम्म दासा दासावायं दाहिण दाहिणदारिता दाहिणवात दाहिणावत्त दाहिणिंदलोगपाल दाहिणिल्ल दिटुंतिते दिट्ठलाभिते दिट्ठिता दिट्ठिया दिट्ठिवात दिद्विवाताक्खेवणी दिद्विसंपन्नत्ताते दिद्विसंपन्नयाए दिट्टी दिट्टीविप्परियासितादंडे दिणकरें दित्तैत्त दित्तचित्त सूत्राङ्काः । विशिष्टशब्दाः सूत्राङ्काः 93, 152 दिन्नते 762 100, 199, 522 दिवड्डखेत्ता 106 दिवसभयते 271 274 दिवसा 725 दिवागर 736 दिव्व 323, 353, 361, 597 745 दिसा 171 317 दिसाकुमारिंदा 105 404 दिसाकुमारिमहत्तरिता 507, 643 दिसाकुमारिमहत्तरिया 259 106, 657 दिसासोत्थिते 643 दिसाहत्थिकूडा दिसिदावे 714 293 दीण 279 178 दीणजाती 279 316 दीणदिट्ठी 279 137 दीणपन्ने 279 528 दीणपरक्कम 289, 499 दीणपरिणत 279 589 दीणपरियाए 279 547 दीणपरियाले 279 289 दीणभासी 279 दीणमण 307, 404 दीणरूवे दीणववहार दीणवित्ती 419 दीणसंकप्प दीणसीलाचार 742, 750 दीणसेवी 282 दीणस्सरे 597 758 दीणोभासी 144 106, 766 236 दीवकुमारिंदा 105 418 दीवसमुद्द 750 दीवसमुद्दोववती 437 दीवसागरपन्नती 160, 277 409, 476 दीवेना 279 374 279 262, 279 दीव 657, 779 Page #618 -------------------------------------------------------------------------- ________________ 529 विशिष्टशब्दाः सूत्राका दीह 416 126 दीहं 126 188 221 दीहंगारवपरिणाम दीहकालिए दीहकालियं दौहदसाओ दीहमद्धं दीहमद्धे दीहमाउं दीहवेत 38 743 स्थानाङ्गसूत्रान्तर्गतविशिष्टशब्दसूचिः सूत्राकाः विशिष्टशब्दाः 38,548,705 दुन्निसण्णा दुपएसिता दुपओआरं 143 दुपदेसोगाढा दुपस्सं 755 दुब्भिगंधाओ दुब्भिसद्दे दुप्पउत्त 737 दुप्पउत्तकायकिरिया 689 दुप्पडिताणंदे 639 दुप्पडियारं 133 दुप्पणिहाण 95 दुफासे दुब्भिक्ख दुब्भिक्खभत्ते 174 दुब्भिगंध 412 दुब्भिसद्द 351 दुम 395 दुमराया दुम्मणे 179 दुरणुचरं 126 दुरभिगम दीहवेयड्ड दीहाउयत्ताए 327 143 147, 255 396 143, 412 दुंदुभगा दुआइक्खं दुक्खक्सवे दुक्खभया दुक्खुत्तो दुखुरा दुगंधा दुगुंछा दुगुंछावत्तियं दुगुणलुक्खा दुग्गए 38,221 38 404,582, 583 349 168 213 597 दुरस दुग्गंधे 441, 597 दुरहियासं दुरात 438 38, 597 दुग्गसि दुग्गतिंगते दुग्गता दुग्गतिगमणाए दुग्गतिगामी दुग्गती दुच्चिन्ना दुजडी 426 दुरुढे 187, 267 दुरूव दुरोवणीत 327 दुल्लभबोधियत्ताए 187, 267 दुल्लभबोधिया 282 दुवन्न 95 दुवयण 203, 204,415 दुवालसंग दुवालसंसिते 553 दुवालसविध दुवासपरियाते 396 / दुव्वए 15 125 दुट्टाणणिव्वत्तिते दुत 750 633 693 दुतारे 121 327 दुतितिक्खं ठा. 34 Page #619 -------------------------------------------------------------------------- ________________ 492 693 684 730 463 624 देववूह प्रथम परिशिष्टम् विशिष्टशब्दाः सूत्राङ्काः विशिष्टशब्दाः सूत्राङ्काः दुश्विभज्ज देवतमस 291 दुग्वियडा 416 देवत्तं 183 दुसन्नप्पा 204 देवदार दुस्सम 765 देवदुग्गई 267 दुस्समदुस्समा देवदुग्गता दुहओलोगपडिणीए 208 देवदूस दुहतो खहा 581 देवनिकाया दुहतोणंत देवपज्जलणे 248 दुहतोणंतते देवपलिक्खोभ दुहतो पडिण्णा देवपव्वत 299. 434, 637 दुहतो पडिबद्धा 165, 355 देवपव्वया 100 दुहतोलोगपडिबद्धा 355 देवपुरिसा 139 दुहतो लोगासंसप्पओग 759 देवपुरोहित 248 दुहतो वंका 581 देवफलिह 624 दुहत्थवित्थारं देवभव 294 दुहफलविवागसंजुत्ता देवरन्न 162, 291 दुहविमोयतराए 291 दुहवेयतराए देवसंनिवाए 142 दुहसेज्जा 325 देवसंनिवात 324 दूसमदुसमा 40 देवसंसार 294 देवंधगार 142, 291, 324 देवसत्ता देवकम्मुणा 416 देवसन्नत्ती 712 देवकहकहए 142 देवसहस्स देवकहकहते 324 देवसिणाते 248 देवकिब्बिस 201, 354 देवसुग्गता देवकिब्बिसियत्ता देवसुरगती 187 देवकुरमहद्दुमवासी 100 देवसेणाती 693 देवकुरमहद्दमा 100 देवसेणे देवकुरा 94, 100, 103, 199, 299, देवसोग्गती 267 307,522, 689, 724, देवा 182, 248, 307, 338, 353, 764 401,458 देवकुरु 590 देवाउते 294 देवकुरुदह 434 देवाणुप्पिया 174, 693 देवगती 442 देवाणुभावे 183 देवगामी देवातिदेवा 401 देवजुती 183, 323 देवासुरसंगाम 200 133 / देविंद 127, 324 187 देवतं Page #620 -------------------------------------------------------------------------- ________________ स्थानागसूत्रान्तर्गतविशिष्टशब्दसूचिः 531 सूत्राङ्काः । विशिष्टशब्दाः सूत्राङ्काः विशिष्टशब्दाः देविडि देविड्डी देवित्थीओ 755 183, 214, 323 देवी 338, 353 142, 324 142, 324 282, 284,569 493 282 116 193 7 463, 730 282 देवुक्कलिता देवुज्जोत देसकहा देसकालण्णता देसच्चाती देसच्छंदकहा देसणाणावरणिज देसण्णाण देसनेवत्थकहा देसमाण देसविकप्पकहा देसवित्थाराणत देसविहिकहा देसाधिवती देसावगासित देसुक्कले दोकिरिता दोगिद्विदसा दोग्गति दोग्गतिगामिणी । दोणमुह दोधारच्छेदण दोमणसिता देविंद दोस दोसनिव्वत्तिए दोसबंध दोसबंधण दोसवत्तिता दोसवत्तिया दोसिणा दोसिणाभा धंते 314 456 587 755 391 221 106, 394, 673 462 416 162 39, 553, 741, 744 धणणिही धणाणि 553 धणिट्ठा 95, 472, 589, 669, 694 घणुद्धतं धणुसहस्स धण्ण 755 धन्न धन्नणिही 448 धन्नपुंजितसमाणा 355 धन्नविक्खित्तसमाणा 355 धनविरल्लितसमाणा 355 धन्नसंकवितसमाणा 355 191, 228, 247, 319, 411, 426, 485, 649, 735, 745 धम्मंतेवासी 320, 762 धम्मकहा 194, 465 धम्मचिंता धम्मजागरितं 284 धम्मत्थिकाए 252, 333, 334, 441 धम्मत्थिकात 450 धम्मत्थिकाय 478, 566 धम्मत्थिगात 610, 754 धम्मत्थिगातमज्झपतेसा 626 धम्मदारा धम्मदेवा 401 धम्मपडिमा धम्मपुरिसा धम्मरुती 751 धम्मविणिच्छते 194 धम्मसण्णा 734 धम्मातरिता 587 धम्मायरिए 143, 320 धम्मावात 742 धम्मित 191, 194, 216 137 107 693 117, 419 50 106 444 Page #621 -------------------------------------------------------------------------- ________________ 532 प्रथमं परिशिष्टन् विशिष्टशब्दाः सूत्राङ्काः । विशिष्टशब्दाः सूत्राङ्काः धाते 582 355 198 139, 170 174 133, 174 676 522, 643 627, 643 100, 637 627 681 धम्मिताधम्मित 194, 216 नग्गभावे धम्मिताराहणा 118 नट्ट धम्मिय 143 नहमालए घम्मियाधम्मिते 191 नविहि धरण 105, 162, 257, 273, 404 नहाणिते धरणप्पभ 727 नडखइया धाततिरूक्ख 764 नपुंसगवयण 105 नपुंसगा धायैरूक्ख नमसंति धायैसंड 189,580 नमंसित्ता धायैसंडदीवपचत्थिमद्धगा 490 नमोक्कारपुण्ण धायैसंडदीवपञ्चस्थिमद्धे 555 नरकंतप्पवायह धायैसंडदीवपुरस्थिमद्धगा 490 नरकंता धायैसंडदीवपुरत्थिमद्धे 199,434, नलिण नलिणकूड धायतिरुक्ख नलिणगुम्म धायतिसंडग 722 नवआगैया धारण 399, 421, 439, 510 नवकोडिपरिसुद्ध धारणामती 364 नवगैया धारित्तते नागकुमारावासं धिक्कार नागरुक्ख धिति 88, 199, 522, 689 नागा धितिमं 594 नाडगविही धूमकेऊ नाण धूमप्पभा 155, 546, 757 नाणदंसणे धूमसिहाओ 289 नाणपडिणीयं धूमिता 714 नाणपुरिसे धेवत 553 नाणसंकिलेस धोव्वाण 673 नाणसम्मे नंदण 582, 698 नाणापेजदोसे नंदणवण 299,689 नाभी नंदुत्तरे 404 नाम नक्खत्ता 460 नामधिजं नगर 415 नामधेजा नगरथेरा 761 नामपुरिसे नगरधम्म नामसव्वते नगराया 693 / नारायसंघयण 417 654 673 35 661 198 198 193 556 566, 596, 741 401,450 297 Page #622 -------------------------------------------------------------------------- ________________ सूत्राङ्काः 516 158 748 325 750 95 183 110 294 461 442, 745 745 416 स्थानाङ्गसूत्रान्तर्गतविशिष्टशब्दसूचिः विशिष्टशब्दाः सूत्राङ्काः । विशिष्टशब्दाः नारिकता 89, 522, 689 निम्मल नासेजा निम्मितवाती निंदित्तए निम्मेरा निक्खम्म नियंटितं निक्खित्तचरते नियंठा निगमा 106 नियच्छति निग्गंथ 321, 325 नियतेणं निग्गंथीपवावियते 417 नियल्ला निग्गह 744 नियाण निग्गुणा 158 निरंतरणिचितं निग्घाते 714 निरतभव निगिज्झिय 438 निरयंगामी निच्चालोगा 95 निरयगती निच्चे निरयविग्गहगती निच्चउया निरवसेसं निजरा 10, 49, 325, 387, 540, निरवसेससव्वते निरुवक्केसे निजरिस्संति निरुद्धणं निजरेति 71 निरालंबणता निजरेंसु 250 निरीती निजवते 604 निवतिते निज्जाणकहा 282 निवुडी निजाणिड्डी 214 निम्वदृतित्ताणं निजादि निव्वय निट्ठाणकहा 282 निव्वाघाए निदंसेति 750 निव्वाणफला 515 निव्वाहि 668 निन्विटे निद्दा-निद्दा 668 निव्वितिगिच्छिए निद्देस निविते निहोस 553 निव्विसमाणकप्पद्विती निद्ध निव्वेगणी निधत्ते निसग्गुवतेसस्ती निप्फत्ती 673 निसढ निमंतणा 749 निसढकूड निमित्त 561, 678, 679 निसह निमित्ताजीवताते 354 निसहदह 665 250 297 585 235 193 95 533 79, 499 108 निद्दडू निद्दा 195 477 416 325 396 206, 530 282 522, 555 87, 100, 522 100, 689 434 Page #623 -------------------------------------------------------------------------- ________________ 534 विशिष्टशब्दाः निसिजा निसिरेज्जा निसीयणं निसीहिता निस्संकित निस्ससिज्जमाण निस्सावयणे निस्सित निस्सील निहओ नीलकंठ नीललेसा नीलवंत नीलवंत कूड नीलवंतदह नीला नीलुप्पलसामा नीससिऊस सितसमं नीहारि नेगम नेमि इयदुग्गता नेरइया नेलवंत लवंत कूड नोअक्खर संबद्धे नोआगासे नोइंदितासते नोइंदियत्थे नोइंदियो इंदिया नोकसाय वेणि नोचरितायारे नोदसणारे नोनाणायारे नोबद्ध पासा प्रथमं परिशिष्टम् सूत्राङ्काः 400 776 585 749 325 707 335 741 168 693 404 41, 140 100, 522, 555, 641 87, 100 434 390, 469, 717 119 553 705 552 411 267 458 689 522 73 49. 488 486 525 488 700 76 287 76 76 75 विशिष्टशब्दाः भूसणस नोभेर्रधम्मा पैला परंजित्ता परंजेत्ता पतंगा पडता पउम पउमंगा पउमगुम्म पउमगोरा पउमदह पउमद्दहा paumaddhata paumappabha pauma paha paumarukkha पउमवास पउमसरं पउमावई पउमावती पउमुत्तर पएस पसरण पसच्छेद एसणिगातित पणिधत्त पएस संक्रम पसाणत पओग पओगकिरिया पओगपरिणता पओसा पंकसि पंकप्पभा पंकप्पभाते सूत्राङ्काः 73 75 95 398, 439, 544 399 106 106 103, 106, 273, 299, 307, 612, 627, 643 106 627 119 199 88, 100, 522 627 411 119 103, 640, 764 693 750 628 643 641 36 334 462 296 296 296 730 132, 190 193, 419 192 361 437 546 573, 757 Page #624 -------------------------------------------------------------------------- ________________ स्थानाङ्गसूत्रान्तर्गतविशिष्टशब्दसूचिः विशिष्टशब्दाः सूत्राङ्काः । विशिष्टशब्दाः सूत्राङ्काः पंकवती पंचगैया पंचगुणलुक्खा पंचचित्ते पंचट्टाणणिव्वत्तिते पंचतारा पंचदिसिं पंचपतेसिता पंचपतेसोगाढा 2 पंचम 411 395, 441 100, 199, 522 पंतचरते 396 458 पंतजीवी 396 474 पंताहार 396 411 पंथजाती 319 पकंथक 328 472 पकुव्वते 604 542 पक्कमति 474 पक्कमहुर 253 474 पक्खलमाणिं 437 553 पक्खा 106 पक्खिकातणा 551 पक्खिजातिए 424 पक्खिवति 188 पक्खी 138, 312, 351, 35.2 पगडीकम्म 362 पगतिअप्पाबहुए 296 376 पगतिउदीरणोवक्कम 296 395,441, 468 पगतिउवसामणोवकम 458 पगतिणिगातित 296 पगतिणिधत्त पगतिबंध 564 पगतिबंधणोवक्कम 296 316,367 पगतिभद्दता पगतिविणीयता 702 पगतिविप्परिणामणोवक्कम 296 पगतिसंकम पगतीते 430 पग्गहिए 430 पम्गहिताई 458 पच्चक्ख 60, 191, 336 204 पच्चक्खाण 52, 136, 195, 466, 748 100, 299 पच्चक्खाणावरण 249 663 पञ्चतिते 191 222 पच्चत्थाभिमुहीओ 100, 299 पच्चत्थिमिल्ल 307 673 पच्चप्पिणमाणे 415 597 / पच्चापिच्चियते 446 पंचमहव्वतित पंचमाते पंचमासियं पंचमी पंचमूले पंचरसा पंचरूविता पंचवण्णा पंचागतिता पंचाणउई पंचाणुव्वति पंचालराया पंचिंदियतिरिक्खजोणिया पंचेंदितनिव्वत्तिते । पंचेंदियनिव्वत्तिते पंचेंदियरतणा पंचेंदियवह पंचेदितासंजमे पंचेदितसंजमे पंचेदिया पंडए पंडगवण पंडगसंसत्त पंडियमरण पंडुकंबलसिला पंडुयए पंतकुल 296 157 Page #625 -------------------------------------------------------------------------- ________________ 536 विशिष्टशब्दाः पच्चायाती पच्चायाहिती पच्छंभागा पच्छन्नपडिसेवी पज्ज पज्जत्तगा पजरते पज्जवकती पज्जवजाए पज्जवजातलेस्स पज्जवजाते जवे एक जुन्ने पज्जुवास पज्जुवासमाण पज्जुवासामि पज्जुवासेत्ता पोसवणाकप्पो जोसविताण पट्टण पट्ठविया पटुवेजा पवेति पट्टे पडणे पडागसमाण पडिकम्मं पडिकूले पडिक्कमण पडिकमणारह पक्किमित्त ए पडिक्कमेज्जा डिग्ग पडिचोत्ता पडिचोयणाते पडिच्छइ पडिच्छति प्रथमं परिशिष्टम् सूत्राङ्काः 485 693 694 272, 292 379 63, 69, 170 515 297 30 222 467 297 347 323 195 183 133 755 413 106, 394 433 421 398 534 714 322 337 323 466 198, 489, 605 66 176, 597 409 180 180 319 256 विशिष्टशब्दाः पणिवा ते पडिणिभे पडिणियत्तति पडिणीता पडिनिवेस डिपुच्छणा पडपुच्छा पडिपुन्न पढिपुन्नचंद संठाणसंठिता पडिबंध बुद्ध पबुद्धी डिमाती पडिमा पडिमा पडिवन्न पडरूव पडिला भेत्ता पडिलेहणापमाए पडिलेहा पडिलोम पडिलोमतित्ता पडिखो पडिवज्जेज्जा पडिवाति पडिवाती पडिलीणता पडसंलीणा पडसंवेदेंसु पडसत्तू पडसाहरति पडिसुत पडसेवणा पडवणा पडि सेवणापायच्छित्त पडिसेवियं पडि सेवेत्ता पडिसोतचारी सूत्राङ्काः 547 335 776 208 370 247 749 411 383 693 750 564 396, 554 251, 392 196, 237 195, 273, 307, 556 133 502 455 323, 335 512 236 176, 597 62 526 511 278, 427 706 672 652 323, 767 732 166 263 693 398 350, 453 Page #626 -------------------------------------------------------------------------- ________________ स्थानाङ्गसूत्रान्तर्गतविशिष्टशब्दसूचिः 537 विशिष्टशब्दाः सूत्राङ्काः । विशिष्टशब्दाः सूत्राङ्काः 147 255 406 पणिधाणे पणिहाण पणीसरसभोती पणोल्लणगती पण्णवेति पण्हावागरणदसाओ पतइंदा 630 750 755 105 पतए 105 462 601 पडिस्सुता 712 पडिहते पडिहम्मेजा 211 पडिहा पडीणवाते 444 पढीणा 499 पडुच्चसच्च 741 पडुप्पन्न पडप्पननंदी 292 पडुप्पन्नवयण 198 पडप्पन्नविणासिए 116 पडप्पन्नविणासी 335 पडुप्पवातित पढमपाउस 413 पढमसमयौवसंतकसायवीतरागसंजम 62, 647 पढमसमयएगिंदियनिव्वत्तिए पढमसमयएगेंदिता 771 पढमसमयखीणकसायवीतरागसंजम पढमसमयजिण 268 पढमसमयनियंठे 445 पढमसमयबादरसंपरायसरागसंजम 62, 647 पढमसमयबुद्धबोधियछउमत्थ खीणकसायवीयरागसंजम पढमसमयसजोगिभवत्थकेवलणाणे पढमसमयसयंबुद्धछउमत्थ खीणकसायवीयरागसंजम पढमसमयसिद्ध 42, 268 पढमसमयसुहुमसंपरागसरागसंजम पढमसमयमुहमसंपरायसरागसंजम पढमा 609 पणग पणगसुहम 716 पणतपरिणते 236 पणते पणपनिंदा 105 पणयालीसमुहुत्ता 527 / 582 पतंगवीहिया 514 पतयवई 105 पतेसाप्पाबहुते 296 पतेसविप्परिणामणोवक्कम 296 पतेसाणंतरिते पंतेसुवसामणोवक्कम 296 पतोगसंपता पत्त 183, 323, 350, 614 पत्तए 374 पत्तत्ताए पत्ताणिताधिपती 582 पत्ताणिते पत्तितमाण पत्तितस्स पत्तियं पत्तियति पत्तेयरसा 384 पत्तोवए 313 पत्तोवते 137 पत्तोवारुक्खसामाण 137, 313 पत्थरंतर 270 पत्थरंतसमाणे 270 पत्थारा 528 पत्थेति पदाणम्मि 609 पदेस 173 पदेसौदीरणोवक्कम पदेसणामनिधत्ताउते 536 पदेसबंध Sm" m mmm 437 325 Page #627 -------------------------------------------------------------------------- ________________ 538 विशिष्टशब्दाः पदे बंधणोवकम पदेसात ते पदोसकम्म पदोसा पधाण पन्नत्तिक्खेवणी पन्नत्ती पन्नत्तेगा पन्नर समुहुत्ता पन्नवैत्ता पन्नवेंति पन्ना पफोडणा पफोडेमाणे पब्भारा पन्भारगती भकंत पभंकरा पभंजण प्रभावती प्रभावेण प्रभासंति पभासति पभासा पभासिं पभासिस्संति पभासेमाण पभू पमाणकाल पमाणसं वच्छर पभूतधणरयणसंचय समिद्धा पमज्जेमाण पमत्ते महं पमाण पमा तव्व पमाद प्रथमं परिशिष्टम् सूत्राङ्काः 296 463 79, 362 361 287 282 160, 277 288 527 143 175 236, 772 503 48 772 630 257 95, 100, 273, 625 105, 257, 302 755 183 303 71, 303 84, 100, 150, 299 303 303 597 257, 341, 438 673 438 203 656 258 264 460 649 174 विशिष्ट शब्दाः पापडा पमारं पमिलायति पहुंचमाण पमुहा पम्ह पम्हंतर पम्हंतर समाणे पम्हकूड पम्हगावती पम्हलेसा पहावई पम्हावती पयताई पयला पयलापयला पयावती परंतकर परंतम परंदम परंपराहारगा परंपरोगाढगा परंपरो गाढा परंपरोववन्ना परंपरपजत्ता परंपरसमुदाण किरिया परंपरसिद्ध केवलणाण परंभर परक्कम परक्कमितव्वं परघरपवेस परच्छंदाणुवत्तितं परज्झं परति गच्छते परत्थ परपइट्टिए परपतिट्ठिए सूत्राङ्काः 503 409 154, 459, 572 597 95 100, 637, 689, 755 270 270 100, 299, 434, 637 100 140 100 100, 299, 434, 637 325 668 668 95, 672 287 287 287 757 193 60 757 63 757 757 327 236, 479 649 693 370, 585 753 342 327 111 249 Page #628 -------------------------------------------------------------------------- ________________ विशिष्टशब्दाः परपरिवात परपरिवाय परभाव कणता परम किन्हे परमाउं परमाणु परमाणुपोग्गल परलोग पर लोगपडिणी पर लोगपढिबद्धा पर लोगपरं मुह पर लोगभते पर लोगसंवेगणी पर लोगा सम्पओग परलोगि परवेतावचकर पर समयं परसरीराणवकं खवत्तिया परसरीरसंवेगणी परहत्थपारियावणिया परस्स पराधात पराजिणति पराजिणित्ता पराजितं पराणुकंप परिकम्म परिकम्मविसोधी परिकम्मोवघाते परिकुविते परिगुवंति परिग्गह परिग्गह [वेरमण] परिग्गहसण्णा परिग्गहसन्ना परिग्गहिता स्थानाङ्गसूत्रान्तर्गत विशिष्टशब्दसूचिः सूत्राङ्काः विशिष्टशब्दाः 354 39 50 693 151, 493 36, 173 43, 211, 450, 478, 479, 567 282 208 165, 355 184 549 282 759 191 319 282 50 282 289 50 561 292 168, 292 750 352 262, 747 425 425 776 750 39, 54, 146 39, 711 752 356 369 परिचत्तकामभोगा परिचार परिजाणिता परिजुन्ना परिजुसितकामभोग - संपओगसंपत्त परिजुसित संपन्न परिवेति परिद्वावणियासमिती परिणत परिणमंति परिणामेज्जमाण परिणामेति परिणिदिता परिणिव्वाति परिणिव्वते परितागथेरा परितात परितादितिता परितारण परितारिजमाण परिताले परितावेति परितावेत्ता परित्तमीस परित्तसंसारिता परित्ता परिदेवणता परिजातकम्म परिनागिहावास परिन्नातसन्न परिनिव्वाणमहिमा परिनिव्वाणे परिनिव्वडे परिपंडित परिपडंति परिपुयावैत्ता परिभावतित्ता 539 सूत्राङ्काः 158 342 186, 769 712 247 295 314 603 63, 182, 239 460 707 71 355 235 411 761 235, 496 542 402 707 496 776 776 741 69 170 247 327 327 327 324 37 37 679 74 355 344 6 w. Page #629 -------------------------------------------------------------------------- ________________ प्रथमं परिशिष्टम् विशिष्टशब्दाः सूत्राङ्काः । विशिष्टशब्दाः सूत्राङ्काः 175 194 748 247, 465 584 641, 736 693 106 183, 323, 644 128 167 130 214 620 459 141 218 352 585 307 723, 725 154, 572 772 परिभास परिमंडले परिमद्दण परिमाणकडं परिमितपिंडवातिते परियट्टणा परियागं परियाणाति परियाणिया परियातित्ता परियायथेरे परियारणा परियारणिडी परियारेति परियारेमाणे परियावज्जणा परिवतित्ता परिवाविया परिसडंति परिसा परिसाते परिसोववन्नगा परिस्साई परिस्सहा परिस्सहोवसग्गे परिहरणदोस परिहरणविसोधी परिहरणोवघात परिहरित्तते परिहातिस्सति परिहातेमाणा परिहायमाणिं परिहाथिस्सति परिहारविसुद्धितसंजम परिसहवत्तियं परूवैत्ता परूवेति परूवेंति परोक्खे परोवक्कम पलंब पलंबवणमालधरे पलावे पृलास पलिउंचणापायच्छित्त पलिओवमा पलितंका पलितोवम पलिमंथग पलिम) पल्लंघणं पल्लगसंठाणसंठिता पल्लगसंठिता पल्लाउत्ताणं पवंचा पवडमाणिं पवडणता पवतणनिण्हगा पवत्ती पवयणउब्भावणताए पवयणवच्छल्लयाते पवातद्दहा पवाल पवालत्ताए पवालिणो पविक्खिरमाण पवित्ती पविद्धंसति पविसंति पविसिंसु पविसिस्संति पविस्सति पव्वज्जा पव्वतंतेणं 183 758 758 142 360 223 409 744 425 425, 446 91 614 344 185 154 671 671 428 179 143 704 165, 355, 712 Page #630 -------------------------------------------------------------------------- ________________ विशिष्टशब्दाः 324 676 585 पव्वता पव्वतिणो पव्वतित्ता पव्वयमाण पवयराती पव्वयाहिति पवरातिसमाण पम्वहेज पन्चा पव्वावणंतेवासी पव्वावणायरित पव्वाविता पव्वावेस्सति पसत्थ पसत्थकातविणए पसत्थमणविणए पसत्थवैविणए पसत्थारथेरा पसत्थारदोस पसत्यारो पसप्पगा पसाधेमाणे पसिणाततणाई पसुजातिए पसुसंसत्त पसेणती पहरण पहीणगोत्तागाराई पहीणसामिताई पहीणसेतुकाई पाईणवाते पाउन्भवामि पाउसे पाऊ पाओवगत पाओवगमण पाओसिया स्थानाङ्गसूत्रान्तर्गतविशिष्टशब्दसूचिः सूत्राङ्काः । विशिष्टशब्दाः सूत्राङ्का: पागडेमाणे 210 पागता 553 628 पागारपरिक्खित्ता 186 पाजावच्चे 393 311 पाडंसुते 374 पाडिक्क 311 पाडिहारितं 415 412 पाडुच्चिया 50 162 पाडोच्चिता 419 320 पाणग 188, 424 320 पाणत 105, 159, 769 622 पाणपुष्णे 627 पाणवत्तियाए 169, 221, 396, 455 पाणमंसोवमे 340 पाणसहुम पाणा 175, 286, 513 585 पाणातिपातकिरिया 419 पाणातिवात 266, 389 744 पाणातिवाय 158 पाणातिवायवेरमण 39, 711 पाणिदयातवहे 500 पाणीपाणविसोहणी 398 पाणे 133 437 पाणेसणातो 663 पातीणवाते 547 556 पातीणा पातेहिं 394 पातोसिता (50) 419 394 पादसमें 553 394 पादसमता 553 444 पामिच्चे 183 पायच्छित्त 66, 176, 198, 203, 263, 523 489, 511, 605, 688, 503 0 66, 210, 314 पायत्ताणिताधिवती 113 पायत्ताणिते 50, (419) / पायपुंछणं 404 404 409 Page #631 -------------------------------------------------------------------------- ________________ प्रथमं परिशिष्टम् सूत्राङ्काः 673 546 705 537 545 419 विशिष्टशब्दाः सूत्राङ्काः पारंचित 203, 390 पारंचितारिह 733 पारासरा पारिग्गहिता 419 पारिग्गहिया 50 पारिट्ठावणियासमिती पारिणामिते पारिणामिया 364 पारितावणिता पारियावणिया पारिहत्थित 679 पालते 330, 644, 769 8, 49, 665 पावंसे 344 पावकम्मत्ताए 125, 473 पावकम्मिणो पावते पावयणं 325 पावसुयपसंग 678 पावस्सायतणा पास 119, 411,470, 520, 618, m पाव विशिष्टशब्दाः पिंगलगनिहि पिंगलते पिंगला पिंगायणा पिंडलगपिहुलसंठाणसंठिताओ पिंडिमे पिंडेसणा पिनवत्तिया पिट्ठिवडेंसियाए पितदरिसण पितधम्मे . पितियंगा पित्तसोणिते पित्तिते पियंगुसमा पिय? पियदसणे पियधम्म पिया पिवैत्ता पिवास पिसाइंदा पिसातिंद पिसायरण्णो पिसायरन्नो पिहजण पिहिताणं पिहुले पीढफलगसेज्जासंथारगं पीडाणिते पीढाणियाधिवती पीणणिज पीतिकारएणं पीतिमण पीती पीलिते पीहेजा 209 416 342 119 360 99, 764 319 183, 323 410 168 753 105, 162 273 162 273 148 154, 572 38, 548 415 404,582 404 314 667 पासंडधम्म पासंतु पासति पासवणं पासवणनिरोध पासवणपडिक्कमणे पासावच्चिज्जा पासेत्ता पाहणाओ पाहुडसीलताते पाहुणगभत्ते पाहुणिया पिउसुक्कं पिंकारे 538 408 354 644 744 444 184 Page #632 -------------------------------------------------------------------------- ________________ 693 s m 0 m s 490 360 स्थानाङ्गसूत्रान्तर्गतविशिष्टशब्दसूचिः 543 विशिष्टशब्दाः सूत्राङ्काः विशिष्टशब्दाः सूत्राकाः पीहेति 325 पुढविपतिहिता 192 पुंडरिगिणी 100, 637 पुढविरातिसमाण 311 पुंडरीए 103 पुढविराती 311 पुंडरीयद्दह 8, 100, 522 पुढविसिला 196 पुंडरीयद्दहवासिणी 100 पुढविसोते 449 पुंडेसु पुढवी 106, 273, 286,553, पुक्खरकन्नियासंठाणसंठिता 643, 648 पुक्खरणी पुढोवेमातापुक्खरपत्त पुणवसू 95, 472, 517, 589, पुक्खरवरदीवड्डगा 722 पुक्खरवरदीवडपञ्चत्थिमद्धे 189, पुण्ण 8, 49, 360,553, 665, 689 पुक्खरवरदीवर्3अपञ्चत्थिमद्धगा पुण्णणाम 689 पुक्खरवरदीवडपुरत्थिमद्धगा 490 पुण्णभद्द 273 पुक्खरोद 157, 580 पुण्णोभासी पुक्खलसंवद्यते 347 पुत्तणिही 448 पुक्खला 100 पुत्तफले 416 पुक्खलावती 100, 637 पुत्तमंसोवमे पुच्छति 175 पुत्ता 273, 762 पुच्छणा पुधत्ते 744 पुन्न 105, 257, 676 पुच्छति 256 पुन्नभद्दे 105, 693 290 पुन्नरूवे 360 335 614, 773 पुटिल पुप्फकेतू पुट्ठलाभिते पुप्फताए 344 पुट्ठस्स वागरणी 235 334 पुप्फदंत 119, 404, 411 पुट्ठिता 419 पुप्फफलं पुट्ठिया पुप्फमाला 643 पुढविं पुप्फवती 273 पुढविकाइयनिव्वत्तिते पुप्फसुहुम 616 पुढविकाइया 316, 319, 331, 334 पुप्फा 319 पुढविकातितासंजम पुप्फोवए 313 पुढविकातितआरंभ 571 137 पुढविकातितसंजम 429,571 पुप्फोवारुक्खसामाण 137, 313 पुढविपइट्ठिया 192, 286, 498 / पुमत्ताए पुच्छणी पुच्छमाण पुच्छा पुण्फ 396 पुप्फते पुट्ठा 394 पुप्फोवते Page #633 -------------------------------------------------------------------------- ________________ प्रथमं परिशिष्टम् विशिष्टशब्दाः सूत्राङ्काः । विशिष्टशब्दाः सूत्राकाः पुन्वगए 262 198 पुव्वगते 142, 324, 742 पुव्वदारिता 589 165, 355 पुव्वरतं 355 पुन्वरत्तावरत्तकालसमय 284 पुव्वविदेह 94, 100, 299, 724 106, 386, 411 189 पुव्वा आसाढा 307 पुव्वा फग्गुणी 121,517,589 587 पुव्वा भद्दवता 589 396 पुव्वा भद्दवया पुव्वाभद्दवयाणक्खत्ते 121 पुव्वुप्पन्न 339, 544 पुवा पुस्सा पुमत्ताते पुमवयण पुमे पुयावैत्ता पुरओ पडिबद्धा पुरतो पडिबद्धा पुरत्थाभिमुहीओ पुरथिमद्धे पुरित्थिमिल्ल पुरिमंतरंजि पुरिमर्3इते पुरिमपच्छिमगा पुरिमपच्छिमवजा पुरिमा पुरिसक्कारपरक्कम पुरिसगारपरक्कम पुरिसजाते पुरिसजुग पुरिसजुगाई पुरिसणिव्वत्तिते पुरिसत्ताते पुरिसवेद पुरिसवेदगा पुरिसवेयणिज पुरिससीह पुरिसा पुरिसादाणिए पुरिसादाणित पुरिसादाणिय पुरोहितरयण पुस्सो 589 589, 781 256 496, 550 S 652 200 पुस्सादिता 141 पुहत्तक्तिके 621 617 233 पूतासक्कार 377 पूतिए प्रयासंसप्पओग 365 पूरिमा पूरेति पूसमाणगा 139, 170 पूसे 690 पूसो 618 पेएण पेच्छाघरमंडव 558 पेज पेजबंध पेजबंधण 445 पेजवत्तिता 197 517 पेढालपुत्त पेमे 663 / पेम्मे 227 95, 411, 694 281 307 741 107 पुलते पुला पुलाते पुव्वंग पेडा पुव्वंभागा 117, 419 514 692 323 183 पुव्व पुव्वकीलितं Page #634 -------------------------------------------------------------------------- ________________ 643 764 542 स्थानाङ्गसूत्रान्तर्गतविशिष्टशब्दसूचिः विशिष्टशब्दाः सूत्राङ्काः विशिष्टशब्दाः सूत्रकाः पोंडरिगिणी 307 फासपरिणाम 265, 713 पोडरिगी फासपरितारणा 402 पोंडरीते फासपरियारगा 124 पोंडरीयदह 199 फासमंते 340,441 पोक्खरणीओ 307 फासामतेणं 521, 615 पोक्खरवर 580 फासामयातो 368 पोक्खलावति 689 फासामातो 521,615 पोग्गल 146, 200 फासिंदितासंवर 487 पोग्गलकार्य फासिंदितबल 74. पोग्गलत्थिकाए 252, 333, 441 फासिंदितमुंड 746 पोग्गलपडिघाते 211 फासिंदितसंजम 430 पोग्गलपरिणाम 265 फासिंदियाप्पडिसलीण 427 पोग्गलपरियह 197, 620 फासिंदियासंजम 430 पोट्टिल फासिंदियासंवर 427 पोतगा 595 फासिंदियत्थ 334,443, 486 पोतजा 543 फासिंदियपडिसंलीण 417 पोत्तिते 446 फासिदियमुंड 443 पोयए फासिंदियसंवर 427, 487, 598 पोरबीया 244, 394, 431, 484, 679 फासिते 184 पोसए फासुतेसणिजेणं पोसह 314 फामुय फंदंतं 542 फुडं 273 फग्गुणीओ फुडित्ताणं 108 फरुसवयण 527 फुरित्ताणं 108 फुसिताणं फलगसेना फेणमालिणी 100, 199, 522 फलत्ताए फोडा फलभोयण 166, 445 फलिओवहडे 188 बंध 233, 296, 387, 473, 540, फलिह 590, 778 596, 665, 749, 755, फलोवए 313 783 फलोवते 137 बंधंति फलोवारुक्खसामाण 137, 313 बंधद्विती 658 फाले बंधण फास 38, 95, 561 बंधणच्छेयण फासणता 485 बंधणपडिहा ठा.35 108 344 bause Page #635 -------------------------------------------------------------------------- ________________ सूत्राका 266 439 247 बंधंसु 755 बंभ 157 307 618 662 273 198 307, 670 475, 594 302 प्रथमं परिशिष्टम विशिष्टशब्दाः सूत्राङ्काः विशिष्टशब्दाः बंधणपरिणाम 713 बहिद्धादाणातो बंधणोवक्कम 296 बहिल्लेसे बंधति 409 बहुजण बंधदसा 755 बहुदोसे बंधिंसु 250 बहुपडिपुण्णा बंधिस्सति 468 बहुपुत्तिता 468 बहुपुत्ती 105, 393, 672 बहुमच्छकच्छभाइण्णा बंभकूड 768 बहुमज्झदेसभाग बंभचारी बहुरता बंभचेर बहुरूवा बंभचेरगुत्ती 500, 663, 693 बहुवयण बंभचेरवास बहुसमरमणिज बंभदत्त 123, 315, 563 बहुस्सुत बंभलोए 205 बहूदतो बंभलोग 159, 468, 577, 578 बातालीसं बंभसोते 449 बादरआउकाइया बंभी 435 बादरकातेहिं बद्धपासपुट्ठा बादरतेउकाइया 95 बादरबोंदिधरा बल 141, 740 बादरवणस्सतिकातिताणं बलकूड 689 बादरसंपरायसरागसंजम पलदेव 93, 148, 152, 299, 440, बादर 491, 638, 672, 692 बादरवाउकाइया बलदेवमायरो 672 बायर बलमत बारसाहे बलवाहणकहा 282 बालतवोकम्म बल-वाहण-कोस-कोट्ठागारिड्डी 214 बालपंडियमरण बल-वीरित-पुरिसयार-परक्कमपडिहा बालमरण बलसंपन्न 281, 319, 328 बाला बलसा 415 बावटै बला 772 बावीस बलाहगा बाहाते 105, 257, 273, 403, 404 बाहिंदुढे बलिया 325 बाहिंसल्ले बहस्सति , 481,613 बाहिरगे बहिता 306 / बाहिरते 333 444 395 728 444 444 63, 732 373 222 222 307 415 344 344 Page #636 -------------------------------------------------------------------------- ________________ स्थानाङ्गसूत्रान्तर्गतविशिष्टशब्दसूचिः 547 गंते बिंद भगा 340 बीए विशिष्टशब्दाः सूत्राकाः विशिष्टशब्दाः सूत्राङ्काः बाहिरपरिसाते 202 बोंदि 341 बाहिरपुक्खरद्ध 632 बोंदी बाहिरब्भंतरए 542 बोधी 164 बाहिरब्भंतरिया 597 भइत्ता 512 बाहिरभंडमत्तपरिग्गह 146 भंगसहुम 716 बाहिरभंडमतोवही 146 भंगिते 178,446 बाहिराबाहिरे 726 572 बाहिरिल्लाओ 302 भक्खरामा 551 बाहीहितो 477 भक्खे 81 बाहुपसिण भगवं 1, 45, 183, 322, 323, बाहुबली 396, 568, 587, 622, 653, 680, 681, 692 बिंबताते 95 बिहणिजे 533 भगाली 755 बिचक्खू 212 भहिस्स 143 बिलोवमे भडखइथा 355. बिसरीरा 331 भणितीओ 553 154 भता 361 बीतिया 609 भते 741 बीभच्छा 357 282 बीय 673, 773 भत्तकहं 282, 284,569 बीयभोयणे भत्तपच्चक्खाणे बीयरुहा 431, 484 भत्तपाणपडितातिक्खिते 616 भत्तपाणपडियाइक्खित्त बुआवैत्ता भत्तपाणपडियातिक्खियं बुज्झति 235, 410 भत्तपाणपरिन्ना बुतिताई 396 भत्तपाणसंकिलेस 739 बुतित्ता 168 भत्तपाणातिसेसे 570 बुध 613 भत्तपाणोमोदरिता 188 बुधहियए 352 भद्द 77, 251, 281, 307, 392, बुद्धबोधियखीणकसाय 643, 685, 693 वीयरागसंजम भद्दजस 618 बुद्ध 164 भद्दमणे 281 बुद्धि 88, 199, 364, 522, 643 भद्दवया 352, 481 भद्दसालवण 100, 299, 641 बेइंदिया 458 भद्दसेणे 404 बदिताणं 316भ । भद्दुत्तरपडिमा 392 भत्त 113 314 बीयसुहुम 210 420 बुह Page #637 -------------------------------------------------------------------------- ________________ 148 विशिष्टशब्दाः भय भयगा भयद्वाणा भयवेयणिज भयसन्ना भरणी भरह भरवते भव भवक्खएणं भवद्विती भवण गिद्द भवणवासी भवत्थ केवलनाणे भवधारणिजगा भवधार णिज्जसरीरगा भवधारणिज्जा भवपच्चइए भवसिद्धिए भवाउए भवितदव्वदेवा भविया भवे भव्वपुर भसोले प्रथमं परिशिष्टम् सूत्राङ्काः 412, 700, 732, 745, 753 137 549, 693 356 356 95, 227, 303, 411, 527, 589, 669 99, 100, 189, 199, 235, 315, 434, 435, 519, 522, 555, 617, 627, 689, 718, 724 266, 493 294 भातिलगा भातिसमाण भारं भारग्गसो भारद्दा भारियाए भारुंड भाव 597 79 394 257, 579, 736, 750 60 532 159, 468 375, 579 60 41, 65 79, 116 401 170 485 673 374 137 322 314 693 551 693 693 208, 741, 743 विशिष्टशब्दाः भास अणुज्जुयता भावओ भावकेड भावणा भावण्णाण भावदेवा भावपडिकमण भावप्पमाण भावसंसार भावसच्च भावसुद्धे भाविताभाविते भाविप्पाणो भावज्जुयता भावोगाहणा भावोमोदरिता भासाणुज्जु यता भासं भासंति भासग भासज्जातं भासति भासरबोंदी भासरासी भासा भासाजाता भासातो भासाविजते भासा सद्दे भासासमिए भासासमिती भासित्ता भासेत्ता भासुज्जुयया भिंगा भिदति भिदित्तते सूत्राङ्काः 254 441 95, 273, 303 693, 755 193 401 466 258 261 308 466 726 440 254 276 188 254 776 175 69, 112 238 71 597 95 95, 237 238 479 742 73 693 457, 603, 711 168 269 254 556, 766 409 479 Page #638 -------------------------------------------------------------------------- ________________ विशिष्टशब्दाः भिभिसारे भिन्ने भिक्खागकुल भिक्खागा भिक्खातरिता भिक्खासतेणं भिक्खु भिक्खुपडिमा भिज्जंता भिज्जंति भिज्जाणिदाणकरणे भिज्झानियाणकरण भिन्नपिंडवातिते भिन्ना भिन्ने भीत भीम भीमसेण भीमाते भीरू भुंजतो भुंजमाण भुंजित्ता भुजपरिसप्पा भुत्त भुयंग भुयगवती भुयगा भुयाहिं भुवि भुसागणी भूइंदा भूतवडेंसा भूतरन्नो स्थानाङ्गसूत्रान्तर्गतविशिष्टशब्दसूचिः भुयगपरिसप्पथलचरपंचेदियतिरिक्ख सूत्राङ्काः 693 भूतवाइंदा 360 597 243, 352, 453 511 545 188 188, 424, 545, 645, 687, 755, 770 73 776 529 354 396 75 705, 744 553 105, 273 767 185 281 551 414, 597 168 138 533, 693 654 273 जोणियाण 701 273 विशिष्टशब्दाः 750 441 भूतवात भूतवेज्जा भूता भूताणंद भूताभिसंक भूर्तिद भूतिकम्म भूमिभागा भूमिसेज्जा भूया भूयाणंद भूसणस मेरधम्मा भेद भेद[परिणाम] मेदाते भेयणे भेयसमावन्न मेलतित्ता भोग भोगकरा भोपा भोगपुरिसा भोग भोगाई भोगमालिणी भोगवती भोगा भोगासंसगिद्धेणं भोगा सप्पओगे भोम भोयण भोयणपडिकूलता भोयणपरिणाम मौभरिभितपदबद्धं 597 105 307 मौते 273 मऊरो 549 सूत्राङ्काः 105 742 611 182, 307, 654 257, 273 585 273 354, 679 307 693 175, 654 105, 404 73 75 191 713 398 25 325 512 737 642 406 137 597 643 643 137, 497 184 759 608 424 667 436, 533 553 599 553 Page #639 -------------------------------------------------------------------------- ________________ सूत्राङ्काः । 165 मघवं 553 w s 550 प्रथमं परिशिष्टम् विशिष्टशब्दाः विशिष्टशब्दाः सूत्राङ्काः मंकारे 744 मरगतो पडिबद्धा मंखलिपुत्त मग्गसण्णा 734 मंगल 133, 183 718 मंगलावती 100,637,689 मघा 546, 589, 624 मंगलावतीकूड मच्छबंधा 553 मंगल्लाहिं मच्छा 138, 350, 453 मंगी. 553 मज 274, 674 मंगुल 349 मज्जति 281 मंगुलसीसे मजपमाते मंचाउत्ताणं 154 मज्झगार 553 मंजूससंठिता मज्झचारी 350, 453 मंजूसाओ 100 मज्झजिब्भाते मंडलबध 557 मज्झत्थभावभूत 649 मंडलिणो 551 मज्झिम 180, 266,553 मंडलिया 158, 205 मज्झिमौवरिमगेवेजविमाणपत्थडे 232 मंडवा 551 मज्झिमगा 396 -मंडितालित्थाणि मज्झिमगाम मंडुक्कजाइआसीविसे 341 मज्झिमगेवेन्जविमाणपत्थडे 232 मज्झिमपरिसा 260, 506 मंतसोते 449 मज्झिमपुरिसा . 137 652 मज्झिममज्झिमगेवेन्जविमाणपत्थडे 232 मंदए मज्झिमहेहिमगेवेन्जविमाणपत्थडे 232 मंदमणे 281 मज्झिल्ला 383 मंदर 100, 205, 306, 434, मट्टियागोले 350 __ 555, 643, 689, 693, मट्टियापादे 178 755 मडंब 106, 394, 673 मंदरचूलिआओ मण 13, 31, 325, 743 मंदरचूलिता 434, 750 मणाकिंचणता 310 मंदरचूलिया 299, 639, 640 मणागुत्ती 134 मंदा 281, 772 मणापडिसंलीण 278 मंस 209, 274, 674, 714 मणकरणे मंसाणुसारी 533 मणगुत्ती मक्का 507, 508 मणचियात 310 मक्कार 557 मणजोगी मगसिर 95, 227 मणजोगे 132 मग्गंतराएणं 354 मणदंड 134 मग्गओ 355 मणदुप्पणिहाण 147, 255 मंते मंथ 132 Page #640 -------------------------------------------------------------------------- ________________ सूत्राकाः 187, 267 139 187 187 127 . 353 377 693 559 124 307 559,588 302 स्थानाङ्गसूत्रान्तर्गतविशिष्टशब्दसूचिः विशिष्टशब्दाः सूत्राङ्काः । विशिष्टशब्दाः मणपओग 132 मणुस्सदुग्गता मणपओगकिरिया 193 मणुस्सपुरिसा मणपज्जवनाण 54, 188, 464 मणुस्ससुग्गता मणपजवनाणारहा 220 मणुस्ससुरगती मणपजवनाणकेवली 220 मणुस्सिंदे मणपज्जवणाणजिण 220 मणुस्सित्थी मणपडिसंलीण 278 मणुस्सीए मणपणिधाण 255 मणुस्सीगब्भा मणपणिहाण 147 मणोदंड मणपरितारणा 402 मणोदुहता मणपरियारगा मणोमाणसियं मणपुन्न मणोरमा मणविणए 585 मणोसुहता मणस 210 मणोसिलाते मणसंकिलेस मणोहर मणसंवर 598 मण्णत्ति मणसंजम 310 मतिअण्णाणी मणसमिती मतिअन्नाणकिरिया मणसवयसकाइए 693 मतिभंगदोस मणसुप्पणिहाण 147, 255 मतिसंपता मणामस्सरे 597 मतीते मणाम 75, 597 मत्तंगता मणिकंचण मत्तजला मणिकंचणकूड 87, 100, 522 मत्तयला मणिपेदिता 307 मत्थुलुंगे मणि-मोत्ति-सिल-प्पवाल मदणा मणियंगा मद्दव मणिरयण मधुगुलियपिंगलक्खो मणी 338 मधुरं मणुण्ण(न) 75, 133, 221, 533, 623 मधुरभासिणी मणुन्नसंपओगसंपउत्ते 247 मधुरा मणुयगती 442 मधुसित्थगोल मणुयगामी 461 मधुसिस्थगोलसमाणे मणुयसोग्गती 267 मनोरम मणुस्स मन्ना मणुस्सजातिआसीविस 341 मयणा मणुरसदुग्गई 187,267 / मयणिज्जे 193 601 356 556, 766 100, 199 .522 209 403 247, 372, 396 281 553 360 390 350 350 316, 440 21 273 533 Page #641 -------------------------------------------------------------------------- ________________ 552 विशिष्टशब्दाः मरण मरणकाल मरणभते मरणासंसप्पओग मरुदेवा मरुया मलय 750 मल मलालंकार मल्ली मसारगल्ले मसूर 325 महं 291 महंतमलयमंदर महंधगार महग्गह महच्चे महज्झयणा महण्णवातो महतिमहालता महतिमहालया महद्दम महपउम महपरिण्णा महयाहत महलिया महव्वत महसीह महा महाकदिंदा महाकच्छ महाकम्म महाकम्मपच्चायाते महाकाए महाकाय महाकाल प्रथमं परिशिष्टम् सूत्राङ्काः । विशिष्टशब्दाः सूत्राङ्का: 79, 222 महाकालगा 95 264 महाकिण्हा 469, 717 महाकिरिए 321 759 महाघोस 105, 257, 273, 556 महाघोररूवदित्तधरं महाजस 617 693 महाणंदियावत्त 257 महाणक्खत्ते 589 374 महाणदी 199, 412, 434 119, 229, 470, 564 महाणिरया 451 महाणुभागाई महातीरा 469, 717 417, 750 महादहा 693 महादामडी 404 महादुमा 764 273, 613 महाधाततिरुक्ख 640, 764 143 महाधायईरुक्ख 545 महानदी 412 महानिज्जरे 210, 397 302, 394, 451 महानिधी 602, 673 205, 394, 764 महानिमित्त 608 404, 582 महानिहाण 394 महानीला 469, 717 महापउम 627, 673, 693, 718 महापउमरूक्ख 103, 640, 764 77, 251, 755 महापउमाती 693 223, 389, 693 महापउमदह 88, 100, 199, 522 महापउमद्दहवासिणी 95, 517, 656 महापज्जवसाणे 105 महापम्हा 10. 273, 637 महापरिग्गहताते 373 321 महापहपह 394 235 महापाडिवत 105 गहापाताला 721 273 महापायाला 105, 257, 273, महापुंडरीयदहे 88 302, 451, 673 / महापुराओ 100 ल्ह् sh Page #642 -------------------------------------------------------------------------- ________________ .. 767 302 स्थानाङ्गसूत्रान्तर्गत विशिष्टशब्दसूचिः विशिष्टशब्दाः सूत्राङ्काः । विशिष्टशब्दाः सूत्राङ्काः महापुरिस 105, 273 महासोतासे महापोंडरीते महाहिमवंत 83, 100, 199, 522, महापोंडरीयदह 199, 522 555, 643 महाबल 617 महाहिमवंतकूड 87, 100, 522 महाभद्दा 251, 392 महिंदज्झया महाभीम , 273 महिडीए 200 महाभीमसेण महिडिय 82, 394, 693 महामेरी महिता 714 महाभोगा 469, 717 महिया 376 महामाढरे 404 महिला 673 महामेहे महिसाणिताधिपती 404 महारंमताते महिसाणिते 404, 582 महारंभा 158 महिस्सरे 105 महाराया मही 412, 469, 717 महारिट्ठ 582 मह 274, 674 महारोरुते 451 महुकुंभ 360 महालंजरसंठाणसंठिता महप्पिहाण महालोहियक्ख 404 महुर 38,718 महावच्छा 100 महेसक्खा 200, 394, 693 महावप्पा 100 महोरगसरीरं महावाऊ 404 महोरगा महाविगती 274 महोरगिंद 105, 273 महाविदेह 189, 266, 555 महोरते 200 महाविमाण 156, 330,451 माइल्लताते महावीर 45, 113, 174, 229, 322, माई 597 382, 396, 411, 568, माउए एक्कते 297 587, 622, 653, 680, माउयंगा 681, 691, 693, 750 माउयकती महावीरभासिता माउयाणुओग महावुट्ठीकाते 182 मागध महासतते 755 मागह 150 महासागर 750 माघवती 546, 624 महासुक्क 105,375 मातंजण 100, 299,434 महासुमिण 750, 755 माता 183, 323 महासेए माताते 307 महासेते 582 मातावत्तिता 419 महासोक्खा मातावत्तिया 373 726 105 Page #643 -------------------------------------------------------------------------- ________________ 433 454 प्रथमं परिशिष्टम् विशिष्टशब्दाः सूत्राङ्काः विशिष्टशब्दाः सूत्राका मातुओयं 185 मालाउत्ताणं 154 माडंबित मास 459 माढरे 404, 582 मासिते माण 741 माह माणकर 319 माहणं 133, 775, 776 माणकसाए माहणवणीमते माणपडिसंलीण 278 माहिंद 105, 291, 375, 2, 577 माणमुंडे 443 मिउकालुणिता माणवग 95, 673 मिगसिर 589, 694, 781 माणवगण मिच्छत्त 193, 734 माणसे 582 मिच्छत्तकिरिया माणिभद्द 105, 273, 693 मिच्छत्तपडिक्कमणे माणी मिच्छत्ताभिनिवेस 370 माणुम्माण मिच्छदंसण 190, 565, 619 माणुस 353, 361 मिच्छदिट्ठी 170 माणुसुत्तर 205, 298, 725, 750 मिच्छदिट्ठीयाणं माणुस्सए 323, 485 मिच्छपओग 190 माय 597 मिच्छरुती 190 मायंजण 637 मिच्छा 749 माया 741 मिच्छादसणवत्तिता 419 मायाकसाए 249 मिच्छादसणवत्तिया मायापडिसंलीण 278 मिच्छादसणसल्ल 39, 188 मायामुंडे 443 मिच्छादसणसल्लविवेग मायामोस मिच्छादिट्टी 187 मायावत्तिया मिच्छापावतण 678 मायासल्ल 188 मिच्छावातं मायी 176, 326 281 मारणंतियसमुग्धात 380,586 मितं 553 515 मितवाती मालंकारे 404 मितवीही मालवंत 85, 100, 299, 434, मित्तगा 273 689 768 मित्तणिही 448 मालवंतदह मित्तदाम मालवंतपरिताते मित्तरूवे मालवंतपरियाए मित्तवाहण मालवंतपरियागवासी मित्तसमाण 322 मालवंतपरियात्रा मित्ता 50 282 मित मारे Page #644 -------------------------------------------------------------------------- ________________ विशिष्टशब्दाः स्थानाङ्गसूत्रान्तर्गतविशिष्टशब्दसूचिः सूत्राङ्काः विशिष्टशब्दाः 323, 366, 439 मुम्मुरे 551 मुम्मुरोवमे 281 मुसावादाओ मुसावाय मुसावायवेरमण सूत्राङ्काः 444 340 633 मुसं मित्ते मित्तेया मियमणे मियापुत्ते मिलायमाणं मिहिल मिस्सकेसी मीसाए मीसापरिणता मीसिता 266 389 711 मुह 693 मुहुत्त 192 214 553 772 मुइंगो मुंमुही मुक्कतोए मुग्ग मुंडभावे मुंडा 210, 443, 746 मूलो 66 मुंडावित्तए मुंडावेत्तए 204 235 मुच्चति मुच्छंति मुहमंडवा 307 106, 183, 197, 323 मूढ 164, 204 मूल 411,614, 773, 781 मूलगबीयाणं 572 मूलबीया 244, 431, 484 मूलभोयण मूलारिहे 605, 688 95, 411, 517, 589 मेंढमुहदीव मेंढविसाणकेतणते मेंढविसाणकोरव * 242 मेंढविसाणकोरवविसाणे 242 मेघमालिणी मेहंकरा 643 मेहमुह 631 मेहमुहदीव मेहराती 624 मेहवती 643 346, 347, 403 मेहावी मेहुण[वेरमण] 131, 203, 711 मेहुणसन्ना 356 मोक्ख 665, 749, 755 मोग्गलायणा 551 मोणचरते मोयपडिमा मोयावैत्ता 355 मोस 238, 741 503 301 390 मुच्छणा 553 मुच्छा 117 मुच्छिते 183, 323 मुंजापिचिते मुट्ठिया 553 मुणिसुव्वत्त 411 मुणेतब्वे 349 मुर्तिग 597 मुत्तरूवे 366 मुत्तसण्णा मुत्तादामा 307 648 मुत्ती 247, 366, 372, 396, 648 मुदग्गे 542 मुदितामहुर 319 मुद्दियाणं 154 मेहा 734 मुत्तालते - मोसली Page #645 -------------------------------------------------------------------------- ________________ विशिष्टशब्दाः मोसाणुबंधि मोह मोहरे मोहणिज मोहणिजटाणा मोहरिते रंग रंगमज्झम्मि रंभा रक्खसरनो रक्खसा रक्खसिंद रक्खसीए रक्खसे रजंति रज्जुक्कले रजू प्रथमं परिशिष्टम् सूत्राकाः । विशिष्टशब्दाः मुम्बाक्का 247 रत्ता 91, 199, 522, 555, 639 रत्ताकुंडा 762 रत्तावैप्पवातहहे 268, 356, 596, 750 रत्तावतिं 469 755 रत्तावतिकुंडा 639 529 रत्तावतिप्पवातदहा रत्तावती 553 रधाणिताधिपती 404, 582 रम्मग 643 273 रम्मगड 689 654 रम्मगवस्स 299, 522 105, 273 रम्मगवस्सगा 491 353 रम्मगवास 100, 199, 555 353 रम्मगा 100 390 रम्मा 100 456 रमणिज्जा 337, 747 रयण 298, 307, 643, 673 रयणगोले रयणप्पभा 757 423 रयणवास 273, 546, 648, 655, रयणसंचते 643 रयणसंचया 298, 307, 637 रयणी 273, 468, 553 375, 403, 532 रयत 643, 689 298, 307, 643 रयय 778 रयुग्घाते 714 रव रसगारव 215 307, 725 रसजा 273 रसणिज्जूहणता 273 रसपरिचाते 511 रसपरिणाम 265, 713 469,553 रसमंते 340, 441 100, 299 रसा 390 रसातणे 611 199,522 rasite 377 / rase 350 raTutherA ra?dhamma रतं रतणप्पमा 100 रतणसंचया रतणी रतणुच्चत रतणे रतते रति 543 रतिकरगपव्वता रतिप्पभा रतिसेणा रती 582 रत्तकंबलसिला रत्तप्पवायहहे रत्तवती रत्तसुक्काण 38 Page #646 -------------------------------------------------------------------------- ________________ विशिष्टशब्दाः रहस्स रहस्संगारवपरिणाम रहाणिते रहोकम्म ड इणि राइना राग निव्वत्तिए राजधाणीते रातककुधा रातिणिया राती राती भोयणं रातीसर रामगुत्त रामरक्खिता रामक्खिया रामा रायंतेडरं रायंते उरजणो रायकरंड समाणे रायकरंडते रायकहा रायग्गला राय हिं रायणित राय पिंड रायरिसी रायवन्नतो रायवुग्गह रायहाणि रायहाणी राया रायाभिसेएणं रालग रासी राहू स्थानाङ्गसूत्रान्तर्गतविशिष्टशब्द सूचिः विशिष्ट शब्दाः रिट्ठ रिट्ठपुराओ रिविमापत्थडे सूत्राङ्काः 38, 51, 553, 705 686 404, 582 693 214 321 137, 497 65 471 408 321 273, 311, 403 203, 414 693 755 612 307 307, 612, 692 415 415 348 348 282, 284, 569 95 718 321 414, 693 622 693 714 417 106, 307, 535, 637 158, 346, 447 693 572 337, 747 95 रिट्ठा रितासमिती रिभित्त रिव्वेदे रिसम संभति रुक्खा क्खमूलगिहंसि रुक्खविगुव्वणा रुत रुतंस रुतग रुतकंत रुतगुत्तम रुतप्पभ इतसंपन्न रुती रुद्द रुहसेण रुद्दा रुन्नजोणीत रुप रुप्पि रुप्पा गरे रुप्पी रुप्पिकूडा रुपकूलप्पवायद्दह रुपकूला रुपकूलातो रुप्पाभासा रुथए हयग रुयगकूडा 557 सूत्राङ्काः 257, 582, 643 100 624 100, 546, 684, 778 711 374, 553 191 307, 553 409 137, 236, 313, 349 196 344 257 257 643, 689 257 643 257 312 190 672 582 95 553 673 628 597 83, 95, 100, 199, 522, 555, 564, 643 87, 100, 522, 643 90 89, 522, 555 100 95 689 720 87, 100, 522 Page #647 -------------------------------------------------------------------------- ________________ 558 विशिष्टशब्दाः स्थगवर रुयगिंदे रूतंसा रूतर्कता रूतप्पभा रूता रुतावती रूयंसा रूयकता रूया रूयावती रूवं रुवकहा रूवपरियारगा रूवपरितारणा रूवमंत रूववती रूव संपन्न रूवाणुवाती रूवी रूवे रेवति रेवती रोइत स रोएइ रोगातंक रोगिणिता रोगुप्पत्ती रोतेमाण रोते मि रो रोयणागिरी रोरुते रोरे रोविंदए रोसा रोहिणि प्रथमं परिशिष्टम् सूत्राङ्काः 205, 725 727 508 508 507, 508 507, 508 508 259 507 259 259, 507 38, 239, 319, 741 282 124 402 606 273 281, 319, 328 663 441 455 411,694 95, 411, 589, 691 485 325 143, 188 712 667 325 542 247, 357 641 451, 515 515 374 712 95 विशिष्टशब्दाः रोहिणी रोहितंसा रोहिता रोहिय रोहियंपवात रोहियप्पवात रोहिया लछियाणं लंतए लंतत लक्खण लक्खणवंजण लक्खणसं वच्छरे लगंडसाती लच्छी लच्छी देवी लच्छीवती लज्जाते लट्ठदंत लट्ठदंतदीय लत्तियासद्द लद्धा लद्धावलद्धवित्ती लभित्ता लयसमं लव लवण लवतसमुद्द लवणोदे हु लहुपरक्कम हुभू लाउयपादे लाघव लाघविते लाभ सूत्राङ्काः 273, 307, 472, 517, 589, 612, 656 199, 522, 553 522, 555, 645 89 90 90 100 154 105, 159 468, 578 247, 608, 628 693 460 396, 554 199, 522 100 643 745 301, 698 301 73 183, 323 693 168 553 106, 197, 460 97, 98, 580 301 384 599 404, 582, 583 693 178 396 455 325, 496 Page #648 -------------------------------------------------------------------------- ________________ विशिष्टशब्दाः सूत्राङ्काः 542 191 142 585 585 407 154 लोणं 743 741 249 458 371 278 443, 746 755 356 752 351 616 755 लोलुए स्थानाङ्गसूत्रान्तर्गतविशिष्टशब्दसूचिः सूत्राङ्काः विशिष्टशब्दाः लाभमत लोगाभिगम लाभासंसप्पओग लोगालोगपमाणमेत्ते लिंगकुसीले 445 लोगिते लिंगपुलाते 445 लोगुज्जोते लिंगाजीवे लोगोवतारविणते लित्ताणं लोगोक्यारविणए लुक्ख 38, 599, 705 लुक्खताते 334 लोभ लुक्खत्ताते 211 लोभकसाए लुसते 336 लोभकसायी लूहचरते लोभनिव्वतिए लहजीवी 396 लोभपडिसंलीण 235 लोभमुंड लेच्छती लोभवेयणिज लेणपुण्ण 676 लोभसण्णा लेणसुहुम लोमपक्खी लेतितापिता लेसणता 361 लोले लेसा 112 लेसा[परिणाम] 713 लोहंतर लौजोते 324 लोहंतरसमाणे . लोगंता 211, 219, 334, 479, 704 लोहारंबरिसाणि लोगंतितविमाणा 625 लोहिच्चा लोगंतिता 324, 693 लोहितक्खा लोगंतिया 142 लोहिता लोगंधगार 291,324 वैअगुत्ती लोगंधयार 142 वैजोगी लोगद्विती 171, 286, 498, वैदंडे लोगतमस 291 वैदुप्पणिहाण लोगदव्व 441 वैपओगकिरिया लोगपमाणमेत्ते वैपणिधाण लोगपाला 142, 257 वैपणिहाण लोगमज्झावसिते 374 वैर लोगविजओ वैरगोलसमाणे लोगसण्णा 752 वैरमज्झा लोगागास 334 वैरामता लोगाणुभाव 334 / वैरामया 515 लोह MSSSS 597 551 15, 404, 590, 778 38, 375, 390 134 704 134 147 193 255 147 441 662 350 77, 251 Page #649 -------------------------------------------------------------------------- ________________ 560 प्रथम परिशिष्टम् वंक 273 वडेंसे वड्डमाणते वंदति वंसा 343 293 विशिष्टशब्दाः सूत्राङ्काः । विशिष्टशब्दाः सूत्राका वैरोयणरण्णो 582 वजवित्ती 553 वैरोयणिंद 582 वद्यमाणंसि 200 वैरोसभणारातसंघयणे 568 वट्टवेयपव्वता 84, 299, 723 वैसुप्पणिहाणे 147 548 289 वडेंसा वंजण 608 641 वंजणोग्गहे वडति 327 वंजुल 736 वडतिरयण 558 वंदंति 174 526 256 वणकर 343 वंदामि 183, 323 वणपरिमासी 343 वंदावेति वणसंडा 106, 289,307 वंदित्ता 133, 174 वणसारक्खी 343 152, 546 वणसारोही वसीमूलकेतणते वणस्सैकाइयाणं 316,319, 331, 334 वंसीमूलकेतणांसमाणा वणस्सतिकातितासंजम .. 429 वंसीवत्तिया 148 वणस्सतिकातितसंजम 429 वकंती 171, 499 वकमंति 148, 182 वणीमगा वक्खारपव्वत 85, 299, 434, 590, वणीमते 637, 689, 768 390 वक्खारपव्वय वण्ण [परिणाम 713 वक्खित्ता 503 वण्ही 625, 684 वग्गचूलिया वतणसंपत्ता 601 वग्गणा 41 वतिअकिंचणता वग्गवग्गो वतिकरणे 132 वग्गुरिता वतिक्कम 198 वग्गू 100, 693 वतिगुत्ती 134 वग्गो वतिचियात 310 वग्धमुहदीव 301 वतिजोगे 132 वग्यावच्चा 551 वतिदुहता 559,588 वच्छगावती 100 वतिपओग 132 वच्छमित्ता वतिपडिसंलीण 278 वच्छा 100, 551, 637, 689 वतिपुण्ण वच्छाणुबंधिता 712 वतिरे 256, 374 वतिरोतणरनो 403 वजरिसभणारातसंघयण 690 / वंतिरोतणिंद 403 वणा 454 वण्ण 434 310 747 553 676 Page #650 -------------------------------------------------------------------------- ________________ स्थानाङ्गसूत्रान्तर्गतविशिष्टशब्दसूचिः सूत्राङ्काः विशिष्टशब्दाः विशिष्टशब्दाः सूत्राङ्काः 273 273 494 वतिरोयण वतिरोयणरन्नो वतिरोयणिंद वतिरोसभणारातसंघयणे वतिविणए वतिसंकिलेस वतिसंजम वतिसंवर वतिसमिती वतिसाहे वतिसुहता वतिस्संति वयस वया वयी वरदामे वरा वरिसकण्हा वरिसारत्ते वरुण 210 163 13 150 572 551 523 95, 257, 273, 574, 625, 682, 684 739 310 598 603 559, 588 वरुणवर वरुणोद वरुणोववाए 384, 580 755 693 वती वरे वते वत्त वत्थ वत्थगंधं वत्थपडिमा वत्थपुन्न वत्थालंकार वत्थु वत्थुदोस वदमाण वदलिताभत्ते वद्धमाण वद्धमाणगा वनपरिणाम वनमंते वन्निता वप्पगावती वप्पा AN 163 वलएहिं 224 553 वलतमरणे 113 239, 409, 673 वलता 553 वलतामुह 302 331 वल्लिपलंबकोरव 242 वल्लिपलबकोरवसमाणे 242 ववसाते 191 249, 629, 679, 744 ववसातसभा 471 744 ववसियस्स 223 354, 426 ववहरमाणे 421 693 ववहार 192, 236, 335, 421, 552, 747 ववहारक्खेवणी 282 265 ववहारवं 604 340, 441 वसहमरणे 113 वसंत 281,523 वसते 100 वसभ वसभवीही 699 736 वसमाण 438 423 वसा 274 584 वसिट्ठ 105, 618 वसियव्वं 185 350 / वसुंधरा 273, 307, 612, 643, 693 100 वप्पे वप्पो(वग्घो) वमंति वयणविकप्प वयणविभत्ती वयरगोले ठा. 36 Page #651 -------------------------------------------------------------------------- ________________ 562 विशिष्टशब्दाः सूत्राकाः 289 495 289 289 289 320 247, 465 320 720 743 542 प्रथमं परिशिष्टम् सूत्राकाः विशिष्टशब्दाः 307, 612 वाम 672 वामणे 273 वामा 307, 612 वामावत्त 95, 307, 612 वामावत्ता 314 वायणंतेवासी 182 वायणा 316 वायणायरिए 257 वायमंडलिया 95, 404 वायव्वा 256 वाया 230,381 वायुकातेणं 256 वायुकुमारा 257, 319, 579, 750 वारिसेणा वारुणी 654 वारे 718 वालग्गकोडी 286, 610, 693, 754 बालवीयणि वाला वालुओदए 601 वालुओदगसमाण 326 वालुयप्पभा 171, 286, 498 वालुयप्पभात वालुयरातिसमाण वालुयराती 624 वावत्ती 291, 624 वावन्नसोया 291 वाविता 204 वाविद्धसोया वावी वासकोडी वासधरपव्वत वाससतसहस्स वाससता 382 वाससहस्सा 345 वासहरपव्वत 382 / वासा वसुगुत्ता वसुदेव वसुमती वसुमित्ता वसू वहमाण वाउआते वाउ[काइयाणं] वाउकुमारा वाऊ वाएइ वागरमाण वागरेति वाणमंतर वाणमंतरजोइसिया वाणमंतरदेवा वाणारसी वात वातकुमारिंदा वातखंधा वातणासंपता वातणिज्जा वातपतिट्ठिए वातपतिहिते वातपरिगते वातपलिक्खोभ वातफलिह वातफलिहखोभ वातिए वातित वाते वात्ति वात्तिते वादिसंपता वादिसंपया वादिसमोसरणा वादी 643, 720 515 110 408 551 311 311 155, 546 573 311 311 218 416 355 416 106 106 106, 643 106, 195 106 199, 299, 689 106, 199 . Page #652 -------------------------------------------------------------------------- ________________ सूत्राकाः स्थानाङ्गसूत्रान्तर्गतविशिष्टशब्दसूचिः विशिष्टशब्दाः सूत्राकाः । विशिष्टशब्दाः वासावासं 413 विगिंचमाण 438 वासिट्ठा विगुव्वणा , 79, 419 वासितुकाम 182 विगुठवणिडी 214 वासित्ता 346 विग्गहगतिसमावनगा वासुदेव 93, 137, 148, 152, 299, विग्गहा 106 317, 440, 491, 628, विग्गहेणं 225 638, 692, 735 विचित्त 257, 643 वासुदेवपितर विचित्तमालामौली 597 वासुपुज्ज 470, 520 विचित्तवत्थाभरणे 597 वाहिं 753 विचित्तहत्थाभरणे 597 वाही 342 विच्छिदति विउक्कमंति 182 विच्छुतजाइआसीविसे 341 विउट्टित्तए विजय 300, 643 विउज्जा 176 विजयदूसा 307 विउल 325 विजयपुर 10. विउलभोगसमितिसमन्नागते 143 विजया 100, 106, 273, 304, विउविजमाण 307, 451, 637, 643 विउन्वित विजहणा विउसवितं 527 विजोयावैत्ता विउसग्ग 284 विजा विउसग्गपडिमा बिज्जाधरा विउस्सग 247 विजाहरसेढी 774 विउस्सगपडिमा 251 विज्जुकुमारिंदा 105 विउस्सग्गारिहे 489, 605 विजुकुमारिमहत्तरिया 259 विउस्सग्गो 511 विजुजिब्भ 302 विओसवियपाहुडे विजुणाम विकहा 282, 569 विजुता विकुव्वणा 128 विजुतारं 141 विकुव्वति विजुते विकुन्त्रमाण 141 विजुदंतदीव 301, 631 विक्खेवणी 282 विजुप्पभ 85, 100, 299,434, विगतमीसते 741 689, 768 विगतसोगा विजुप्पभद्दह 434 विगतीतो 674 विजुमुह 631 विगतीपडिबद्ध 204 विजमुहदीव 301 विगयसोग 100 विजुयाइत्ता 346 विगिंचणता विजू 273, 403 180 319 491 18 273 15 Page #653 -------------------------------------------------------------------------- ________________ प्रथम परिशिष्टम् 22 511 193 विशिष्टशब्दाः. विडिकराई विणए विणओ विणयसंपन्न विणयसुद्ध विणिघात विणिघायं विणिच्छते विणिम्मुतमाण विणीत विण्णाणफले विण्हू वितंजितातो वितत विततपक्खी वितत्ता वितत्था वितिगिच्छा वितिगिच्छामित्तेगा वितिगिंच्छित वितिगिच्छामि वितिमिरे वितोसवितपाहुड वित्त वित्तप्पयार वित्थाररूती वित्थिन्ना विदलकडे विदिसंवाते विदिसिवाते विदेह विदेहरायवरकनगा विद्धंसंति विद्धिकरा विधाते विनते विनाण सूत्राङ्काः । विशिष्टशब्दाः सूत्राङ्काः 781 विन्नू 585 विप्पओगसतिसमण्णागते 247 विप्पजहमाणे 68 604 विप्परिणामणोवक्कम 296 466 विप्परिणामाणुप्पेहा 247 325 विप्पलावे 584 390 विबुज्झेजा 194 विभंगान्नाणकिरिया विभंगणाणी 646 204, 326 विभंगणाणे 542 195 विभासा 469, 717 विमल ___95, 273, 411, 590, 644, 412 720, 769 73, 374 विमलघोस 351 विमलवाहण 556, 693, 696, 767 विमलवाहणाती 95, 469, 717 विमाणपत्थडा 218 विमाणपविभत्ती 755 288 विमाणवासी 257 325 विमाणा 186,338, 375, 468 541 विमाणाभरणा 185 516 विमाणिडी 214 326 विमागोववन्नगा 553 विमुत्ती 755 553 विमुहा 751 विचित्तपक्ख 257 307 वियच्चा वियच्छेयणे 444 वियडगिहसि 196 547 वियडदत्तीओ 180 वियडा 95, 148 564 वियडावई 74 वियडावतिवासी 100 781 वियडावती 84, 10. 105 वियति 762 वियत्तकिच्चे 195 वियरोदगसमाणा 364 16 689 15 263 Page #654 -------------------------------------------------------------------------- ________________ सूत्राका 257 184, 221, 516 744 738 438 66 36. 680 693 355 314 स्थानाङ्गसूत्रान्तर्गतविशिष्टशब्दसूचिः विशिष्टशब्दाः सूत्राङ्काः । विशिष्टशब्दाः विणाणंतरिते 462 विसिट्ठ वियालगा विसिटकूड वियावत 257 विसीतति वियाहचूलिया 755 विसुज्झमाणते विरते 516 विसुद्ध विरसजीवी 396 विसेसे विरसाहार 396 विसोधी विवकतवबंभचेर 426 विसोधेमाण विवागविजते 247 विसोहणताते विवात 755 विसोहित्तए विवाद 512 विसोहेजा विवित्ता विस्संदति विविद्धी विस्सवातितगण विविधरतणपडिपुण्णा 673 विस्सा विवेग 247, 284 विहग विवेगपडिमा 77, 251 विहगगैपव्वज्जा विवेगारिहे 489, 605 विहरति विसए 341 वीईपडिबद्ध विसं 743 वीतसोगा विसंधी वीतीवतेज्जा विसंभोगियं 180 वीमंसा विसंभोतितं 398, 661 वीयकण्हा विसंवादणा जोगे 254 वीयरागसंजम विसकुंभ 360 वीरंगय विसहमाणिं 343 वीरजस विसठ्ठताए 341 वीरासणिए विसपरिणतं 341 वीरासणिते विसपरिणाम 533 वीरित विसप्पिहाण वीरितपुव्व विसभक्खण 113 वीरितबल विसम 437, 553 वीरितसंपन्न विसमचारिणक्खत्ते 460 वीरियं विसयतिसितेणं 184 वीरियायार विसयपमाते 502 वीरे विसाखा 517 वीरो विसाला 15, 105, 307 वीसवासपरियाए विसाहा 95, 411, 472, 589, 656 / वीससापरिणता 326 95 144 361, 732 622 622 396 554 618 740 141 411 192 Page #655 -------------------------------------------------------------------------- ________________ 566 प्रथमं परिशिष्टम् वेदे 399 250 वुग्गहपट्टे 71 वेय 374 विशिष्टशब्दाः सूत्राङ्काः । विशिष्टशब्दाः सूत्राङ्काः वीसुंभेजा 413 वेदियंतातो 302 वीहीणं 154 112 चुग्गहट्ठाणा वेदेंसु वेदेजमाण 707 बुग्गहविमोतणठ्ठयाते 467 वेदेति बुग्गाहिते 204 वेदेमि वुड्डी 79, 171, 499 वेदेहा वेउविए 65, 207, 332 वेमाणिते वेउव्विता 186 वेमाणिया 106, 316 वेउव्वियसमुग्घात 380,586 वेमाणियावासा 106 वेउब्वियसरीरी 483 540, 596, 783 वेकुंथू 404 वेयड वेजयंत 300, 304, 643 वेयगिरिपायमूले 693 वेजयंती 100, 273, 307, 637, 643 वेयंते 219 वेजयंते 451 वेयणा 10, 23, 49, 561, 600 वेजो 342 वेयणाभते वेडिमे वेयणासमुग्धात वेणइयं 439 वेयणिज 566, 596 वेणइयवादी 345 वेयारणिया वेणतित 364, 399 वेयावच्च 194, 522, 600, 649, 712 वेणुदालि 404, 257 वेयावडियं वेणुदाली 105 वेरुलित 643, 778 वेणुदेव 99,103, 104, 257, वेरुलितकूड 404, 764 वेरुलियकूड 87, 100 वेरुलियमणिकवाडा वेतंतं 542 वेलंधरनागराईणं 302 वेत [परिणाम 713 वेलंधरोववाते 755 वेतारणिया वलंब 105, 257, 302 वेतिता 106, 191 वेला 106 वेतितापरिक्खित्ता 186 वेसमण 257, 273, 317, 643, 689 वेतिया 503 वेसमणकूड 100, 299, 434, 522, 233, 473 वेदणं 693 वेसमणोववाते 755 वेदणासमुरघात 586 वेसाणरवीही वेदणिज 268 वेसाणित 301 वेदपुरिसे 137 वेसाणितदीव वेदिगातिता वेसासिते veta 50 veda 301 . For Private &Personal Use Only Page #656 -------------------------------------------------------------------------- ________________ विशिष्टशब्दाः वेसिता करंड गस माणे वेसिताकरंडते वेहाणसे वेहासं वोच्छिजमाण वोच्छिजिस्संति वोच्छिन्ने वोदाणे वो का सदिया सणं सएयगं संकंते संकप्प संकम संकममाण संकामणं संकामिते संकित संकिन्न सं किन्नमणे संकिलिट्ठ संकिलट्ठलेस्स संकिलेस संकिलेस माण संख संखवन्ना संखवन्नाभा संखवाल संखा संखाण संखादत्तिते संखावत्ता संखित्तविउलतेउलेस्स संखित्ता संखेव स्थानाङ्गसूत्रान्तर्गतविशिष्टशब्द सुचिः सूत्राङ्काः 348 348 113 776 324 704 323 195 693 49, 69, 112 325 748 183, 323 236 296 141 744 744 325, 732 281 281 140, 221 222 198, 739 62 693 95 95 257, 273 95, 100, 302, 553, 564, 622, 673, 691, 755 337, 679, 747 396 148 188 307 751 विशिष्टशब्दाः संखे वितदसा संगह संगहकती संग कतार संगहा गाणा संगपरिणा संग एक संगहो गया संगामंसि संगामिता संगार संगारपव्वज्जा संगिण्हणता संगवित्ता संघ संघथेरा संघधम्म संघपडिणीते संघपडिणी यं संघयण संघवेयावच्च संघाडीओ संघातिमे संचाएंति संचातेंति संचातेति संचायति संचारसमा संचिग्ति संजतमणुस्स संजता संजता जता संजम संजमट्ठाए संजम बहु 567 सूत्राङ्काः 755 192, 552, 745 297 553 467 544 601 297 439 200 404 323 165, 355 649 544 363, 426, 501 761 760 208 661 494 397, 712 246 374 415 334 245, 323 704 553 154 422 365 365 195, 310, 396, 428, 571, 647, 709 500 235 Page #657 -------------------------------------------------------------------------- ________________ 568 प्रथमं परिशिष्टम् संझा संमोह 354 737 विशिष्टशब्दाः सूत्राङ्काः विशिष्टशब्दाः सूत्राकाः संजमासंजम संभोतत संजय 622 संमद्दा संजलण 249 संमुइस्स संजूहे 744 संमुच्छंति संजोयणाधिकरणिया 50 संमुच्छिमा 444, 484 संजोयणापायच्छित्त 263 संमुता 551 285 संमुती संठाण 495, 548, 755 संठाणपरिणाम 713 संरंभकरण 132 संठाणविजते 247 संलवमाण 290 संडिल्ला 551 संलाव 584 संतरित्तए 412 संवच्छर 106, 154, 460, 572 658 संती 228, 231, 411 718 संवकृतित्ताणं संतोस संवर 9, 49, 427, 487, 665, 709 संनिक्वित्त 394 संवरदारा 418 संनिवातिते संवरबहुल 235 संनिवेसा संवसमाणी 416, 417 संनिहिए संवसित्तए संपओगसंपउत्ते संवास 248, 353 संपत्तीए 341 संवासभैते संपदावण 609 संवासित्तते संपन्न संवाहण संपराइगा संवुड 148 संपरिक्खित्ता 307 संवुडबौसे 445 संपलिवंकणिसन्ना 307 संवुडवियडा संपव्वयमाणा संवुड्ड संपागपडिसेवी 292 संवेगणी संबाहा 106 संसट्ठकप्पिते संबुक्क 289 संसट्ठोवहडे 188 संबुक्कवट्टा 514 संसत्ततवोकम्म 354 संबोहेतव्व 323 संसयपढे 534 संभरेत्ता 269 संसार 261, 294 संभव संसारकंतार 144, 750 संभुंजित्तए संसारसमावन्नगा 49, 112, 170, संभुंजेत्तए 204 365, 458, 560, 646, संभूतविजते 755 संभोगियं 180 / संसाराणुप्पेहा 247 105 247 l lm s 148 762 282 Page #658 -------------------------------------------------------------------------- ________________ 390 285 sar3I स्थानाङ्गसूत्रान्तर्गतविशिष्टशब्दसूचिः विशिष्टशब्दाः सूत्राङ्काः विशिष्टशब्दाः सूत्राङ्काः संसुद्ध 27 सजोगिभवत्थकेवलणाण संसुद्धणाणदंसणधरे 445 सजोणिय 49 संसेतिम 188 सज्ज 553 संसेदगा 543 सजेति सकप्पभ 727 सज्जगाम 553 सकिरित 585 सज्झाए 465 सकिरितट्ठाणं 398 सज्झाओ 511 सक 105, 162, 257, 260, 273, सज्झाय 307, 404, 405, 644, 769 सज्झायं समुद्दिसित्तए सकता सज्झायमणुजाणित्तए सकरप्पभा 155 सज्झायमुद्दिसित्तए सकराभा सहिवासजाए सकारासंसप्पओग 759 सङ्क 180 सकारेति 256 475, 594 सक्कारेमि 183 सणंकुमार 105, 235, 291, 375, सक्कारेत्ता 133 532, 577, 718 सक्कुलिकन्न 301 सणंकुमारमाहिंदाणं 624 सक्कलिकन्नदीव सणप्फदा 351 सगडे 755 सणसरिसव सगति 323 सणिंचर 613 सगर 718 सणिंचरसंवच्छर 460 सगलपुण्णमासी सणिच्छरे 481 सगुण 158, 169 सणिप्पवाता 106 सचक्केहिं 672 सतते गाहावती 692 सचित्ता 214 सतदुवारे 693 सचेलियाहिं 417 सतद्द सच 238, 241, 254, 308, 396, सतधणू 767 475, 594, 741 सतभिसता 517, 589 सच्चती 692 सतरह सच्चप्पवायपुव्व 120 सताऊ सच्चभामा 628 सतेरा 259, 507, 508 सच्चमोसं 238 सत्तगतिता 543 सञ्चसंजमतवगुणसुचरियसोचविय सत्तगुणलुक्खा 593 फलपरिनिव्वाणमग्ग 693 सत्तट्ठाणनिव्वत्तिते 592 सच्चामोस 741 सत्ततारे 589 सजोगिकेवलिखीणकसायवीतराग सत्ततेणं संजमे सत्तपदेसिता Page #659 -------------------------------------------------------------------------- ________________ 570 प्रथमं परिशिष्टम् विशिष्टशब्दाः सूत्राङ्काः । विशिष्टशब्दाः muy'aakkaa 593 सन्नि 553 693 175 सत्तपदेसोगाढा सत्तमी सत्तवण्णवणं सत्तसत्तमिया सत्तसरसीभरं सत्तसिक्खावतिते सत्ता सत्तागतिता सत्तिकया सत्तिम सत्तिवन्ने सत्थ सत्थपरिणा सत्थपारगा सत्थवाह सत्थोवाडणे सदारसंतोस सदेवमणुयासुर सदेवमणुयासुरलोग 545 475, 594 736 113 743 662 553 49 113 382, 750 सन्ना 69, 170 सन्निवाइए 537 सन्निवेस सन्निहाणत्थ सन्नी 551 सपक्खिं 156, 330 सपच्चक्खाणपोसहोववास 158, 169 सपडिक्कमणे 693 सपडिकम्मे सपडिदिसिं 156,330 सपागडपडिसेवी 272 सपायच्छित्तं 437 सपोग्गला सप्पि 674 सप्पि 204 सप्पी सप्पुरिस 105, 273 सबला सब्भावपयत्था सभातो 471 सभावणाई सभावसंपन्न 295 समए 36, 197 553समंता 307 समखेत्ता समगं समचौरंस 495 समचौरंससंठाणसंठित 568, 690 समजोतिभूतानि समण ___45, 133, 174, 210, 307, 322, 363, 396, 568, 587, 622, 653, 680, 681, 691, 694, 750, 776 समणधम्म 693, 712 38, 478, 552, 567 192 713 402 124 466 325 325 485 732 समं - 2 सद्दणय सहपरिणाम सहपरितारणा सद्दपरियारगा सद्दहणसुद्धे सदहति सद्दहमाण सद्दहित सद्दाउलगं सदाणुवाती सद्दालपुत्ते सद्दावई सद्दावती सद्दावेहिति सद्दद्देसते सद्दप्पाते सन्ति 0. 755 84, 100 394 Page #660 -------------------------------------------------------------------------- ________________ विशिष्टशब्दाः 0 0 2 22 0 0 समणमाहण समणवणीमते समणाउसो समणी समणुन्ना समणोवासगा समणोवासते समणोवासियाओ समतखेत्त समतालपडुक्खेवं समपायपुता समति समभिरूढ समय समयंते समयखेत्त समयाणंतरिते समवाय समाओ समाते समाधी समायरमाणा समारंभ समारंभकरणे समारभमाण समाहारा समाहिपडिमा समाहिबहुले समितं समिता स्थानाङ्गसूत्रान्तर्गतविशिष्टशब्दसूचिः सूत्राङ्काः विशिष्टशब्दाः सूत्राङ्काः 415 समुच्छेदवाती 454 समुट्ठितं 182 143, 174, 195, 213 समुदाणकिरिया 193, 419 321, 363, 750 समुद्द 106, 205, 359 180 समुप्पजिउकाम 284, 394 321 समुप्पजिहिति 210 समुप्पजेजा 321 समुन्भूयं 245 समुव्वहंता 553 553 समूह 208 400 समेरा 158, 169 समोदहित्तते 552 समोहतासमोहतेणं 106, 173 समोहतेणं 219 सम्मत्तकिरिया 50 156, 330, 434 सम्मदंसण 190,565, 619 सम्मदिट्ठीयाणं 41, 170 672 सम्मपओग 190 सम्ममाराहिता सम्ममिच्छदिट्ठीयाणं 41 711 सम्मरूती 190 477 सम्माणेति 256 सम्माणेत्ता 133 132 सम्माणेमि 183 368, 429, 430, 521 सम्मादिट्ठी 187 643 सम्मामिच्छदिट्ठी 170, 187 251 सम्मामिच्छदंसण 190,565, 619 235 सम्मामिच्छपओग 190 सम्मामिच्छरुती 190 162 सम्मावात 282, 742 321 सम्मुती 393, 741 143 सम्मोहत्ताते 354 79, 171, 380, 499 सयंपभा 95, 556 586 सयंबुद्धछउमत्थखीणवसायवीयराग247 संजमे सयंभुरमण 157, 205 सयजले 689 182 77, समिते समुक्कसेजा समुग्धात समुग्घाय समुच्छिन्नकिरिए समुच्छिममणुस्सा समुच्छिमा Page #661 -------------------------------------------------------------------------- ________________ 572 प्रथमं परिशिष्टम् विशिष्टशब्दाः सूत्राङ्काः । विशिष्टशब्दाः सूत्राकाः 553 663 143 सवणे सयजले सयण सयणपुन्न सयणासण सयपागसहस्सपागेहिं सयभिसया सर सरऊ सरए सरट्ठाणा सरते सरपंतिता सरमंडल सरलक्खणा सरस्सती 412, 469, 717 523 सरा 553 273 106, 553 62, 373 751 सरागसंजम सरागसम्मैंसण सरिसणामगा सरीरं सरीरगा सरीरपरिग्गह सरीरवोच्छेयणट्ठाए सरीरसंपता सरीराणुगते सरीरुप्पत्ती सरीरोवही सरुवि सवण सवणता 485 सवणताते 109 सवणफला 195 195, 227 सवणो 411,589,669 सवत्तिसमाण 322 सविता सवियारी 247 सवेयगा सव्वांजणमया 307 सव्वंगसमाधितो 281 सव्वंगेहि 461 सव्वकाल 281 सव्वक्खरसन्निवातीण 230, 381 सव्वगा सव्वचारी 453 सव्वजीवा 112, 365, 458, 479, 646, 666, 771 सव्वट्ठसिद्ध 156, 158, 330, 451 सव्वण्णाण 193 सव्वणाणावरणिज 116 सव्वता 158 सव्वतो सव्वतोभद्द 77, 251, 392, 769 सम्वत्थेसु 585 सव्वदुक्खप्पहीण 617, 628 सव्वद्धा सव्वधम्मा 541 सव्वाण भूत-जीव-सत्तसुहावह 742 सव्वपाणभूयजीवसत्ता 430 सव्वभत्ती सव्वभाव 450, 478,610, 754 सव्वय 169 सम्वरतण 307,673 सव्वरतणामईतो सव्वरतणामयं 249, 447 207, 332, 395 146 500 601 444 , 371 / 146 620 744 सरोदगसमाणा सलक्खणकारण सलिल सलिलकुंडा सलिलावती सल्ल 100, 637,689 188 611 169 सल्लहत्ता ससील Page #662 -------------------------------------------------------------------------- ________________ 573 755 744 स्थानाङ्गसूत्रान्तर्गतविशिष्टशब्दसूचिः विशिष्टशब्दाः ___ सूत्राङ्काः विशिष्टशब्दाः सूत्राङ्काः सव्वरयण 298, 643, 673 सागरोदगसमाणा सव्वरयणामता 307 सागरोवमकोडाकोडी 299, 756, सव्ववैरामता 721 सागरोवमा 06, 620 सव्ववासी 346 सागार 748 सम्ववित्थाराणंत 463, 730 सागारितपिंड 414 सव्वसुमिणा साणते 446 सव्वसोयचारी साणवणीमते 454 सव्वा 297 साणुक्कोसता 373 सव्वाधिवती सातंकारे सवालंकारविभूसियं 143 सातगारव 215 सन्विदियजोगजुंजणता 585 सातणी 772 सव्वुक्कले 456 सातावेयणिज 116,588 ससमय 282 सातासोक्खपडिबद्ध ससमयारसमयिय साति 589 ससरीरी 112 सातितातिया 589 ससि 460, 643 सातिमे 340 ससिसूरचक्कलक्खण 673 सातिरेगाट्ठवासजातगं ससीला 158 साती 84, 95, 299, 495, सस्सामिवायण 609 सातीणक्खते सस्सिरीयाहिं साते 488 सहत्थपारियावणिया सातेतं 718 सहमाण 409 सातो सहसकार 732 साधम्मियवेयावच सहसा 415 साधुअजवं सहस्स 548 साधुखंती सहस्सार 105, 375, 644, 769 साधुमहवं सहस्सुद्दाहे 755 साधुमुत्ती 323 साधुलाघवं सहामि 325 साधुसण्णा सहिया 95 191 सहिस्सति 693 सामंतोवणिवाइया 50, 419 सही 323 सामंतोवातणिते 374 सहेना 409 सामण्णपरियागं साउणिता 553 सामण्णाणंतरिते 462 साउथ 49 सामतिते 191 सागर 689, 693 सामन्नपरिताते 184 सागरचित्ते 736 755 8 0 . 0 0 0 1 0 0 0 0 सहा 0 0 / 734 सामं सामलि Page #663 -------------------------------------------------------------------------- ________________ 574 प्रथमं परिशिष्टम् सूत्राकाः । विशिष्टशब्दाः सूत्राङ्क: साले विशिष्टशब्दाः सामलिणो सामवेद सामा सामाइयकप्पद्विती सामाणिय सामाणियाग्गमहिसी सामाणे सामातितं सामातितकप्पठिती सामातितसंजमे सामायारी सामुग्गपक्खी सामुच्छेइता सामुदाणिय सायवाती सारए सारंभ सारकता सारक्खणविसोही सारक्खणाणुबंधि सारक्खणोवधात सारक्खात सारक्खातसमाणे सारक्खित्ता सारणिता सारथी सारवंतं सारस सारसय सारसी सारस्सतं सारस्सयमाइच्चाणं साल सालंकातणा सालदुममज्झयारे सालपरियाते सालपरियाले साला 191 सालाती 611 553 सालिभद्द 755 सालिसए 344 142 सालिणं 154 349 105 सावगधम्म 693 314 सावगा 363, 750 530 सावज 585 428 सावत्थी 587, 718 749 साविगा 351 सावितबुद्धे 587 सावियाते 284 सासतासासते सासताणंत सासते 441 सासया 49, 114 553 सासयाणंतते 463 738 साहत्थिता 247 साहत्थिया 738 साहन्नंताण 243 साहम्मितं साहम्मिय 180, 203 544 साहम्मियवेयावचं 712 साहरति 188, 314 319 साहाते 609 553 साहिकरणं 476 553 साहिगरणं 684 सिंगारा 357 553 सिंघाडग 625 सिंघाडगसंठाणसंठिता 186 576 सिंधुं 614 सिंधुकुंडा 551 सिंधू 91, 199, 522, 555, 639 349 सिभिते 342 सिक्खावित्तए 349 / सिक्खावेत्तए 204 243 394 Page #664 -------------------------------------------------------------------------- ________________ सिणाते सिव . 8 सीत 267 स्थानागसूत्रान्तर्गतविशिष्टशब्दसूचिः 575 विशिष्टशब्दाः सूत्राङ्काः विशिष्टशब्दाः सूत्राङ्काः सिज्झति सिलोगाणुवाती 663 622, 672 सिणेह 743 सिवए सिणेहविगती 274 सिवा 307, 612 सिणेहसुहुम सिहरिकूड 87, 100, 522 सिता 555 सिहरी 83, 100, 199, 301, सिद्ध 37, 590, 617, 628, 643, 522, 555 689 सीओदगवियडेण 416 सिद्धकेवलणाण सीओदाए सिद्धसुग्गता 187 सीओताते 434 सिद्धसुग्गती 187 सीओसिणा 148 सिद्धसोग्गता 599, 753 सिद्धसोग्गती सीतल 340, 411 सिद्धा 112, 458 सीतलुक्खाओ 221 सिद्धाययणा 307 सीता , 148, 299, 376, 637, सिद्धालते 648 सिद्धिगैगमणपज्जवसाणफले सीताते सिद्धिगतिपज्जवसाणे सीतोतच्चेव सिद्धिगती 442,535, 630, 745 सीतोताते 637 सिद्धिविग्गहगती सीतोदा 555, 689 सिद्धी 648 सीतोसिणा सिप्पणिही 448 सीमंकर सिप्पसतं 673 सीमंतए 156, 330 सिप्पाजीवे सीमंतते सिप्पे 393 सीमंधर 67 सियालखइया 355 सीया-सीओयाओ 434 सियालत्ताए सालिसते 344 सिरमुंड 443, 746 सीलवंत 168 सिरि सील-व्वत गुणवत-वेरमण सिरिकता पच्चक्खाण पोसहोववासाई 314 सिरिदेवी सीलसंपन्न 319 सिरिधर 618 सीलाचार 236 सिरिवच्छ सीसगोल 350 सिरी सीसगोलसमाणे 350. सिरीदेवी सीसपहेलियंगा 106 सिरीस 736 सीसपहेलिया सिरेणं 461 सीसागरे 597 434 376 407 693 755 644 100 106 Page #665 -------------------------------------------------------------------------- ________________ 576 विशिष्ट शब्दाः सीह सीहखइया सीहगती सीहणातं सीहताते सीहपुर सीमुदीव सहविकमती सीहासणवरगतं सीहासणा सीहसोता सीहसोया अधिज्जि सुआ तिक्खं सुंठक समाणे सुंठकडे सुंदर सुंदरसीसे सुंदरी सुंभा सुकच्छा सुकुमारं सुकुमालपाणिपात सुकुल सुकुल पच्चायाति सुकुल पच्चायाया सुक्क सुक्कज्झाणोवगत पक्खिया सुक्कपोग्गल सुक्कपोग्गलसं सिट्ठ सुकलेसा सुक्क सोणितसंभवा सुकिला सुखते सुगंध प्रथमं परिशिष्टम् सूत्राङ्काः 693 355 257 142 329 100 301 257 750 307 सुचिन्ना सुचिभूए सुजात सुजाता सुज्झातिते सुठुत्तरमायामा 100, 522 199 217 396 350 350 349 349 435 403 100, 637, 689 553 693 485 184, 267 267 95, 247, 377, 481, 613, 755 750 41, 69 416 416 140, 504, 562 79 38, 105, 375, 390 755 597 विशिष्टशब्दाः सुगतिं गते सुगतिगमणाए सुगतिगामी म्हपावित सुग्गता सुग्गती सुग्गते सुग्गीव घोसा सुदा सुणक्खत्ते सुता सुहा सुत सुताण्णाणी सुतान्ना किरिया सुक्खा सुतरा सुतधम्म सुतधम्माराहणा सुतनिस्सित सुतपजवजा सुतमत सुतवस्सिते सुता सुतितिक्खं सुतित्ता सुती सु सुत्त सूत्राङ्काः 327 390 327 285 187 187 327 404, 672 273, 556 282 693 685 273 217 553 273 755 649 269 183, 323 208, 421 646 193 217 167, 761 760 118 60 399 606 217 240 396 168 241, 307 496 422 Page #666 -------------------------------------------------------------------------- ________________ स्थानाङ्गसूत्रान्तर्गतविशिष्टशब्दसूचिः विशिष्टशब्दाः मुत्तधरे सुत्तपडिणीते सुत्त-बीतरुति सुत्तराई सुत्तमुयधम्म सुत्ता सुदंसण सुदंसणा सुदंसणे 553 100 301 239 सूत्राङ्काः । विशिष्टशब्दाः सूत्राकाः 177, 256 सुप्पभकंत 257 208 सुप्पभा 273 751 सुफास 597 247 सुबंधू 61 सुब्भिगंध 38, 221 262, 422 सुब्भिसद्द 38 सुभ 362, 618 सुभगा 82, 273, 307, 635, सुभणामे 116 सुभदीहाउअत्ताए 133 सुभद्दा 77, 251, 273, 392,685 556 सुभविवाग 362 सुभाओ 698 सुभाते 390 301 सुभिक्खं 143 सुभूम 123 सुभोगा 188 सुभोम सुमणा 273 744 सुमणे 239 सुमती 396 सुमिणा 755 188 सुमेघा 471 सुयणाण 464 394 सुयधम्म 61, 194 सुयनाण 100 सुयपज्जवजाते 439 सुयसंपता 601 सुयसंपन्न 319 556, 691, 692 सुरणुचरं सुरस 597 143 सुरादेव 755 सुरादेवी सुरूता 643 सुरूवा 38, 105, 259, 273, 507, 643, 685 556, 594 257, 556 / लभबोधियत्ताए 416 सुदाम सुद्धगंधारा सुद्धदंत सुद्धदंतदीव सुद्धदंता सुद्धमणे सुद्धवियडे सुद्धसज्जा सुद्धावाताणुओग सुद्धे सुद्धसेणिते सुद्धोवहडे सुधम्मा सुन्नागार सुपट्टाभ सुपम्हा सुपरिन्नाता सुपरसं सुपास सुप्पडिताणंदे सुप्पडितारं सुप्पणिधाण सुप्पणिहाण सुप्पतिण्णा सुप्पबुद्ध अप्पभ का. 17 168 390 396 327 Page #667 -------------------------------------------------------------------------- ________________ 578 विशिष्टशब्दाः सुलभबोधिया सुलभाई सुलसद सुलसाते सुवग्गू सुवच्छ सुवण्ण सुवणकुमारावासं सुवण्णकूला सुवन्न सुवन्नकुमार सुवन्नकुमार रन्नो सुवन्नकुमारावासं सुवन्नकुमारिंदा सुवन्नकूला सुवन्नकूलप्पवायद्दहे सुवन्नगोले सुवन्नदार सुवन्नागर सुवनिंद सुवप्पा सुवणं सुविकमे सुविण सुविणदंसण सुविभज्जं सुव्वता सुन्वते सुसन्नप्पा सुसम सुसम सुसमा सुसाण सुसाणसामंत सुसामण्णता ते सुसिक्खितो सुसीमा सुसेणा प्रथमं परिशिष्टम सूत्राङ्काः 69 485 434 692 100 100, 105, 637, 643 307 417 555 597, 673 72 404 314 105 199, 522 90 350 307 597 404 100, 637 143 404 608, 712 436, 619 396 95 327 204 559, 765 40, 145, 492, 766 394 714 758 553 100, 628, 637 469 विशिष्टशब्दाः सुस्सरा सुत्थि सुहफल विवागसंजुत्ता सुभोग सुहविमोयतराए सुहवेयतराए सुहसेजा सुहाते सुहावह सुही सुहुम सुहुहुते सुहुहुया सण सूचीकुसग्ग असंवर सूचीकुसग्गसंवर सुती सूर हुम संपरायसं जम सुहुमसंपरायसरागसंजम , सूरदह सूरपन्नती सूरपव्वत सूरप्पभा सूरविमाण सुराभ सूरिता सूरोवराते से सेजसे सेजपडिमा सेज्जातर पिंड सेहि सेठी सूत्राङ्काः 273 641 282 737 57 57 325 188 100, 299, 434, 637 323 63, 170, 556, 616, 716, 732 247 428 62 693 693 709 709 612 105, 162, 273, 317, 338, 401, 553, 613, 693, 755 434 160, 277 100, 299, 434, 637 273 655 625 303 714 105 344 331 693 693 581 Page #668 -------------------------------------------------------------------------- ________________ विशिष्टशब्दाः सूत्राकाः सेणा सेणावच्चं सेणावति सेणावती सेणावतीरतण सेणिए सेणितेणं सेतं सेतंकारे सेतंसि सेतविता सेतसंखतलविमलसन्निकासे v404: सेते सेय 443 सेयंकरा सेयंसे सेयकंठे सेलतता सेलथंभ सेलथंभसमाण सेलवाल सेला स्थानास्पान्तर्गतविशिशब्दसचिः सूत्राङ्कः विशिष्टशब्दाः 292 सोग्गता 267 सोच्च 55 सोडीरे 158 सोणित 209, 714 558 सोणिताणुसारी 533 693 सोतणता 247 691 सोतामणी 259, 507,508 750 सोतामताओ 744 सोतामतेणं 437 सोतिंदितासाते सोतिंदितबल 693 सोतिदितमुंड 582 सोतिदितसंजमे 622 सोतिंदियमुंड 95 सोतिदियाप्पडिसंलीण 427 344 सोतिंदियासंजम 430 404 सोतिदियासंवर 427, 598,487 551 सोतिंदियत्थ 334, 443, 486 293 सोतिदियपडिसलीण 427 293 सोतिदियसंवर 427, 487,598 257 सोर्तिदियसाते 488 546 449 311 सोत्ता 675 311 सोत्थिते सोत्थिया 643 सोधम्म 291, 322 सोदासे 404 167 सोम 257, 273, 505, 574, 397,712 618, 672, 720, 727 525 सोमणंतिते 538 597 सोमणस 85, 100, 299, 307, 434, 737 590,644, 685, 768 753 सोमणसवण 100, 299 778 सोमप्पभ 727 391 सोममी 551 221 सोमा सोमिल सोते सेलोदए सेलोदगसमाण सेलोवठ्ठाण 394 208 सेसवती सेहपडिणीए सेहभूमी सेहवेयावच्च सोइंदियत्थोग्गहे सोंडितालित्थाणि सोक्ख सोग सोगंधिते सोगति सोगतिणामिणी सोग्गई Page #669 -------------------------------------------------------------------------- ________________ 580 विशिष्ट शब्दाः सोय रिए सोयरिया सोरिय सोवत्थिया सोवत्थी सोवयारं सोवागकरंड गस माण सोवाग करंडते सोवीरते सोवीरा सोहम्म सोहम्मीसाण हंदि हंसगभे हकार हट्ठा हत हत्थक्रम्मं हत्थाकम्मं हत्थातालं हत्थकन्नदीब हथिणौर हमुदीव हस्थिरतण हत्थरयण हस्थिराता हत्थराया हत्थी इत्युत्तरे हत्थो हम्मीहंती हयन्नदीव हयकन्ना हयत्रीही हया हरि हरिकल प्रथमं परिशिष्टम् सूत्राङ्काः 315 553 755 95 287, 689 553 348 348 188 553 644, 769 468, 579 609 778 557 325 415 202 414 203 301 718 301 693 558 404 404 281, 673 411 95, 472, 589, 694, 781 672 301 301 699 319 89,95, 105, 257, 689 89, 512, 555 643 विशिष्टशब्दाः हरिकंत पवातद्दह हरिकूड हरिणेगमेसी हरि हुम हरिता हरितेसबल हरिवाह हरिपिंगललोयणो हरियभोयणे हरिवंसकुलुप्पत्ती हरिवस्स हरिवरसगा हरिवास हरिवेरुलितवन्नाभेणं हरिसह हरिसेण हरिस्सकूड हरी हलिद्दरागरत्तवत्थसमाण हलद्दारागरत हव्व हव्वमागच्छित्तए हव्वमागच्छत्तते हव्वि हस्सरती से हाडहडा हायणी हायति हायमाणते हारविशतितवच्छे हारिता हा हालिद्दा हास हासुप्पत्ती हिभैने सूत्राङ्काः 90 643, 689 404,582 616 497 315 90 281 693 777 299, 522, 689, 724 491 100, 199, 555, 643 750 105, 257 718 689 522, 553 293 293 245 183 323 201, 624 105 105 433 772 327 526 597 551 755 38, 105, 375, 390 361, 700, 741 269 4 Page #670 -------------------------------------------------------------------------- ________________ स्थानाङ्गसूत्रान्तर्गतविशिष्टशब्दसूचिः 581 सूत्राङ्काः विशिष्टशब्दाः सूत्राङ्काः 106 553 744 398 247 418 673 188, 390, 496 742 हूहूया उजु दोस हेउवात हेऊ 643 हेमिउवरिमवेज्ज विमाणपत्थडे हेट्ठिमगेवेज्जविमाणपत्थडे मिमज्झिमवेज्जविमाणपत्थडे मिट्ठमगे वेज्ज विमाणपत्थडे 336, 410 232 232 340 360 350 350 232 232 H 383 हेडला हेतू 522 88 335 281,523 हेमंत 331, 452 376 199 179 हेमवए 331, 452 हेमवत 94, 100, 199, 299, 522, 100, 199, 273, 555, 643 555, 643, 689, 724 356 हेमवतगा 491 522, 643 597 रणव 133 हेरन्नव 522 527 हेरन्नवत 94, 100, 199, 299, 495 106 555, 724 491 हेरन्नवता विशिष्टशब्दाः हिंसप्पेही हिंसाणुबंधि हिंसादंड हितकर हिता हिमवं हिमसीतले हिययं हिरण्णगोल हिरण्णगोलसमा हिरि हिरिचेव हिरिमणसत्ते हिरिवत्तियं हि रिसत्ते हि हीणसत्तताते हसरे हीलित्ता हीलियवयणे हुंडे हूहूयंगा Page #671 -------------------------------------------------------------------------- ________________ पृष्ठाका 209 200 305 250 210 301 261 295 170 द्वितीयं परिशिष्टम् स्थानाङ्गसूत्रान्तर्गतानां गाथार्धानामकारादिक्रमः गाथार्धम् पृष्ठाङ्क । गाथार्धम् अंजणे अंजणपुलते 260 आणंदे कामदेवे त अंबट्ठा य कलंदा 208 आतंके उवसग्गे अज्झवसाण-निमित्ते 233 आदिच्चतेयतविता अणचावितं, अवलितं 210 आपुच्छणा य पडिपुच्छा अणण्हते तवे चेव आमंतणी भवे भट्ठमी उ अणागतमतिकतं 305 आरभडा, संमद्दा अणुकंपा संगहे चेव 304 आरोग्ग दीहमाउं अत्तणा उवणीते त 303 आसाण य हत्थीण य अत्थि सुहभोग निकखम्ममेव आसा सव्वगा चेव अप्पं ओयं बहुं सुकं इंदा अग्गेयी जम्मा त अप्पं सुकं बहुं ओयं इच्छा मिच्छा तहकारो अप्पेण वि वासेणं 200 इत्थीओयसमाओगे अभिई, सवण, धणिट्ठा इय मंगुल आयरिए अभिगम-वित्थाररुती 308 इय मंगुल आयरिए अभिती समणो धणिट्ठा 288 इय सुंदर आयरिए अमणे गिण्हसु तत्तो 250 इय सुंदर आयरिए अलंबुसा मिस्सकेसी अ 261 इलादेवी सुरादेवी अवरविदेहे रम्मगकूडे 277 इसिदासे य धण्णे त अवरविदेहे रुतगे 9 275 उत्तरकुरु फलिहे अवरेण चंपगवणं 128 उत्तरगंधारा वित अवसाणे य खता 228 उत्तरमंदा रयणी असोगो किन्नराणं च 264 उप्पजंति एगेंदियाई अस्संजतेसु पूआ 320 उप्पाते निमित्त मंते अस्सत्थ सत्तिवन्ने 301 उर-कंठ-सिरपसत्थं च अस्सोकता य सोवीरा 227 उवणीतं सोवयारं च अह उत्तरायता कोडीमा 228 उवसंपता थ काले अह कुसुमसंभवे काले 226 उवसग्ग गब्भहरणं आइमिउ आरभता 228 एगनासा णवमिता आकंपैत्ता अणुमाणइत्ता 299 एगा से गब्भवसही आडंबरो रेवततं 226 / एते खलु पडिसत्तू 156 156 155 156 310 242 228 227 271 273 229 305 320 261 270 201 Page #672 -------------------------------------------------------------------------- ________________ 111 स्थानाङ्गसूत्रान्तर्गतानां गाथार्धानामकारादिक्रमः 583 थागार्धम् पृष्ठाङ्कः । गा थार्धम् पृष्ठाङ्क: एते ते नव निहओ 273 चंदे सूरे कणगे 283 एतेसिं पल्लाण चंपा महुरा वाणारसी एतेसिं हत्थिणं थोवं थोवं तु 111 चौचलणपतिढाणा 226 एरंडमज्झयारे एरंडे 156 चौरासीति असीति 239 एरंडमज्झयारे जह 156 चक्कट्ठपतिट्ठाणा 272 एरवते वेसमणे 9 277 चलबहलविसमचम्मो कंठुग्गतेण गंधारं 225 चिट्ठित्तमचिहित्ता 64 कसे संखे जीवे 283 चिण उवचिण बंध उदीर 90, 172, ककसेणे भीमसेणे 315 203, 218, 242, 243, कच्छे वेसमणे या 9 266, 289, 321. कडतो बहूदतो वा 199 चित्तरसा मणियंगा 315 कणते कंचणे पउमे 260 छंदा रोसा परिजुन्ना 293 कण्हस्स अवरकंका 320 छटुं च सारसा कोंचा 226 कतिसमता उस्सासा? 228 छट्ठी तस्स इमस्स व 250 कत्तिय रोहिणि मगसिर छट्टी य सारसी णाम 227 कलंबो उ पिसायाणं छ होसे अट्ठ गुणे 228 कला आवरणे अन्नाणे 273 छन्नं सद्दाउलग काकस्सरमणुनासं च 228 छप्पुरिमा नव खोडा 210 कारणे त पडुपन्ने 303 जैत्ता अजइत्ता य 65 काले कालण्णाणं 272 जं जोयणवित्थिन्नं 42 काले य महाकाले 271 जंबवती सच्चभामा 255 कुंजर वसमे सीहे 283 जंबूदीवगआवस्संग तु 123 कुंथुस्स कत्तियाओ 184 जं हिययं कलुसमय जीहा 164 कुमुदे य पलासे य 259 जं हिययं कलुसमयं जीहा 164 केसी गातति मधुरं 229 जणवय सम्मुति ठवणा 302 केसी गायती चौरं 229 जमाली त भगाली त कोधे माणे माया 302 जम्मि पुरिसम्मि विजति 164 खायती पियती देती 227 जम्मि पुरिसम्मि विज्जति 164 गंता य अगंता य 64 जम्मि पुरिसम्मि विजति गंधारे गीतजुत्तिण्णा 227 जम्मि पुरिसम्मि विज्जति गंधिलावति वेसमणे 9 277 जस्सीलसमायारो गणितस्स य बीयाणं 271 जाणाहिति सो गाहिति गावो मित्ता य पुत्ता य 226 जावंताव ति वग्गो गोधातगा य जे चोरा 227 जेट्ठा मूलो पुव्वा य गोरी गातति चौरं 229 जे वसमुवगच्छंती 173 चंडाला मुट्ठिया मेता 227 जेसिं ते आवासा 272 चंदजसा चंदकंता 231 / जोधाण य उप्पत्ती 272 299 310 164 Page #673 -------------------------------------------------------------------------- ________________ 584 द्वितीयं परिशिष्टम पृष्ठाकः 304 123 225 272 264 250 229 271 230 303 291 184 255 259 33 नाथार्धम् णंदणे मंदरे चेव णंदी त खुद्दिमा पूरिमा य णंदुत्तरा य गंदा णच्चुण्ह णातिसीतो णमि मातंगे सोमिले णाणुवओगाहारे णासाते पंचमं बूया णेसप्पम्मि निवेसा सप्पे पंडुयए तंतिसमं तालसमं तं सागरोक्मस्स उ तज्जातदोसे मतिभंगदोसे तणुओ तणुतग्गीवो ततिता करणम्मि कता ततिता करणम्मि कता तत्तो पसेणती पुण तत्तो वि अस्सलेसा तत्थ पढमा विभत्ती तस्सीलसमायारो तह पाणवत्तियाए ताणा एकूणपण्णासा तिन्नि वित्तप्पयाराई तुलसी भूयाण भवे तुसिता अव्वाबाधा तुसिता अव्वाबाहा तोयधारा विचित्ता य थूलणह-दंत-वालो दच्चा य अदचा य दत्ते सहुमे सुबंधू य दप्प ppamAda'NAbhoge दसन्नभद्दे अतिमुत्ते दीहे रहस्से पुहुत्ते त दुप्पउत्तो मणो वाया देवकुरु विमल कंचण दोणमुह-मडंबाणं दोण्हं पि रत्तसुक्काणं धन्नस्स य वीयाणं 0 पृष्ठाङ्कः । गाथार्धम् धम्मे त अट्ठमे वुत्ते 228 धायैसंडे पुक्खरवरे य धेवते चेव, णेसादे 199 नट्टविहि नाडगविही 310 नागरुक्खो भुयंगाणं 43 निद्देसे पढमा होति 225 निदोसं सारवंतं च 271 निसग्गुवतेसरुती आणारुती निस्सीलस्स गरहिता 230 नीससिऊससितसम 42 नीहारि पिंडिमे लुक्खे पउमप्पभस्स चित्ता 111 पउमावई य गोरी 250 पउमुत्तरे नीलवंते 250 पंचमसरसंपन्ना पंचमी त अवाताणे पढमित्थ विमलवाहण पन्ना चत्तालीसा पप्फोडणा चउत्थी पयावती त बंमे परपंडितते वाति 229 परिकम्मं ववहारो 264 पलिओवमद्वितीता 274 पवंचा पब्भारा 255 पाणिदयातवहे 262 पादसमता उस्सासा 111 पासस्स विसाहाओ पुक्खरपत्ते कुम्मे विहगे 232 पुढविदगाणं तु रसं 299 पुण्णं रत्तं च अलंकियं च पुरओ उदग्गधीरो 291 पुरिमंतरंजि दसपुर 302 पुव्वा य आसाढा सीतलस्स 242 पुव्वेणं असोगवणं 271 पूरेति य थलताई 170 फाले अंबठ्ठपुत्ते त 271 / फासे ANApANU 227 250 231 239 210 vor 270 273 304 272 317 228 184 283 200 229 310 111 241 184 128 200 310 233 Page #674 -------------------------------------------------------------------------- ________________ पृष्ठाङ्कः ... 227 184 261 304 227 272 301 261 303 . 232 115 स्थानाङ्गसूत्रान्तर्गतानां गाथार्धानामकारादिक्रमः गाथार्धम् पृष्ठाङ्कः । गाथार्धम् बारस दीहा मंजूससंठिता 272 रूवेण व सीलेण व बाला किड्डा मंदा 317 रेवतसरसंपन्ना बितीता उण उवतेसे 250 रेवति, अस्सिणि, भरणी बुत्तिता अबुतित्ता रेवतित अणंतजिणो भद्दे सुभद्दे सुजाते 275 लच्छीवती सेसवती भद्दो मजति सरए मंदो 111 लज्जाते गारवेणं च भरहे वेसमणे या 9 लभित्ता अलभित्ता य भवंति कतिणो पण्णा लोहस्स य उप्पत्ती भीतं दुत रहस्सं 228 वंजुल पलास वप्पो (वग्घो?) भीरू तत्थुव्विग्गो 111 वत्थगंधमलंकारं भोगकरा भोगवती वत्थाण य उप्पत्ती मंगी कोरव्वी या वत्थु-तजातदोसे त मज्झिमसरसंपन्ना ववहार भाव जोगे मणियंगा त अणियणा वासं ण सम्म वासति मत्तंगता त भिंगा बाससते वाससते मत्तंगता त भिंगा विजया य वेजयंती मधुगुलियपिंगलक्खो विजये वेजयंते मधुरं सम सुकुमार 229 विमलघोसे सुघोसे य महसीह अग्गिसीहे 270 विसमं पवालिणो परिणमंति महाभीमसेणे सुग्गीवे य 271 विस्सरं पुण केरिसी? माहणे गंदिसेणे त विस्सरं पुण पिंगला माहे तु हेमगा गब्भा वीरंगय वीरजसे संजय मिओ मजति हेमंते वेयण वेयावच्चे मिगसिरमद्दा पुस्सो तिन्नि य 321 वेरुलियमणिकवाडा मित्तदामे सुदामे य वेसमणे वेरुलिते मित्तवाहणे सुभोमे य सएयगं चेव अद्धाए मियापुत्ते त गोत्तासे संकिते सहसक्कारे मुणिसुव्वतस्स सवणो 184 संखाणे निमित्ते कातिते मुद्धाणेण य णेसातं संखे महानिहिम्मी मेहंकरा मेहवती संखो णदति गंधारं रंगाण य धोव्वाण य संठाणे सालिभद्दे त रयण रतणुचते ता सकता पागता चेव रयणाई सव्वरतणे सज्जं तु अग्गजिब्भाते रिट्ठ तवणिज कंचण सज्जं रवति मऊरो रिसभेणं तु एसज्ज सज्जं रवति मुइंगो रुतगे रुतगुत्तमे चंदे 261 सजेण लभति वित्तिं रुप्पस्स सुवनस्स य 272 / सजे, रिसभे, गंधारे 261 231 200 229 229 253 170 111 209 272 260 305 231 272 226 272 310 229 225 226 226 226 225 Page #675 -------------------------------------------------------------------------- ________________ द्वितीयं परिशिष्टम् गाथार्धम् sm 276 275 lms lm MO. 276 276 s 260 l s 242 277 272 231 276 276 170 276 228 m 229 271 सत्तमी सन्निहाणत्थे सत्त सरा णाभीतो सत्त सरा ततो गामा सत्त स्सरा कतो संभवंति? सत्थमग्गी विसं लोणं सद्दा, रूवा, गंधा सद्दालपुत्ते महासतते समग नक्खत्ता जोगं समताल-पडुक्खेवं सममद्धसमं चेव समाहारा सुप्पतिण्णा सम्मदिहि परित्ता सयनले सताऊ य सरमंडलंमि गिज्जते सलक्खण-कारण-हेउदोसे सवणे णाणे य विन्नाणे सव्वा आभरणविही सव्वा य जुद्धनीती सव्वे य चक्कजोही ससि सगलपुण्णमासी ससिसूरचकलक्खण सहस्सुद्दाहे आमलते साउणिता वग्गुरिता सागरचित्ते वैरे सागारमणागारं सामा गायति मधुरं सारणिता रोगिणिता सारस्सतमाइच्चा सारस्सयमादिच्चा सालदुममज्झयारे एरंडे सालदुममज्झयारे जह सावत्थी उसभपुरं सिद्ध महाहिमवंते सिद्ध सइंदिय-काए सिद्ध सुकच्छे खंडग सिद्धे कच्छे खंडग सिद्धे गंधिल खंडग सिद्धे त गंधमातण सिद्धेनिसहे हरिवस्स सिद्धे नेलवंत विदेहे पृष्ठाङ्कः गाथार्धम् 250 सिद्धे पम्हे खंडग 228 सिद्धे भरहे खंडग सिद्धे य मालवंते सिद्धे य विज्जुणामे सिद्धे रुप्पी रम्मग सिद्धे सोमणसे ता 309 सिद्धेरवए खंडग 199 सिप्पसतं कम्माणि य 229 सिरिकता मरुदेवा 229 सीता त पुण्णणामे 261 सीतोदा य सयजले 170 सीतोसिणा उ चेत्ते 313 सुकच्छे वेसमणे ता 303 सुटुत्तरमायामा सा छट्ठी सुत्तित्ता असुत्तिता य 271 सुर्दसणे अमोहे य 272 सुरादेवे चुल्लसतते . सुवच्छा वच्छमित्ता य सूरा संगहकत्तारो सेय सिवे उद्दायणे सो कालो बोधव्वो 227 सोत्थिते त अमोहे य 275 सोमा ईसाणी ता 305 हंता य अहंता य 229 हंदि णमो साहाते 293 हंसो णदति गंधारं 255 हत्थिणौर कपिल्लं मिहिला 278 हत्थो चित्ता य तथा दस 156 हत्थो चित्ता य तधा पच्छंभागा 155 हत्थो चित्ता साती य 241 हरिकंता हरिवासे 260 हरिता चुंचुणा चेव हरिवंसकुलुप्पत्ती 276 हवति पुण सत्तमी तं 276 हासभत्ते अक्खातित 277 हिययमपावमकलुसं जीहा वि य कडुय 242 हिययमपावमलुसं जीहा वि य मधुर 275 हेरण्णवते मणिकंचणे 277 / होज निरंतरणिचितं 275 309 261 227 253 199 272 261 295 64 250 226 295 319 288 33 26 208 320 250 302 164 164 260 Page #676 -------------------------------------------------------------------------- ________________ तृतीयं परिशिष्टम् स्थानाङ्ग - समवायाङ्गसूत्राणां परस्परं तुला । [स्थानाङ्गे समवायाङ्गे च सन्ति अनेकानि सूत्राणि यानि सर्वथा प्रायो वा परस्परं समानानि । तेषां सूत्राणां परस्परं तुलोपदर्शनार्थमिदं परिशिष्टमारभ्यते । स्थासू0 = स्थानाङ्गसूत्राङ्कः, सस्था0 = समवायाङ्गस्थानाङ्कः, pR0 = पृष्ठाङ्कः, paM0 = पङ्क्त्यङ्कः, इति सङ्केतस्पष्टीकरणम् ] स्थासू0 1 2 3 9 10 58 69 97 106 107 134 188 215 230 249 282 296 299 302 305 pR0 1 " "" "" f 33 33 "" " 14 21 4 41 41 50 75 86 89 97 111 119 122 124 126 paM0 9 1 2 7 18 11 12 1 1 19 17 6 14 11 1 21 7 सस्था0 1 " l, dw " dw "" "" " "" J 2 149 125 3 149 2 3 d. " 104 4 "" 33 106 95 127 pR0 325 326 "" " 327 33 "" "" "3 "" 319 452 433 329 452 329 330 331 "" 427 332 "" "" 427 423 433 paM0 4 12 13 14 1 4 3 10 2.1 1 12 16 20 18 10 10 Page #677 -------------------------------------------------------------------------- ________________ 588 तृतीयं परिशिष्टम् स्थासू0 pR0 सस्था0 pR0 s 161 cchng 382 dr km and sm 173 418 188 . sh h h h h m h m m m . 419 12 0 428 434 435 441 193 0 420 195 198 .2 0 108 0 429 335 460 335 0 KA m m m m m h m nh ...... 511 . 354 429 . 518 520 m 525 532 .. " 216 217 -66 dh m bh , m . 545 555 460 401 337 0 11-14 352 13-16 17-19 20-21 1-2 12-15 1-3 464 475 5 . 232 232 352 0 558 568 578 586 237 240 249 429 337 339 Page #678 -------------------------------------------------------------------------- ________________ स्थानाङ्ग-समवायाङ्गसूत्राणां परस्परं तुला। @ स्थासू0 सस्था0 pR0 @ 111 651 652 w m h m m h h h 43. s 341 267 y 342 s 668 - 341 341 m m . 8 40 m h h h h m m 672 m 477 687 695 288 112 :06 712 719 293 295 723 296 113 725 343 6. Gsna22 h h h h h h h h h h h h h h m h m m , m m 426 770 Page #679 -------------------------------------------------------------------------- ________________ चतुर्थं परिशिष्टम् बौद्ध्पालित्रिपित्त्क्तुला। [बौद्धपरम्परानुसारेण भगवतो बुद्धस्य निर्वाणानन्तरं तच्छिष्यैः बुद्धस्य उपदेशः, बुद्धस्य जीवनवृत्तम् , बुद्धेन प्रवर्तिता विधि-निषेधनियमाश्च विनयपिटक-सूत्रपिटक-अभिधर्मपिटकाख्येषु त्रिषु पिटकेषु पालिभाषायां ग्रन्थरूपेण स्ण्गृहीताः। पालिभाषा मागधीभाषायाः प्रकारविशेष एव । त्रिपिटके निम्नलिखिता ग्रन्था वर्तन्ते तिपिटक विनयपिटकं सुत्तपिटकं अभिधम्मपिटकं 1 महावग्गो 2 चुल्लवग्गो 3 पाचित्तिय 4पाराजिकं 5 परिवारो 1 दीघनिकायो 2 मज्झिमनिकायो 3 संयुत्तनिकायो 4 अगुत्तरनिकायो 5 खुद्दकनिकायो 1 धम्मसंगणि 2 विभङ्गो 3 धातुकथा 4 पुग्गलपञत्ति 5 कथावत्थु 6 यमकं 7 पट्टानं 1 खुद्दकपाठो 2 धम्मपदं 3 उदानं 4 इतिवृत्तकं 5 सुत्तनिपातो 6 विमानवत्थु 7 पेतवत्थु 8 थेरगाथा 9 थेरीगाथा 10 जातकं 11 निद्देसो 12 पटिसम्भिदामगो 13 अपदानं 14 बुद्धवंसो 15 चरियापिटकं Page #680 -------------------------------------------------------------------------- ________________ बौद्ध्पालिप्रिपित्त्क्तुला। 591 एतेषां त्रिपिटकग्रन्थानां व्याख्यारूपा पालिभाषायां विविधर्बोद्ध विद्वद्भिर्विरचिताः अटकथा api vrtnte। __स्थानाङ्ग-सूत्रे समवायाङ्गसूत्रे च सन्ति कतिपयानि सूत्राणि येषां शब्दतः अर्थतो वा कथञ्चित् तुला त्रिपिटकान्तर्गतेन अंगुत्तरनिकायेन [अङ्कोत्तरनिकायेन] पुग्गलपञ्जत्तिना [= पुद्गलप्रज्ञप्त्या] दीघनिकायादिना च ज्ञातव्या वर्तते, अतस्तत्तलार्थ तेभ्यः पाठा उद्ध्त्यात्रोप्न्य्स्य्न्ते। एतच्च पालित्रिपिटक बिहारराजकीयेन पालिप्रकाशनमण्डलेन नालन्दादेवनागरीपालिग्रन्थमालायां विक्रमसंवत् 2017 वर्षे 'दिल्ही' नगरे 'मोतीलाल बनारसीदास' द्वारा प्रकाशितमस्ति, अतस्तदनुसारेण सूत्राङ्कपृष्ठाङ्कादिकमत्र ज्ञेयम् । पृ. 2 पं. 8 एगा उप्पा। एगा विय्ती। तुला- "तीणिमानि, भिक्खवे, सङ्खतस्स sngkhtlkkhnnaani| कतमानि तीणी? उप्पादो पचायति, वयो पञ्जायति, ठितस्स अञथत्तं पायति । इमानि खो भिक्खवे, तीणि सङ्घतस्स सङ्घतलक्खणानी ति|" इति अंगुत्तरनिकाये 315/7 pR0 139 ॥ pR0 6 paM0 35 एगा क्न्न्ह्लेसान्न्ण्...| pR0 210 paM0 9 छ लेसाभो...| तुला-"एक समयं भगवा राजगहे विहरति गिज्झकूटे pbbte। atha kho आयस्मा आनन्दो येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्तं एतदवोच-" पूरणेन, भन्ते कस्सपेन छळभिजातियो पञत्ता,-कण्हाभिजाति पञत्ता, नीलाभिजाति पञत्ता, लोहिताभिजाति पत्ता, हलिद्दाभिजाति पञ्चत्ता, सुक्काभिजाति पञत्ता, परमसुक्काभिजाति प्न्य्ता। तत्रिदं, भन्ते, पूरणेन कस्सपेन कण्हाभिजाति पञत्ता, ओरम्भिका सूकरिका साकुणिका मागविका लुद्दा मच्छवातका चोरा चोरघातका बन्धनागारिका ये वा पनऊ पि केचि कुरूर्क्म्म्न्ता। तत्रिदं, भन्ते, पूरणेन कस्सपेन नीलाभिजाति पञत्ता, भिक्खू कण्टकवुत्तिका ये वा पनऊ पि केचि कम्मवादा किरिय्वादा। तत्रिदं, भन्ते, पूरणेन कस्सपेन लोहिताभिजाति पञत्ता, निगण्ठा एक्सात्त्का। तत्रिदं, भन्ते, पूरणेन कस्सपेन हलिद्दाभिजाति पञत्ता, गिही ओदातवसना अचेलकसावका । तत्रिदं, भन्ते पूरणेन कस्सपेन मुक्काभिजाति पञत्ता, आजीवका भाजीव्किनियो। तत्रिदं, भन्ते, पूरणेन कस्सपेन परमसुक्काभिजाति पञता, नन्दो वच्छो किसो सदिच्चो मक्खलि गोसालो। पूरणेन, भन्ते कस्सपेन इमा छळभिजातियो पञत्ता ति। किं पनानन्द, पूरणस्स कस्सपस्स सब्बो लोको एतदब्भनुजानाति इमा छळभिजातियो पापेतुं ति ? नो हेतं, भ्न्ते। सेय्यथापि, आनन्द, पुरिसो दलिद्दो अस्सको अनाळिहको तस्स अकामकस्स बिलं olaggeyyu'idaM ते, अम्भो पुरिस, मंसं च खादितब्ब, मूलं च अनुप्पदातब्बं ' ति। एवमेव खो, आनन्द, पूरणेन कस्सपेन अप्पटिञाय एतेसं समणब्राह्मणानं इमा छळभिजातियो पञत्ता, यथा तं बालेन अब्यत्तेन अखेत्तञ्जना अकुस्लेन्। ___ अहं खो पनानन्द, छळभिजातियो पापेमि। तं सुणाहि, साधुकं मनसि करोहि; भासिस्सामी ति। "एवं, भन्ते" ति खो आयस्मा आनन्दो भगवतो प्च्च्स्सोसि। भगवा एतदवोच-"कतमा चानन्द, छळ भिजातियो? इधानन्द, एकच्चो कण्हाभिजातियो समानो कण्हं धम्मं अभिजाय्ति। इध पनानन्द, एकच्चो कण्हाभिजातियो समानो सुकं धम्म अभिजाय्ति। इध पनानन्द, एकच्चो कण्हाभिजातियो सामानो अकण्हं निब्बानं अभिजाय्ति। इध पनानन्द एकचो सुक्काभिजातियो समानो कण्हं Page #681 -------------------------------------------------------------------------- ________________ 512 स्थानाङ्गसूत्रस्य चतुर्थ परिशिष्टम् धम्म अभिजाय्ति। इध पनानन्द, एकच्चो सुक्काभिजातियो समानो सुकं धम्मं अभिजाय्ति। इध पनानन्द, एकच्चो सुक्काभिजातियो समानो अकण्हं असुकं निब्बान अभिजाय्ति। ___ कथं चानन्द, कण्हाभिजातियो समानो कण्हं धम्म अभिजायति ? इधानन्द, एकचो नीचे कुले पच्चाजातो होति-चण्डालकुले वा नेसादकुले वा वेनकुले वा रथकारकुले वा पुक्कुसकुले वा दलिद्दे अप्पन्नपानभोजये कसिखुत्तिके, यत्थ कसिरेन पासच्छादो ल्ब्भ्ति। सो च होति दुब्बष्णो दुद्दसिको ओकोटिमको बन्हाबाधो काणो वा कुणी वा खञ्जो वा पक्खहतो वा, न लाभी अन्नस्स पानस्स वत्थस्स . यानस्स मालागन्धविलेपनस्स सेय्वाव्स्थ्प्दीपेय्य्स्स्। सो कायेन दुचरितं चरति, वाचाय दुचरितं चरति, मनसा दुच्चरितं च्र्ति। सो कायेन दुच्चरितं चरित्वा वाचाय दुचरितं चरित्वा, मनसा सुचरितं चरित्वा कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उप्प्ज्ति। एवं खो, आनन्द, कण्हाभिजातियो समानो कण्हं धम्मं अभिजायति । कथं चानन्द, कण्हाभिजातियो समानो सुकं धम्म अभिजायति ? इधानन्द, एकच्चो नीचे कुले पच्चाजातो होति-चण्डालकले वा...pe0...सेय्याव्स्थ्प्दीपेय्य्स्स्। सो कायेन सचरितं चरति वाचाय सुचरितं चरति, मनसा सुचरितं च्र्ति। सो कायेन सुचरितं चरित्वा, वाचाय सुचरितं चरित्वा मनसा दुचरितं चरित्वा; कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपजति । एवं खो, आनन्द, कण्हाभिजातियो समानो सुकं धम्म अभिजाय्ति। कथं, चानन्द, कण्हाभिजातियो समानो अकण्हं असुकं निब्बानं अभिजायति 1 इधानन्द, एकच्चो नीचे कुले पचाजातो होति-चण्डालकुले वा...pe0...| सो च होति दुब्बण्णो दुद्दसिको ओकोटिमको । सो केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं pbbjti। so एवं पब्बजितो समानो पञ्च नीवरणे पहाय चेतसो उपक्किलेसे पाय दुब्बलीकरणे, चतूसु सतिपहानेसु सुप्पतिहितचित्तो, सत्त बोज्झङ्गे यथाभूतं भावेत्वा अकण्हं असुकं निब्बानं अभिजाय्ति। एवं खो, आनन्द, कण्हाभिजातियो समानो अकण्हं असुकं निब्बानं अभिजायति । __ कथं, चानन्द, सुक्काभिजातियो समानो कण्हं धम्म अभिजायति ? इधानन्द, एकच्चो उच्चे कुले पच्चाजातो होति-खत्तियमहासालकुले वा ब्राह्मणमहासालकुले वा गहपतिमहासालकुले वा, अड्डे महद्धने महाभोगे पहुतजातरूपरजते पहुतवित्तपकरणे पहूतधनध । सो च होति अभिरूपो दस्सनीयो पासादिको परमाय वण्णपोक्खरताय समन्नागतो, लाभी अन्नस्स पानस्स वत्थस्स यानस्स मालागन्धविलेपनस्स सेय्यावसथपदीपेय्यस्स । सो कायेन दुच्चरितं चरति, वाचाय दुच्चरितं चरति, मनसा, दुचरितं चरति । सो कायेन दुचरितं चरित्वा, वाचाय दुचरितं चरित्वा, मनसा दुचरितं चरित्वा कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उप्प्ज्ति। एवं खो, आनन्द, सुक्काभिजातियो समानो कण्हं धम्म अभिजायति । कथं, चानन्द, सुक्काभिजातियो समानो सुकं धम्मं अभिजायति ? इधानन्द, एकच्चो उच्चे कुले पञ्चाजातो होती-खत्तियमहासालकुले वा... pe0...सेय्यावसथपदीपेय्यस्स । सो कायेन सुचरितं चरति, वाचाय सुचरितं चरति, मनसा सुचरितं चरति । सो कायेन सुचरितं चरित्वा, वाचाय सुचरितं चरित्वा, मनसा सुचरितं चरित्वा कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उप्प्ज्ज्ति। एवं खो, आनन्द, सुक्काभिजातियो समानो सुकं धम्मं अभिजायति । कथं, चानन्द, सुक्काभिजातियो समानो अकण्हें असुकं निब्बानं अभिजायति ? इधानन्द, एकच्चो उच्चे कुले पञ्चाजातो होति-खत्तियमहासालकुले वा ब्राह्मणमहासालकुले वा गहपतिमहासालकुले वा, अङ्के महद्धने महाभोगे पहूतजातरूपरजते पहूतवित्तपकरणे पहूतधनध । सो च होति अभिरूपो दस्सनीयों पासाविको परमाय षण्णपोक्खरताय समन्नागतो, लाभी अनस्स पानस बस्थस्स यानस्स मालगन्ध Page #682 -------------------------------------------------------------------------- ________________ बौद्ध्पालित्रिपित्त्क्तुला। 593 विलेपनस्स सेय्यावसथपदीपेय्यस्स । सो केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजति । सो एवं पब्बजितो समानो पञ्च नीवरणे पहाय चेतसो उपक्किलेसे पाय दुबलीकरणे, चतूसु सतिपट्टानेसु सुप्पतिहितचित्तो, सत्त बोज्झङ्गे यथाभूतं भावेत्वा अकण्हं असुकं निब्बानं अभिजायति । एवं खो, आनन्द, सुक्काभिजातियो समानो अकण्हं असुक्कं निब्बानं अभिजायति । इमा खो, आनन्द छळभिजातियो ति । " इति अंगुत्तरनिकाये 6 / 6 / 3 / pR0 93-96 // पृ. 13 paM05 दोहिं ठाणेहि......विजाए चेव चरणेण चेव्। तुला--"द्वीहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु अञ्चन्तनिट्ठो होति अच्चन्तयोगक्खेमी अञ्चन्तब्रह्मचारी अञ्चन्तपरियोसानो सेट्ठो देव्म्नुस्सान्ण्। कतमेहि द्वीहि ? विजाय, चरणेन-इमेहि खो, भिक्खवे, द्वीहि धम्मेहि समन्नागतो भिक्खु अञ्चन्तनिट्ठो होति अच्चन्तयोगक्खेमी अञ्चन्तब्रह्मचारी अञ्चन्तपरियोसानो सेट्ठो देवमनुस्सानं । ब्रह्मना पेसा, भिक्खवे, सनकुमारेन गाथा भासिता 'खत्तियो सेट्ठो जनेतस्मिं, ये गोत्त्प्त्तिसारिनो। विजाचरणसम्पन्नो, सो सेट्ठो देवमानुसे' ॥ ति। सा खो पनेसा, भिक्खवे, सनकुमारेन गाथा भासिता सुभासिता, नो दुब्भासिता; अस्थसंहिता, नो अनस्थसंहिता; अनुमता म्या। अहं पि, भिक्खवे, एवं वदामि___ 'खत्तियो सेट्ठो जनेतस्मिं, ये गोत्त्प्त्तिसारिनो। विज्जाचरणसम्पन्नो, सो सेट्ठो देव्मानुसे'| ति|" इति अङ्गत्तरनिकाये 1111 / 10 / pR0 371 // ___"अथ खो आयस्मा उपवाणो येनायस्मा सारिपुत्तो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मता सारिपुत्तेन सद्धिं स्म्मोदि। सम्मोदनीयं कथ सारणीयं वीतिसारेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो आयस्मा उपवाणो आयस्मन्तं सारिपुत्तं एतदवोच-" किं नु खो, आवुसो सारिपुत्त, विजायन्तकरो होती" ति ? नो हिदं, आवुसो। किं पनासो सारिपुत्त, चरणेनन्तकरो होती ति ? नो हिदं, आवुसो। किं पनावुसो सारिपुत्त, विजाचरणेनन्तकरो होती ति ? नो हिदं, आवुसो। किं पनावुसो सारिपुत्त आत्र विजाचरणेनन्तकरो होती ति ? नो हिदं आवुसो। 'किं नु खो, आवुसो सारिपुत्त, विजायन्तकरो होती' ति, इति पुट्ठो समानो-'नो हिदं, आवुसो' ति वदेसि । 'किं पनावुसो सारिपुत्त, चरणेनन्तकरो होती' ति, इति पुट्ठो समानो-'नो हिंद, आवुसो' ति वदेसि । 'किं पनावुसो सारिपुत्त, विजाचरणेनन्तकरो होती' ति, इति पुट्ठो समानो-'नो हिद, आवुसो' ति वदेसि । 'किं पनावुसो सारिपुत्त, अत्र विज्जाचरणेनन्तकरो होती' ति, इति पुट्ठो समानो-'नो हिदं, आवुसो' ति वदेसि । यथा कथं पनावुसो, अन्तकरो होती" ति? विजाय चे, आवुसो, अन्तकरो अभविस्स, सौपादानो व समानो अन्तकरो अभविस्स । चरणेन चे, आवुसो, अन्तकरो अभविस्स, सौपादानो व समानो अन्तकरो अभविस्स । विजाचरणेन चे, आवुसो, अन्तकरो अभविस्स, सौपादानो व समानो अन्तकरो अभविस्स । अत्र विज्जाचरणेन चे, आवुसो, अन्तकरो अभविस्स, पुथुजनो अन्तकरो अमविस्स । पुथुजनो हि, आवुसो, अञ्जन विजाचरणेन । चरणविपन्नो खो, आवुसो, यथाभूतं न जानाति न पस्सति । चरणसम्पन्नो यथाभूतं जानाति पस्सति । यथाभूतं जानं पस्सं अन्तकरो होती ति|" इति अंगुत्तरनिकाये 4 / 18 / 5 / पृ. 173-174 ॥ __ pR0 32 paM0 1 च्क्व्हिव्ण्सा...| तुला-"अट्ठानमेतं, भिक्खवे, अनवकासो यं एकिस्सा ठा. 18 Page #683 -------------------------------------------------------------------------- ________________ स्थानाङ्गसूत्रस्य चतुर्थे परिशिष्टम् लोकधातुया द्वे राजानो चकात्ती अपुब्बं अचरिम उप्पजेव्यु । नेतं ठानं विजति । ठानं च खो एतं, भिक्खवे, विजति यं एकिस्सा लोकधातुया एको राजा चक्कवत्ती उप्पजेय्य । ठानमेत विज्जती ति|" इति अङ्गुत्तरनिकाये 1115 / 2 / pR0 28 // पृ. 41 paM0 13 दोहिं ठाणेहिं पावं कम्मं ब्धेति...."| तुला-"तीणिमानि, भिक्खवे, निदानानि कम्मानं स्मुद्याय्। कतमानि तीणि ? लोभो निदानं कम्मानं समुदयाय, दोसो निदानं कम्मानं समुदयाय, मोहो निदानं कम्मानं स्मुद्याय्। यं, भिक्खवे, लोभपकतं कम्मं लोभ लोभनिदानं लोभसमुदयं, तं कम्मं अकुसलं तं कम्मं सावजं तं कम्मं दुक्खविपाक, तं कम्मं कम्मसमुदयाय संवचति, न तं कम्मं कम्मनिरोधाय स्ण्व्त्त्ति। य, भिक्खवे, दोसपकतं कम्मं दोसजं दोसनिदानं दोससमुदय, तं कम्म अकुसलं तं कम्मं सावजं तं कम्मं दुक्खविपाक, तं कम्मं कम्मसमुदयाय संवत्तति, न त कम्म कम्मनिरोधाय संवत्तति । य, भिक्खवे, मोहपकतं कम्मं मोहजं मोहनिदानं मोहसमुदयं, तं कर्म अकुसलं तं कम्मं सावज्जं तं कम्मं दुक्खविपाक, तं कम्मं कम्मसमुदयाय संवत्तति, न तं कम्मं कम्मनिरोधाय संवत्तति । इमानि खो, भिक्खवे, तीणि निदानानि कम्मानं स्मुद्याय्|" इति भङ्गुत्तरनिकाये 3 / 11 / 9 / पृ. 244 ॥ तथा दृश्यतां 3 / 4 / 4 / pR0 124-125), 6 / 4 / 9 / पृ. 54 ॥ pR0 62 paM0 12 तिविहा बुद्धा । तुला-"कतमो च पुग्गलो सीलसम्पन्नो? तत्थ कतमा सीलसम्पदा ? कायिको अवीतिकमो वाचसिको अवीतिक्कमो कायिकवाचसिको अवीतिकमो-अयं वुच्चति 'सील्स्म्प्दा'| सब्बो पि सीलसंवरो सील्स्म्प्दा। इमाय सीलसम्पदाय समनागतो पुग्गलो "सील्स्म्प्न्नो"| कतमो च पुग्गलो दिट्ठिसम्पन्नो? तत्थ कतमा दिद्विसम्पदा ? "अस्थि दिन्नं, अस्थि यिटुं, अस्थि हुतं, अस्थि सुकतदुक्कटानं कम्मानं फलं विपाको, अस्थि भयं लोको, अत्थि परो लोको, अस्थि माता, अस्थि पिता, अत्थि सत्ता ओपपातिका, अत्यि लोके समणब्राह्मणा सम्ममाता सम्मापटिपन्ना ये इमं च लोकं परं च लोकं सयं अभिजा सच्छिकत्वा पवेदेन्ती" ति। या एवरूपा पञा पजानना...pe0...अमोहो धम्मविचयो सम्मादिहि-अयं वुञ्चति 'दिद्विस्म्प्दा'| सन्बा पि सम्मादिहि दिद्विस्म्प्दा। इमाय दिट्ठिसम्पदाय समन्नागतो पुग्गलो "दिद्विस्म्प्न्नो"|"--पुग्ग्ल्पत्ति 2 / 37-38 / पृ.41-42॥ __ pR0 62 paM0 13 एवं मोहे, मूद्धा। तुला-"कतमो च पुगलो सीलविपनो ? तत्थ कतमा सीलविपत्ति ? कायिको वीतिक्कमो वाचसिको वीतिक्कमो कायिकवाचसिको वीतिकम्मो-अयं बुच्चति सील्विप्त्ति। सब्ब पि दुस्सील्यं सील्विप्त्ति। इमाय सीलविपचिया समन्नागतो पुगगलो " सील्विप्न्नो"| __कतमो च पुग्गलो दिद्विविपन्नो ? तत्थ कतमा दिट्ठिविपत्ति ? नत्थि दिन्नं, नत्थि यिटुं, नत्थ हुतं, नत्थि सुकतदुक्कटानं कम्मानं फलं विपाको, नत्थि अयं लोको, नत्थि परो लोको, नत्यि माता, नथि पिता, नत्थि सत्ता ओपपातिका, नत्थ लोके समणब्राह्मणा सम्ममाता सम्मापटिपन्ना ये इमं च लोकं परं च लोकं सयं अभिजा सच्छिकत्वा पवेदेन्ती ति--या एवरूपा दिहि दिद्विगतं दिद्विगहनं दिटिकन्तारो दिठिविसूकायिकं दिद्विविप्फन्दितं दिट्ठिसंयोजनं गाहो पटिग्गाहो अभिनिवेसो परामासो कुम्मम्गो मिच्छापयो मिच्छत्तं तित्थायतनं विपरियासग्गाहो-अयं वुञ्चति 'दित्त्त्थिविप्त्ति। सब्बा पि मिच्छादिहि दित्थिविप्त्ति। इमाय दिद्विविपत्तिया समन्नागतो पुग्गलो "दित्त्त्थिविप्न्नो"|-पुग्ग्ल्प्म्न्ति। 2 / 17-18 / पृ. 34-35 ॥ पृ. 64 paM0 1 ततो पुरिखजाता "सुमणे दुम्मणे । तुला-"कतमो च पुगलो निरासो ? इधेकचो पुग्गलो दुस्सीलो होति पापधम्मो असुचि सङ्कस्सरसमाचारो पटिन्छनकम्मन्तो अस्समणो समणपटियो अब्रह्मचारी ब्रह्मचारिपटिओ अन्तोपूति अवस्सुतो क्स्म्बुजातो। सो सुणाति-" इत्थनामो Page #684 -------------------------------------------------------------------------- ________________ बौद्ध्पालित्रिपित्त्क्तुला। 595 किर भिक्खु आसवानं खया अनासवं चेतोविमुत्तिं पाविमुत्तिं दिहेव धम्मे सयं अभिज्ञा सच्छिकत्वा उपसम्पज विहरती" ति। तस्स न एवं होति-"कुदास्सु नामाहं पि आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिढेव धम्मे सयं अभिजा सच्छिकत्वा उपसम्पज विहरिस्सामी" ति । अयं वुच्चति पुग्गलो "निरासो"| कतमो च पुग्गलो आसंसो 1 इधेकच्चो पुगगलो सीलवा होति क्ल्यान्न्ध्म्मो। सो suNAti"itthannAmo किर भिक्खु आसवानं खया अनासवं घेतोविमुत्तिं पञाविमुत्तिं दिखेव धम्मे सयं अभिआ सच्छिकत्वा उपसम्पज विहरती" ति । तस्स एवं होति-"कुदास्सु नामाहं पि आसवानं खया अनासवं चेतोविमति पाविमति दिदेव धम्मे सयं अभिजा सच्छिकत्वा उपसम्पज विहरिस्सामी" ति । अयं वुच्चति पुग्गलो "आस्ण्सो"| ___ कतमो च पुगगलो विगतासो ? इधेकच्चो पुग्गलो आसवानं खया अनासवं चेतोविमुत्तिं पाविमुति दिढेव धम्मे सयं अभिज्ञा सच्छिकत्वा उपसम्पज विहरति । सो सुणाति-" इत्थन्नामो किर भिक्खु आसवानं खया अनासवं चेतोविमुत्तिं पञाविमुत्तिं दिढेव धम्मे सयं अभिज्ञा सच्छिकत्वा उपसम्पज विहरती" ति । तस्स न एवं होति-"कुदास्सु नामाहं पि आसवानं खया अनासवं घेतोविमुत्तिं पञ्चाविमुत्तिं दिढेव धम्मे सयं अभिजा सच्छिकत्वा उपसम्पज विहरिस्सामी" ति। तं किस्स हेतु ! या हिस्स पुब्बे अविमुत्तस्स विमुत्तासा, सा प्त्तिप्प्स्स्द्धा। अयं वुच्चति पुग्गलो "विग्तासो"|"पुग्ग्ल्पत्ति 331 / pR0 44-45 // pR0 54 paM0 8 तिण्हं दुप्प्द्दियार्ण्...| तुला-"द्विन्नाई, भिक्खवे, न सुप्पतिकारं वदामि । कतमेस द्विनं 1 मातु च पितु c। एकेन, भिक्खवे, असेन मातरं परिहरेय्य, एकेन अंसेन पितरं परिहरेय्य वस्ससतायुको वस्ससतजीवी सो च नेसं उच्छाद्न्प्रिम्द्द्न्न्हाप्न्स्म्बाह्नेन्। ते च तत्थेव मुत्तकरीसं च्जेय्यु। न त्वेव, मिक्खवे, मातापितूनं कतं वा होति पटिकतं वा। इमिस्सा च, भिक्खवे, महापथविया पहूतरत्तरतनाय मातापितरो इस्सराधिपचे रज्जे पतिद्वापेय्य, न त्वेष, भिक्खवे, मातापितूनं कतं वा होति पटिकतं वा। तं किस्स हेतु 1 बहुकारा, भिक्खवे, मातापितरो पुत्तानं आपादका पोसका इमस्स लोकस्स द्स्सेतारो। यो च खो, भिक्खवे, मातापितरो अस्सद्धे सद्धासम्पदाय समादपेति निवेसेति पतिद्वापेति, दुस्सीले सीलसम्पदाय समादपेति निवेसेति पतिद्वापेति, मच्छरी चागसम्पदाय समादपेति निवेसेति पतिहाति, दुप्पञ्झे पञासम्पदाय समादपेति निवेसेति पतिढापेति, एतावता खो, भिक्खवे, मातापितूनं कतं च होति पटिकतं चा ति|" इति अन्तरनिकाये 2 / 4 / 2 / पृ. 59 ॥ pR0 67 paM0 13 दुक्खे केण कडे ? जीवेणं कडे प्मादेन्न्। तुला-"अप्पमत्तिका एसा, भिक्खवे, वुद्धि यदिदं यसोवुद्धि । एतदगं, भिक्खवे, वुद्धीनं यदिदं पञ्जावुद्धि । तस्मातिह, भिक्खवे, एवं सिक्खितब्ब-'पञ्जावुद्धिया वद्धिस्सामा' ति । एवं हि वो, भिक्खवे, सिक्खितब्ब ति । नाहं, भिक्खवे, अझं एकधम्मं पि समनुपस्सामि यो एवं महतो अनत्थाय संवत्तति यथयिदं, भिक्खवे, प्मादो। पमादो, भिक्खवे, महतो अनत्थाय स्ण्व्त्त्तीति। नाह, मिक्खवे, अझं एकधम्म पि समनुपस्सामि यो एवं महतो अस्थाय संवत्तति यथयिदं, भिक्खवे. अप्प्मादो। अप्पमादो. भिक्खवे. महतो अस्थाय स्ण्व्त्त्तीति। ..... कोसर्ज, भिक्खवे, महतो अनत्थाय संवत्ततीति |...."विरियार्म्भो, भिक्खवे, महतो अस्थाय संवत्ततीति । ..... __ ....."महिच्छता, भिक्खवे, महतो अनत्थाय स्ण्व्त्त्तीति|..." अप्पिच्छता, भिक्खवे, महतो अस्थाय संवत्ततीति । .." असन्तुहिता, भिक्खवे, महतो अनत्थाय संवत्ततीति |""स्न्तुहिता, भिक्खवे, महतो अस्थाय संवत्ततीति । ..... अयोनिसो मनसिकारो, भिक्खवे, महतो अनत्याय Page #685 -------------------------------------------------------------------------- ________________ स्थानाङ्गसूत्रस्य चतुर्थ परिशिष्टम् स्ण्व्त्त्तीति|...... योनिसो मनसिकारो, भिक्खवे, महतो अस्थाय स्ण्व्त्त्तीति|"..."asmpjnN, bhikkhave. mahato anatthAya sNvtttiiti|......smpjnN. bhikkhave. mahato अत्थाय स्ण्व्त्त्तीति|...... पापमित्तता, भिक्खवे, महतो अनत्थाय स्ण्व्त्त्तीति|..." कल्याणमित्तता, भिक्खवे, महतो अस्थाय संवत्ततीति । ..." अनुयोगो, भिक्खवे, अकुसलानं धम्मानं, अननुयोगो कुसलानं धम्मानं महतो अनत्थाय स्ण्व्त्त्तीति|... " अनुयोगो, भिक्खवे, कुसलानं धम्मानं, अननुयोगो अकुसलानं धम्मानं महतो अत्थाय स्ण्व्त्त्तीति|" इति अंगुत्तरनिकाये 1 / 9 / 1-17 / pR0 15-17 // pR0675015 अन्नुस्थिता......| तुला-"तीणिमानि, भिक्खवे, तित्थायतनानि यानि पण्डितेहि समनुयुञ्जियमानानि समनुगाहियमानानि समनुभासियमानानि परं पिगन्त्वा अकिरियाय सण्ठहन्ति । कतमानि तीणि ? सन्ति, भिक्खवे, एके समणब्राह्मणा एवंवादिनो एवंदिहिनो-'यं किं चायं पुरिसपुग्गलो पटिसंवेदेति सुखं वा दुक्खं वा अदुक्खमसुखं वा सब्बं तं पुब्बेकतहेतू' ति। सन्ति, भिक्खवे, एके समणब्राह्मणा एवंवादिनो एवंदिटिनो--'यं किं चायं पुरिसपुग्गलो पटिसंवेदेति सुखं वा दुक्खं वा अदुक्खमसुखं वा सब्बं तं इस्सरनिम्मानहेतू' ति। सन्ति, भिक्खवे, एके समणब्राह्मणा एवंवादिनो एवंदिहिनो-'यं किं चायं पुरिसपुग्गलो पटिसंवेदेति सुखं वा दुक्खं वा अदुक्खमसुखं वा सब्बं तं अहेतु-अप्प्च्च्याऽति। "तत्र, भिक्खवे, ये ते समगब्राझगा एवंवादिनो एवंदिठ्ठिनो-'यं किं चायं पुरिसपुग्गलो पटि संवेदेति सुखं वा दुक्खं वा अदुक्खमसुखं वा सब्ब तं पुब्बेकतहेतू' ति, त्याहं उपसङ्कमित्वा एवं पदामि-'सच्चं किर तुम्हे आयस्मन्तो एवंवादिनो एवंदिहिनो-यं किं चायं पुरिसपुग्गलो पटिसंवेदेति सुखं वा दुक्खं वा अदुक्खमसुखं वां सब्बं तं पुब्बेकतहेतू' ति ? ते च मे एवं पुट्ठा 'आमा' ति प्त्तिजान्न्ति। त्याहं एवं वदामि-'तेनहायस्मन्तो पाणातिपातिनो भविस्सन्ति पुब्बेकतहेतु, अदिनादायिनो भविस्सन्ति पुन्बेकतहेतु, अब्रह्मचारिनो भविस्सन्ति पुब्बेकतहेतु, मुसावादिनो भविस्सन्ति पुन्बेकतहेतु, पिसुगवाचा भविस्सन्ति पुब्बेकतहेतु, फरुसवाचा भविस्सन्ति पुब्बेकतहेतु, सम्पप्पलापिनो भविस्सन्ति पुब्पेकतहेतु, अभिजमालुनो भविस्सन्ति पुन्बेकतहेतु, ब्यापनचित्ता भविस्सन्ति पुब्बेकतहेतु, मिच्छादिटिका भविस्सन्ति पुब्बेक्थेतु। पुब्बेकतं खो पन, भिक्खवे, सारतो पञ्चागच्छतं न होति छन्दो वा वायामो वा इदं वा करणीयं इदं वा अकरणीयं ति । इति करणीयाकरणीये खो पन सच्चतो थेततो अनुपलब्भियमाने मुट्ठस्सतीनं अनारक्खानं विहरतं न होति पच्चतं सहधम्मिको स्म्न्न्वादो। अयं खो मे, भिक्खवे, तेसु समणब्राह्मणेसु एवंवादीसु एवदिट्ठीसु पठमो सहधम्मिको निग्गहो होति|" इति अङ्गत्तरनिकाये 37111 pR0 160-161 // "एक समयं भगवा सक्कसु विहरति कपिलवत्थुरिम निग्रोधारामे। अथ खो वप्पो सस्को निगण्ठसावको येनायस्मा महामोगल्लानो तेनुपसङ्कमि; उपसङ्कमिवा आयस्मन्तं महामोग्गल्लानं अभिवादेवा एकमन्तं निसीदि । एकमन्तं निसिनं खो वप्पं सक्कं निगण्ठसावकं आयस्मा महामोगगलानो एतदवोच इधस्स, वप्प, कायेन संवुतो वाचाय संवुतो मनसा संवुतो अविज्जाविरागा विज्जुप्पादा। पस्ससि नो स्वं, वप्प, तं ठानं यतोनिदानं पुरिसं दुक्खवेदनिया आसवा अस्सवेय्यु अभिसम्पराय ति ? पस्सामहं, भन्ते, तं ठानं । इधस्स, भन्ते, पुब्बे पापकम्म कतं अविपक्कविपाकं । ततोनिदानं पुरिसं दुक्खवेदनिया आसवा अस्सवेय्यु अभिसम्परायं ति। अयं चेव खो पन आयस्मतो महामोग्गल्लानस्स वप्पेन सक्केन निगण्ठसावकेन सद्धिं अन्तराकथा विप्पकता होति; अथ खो भगवा सायन्हसमयं पटिसल्लाना वुहितो येन उपट्टानसाला तेनुपसङ्कमि; उपसङ्कमित्वा पञत्ते आसने निसीदि । निसज्ज खो भगवा आयस्मन्तं महामोग्गल्लानं एतदवोच काय नुत्थ, मोग्गल्लान, एतरहि कथाय सन्निसिन्ना; का च पन वो अन्तराकथा विप्पकता ति ? Page #686 -------------------------------------------------------------------------- ________________ बौद्धपालि त्रिपिटकतुला । 597 इधाहं, भन्ते, वप्पं सक्कं निगण्ठसावकं एतदवोचं - 'इधस्स, वप्प, कायेन संवुतो वाचाय संतो मनसा संवृतो अविज्जाविरागा विज्जुप्पादा । पस्सासि नो त्वं, वप्प, तं ठानं यतोनिदानं पुरिसं दुक्खवेदनिया आसवा अस्सवेय्युं अभिसम्परायं' ति 1 एवं वुत्ते, भन्ते, वप्पो सक्को निगण्ठसाबको मं एतदबोच - ' पस्सामहं, भन्ते, तं ठानं । इधस्स, भन्ते, पुब्बे पापकम्मं कतं अविपक्कविपाकं । ततोनिदान पुरसं दुक्खवेदनिया आसवा अस्सवेय्युं अभिसम्परायं' ति । अयं खो नो, भन्ते, वप्पेन सक्न नगण्ठसावकेन सद्धिं अन्तराकथा विप्पकता; अथ भगवा अनुप्पत्तो ति । अथ खो भगवा वप्पं सकं निगण्ठसावकं एतदवोच - "सचे मे त्वं, वप्प, अनुज्ञेय्यं चेव अनुजानेय्यासि, पटिक्कोसितब्बं च पटिक्कोसेय्यासि, यस्स च मे भासितस्स अत्थं न जानेय्यासि ममेवेत्थ उत्तरि पटिपुच्छेय्यासि - 'इदं भन्ते, कथं, इमस्स को अस्थो' ति, सिया नो एत्थ कथासल्लापो ति । अनुज्ञेय्यं चैवाहं, भन्ते, भगवतो अनुजानिस्सामि, पटिक्कोसितब्बं च पटिकोसिस्वामि, यस्स चाह भगवतो भासितस्स अत्थं न जानिस्सामि भगवन्तं येवेत्थ उत्तरि पटिपुच्छिस्सामि -' इदं भन्ते, कथं, इमरस को अत्थो' ति 1 होतु नो एत्थ कथासल्लापो ति । तं किं मञ्ञति, वप्प, ये कायसमारम्भपच्चया उप्पज्जन्ति आसवा विघातपरिळाहा, कायसमारम्भा पटिविरतस्स एवंस ते आसवा विघातपरिळाहा न होन्ति । सो नवं च कम्मं न करोति, पुराणं च कम्मं फुस्स फुस्स व्यन्तीकरोति, सन्दिडिका निजरा अकालिका एहिपस्सिका ओपनेय्यिका पञ्चत्तं वेदितब्बा विब्रूहि । परससि नो त्वं, वप्प, तं ठानं यतोनिदानं पुरिसं दुक्खवेदनिया आसवा अस्सवेय्युं अभिसम्परायं ति ? नोतं, भन्ते । तं किं मञ्ञसि, वप्प ये वचीसमारम्भपच्चया उप्पज्जन्ति आसवा विघातपरिळाहा, वचीसमारम्भा पटिविरतस्स एवंस ते आसवा विघातपरिळाहा न होन्ति । सो नवं च कम्मं न करोति, पुराणं च कम्मं फुस्स फुस्स व्यन्तीकरोति । सन्दिद्विका निज्जरा अकालिका एहिपस्सिका अपनेय्यिका पञ्चत्तं वेदितब्बा विहि । पश्यसि नो त्वं, वप्प, तं ठानं यतोनिदानं पुरिसं दुक्खवेदनिया आसवा अस्सवेय्युं अभिसम्परायं ति 1 नो हेतं, भन्ते । तं किं मसि, वप्प, ये मनोसमारम्भपच्चया उप्पज्जन्ति आसवा विघातपरिळाहा, मनोसमारम्भा पटिविरतस्स एवंस ते आसवा विघातपरिळाहा न होन्ति । सो नवं च कम्मं न करोति, पुराणं च कम्मं फुस्स फुस्स व्यन्तीकरोति । सन्दिठ्ठिका निज्जरा अकालिका एहिपस्सिका ओपनेय्यिका पच्चत्तं वेदितब्बा विहि । पसिनो त्वं, वप्प, तं ठानं यतोनिदानं पुरिसं दुक्खवेदनिया आसवा अस्सवेय्युं अभिसम्पराय ति 1 नोतं, भन्ते । तं किं मञ्ञसि, वप्प, ये अविज्जापच्चया उप्पज्जन्ति आसवा विघातपरिळाहा, अविज्जाविरागा विज्जुप्पादा एवंस ते आसवा विघातपरिळाहा न होन्ति । खो नवं च कम्मं न करोति, पुराणं च कम्मं फुस्स फुस्स ब्यन्तीकरोति । सन्दिट्टिका निज्जरा अकालिका एहिपस्सिका ओपनेय्यिका पच्चत्तं वेदितब्बा विहि । पस्ससिनो त्वं, वप्प, तं ठानं यतोनिदानं पुरिसं दुक्खवेदनिया आसवा अस्सवेय्युं अभिसम्परायं ति 1 तं, भन्ते । एवं सम्माविमुत्तचित्तस्स खो, वप्प, भिक्खुनो छ सततविहारा अधिगता होन्ति । सो चक्खुना रूपं दिस्वा नेव सुमनो होति न दुम्मनो; उपेक्खको विहरति सतो सम्पजानो । सोतेन सद्दं सुखा... pe0... ऐर् गन्धं घायित्वा... pe0... जिव्हाय रसं सायित्वा... pe0... कायेन फोटुब्बं फुसित्वा... pe0...मनसा Page #687 -------------------------------------------------------------------------- ________________ 598 स्थानाङ्गसूत्रस्य चतुर्थ परिशिष्टम् धम्म विआय नेव सुमनो होति न दुम्मनो; उपेक्खको विहरति सतो स्म्प्जानो। सो कायपरियन्तिकं वेदनं वेदियमानो 'कायपरियन्तिकं वेदनं वेदियामी' ति पजानाति, जीवितपरियन्तिकं वेदनं वेदियमानो 'जीवितपरियन्तिकं वेदनं वेदियामी' ति पजानाति, 'कायस्स भेदा उद्धं जीवितपरियादाना इधेव सबवेदयितानि अनभिनन्दितानि सीती भविस्सन्ती' ति प्जानाति। ___ सेय्यथापि, वप्प, थूणं पटिच्च छाया पायति । अथ पुरिसो आगच्छेय्य कुदालपिटकं आदाय । सो तं थूणं मूले छिन्देय्य; मूले छिन्दित्वा पलिखणेय्य; पलिखणित्वा मूलानि उद्धरेय्य, अन्तमसो उसीरनाळिमत्तानि पि । सो तं थूणं खण्डाखण्डिकं छिन्देय्य । खण्डाखण्डिक छेत्वा फालेय्य । फालेत्वा सकलिक सकलिक करेय्य । सकलिकं सकलिकं कत्वा वातातपे विसोसेय्य । वाततपे विसोसेत्वा अग्गिना डहेय्य । अग्गिना डहेत्वा मसिं करेय्य । मसिं करित्वा महावाते वा ओफुणेय्य नदिया वा सीघसोताय पवाहेय्य । एवं हिस्स, वप्प, या थूणं पटिच्च छाया सा उच्छिन्नमूला तालावरथुकता अनभावङ्कता आयतिं अनुप्पाद्ध्म्मा। एवमेव खो, वप्प, एवं सम्मा विमुत्तचित्तस्स भिक्खुनो छ सततविहारा अधिगता होन्ति । सो चक्खुना रूपं दिस्वा नेव सुमनो होति न दुम्मनो; उपेक्खको विहरति सतो स्म्प्जानो। सोतेन सई सुत्वा...pe0...घानेन गन्धं घायित्वा...pe0...जिव्हाय रस सायित्वा...पे....कायेन फोटुब्बं फुसित्वा ...pe0...मनसा धर्म विज्ञाय नेव सुमनो होति न दुम्मनो; उपेक्खको विहरति सतो स्म्प्जानो। सो कायपरियन्तिकं वेदनं वेदियमानो 'कायपरियन्तिकं वेदनं वेदियामी' ति पजानाति, जीविपरियन्तिकं वेदनं वेदियमानो 'जीवितपरियन्तिक वेदनं वेदियामी' ति पजानाति, 'कायस्स भेदा उद्धं जीवितपरियादाना इधेव सब्बवेदयितानि अनभिनन्दितानि सीती भविस्सन्ती' ति पजानाति । ' एवं वुत्ते वप्पो सक्को निगण्ठसावको भगवन्तं एतदवोच-" सेय्यथापि, भन्ते, पुरिसो उदयस्थिको अस्सपणियं पोसेय्य्। सो उदयं चेव नाधिगच्छेय्य, उत्तरं च किलमथस्स विघातस्स भागी अस्स्। एवमेव खो अहं, भन्ते, उदयस्थिको वाले निगण्ठे प्यिरुपासिण्। स्वाहं उदयं चेव नाधिगच्छि, उत्तरं च किलमथस्स विघातस्स भागी अहोसि। एसाह, भन्ते, अज्जतग्गे यो मे बालेसु निगण्ठेसु पसादो तं महावाते वा ओफुणामि नदिया वा सीघसोताय प्वाहेमि। अभिकन्तं, भन्ते...pe0...उपासकं मं, भन्ते, भगवा धारेतु अजतग्गे पाणुपेतं सरणं गतं ति । " इति अङ्गुत्तरनिकाये 4 / 205 / pR0 210-213 // pR0 74 पं. 3 ततो सुग्ग्ता...| तुला-"भाजीवसावको गहपति आयस्मन्तं मानन्द एतदवोचकेसं नो, भन्ते आनन्द, धम्मो स्वाक्खातो? के लोके सुप्पटिपन्ना ? के लोके सुकता ति ? तेन हि, गहपति, त वेत्थ पटिपुच्छिस्सामि, यथा ते खमेय्य तथा नं ब्याकरेय्यासि । तं किं मञ्जसि, गहपति, ये रागस्स पहानाय धर्म देसेन्ति दोसस्स पहानाय धम्म देसेन्ति मोहस्स पहानाय धम्मं देसेन्ति, तेसं धम्मो स्वाक्खातो नो वा 1 कथं वा ते एत्थ होती ति ? ये, भन्ते, रागस्स पहानाय धम्म देसेन्ति दोसस्स पहानाय धम्म देसेन्ति मोहस्स पहानाय धम्म देसेन्ति, तेस धम्मो स्वाक्खातो। एवं मे एत्थ होती ति । तं किं मसि, गहपति, ये रागस्स पहानाय पटिपन्ना दोसस्सः पहानाय पटिपन्ना मोहस्स पहानाय पटिपन्ना, ते लोके सुप्पटिपन्ना नो वा 1 कथं वा ते एत्थ होती ति ? ये, भन्ते, रागस्स पहानाय पटिपन्ना दोसस्स पहानाय पटिपन्ना मोहस्स पहानाय पटिपन्ना, ते लोके सुप्प्त्तिप्न्ना। एवं मे एत्थ होती ति। तं किं मसि, गहपति, येसं रागो पहीनो उच्छिन्नमूलो तालावत्थुकतो अनभावङ्कतो आयतिं अनुप्पादधम्मो, येसं दोसो पहीनो उच्छिन्नमूलो तालावत्थुकतो अनभावङ्कतो आयति अनुप्पादधम्मो, येसं Page #688 -------------------------------------------------------------------------- ________________ बौद्ध्पालित्रिपित्त्क्तुला। मोहो पहीनो उच्छिन्नमूलो तालावस्थुकतो अनभावतो आयतिं अनुप्पादधम्मो, ते लोके सुकता नो वा ? कथं वा ते एत्थ होती ति ? - येस, भन्ते, रागो पहीनो उच्छिन्नमूलो तालावत्थुकतो अनभावतो आयति अनुप्पादधम्मो, येस दोसो पहीनो...pe0...येसे मोहो पहीनो उच्छिन्नमूलो तालावत्थुकतो अनभावङ्कतो आयति अनुप्पादधम्मो ते लोके सुकता । एवं मे एत्थ होती ति । " इति मङ्गुत्तरनिकाये 3 / 8 / 2 / pR0 201-202 // pR0 78 paM0 2 तवे चेव्। तुला-"अभयो लिच्छवि आयस्मन्तं आनन्दं एतदवोच-'निगण्ठो, भन्ते, नाटपुत्तो सम्वने सम्वदस्सावी अपरिसेसे आणदस्सनं पटिजानाति 'चरतो च मे तिठ्ठतो च सुत्तस्स च जागरस्त च सततं समितं आणदस्सनं पच्चुपट्टितं ति। सो पुराणानं कम्मानं तपसा न्यन्तीभावं पञआपेति नवानं कम्मानं अकरणा सेतुघातं । इति कम्मक्खया दुक्खक्खयो, दुक्खक्खया वेदनाक्खयो, वेदनाक्खया सब्बं दुक्खं निजिण्णं भविस्सति-एवमेतिस्सा सन्दिटिकाय निजराय विसुद्धिया समतिक्कमो होति । इध, भन्ते, भगवा kimAhA"ti ? __"तिस्सो खो इमा, अभय, निजरा विसुद्धियो तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धन सम्मदस्खाता सत्तानं विसुद्धिया सोकेपरिदेवानं समतिकमाय दुक्खदोमनस्सानं अत्यङ्गमाय जायस्स अधिगमाय निब्बानस्स स्च्छिकिरियाय्। कतमा तिस्सो 1 इध, अभय, भिक्खु सीलवा होति...... pe0...."समादाय सिक्खति सिक्खापदेसु । सो नवं च कम्मं न करोति, पुराणं च कम्मं फुस्स फुस्स न्य्न्तीक्रोति। सन्दिट्टिका निजरा अकालिका एहिपस्सिका ओपनेय्यिका पञ्चत्तं बेदित्ब्वा। विजूही ति । __"स खो. सो, अभय, भिक्खु एवं सीलसम्पन्नो विविच्चेव कामेहि..."pe0....."चतुत्थं झानं उपसम्पज विह्र्ति। सो नवं च कम्मं न करोति, पुराणं च कम्मं फुस्स फुस्स ब्य्न्तीक्रोति। सन्दिटिका निजरा अकालिका एहिपस्सिका ओपनेय्यिका पञ्चत्तं वेदितब्बा विझूही ति। ___ स खो सो, अभय, भिक्खु एवं समाधिसम्पन्नो आसवानं खया अनासवं चेतोविमुत्तिं पाविमुत्ति विटेव धम्मे सयं अभिजा सच्छिकत्वा उपसम्पज्ज विह्र्ति। सो नवं च कम्मं न करोति, पुराणं च कम्मं फुस्स फुस्स ब्यन्तीकरोति । सन्दिटिका निजरा अकालिका एहिपस्सिका ओपनेय्यिका पच्चत्तं वेदितब्बा विजूही ति। इमा खो, अभय, तिस्सो निजरा विसुद्धियो तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन सम्मदक्खाता सत्चानं विसुद्धिया सोकपरिदेवानं समतिकमाय दुक्खदोमनस्सानं अत्थङ्गमाय आयस्स अधिगमाय निब्बानस्स scchikiriyaayaa"ti| एवं वुत्ते पण्डितकुमारको लिच्छविं अभयं लिच्छवि एतदवोच-'किंपन त्वं, सम्म अभय, आयस्मतो आनन्दस्स सुभासितं सुभासिततो नाब्भनुमोदसी" ति ? _क्याहं, सम्म पण्डितकुमारक, आयस्मतो आनन्दस्स सुभासितं सुभासिततो नाब्भनुमोदिस्सामि । मुद्धा पि तस्स विपतेय्य यो आयस्मतो आनन्दस्स सुभासितं सुभासिततो नान्भनुमोदेय्या ति" / इति अंगुत्तरनिकाये 3184 pR0 204-205 // pR0 7960 7 विविधै स्म्मे...| तुला-"अपरेहि पि, भिक्खवे, तीहि धम्मेहि समन्नागतो भिक्खु अञ्चन्तनिट्ठो होति अच्चन्तयोगक्खेमी अच्चन्तब्रह्मचारी अच्चन्तपरियोसानो सेहो देवमनुस्सानं । कतमेहि तीहि ? सम्मादिट्ठिया, सम्मात्राणेन, सम्माविमुत्तिया-इमेहि खो, भिक्खवे, तीहि धम्मेहि समन्नागतो भिक्खु अञ्चन्तनिट्ठो होति अच्चन्तयोगक्खेमी अच्चन्तब्रह्मचारी अञ्चन्तपरियोसानो सेट्ठो देव्म्नुस्सान्|" इति अंगुतरनिकाये । 11 / 1 / 10 / pR0 370 // "सन्ति, भन्ते, एके समणब्राह्मणा द्वयेन ओघस्स नित्थरणं पञपेन्ति-सीलविसुद्धिहेतु च तपो. जिगुच्छाहेतु c। इध, भन्ते, भगवा किमाहा ति ? सीलविसुद्धिं खो अहं, साळह, अञतरं सामनङ्गं ति व्दामि। ये ते, साळह, समणब्राह्मणा तपोजि Page #689 -------------------------------------------------------------------------- ________________ 600 स्थानाङ्गसूत्रस्य चतुर्थ परिशिष्टम् गुच्छावादा तपोजिगुच्छासारा तपोजिगुच्छाअल्लीना विहरन्ति, अभब्बा ते ओघस्स नित्थरणाय । ये पि ते, साळ्ह, समणब्राह्मणा अपरिसुद्धकायसमाचारा अपरिसुद्धवचीसमाचारा अपरिसुद्धमनोसमाचारा अपरिसुद्धाजीवा, अभब्बा ते जाणदस्सनाय अनुत्तराय स्म्बोधाय्। सेय्यथापि, साळह, पुरिसो नदि तरितुकामो तिण्हं कुठारि आदाय वनं पविसेय्य । सो तत्थ पस्सेय्य महति साललहि~ उजु नवं अकुक्कुच्चकजातं । तमेनं मूले छिन्देय्य; मूले छेत्वा अग्गे छिन्देय्य; अग्गे छत्वा साखापलासे सुविसोधितं विसोधेय्य; साखापलासं सुविसोधितं विसोधेत्वा कुठारीहि तच्छेय्यः कुठारीहि तच्छेत्वा वासीहि तच्छेय्य; वासीहि तच्छेत्वा लेखणिया लिखेय्य; लेखणिया लिखित्वा पासाणगुळेन धोवेय्य; पासाणगुळेन धोवेवा नदि पतारेय्य । तं किं मासि, साळुह, भन्बो नु खो सो पुरिसो नदि तरितुं ति? नो हेतं, भ्न्ते। तं किस्स हेतु असु हि, भन्ते, साललट्ठि बहिद्धा सुपरिकम्मकता अन्तो अविसुद्धा । तस्सेतं पाटिकच-साललट्ठि संसीदिस्सति, पुरिसो अनयब्यसनं आपज्जिस्सती ति॥ एवमेव खो, साह, ये ते समणब्राह्मणा तपोजिगुच्छावादा तपोजिगुच्छासारा तपोजिगुच्छाअल्लीना विहरन्ति, अभब्बा ते ओघस्स निस्थरणाय । ये पि ते, साळह, समणब्राह्मणा अपरिसुद्धकायसमाचारा अपरिसुद्धवचीसमाचारा अपरिसुद्धमनोसमाचारा अपरिसुद्धाजीवा, अभब्बा ते आणदस्सनाय अनुत्तराय स्म्बोधाय्। ये च खो ते, साळह, समणब्राह्मणा न तपोजिगुच्छावादा न तपोजिगुच्छासारा न तपोजिगुच्छाअल्लीना विहरन्ति, भब्बा ते ओषस्त नित्थरणाय । ये पिते, साह, समणब्राह्मणा परिसुद्धकायसमाचारा परिसुद्धवचीसमाचारा परिसुद्धमनोसमाचारा परिसुद्धाजीवा, भब्बा ते आणदस्सनाय अनुत्तराय सम्बोधाय । सेय्यथापि, साळ्ह, पुरिसो नदि तरितुकामो तिण्हं कुठारि आदाय बनं पविसेय्य । सो तत्थ पस्सेय्य महति साललहि~ उजु नवं अकुक्कुच्चकजातं । तमेनं मूले छिन्देय्य; मूले छिन्दित्वा अग्गे छिन्देय्य; अग्गे छिन्दित्वा साखापलासं सुविसोधितं विसोधेय्य; साखापलासं सुविसोधितं विसोधेत्वा कुठारीहि तच्छेय्य; कुठारीहि तच्छेत्वा वासीहि तच्छेय्य; वासीहि तच्छेत्वा निखादनं आदाय अन्तो सुविसोधितं विसोधेय्य; अन्तो सुविसोधितं विसोधेत्वा लेखणिया लिखेय्य; लेखणिया लिखित्वा पासाणगुळेन धोवेय्य; पासाणगुळेन धोवेत्वा नावं करेय्य; नावं कत्वा फियारित्तं बन्धेय्य; फियारित्तं बन्धित्वा नदि पतारेय्य । तं किं मञ्जसि, साळह, भब्बो नु खो सो पुरिसो नदि तरितुं ति ? एवं, भ्न्ते। तं किस्स हेतु ? असु हि, भन्ते, साललहि बहिद्धा सुप्रिक्म्म्क्ता। अन्तो सुविसुद्धा नावा कता फियारित्त्ब्द्धा। तस्सेतं पाटिकच-"नावा न संसीदिस्सति, पुरिसो सोत्थिना पारं गमिस्सती ति । " इति अंगुत्तरनिकाये 4/2016 / pR0 214-215 // ___"अथ खो वज्जियमाहितो गहपति येन ते अतिथिया परिब्बाजका तेनुपसङ्कमि; उपसङ्कमित्वा तेहि अतित्थियेहि परिब्बाजकेहि सद्धिं सम्मोदि । सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि । एकमन्तं निसिन्नं खो वज्जियमाहितं गहपति ते अतिथिया परिब्बाजका etadavocuM"saccaM किर, गहपति, समणो गोतमो सब्बं तपं गरहति, सब्बं तपस्सि लूखाजीवि एकसेन उपक्कोसति उपवदती" ति? न खो, भन्ते, भगवा सब्बं तपं गरहति न पि सब्जे तपस्सि लूखाजीवि एकंसेन उपक्कोसति उपवदति । Page #690 -------------------------------------------------------------------------- ________________ बौद्ध्पालित्रिपित्त्क्तुला। 601 गारय्हं खो भन्ते, भगवा गरहति, पसंसितम्ब प्स्ण्स्ति। गारव्हं खो पन, भन्ते, भगवा गरहन्तो पसंसितब्बं पसंसन्तो विभजवादो भ्ग्वा। न सो भगवा एत्थ एकंसवादो ति। एवं वुत्ते अञतरो परिब्बाजको वजियमाहितं गहपति एतदवोच-"आगमेहि स्वं, गहपति, यस्स त्वं समणस्स गोतमस्स वणं भासति, समणो गोतमो वेनयिको अप्पात्तिको" ति ? एस्थ पाहं, भन्ते, आयस्मन्ते वक्खामि सहधम्मेन-'इदं कुसलं' ति, भन्ते, भगवता पञ्जतं; 'इदं अकुसलं' ति, भन्ते, भगवता पञ्चत्तं । इति कुसलाकुसलं भगवा पापयमानो सपञत्तिको भगवा; न सो भगवा वेनयिको अप्पत्तिको ति। __एवं वुत्ते ते परिब्बाजका तुण्हीभूता मङ्कुभूता पत्तक्खन्धा अधोमुखा पज्झायन्ता अप्पटिमाना निसीदिण्सु। अथ खो वजियमाहितो गहपति ते परिब्बाजके तुण्हीभूते मङ्कुमुते पतक्खन्धे अधोमुखे पज्झायन्ते अप्पटिभाने विदित्वा उट्ठायासना येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो वञ्जियमाहितो गहपति यावतको अहोसि तेहि अञतित्थियेहि परिब्बाजकेहि सद्धिं कथासल्लापो तं सब्बं भगवतो आरोचेसि। साधु साधु, गहपति! एवं खो ते, गहपति, मोषपुरिसा कालेन कालं सहधम्मेन सुनिग्गहितं निग्घेत्ब्बा। नाहं, गहपति, सब्बं तपं तपितब्बं ति वदामि; न च पनाहं, गहपति, सब्बं तपं न तपितब्बं ति वदामि; नाहं, गहपति, सब्बं समादानं समादितब्ब ति वदामि; न पनाहं, गहपति, सब्ब समादानं न समादितब्बं ति वदामि; नाहं गहपति, सब्बं पधानं पदहितब्बं ति वदामि; न पनाहं, गहपति, सब्बं पधानं न पदहितब्बं ति वदामि; नाहं, गहपति, सब्बो पटिनिस्सग्गो पटिनिस्सज्जितब्बो ति वदामि । न पनाहं, गहपति सम्बो पटिनिसग्गो न पटिनिस्सज्जितब्बो ति वदामि: नाहं गहपति, सब्बा विमुत्ति विमुच्चितब्बा ति वदामि; न पनाहं, गहपति, सब्बा विमुत्ति न विमुच्चितब्बा ति वदामि । / यं हि गहपति. तपं तपतो अकसला धम्मा अभिवडन्ति, कसला धम्मा परिहायन्ति, एवरूपं तपं न तपितब्बं ति वदामि । यं च ख्वास्स गहपति, तपं तपतो अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवडन्ति, एवरूपं तयं तपितब्बं ति वदामि । " इति अंगुत्तरनिकाये 10 / 10 / 4 / pR0 253-254 / / pR079 paM013 तिविधे संकिलेसे... / तुला-"चत्तारोमे, भिक्खवे, चन्दिमसुरियानं उपकिलेसा, येहि उपक्किलेसेहि उपक्किलिट्ठा चन्दिमसुरिया न तपन्ति न भासन्ति न विरोचन्ति । कतमे चत्तारो? अब्भा, भिक्खवे, चन्दिमसुरियानं उपक्किलेसा येन उपक्किलेसेन उपक्किलिट्ठा चन्दिमसुरिया न तपन्ति न भासन्ति न विरोचन्ति । महिका, भिक्खवे, चन्दिमसुरियानं उपक्किलेसा... / धूमो रजो, भिक्खवे, चन्दिमसुरियानं उप्क्किलेसो......| राहु, भिक्खवे, असुरिन्दो चन्दिमसुरियानं उप्क्किलेसो......॥ एवमेव खो, भिक्खवे, चत्तारोमे समणब्राह्मणानं उपक्किलेसा, येहि उपक्किलेसेहि उपक्किलिट्ठा एके समणब्राह्मणा न तपन्ति न भासन्ति न विरोचन्ति । कतमे चत्तारो सन्ति, भिक्खवे, एके समणब्राह्मणा सुरं पिबन्ति मेरयं, सुरामेरयपाना अप्प्त्तिविर्ता। अयं, भिक्खवे, पठमो समणब्राह्मणानं उपक्किलेसो. ... | सन्ति, भिक्खवे, एके समणब्राह्यणा मेथुनं धम्म पटिसेवन्ति, मेथुनस्मा धम्मा अप्पटिविरता । अयं, भिक्खवे, दुतियो समगब्राह्मणानं उर्किलेसो..."| सन्ति, भिक्खवे, एके समणब्राह्मणा जातरूपरजतं सादियन्ति, जातरूपरजतपटिगहणा अप्प्त्तिविर्ता। अयं, भिक्खवे, ततियो समणब्राह्मणानं उपक्किलेसो ....... | सन्ति, भिक्खवे, एके समगब्राह्मणा मिच्छाजीवेन जीवन्ति, मिच्छाजीवा अप्प्त्तिविर्ता। अयं भिक्खवे, चतुत्थो समणब्राह्मणानं उपक्किलेसो, येन उपक्किलेसेन उपक्किलिट्ठा एके समणब्राह्मणा न तपन्ति न भासन्ति न विरोचन्ति । " इति अंगुत्तरनिकाये 4 / 5 / 1011-8055-56 // pR0 81 paM0 10 तिहिं ठाणेहिं देसे पुढवीते च्लेज्जा...| तुला-"अढिमे, आनन्द, हेतू, अट्ठ पञ्चया महतो भूमिचालस्स पातुभावाय । कतमे अट्ठ ? अयं, आनन्द, महापथवी उदके पतिहिता; Page #691 -------------------------------------------------------------------------- ________________ 602 स्थानाङ्गसूत्रस्य चतुर्थ परिशिष्टम् उदकं वाते पतिहितं; वातो आकासट्टो होति । सो, आनन्द, समयो यं महावाता वायन्ति; महावाता वायन्ता उदकं कम्पन्ति; उदकं कम्पितं पथविं क्म्पेति। अर्थ, आनन्द, पठमो हेतु, पठमो पच्चयो महतो भूमिचालस्स पातुभावाय्। पुन च परं, भानन्द, समणो वा ब्राह्मणो वा इद्धिमा चेतोवसिप्पत्तो देवता वा महिद्धिका म्हानुभावा। तस्स परिचा पथवीसना भाविता होति, अप्पमाणा आपोस्न्य्जा। सो इमं पथविं कम्पति सङ्कम्पेति सम्पकम्पेति स्म्प्वेधेति। अयं आनन्द, दुतियो हेतु, दुतियो पच्चयो महतो भूमिचालस्स पातुभावाय्। पुन च परं, आनंद यदा बोधिसत्तो तुसिता काया चवित्वा सतो सम्पजानो मातुकुच्छि ओक्कमति, तदाय पथवी कम्पति सङ्कमति सम्पकम्पति स्म्प्वेध्ति। अयं, आनन्द, ततियो हेतु, ततियो पञ्चयो महतो भूमिचालस्स पातुभावाय्। पुन च परं, आनन्द, यदा बोधिसत्तो सतो सम्पजानो मातुकुच्छिस्मा निक्खमति, तदाय पथवी कम्पति सङ्कम्पति सम्पकम्पति स्म्प्वेस्स्ति। अयं, आनन्द, चतुत्थो हेतु, चतुत्यो पच्चयो महतो भूमिचालस्स पातुभावाय्॥ पुन च परं, आनन्द, यदा तथागतो अनुत्तरं सम्मासम्बोधि अभिसम्बुज्मति, तदायं पथवी कम्पति सङ्कम्पति सम्पकम्पति सम्पवेधति । अयं, आनन्द, पञ्चमो हेतु, पञ्चमो पच्चयो महतो भूमिचालस्स पातुभावाय्। पुन च परं, आनन्द, यदा तथागतो अनुत्तरं धम्मचकं पवत्तति, तदायं पथवी कम्पति सङ्कम्पति सम्पकम्पति सम्पवेधति । अयं, आनन्द, छटो हेतु, छटो पच्चयो महतो भूमिचालस्स पातुभावाय । पुन च परं, आनन्द, यदा तथागतो सतो सम्पजानो आयुसङ्खारं ओस्सज्जति, तदायं पथवी कम्पति सङ्कम्पति सम्पकम्पति सम्पवेधति । अयं, आनन्द, सत्तमो हेतु, सत्तमो पच्चयो महतो भूमिचालस्स पातुभावाय्। पुन च परं, आनन्द, यदा तथागतो अनुपादिसेसाय निब्बानधातुया परिनिब्बायति, तदायं पथवी कम्पति सङ्कम्पति सम्पकमति सम्पवेधति । अयं, आनन्द, अट्ठमो हेतु, अट्ठमो पच्चयो महतो भूमिचालस्स पातुभावाय । इमे खो, आनन्द, अट्ट हेतू, अट्ठ पच्चया महतो भूमिचालस्स पातुभावाया ति । " इति अंगुत्तरनिकाये 8710 pR0 400-401 // pR0 86 paM04 तिविहे चक्खू... तुला-"तयोमे, भिक्खवे, पुग्गला सन्तो संविज्जमाना लोकस्मि कतमे तयो ? अन्धो, एकचक्खु, द्विचक्खु । कतमो च, भिक्खवे, पुगलो अन्धो ? इध भिक्खवे, एकच्चस्स पुग्गलस्स तथारूपं चक्खु न होति यथारूपेन चक्खुना अनधिगतं वा भोगं अधिगच्छेय्य अधिगतं वा भोगं फाति करेय्य, तथारूपं पिस्स चक्खु न होति यथारूपेन चक्खुना कुसलाकुसले धम्मे जानेय्य, सावज्जानवज्जे धम्मे जानेय्य, हीनप्पणीते धम्मे जानेय्य, कण्हसुक्कसप्पटिभागे धम्मे जानेय्य्। अयं वुच्चति, मिक्खवे, पुग्गलो अन्धो। ___ कतमो च, भिक्खवे, पुगलो एकचक्खु ? इध, भिक्खवे, एकच्चस्स पुग्गलस्स तथारूपं चक्खु होति, यथारूपेन चक्खुना अनधिगतं वा भोग अधिगच्छेय्य अधिगतं वा भोगं फाति करेय्य; तथारूपं पनस्स चक्खु न होति यथारूपेन चक्खुना कुसलाकुसले धम्मे जानेय्य, सावज्जानवज्जे धम्मे जानेय्य, हीनप्पणीते धम्मे जानेय्य, कण्हसुक्कसप्पटिभागे धम्मे जानेय्य । अयं वुच्चति, भिक्खवे, पुग्गलो एक्क्च्क्छु। कतमो च, भिक्खवे, पुग्गलो द्विचक्खु ? इध, भिक्खवे, एकच्चस्स पुगलस्स तथारूपं चक्खु होति यथारूपेन चक्खुना अनधिगतं वा भोगं अधिगच्छेय्य, अधिगतं वा भोगं फाति करेय्य, तथारूपं पिस्स Page #692 -------------------------------------------------------------------------- ________________ बौद्ध्पालित्रिपित्त्क्तुला। 603 चक्खु होति यथारूपेन चक्खुना कुसलाकुसले धम्मे जानेय्य, सावज्जानवज्जे धम्मे जानेय्य, हीनप्पणीते धम्मे जानेय्य, कण्हसुक्सप्पटिभागे धम्मे जानेय्य । अयं वुच्चति, भिक्खवे, पुग्गलो द्विच्क्खु। इमे खो, भिक्खवे, तयो पुग्गला सन्तो संविज्जमाना लोकस्मि ति । न चेव भोगा तथारूपा, न च पुञानि कुन्वति । उभयत्थ कलिग्गाहो, अन्धस्स ह्त्च्क्खुनो। अथापरायं अक्खातो, एकचक्खु च पुग्गलो । धम्माधम्मेन सठोसो, भोगानि परियेसति ॥ थेय्येन कूटकम्मेन, मुसावादेन चूभयं । कुसलो होति सङ्घातुं, कामभोगी च मानवो ॥ इतो सो निरयं गन्वा, एकचक्खु विहचति ॥ द्विचक्खु पन अक्खातो, सेटो पुरिसपुम्गलो । धम्मलद्धेहि भोगेहि, उट्टानाधिगतं धनं ॥ ददाति सेट्ठसङ्कप्पो, अन्यम्गमानसो न्रो। उपेति भद्दकं ठानं, यत्थ गन्त्वा न सोचति ॥ अन्धं च एकचक्टुं च, आरका परिवजये । द्विच पन सेवेथ, सेह्र पुरिसपुग्गलं ॥ति ॥ " इति अङ्गुत्तरनिकाये 3 / 3 / 9) pR0 118-119 // pR0 92 paM0 5 चत्तारि रुक्खा...उन्नते णाममेगे उन्न्ते...| तुला-"1. चत्तारोमे, भिक्खवे, पुग्गला सन्तो संविज्जमाना लोकस्मि । कतमे चत्तारो ? oNatoNato, oNatuNNato, uNNatoNato, unnnntunnnnto| ime kho, bhikkhave, चत्तारो पुग्गला सन्तो संविज्जमाना लोकस्मि ति|" इति अंगुत्तरनिकाये 4 / 9 / 6 / pR0 91 // pR0 97 paM0 3 चउबिधे स्ण्वासे...| तुला-"2. चत्तारोमे, गहपतयो, स्ण्वासा। कतमे चत्तारो छवो छवाय सद्धिं संवसति, छवो देविया सद्धिं संवसति, देवो छ्वाय सद्धिं संवसति, देवो देविया सद्धिं स्ण्व्स्ति। 3. "कथं च, गहपतयो, छवो छवाय सद्धिं संवसति ? इध, गहपतयो, सामिको होति पाणातिपाती अदिन्नादायी कामेसुमिच्छाचारी मुसावादी सुरामेरयमज्जपमादट्ठायी दुस्सीलो पापधम्मो मच्छेरमलपरियुहितेन चेतसा अगारं अज्झावसति अक्कोसकपरिभासको समणब्राह्मणानं; भरिया पिस्स होति पाणातिपातिनी अदिनादायिनी कामसुमिच्छाचारिनी मुसावादिनी सुरामेरयमजपमादट्ठायिनी दुस्सीला पापधम्मा मच्छेरमलपरियुहितेन चेतसा अगारं अज्झावसति अक्कोसिकपरिभासिका समणब्राह्मणानं । एवं खो, गहपतयो, छवो छवाय सद्धिं संवसति । 4. "कथं च, गहपतयो, छवो देविया सद्धिं संवसति ? इध, गहपतयो, सामिको होति पाणातिपाती अदिनादायी कामेसुमिच्छाचारी मुसावादी सुरामेरयमजपमादट्ठायी दुस्सीलो पापधम्मो मच्छेरमलपरियुट्टितेन चेतसा अगारं अज्झावसति अक्कोसकपरिभासको समणब्राह्मणानं; भरिया ख्वस्स होति पाणातिपाता पटिविरता अदिन्नादाना पटिविरता कामेसु मिच्छाचारा पटिविरता मुसावादा पटिविरता सुरामेश्यमज्जपमादहाना पटिविरता सीलवती कल्याणधम्मा विगतमलमच्छरेन चेतसा अगारं अज्झावसति अनक्कोसिकपरिभासिका स्म्न्न्ब्राह्म्न्नान्ण्। एवं खो, गहपतयो, छवो देविया सद्धिं स्ण्व्स्ति। 5. "कथं च, गहपतयो, देवो छवाय सद्धि संवसति ? इध, गहपतयो, सामिको होति पाणातिपाता पटिविरतो अदिन्नादाना पटिविरतो कामेसुमिच्छाचारा पटिविरतो मुसावादा पटिविरतो सुरामेरयमज्ज Page #693 -------------------------------------------------------------------------- ________________ 604 स्थानाङ्गसूत्रस्य चतुर्थ परिशिष्टम् पमादट्ठाना पटिविरतो सीलवा कल्याणधम्मो विगतमलमच्छेरेन चेतसा अगारं अज्झावसति अनकोसकपरिभासको समणब्राह्मगानं; भरिया ख्वस्स होति पाणातिपातिनी...pe0...सुरामेरयमज्जपमादट्ठायिनी दुस्सीला पापधम्मा मच्छरमलपरियुट्ठितेन चेतसा अगारं अज्झावसति अक्कोसिकपरिभासिका समणब्राह्मणानं । एवं खो, गहपतयो, देवो छवाय सद्धिं संवसति । 6. "कथं च, गहपतयो, देवो देविया सद्धिं संवसति ? इध, गहपतयो, सामिको होति पाणातिपाता पटिविरतो...pe0...सीलवा कल्याणधम्मो विगतमलमच्छेरेन चेतसा अगारं अज्झावसति अनक्कोसकपरिभासको समणब्राह्मणानं: भरिया पिस्स होति पाणातिपाता पटिविरता...pe0...सरामेश्यमज्जपमादाना पटिविरता सीलवती कल्याणधम्मा विगतमलमच्छेरेन चेतसा अगारं अज्झावसति अनक्कोसिकपरिभासिका समणब्राह्मणानं । एवं खो, गहपतयो, देवो देविया सद्धिं संवसति । इमे खो गहपतयो चत्तारो संवासा ति । "उभो च होन्ति दुस्सीला, कदरिया परिभासका । ते होन्ति जानिपतयो, छवा संवासमागता । / "सामिको होति दुस्सीलो, कदरियो प्रिभास्को। भरिया सीलवती होति, वद्ञ वीत्म्च्छ्रा। सा पि देवी संवसति, छवेन पतिना सह । / "सामिको सीलवा होति, वदने वीत्म्च्छ्रो। भरिया होति दुस्सीला, कदरिया परिमासिका । सा पिछवा संवसति, देवेन पतिना सह ॥ "उभो सद्धा वदञ्जू च, सञता ध्म्म्जीविनो। ते होन्ति जानिपतयो, अञमनं पियंवदा ॥ "अत्थासं पचुरा होन्ति, फासुकं उपजायति । अमित्ता दुम्मना होन्ति, उभिन्नं समसीलिनं ॥ "इध धम्म चरित्वान, समसीलब्बता उभो । नन्दिनो देवलोकस्मि, मोदन्ति कामकामिनो" ति॥ इति अंगुत्तरनिकाये पठमसंवाससुत्ते 4 / 6 / 3 / 2-6 / pR0 61-62 / दुतियसंवाससुत्तेऽपि ईदृश एव पाठः किञ्चिद् भेदेन वर्तते, तथाहि-" मुसावादी पिसुणवाचो फरुपवाचो सम्फप्पलापी अभिज्झालु ब्यापन्नचित्तो मिच्छादिट्टिको दुस्सीलो.........मुसावादिनी पिसुणवाचा फरुसवाचा सम्फप्पलापिनी अभिज्झालुनी ब्यापनचित्ता मिच्छादिटिका दुस्सीला...... मुसावादा पटिविरता पिसुणाय वाचाय पटिविरता फरुसाय वाचाय पटिविरता सम्फप्पलापा पटिविरता अनभिज्झालुनी अब्यापन्नचित्ता सम्मादिटिका सीलवती......मुसावादा पटिविरतो पिसुणाय वाचाय पटिविरतो फहसाय वाचाय पटिविरतो सम्फप्पलापा पटिविरतो अनभिज्झालु अन्यापन्नचित्तो सम्मादिट्टिको सीलवा...................मिच्छादिटिका दुस्सीला.........pe0......सम्मादिट्टिका सीलवती......" इति अंगुत्तरनिकाये दुतियसंवाससुत्ते 4 / 6 / 4 / 1-5 / pR0 63-64 // pR0 98 paM0 8 चत्तारि फ्ला"| तुला-"1. चत्तारिमानि, भिक्खवे, अम्बानि । कतमानि चत्तारि? आमं पक्कवण्णि, पकं आमवण्णि, आम आमवण्णि, पकं पक्कवण्णि-इमानि खो, भिक्खवे, चत्तारि अम्बानि। एवमेव खो, भिक्खवे, चत्तारो अम्बूपमा पुग्गला सन्तो संविजमाना लोक्स्मि। कतमे चत्तारो? आमो पक्कवण्णी पको आमवण्णी आमो आमवण्णी, पक्को प्क्क्व्न्न्न्नी। 2. कथं च, भिक्खवे, पुग्गलो आमो होति पक्कवण्णी ? इध, भिक्खवे, एकच्चस्स पुग्गलस्स पासादिकं होति अभिकन्तं पटिक्कन्तं आलोकितं विलोकितं सम्मिञ्जितं पसारितं सङ्घाटिपत्तचीवरधारणं । सो 'इदं दुक्ख' ति यथाभूतं नप्पजानाति "पे...."अयं दुक्खनिरोधगामिनी पटिपदा' ति यथाभूतं नप्पजानाति । एवं खो, भिक्खवे, पुग्गलो आमो होति पकवण्णी । सेय्यथापि तं, भिक्खवे, अम्बं आम पक्कवण्णि; तथूपमाहं, भिक्खवे, इमं पुग्गलं व्दामि॥ 3. "कथं च, भिक्खवे, पुग्गलो पक्को होति आमवण्णी ? इध भिक्खवे, एकच्चस्स पुगालस्स न पासादिक होति अभिकन्तं पटिकन्तं आलोकितं विलोकितं सम्मिञ्जितं पसारित सङ्घाटिपत्तचीवरधारणं । सो 'इदं दुक्खं' ति यथाभूतं पजानाति...pe0...'अयं दुक्खनिरोधगामिनी पटिपदा' ति यथाभूतं Page #694 -------------------------------------------------------------------------- ________________ बौद्ध्पालित्रिपित्त्क्तुला। 605 पनानाति । एवं खो, भिक्खवे, पुग्गलो पक्को होति आम्व्न्न्न्नी। सेय्यथापि तं, भिक्खवे, अम्बं पकं आमवण्णि; तथूपमाहं, भिक्खवे, इमं पुग्गलं व्दामि। 4. कथं च, भिक्खवे, पुग्गलो आमो होति आमवण्णी ? इध, भिक्खवे, एकच्चस्स पुगालस्स न पासादिकं होति अभिक्कन्तं पटिक्कन्तं आलोकितं विलोकितं सम्मिञ्जितं पसारितं सङ्घाटिपत्तचीवर धारणं । सो ऽइदं दुक्खं ' ति यथाभूतं नप्पजानाति...pe0...'अयं दुक्खनिरोधगामिनी पटिपदा' ति यथाभूतं नप्पजानाति । एवं खो, भिक्खवे, पुग्गलो आमो होति आम्व्न्न्न्नी। सेय्यथापि तं, भिक्खवे, अम्ब आम आमवण्णि; तथूपमाहं, भिक्खवे, इमं पुग्गलं व्दामि। ___5. कथं च भिक्खवे, पुग्गलो पक्को होति पक्कवण्णी ? इध, भिक्खवे, एकच्चस्स पुग्गलस्स पासादिकं होति अभिवन्तं पटिक्कातं आलोकितं विलोकितं सम्मिञ्जितं पसारितं स्न्ग्घात्तिप्त्त्चीव्र्धार्न्न्ण्। सो 'इदं दुक्खं' ति यथाभूतं पजानाति...pe0... अयं दुक्खनिरोधगामिनी पटिपदा' ति यथाभूतं पजानाति । एवं खो, भिक्खवे, पुग्गलो पक्को होति प्क्क्व्न्नी। सेथ्यथापि तं, भिक्खवे, अम्बं पक्कं पक्कवण्णि; तथूपमाहं, भिक्खवे, इमं पुग्गलं व्दामि। इमे खो, भिक्खवे, चत्तारो अम्बूपमा पुग्गला सन्तो संविज्ज माना लोकस्मिं ति|" इति अंगुत्तरनिकाये 4।11। 5-6 / pR0 111-113 / दृश्यतां पुग्गलपञ्जत्ती 68-10 / / pR0 99 paM0 1. चत्तारि पुरिस्जाता...| तुला-" चतूहि, भिक्खवे, धम्मेहि समन्नागतो असप्पुरिसो वेदित्ब्बो। कतमेहि चतूहि ? इध, भिक्खवे, असप्पुरिसो यो होति परस्स अवण्णो तं अपुट्ठो पि पातु करोति, को पन वादो पुढस्स ? पुट्ठो खो पन पञ्हाभिनीतो अहापेत्वा अलम्बित्वा परिपूर वित्थारेन परस्स अवणं भासिता होति । वेदितब्बमेतं, भिक्खवे, असप्पुरिसो अयं भवं ति। पुन च परं, भिक्खवे, असप्पुरिसो यो होति परस्स वण्णो तं पुट्ठो पि न पातु करोति, को पन वादो अपटस्स 1 पटो खोपन पहाभिनीतो हापेत्वा लम्बित्वा अपरिपरं अवित्थारेन परस्स वणं भासिता होति । वेदितब्बमेतं, मिक्खवे, असप्पुरिसो अयं भवं ति। पुन च परं, भिक्खवे, असप्पुरिसो यो होति अत्तनो अवण्णो तं पुट्ठो पि न पातु करोति, को पन बादो अपुट्ठस्स ? पुट्ठो खो पन पञ्हाभिनीतो हापेत्वा लम्बित्वा अपरिपूरं अविस्थारेन अत्तनो अवण्णं भासिता होति । वेदितब्बमेतं, भिक्खवे, असप्पुरिसो अयं भवं ति। पुन च परं, भिक्खवे, असप्पुरिसो यो होति अत्तनो वण्णो तं अपुट्ठो पि पातु करोति, को पन वादो पुट्ठस्स ? पुट्ठो खो पन पञ्हाभिनीतो अहापेत्वा अलम्बित्वा परिपूरं वित्थारेन अत्तनो वणं भासिता होति । वेदितब्बमेतं, भिक्खवे, असप्पुरिसो अयं भवं ति । इमेहि खो, भिक्खवे, चतूहि धम्मेहि समन्नागतो असप्पुरिसो वेदित्ब्बो। चहि, भिक्खवे, धम्मेहि समन्नागतो सप्पुरिसो वेदित्ब्बो। कतमेहि चतुहि ? इध, भिक्खवे, सप्पुरिसो यो होति परस्स अवण्णो तं पुट्ठो पि न पातु करोति, को पन वादो अपुटुस्सपुट्ठो खो पन पञ्हाभिनीतो हापेत्वा लम्बित्वा अपरिपूरं अवित्थारेन परस्स अवण्णं भासिता होति। वेदितब्बमेतं, भिक्खवे, सप्पुरिसो अयं भवं ति। पुन च परं, भिक्खवे, सप्पुरिसो यो होति परस्स वण्णो अपुट्ठो पि पातु करोति, को पन वादो पुट्ठस्स ? पुट्ठो खो पन पञ्हाभिनीतो अहापेत्वा अलम्बित्वा परिपूरं वित्थारेन परस्स वण्णं भासिता होति। वेदितब्बमेतं, भिक्खवे, सप्पुरिसो अयं भवं ति। पुन च परं, भिक्खवे, सप्पुरिसो यो होति अत्तनो अवण्णो तं अपुट्ठो पि पातु करोति, को पन वादो पुट्ठस्स ? पुट्ठो खो पन पञ्हाभिनीतो अहापेत्वा अलम्बित्वा परिपूरं वित्थारेन अत्तनो अवणं भासिता होति । बेदितब्बमेतं, भिक्खवे, सप्पुरिसो भयं भवं ति । Page #695 -------------------------------------------------------------------------- ________________ 606 स्थानाङ्गसूत्रस्य चतुर्थे परिशिष्टम् पुन च परं, भिक्खवे, सप्पुरिसो यो होति अत्तनो वण्णो तं पुट्ठो पि न पातु करोति, को पन वादो अपुट्ठस्स! पुट्ठो खो पन पञ्हाभिनीतो हापेवा लम्बित्वा अपरिपूरं अवित्थारेन अत्तनो वणं भासिता होति । वेदितब्बमेतं, भिक्खवे, सप्पुरिसो अयं भवं ति । इमेहि खो, भिक्खवे, चतूहि धम्मेहि समन्नागतो सप्पुरिसो वेदित्ब्बो|" इति अंगुत्तरनिकाये ॥8।3।pR0 81-82 // _pR0 9950 10 अप्पणो णामेगे वर्ज पासति ..... / तुला" चत्तारोमे, पोतलिय, पुग्गला सन्तो संविजमाना लोकस्मि । कतमे चत्तारो? इध, पोतलिय एकच्चो पुग्गलो अवण्णारहस्स अवण्णं भासिता होति भूतं तच्छं कालेन, नो च खो वण्णारहस्स वणं भासिता होति भूतं तच्छं कालेन्। इध पन, पोतलिय, एकच्चो पुग्गलो वण्णारहस्स वण्णं भासिता होति भूतं तच्छं कालेन, नो च खो अवण्णारहस्स अवण्णं भासिता होति भूतं तच्छ कालेन्। इध पन, पोतलिय, एकच्चो पुमालो नेव अवण्णारहस्स अवष्णं भासिता होति भूतं तच्छं कालेन, नो च वण्णारहस्स वणं भासिता होति भूतं तच्छं कालेन । इध पन, पोतलिय, एकचो पुग्गलो अवण्णारहस्स च अवणं भासिता होति भूतं तच्छं कालेन, वण्णारहस्स च वणं भासिता होति भूतं तच्छं कालेन । " इति अंगुत्तरनिकाये 4 / 10 / 10 / pR0 105 // - pR0 100 50 4 सुत्तधरे णामेगे जो अत्य्ध्रे...| तुला-"चत्तारोमे, भिक्खवे, वादी। कतमे चत्तारो ? अस्थि, भिक्खवे, वादी अस्थतो परियादानं गच्छति, नो ब्यञ्जनतो; अत्थि, मिक्खवे, वादी व्यञ्जनतो परियादानं गच्छति, नो अत्यतो; अस्थि, भिक्खवे, वादी अस्थतो च ब्यञ्जनतो च परियादानं गच्छति; अत्थि, भिक्खवे, वादी नेवत्थतो नो ब्यञ्जनतो परियादानं गच्छति । इमे खो, भिक्खवे, चचारो वादी। अट्ठानमेतं, भिक्खवे, अनवकासो यं चहि पटिसम्भिदाहि समन्नागतो अस्थतो वा ब्यञ्जनतो वा परियादानं गच्छेय्या ति । " इति अंगुत्तरनिकाये 4 / 14 / 10 / pR0 146 // __pR0 101 paM0 12 चउव्विहा देवा....."| तुला-"पुनं च परं, महानाम, अरियसावको देवतानुस्सतिं भावेति-'सन्ति देवा चातुमहाराजिका, सन्ति देवा तावतिंसा, सन्ति देवा यामा, सन्ति देवा तुसिता, सन्ति देवा निम्मानरतिनो, सन्ति देवा परनिम्मितवसवत्तिनो, सन्ति देवा ब्रह्मकायिका, सन्ति देवा तदुत्तरि । " इति अंगुत्तरनिकाये 6 / 1 / 10 / pR0 10 // ___ "नवयिमे, भिक्खवे, स्त्तावासा। कतमे नव ? सन्ति, भिक्खवे, सत्ता नानत्तकाया नानत्तसञिनो, सेय्यथापि मनुस्सा, एकच्चे च देवा, एकच्चे च विनिपातिका । अयं पठमो स्त्तावासो। सन्ति, भिक्खवे, सत्ता नानत्तकाया एकत्तसचिनो, सेय्यथापि देवा ब्रह्मकायिका पठमाभिनिब्बत्ता । अयं दुतियो स्त्तावासो। सन्ति, भिक्खवे, सत्ता एकत्तकाया नानत्तसचिनो, सेय्यथापि देवा आभस्सरा । अयं ततियो स्त्तावासो। सन्ति, भिक्खवे, सत्ता एकत्तकाया एकत्तसचिनो, सेय्यथापि देवा सुभ्किन्न्हा। अयं चतुत्थो स्त्तावासो। सन्ति, भिक्खवे, सत्ता असचिनो अप्पटिसवेदिनो, सेय्यथापि देवा अस्न्य्स्त्ता। अयं पञ्चमो स्त्तावासो। सन्ति, भिस्खवे, सत्ता सब्बसो रूपसानं समतिकमा पटिघसानं अस्थङ्गमा नानत्तसञआनं अमनसिकारा 'अनन्तो आकासो' ति आकासान्न्य्चाय्त्नूप्गा। अयं छटो स्त्तावासो। सन्ति, भिक्खवे, सत्ता सब्बसो आकासानञ्चायतनं समतिक्कम्म 'अनन्तं विज्ञाणं' ति विआन्न्न्य्चाय्त्नूप्गा। अयं सत्तमो स्त्तावासो॥ __ सन्ति, भिक्खवे, सत्ता सब्बसो विआणञ्चायतनं समतिक्कम्म 'नत्थि किञ्ची ति आकिन्य्च्य्त्नूप्गा। अयं अट्ठमो स्त्तावासो। Page #696 -------------------------------------------------------------------------- ________________ बौद्धपालि त्रिपिटक तुला । 607 सन्ति, भिक्खवे, सत्ता सन्त्रसो आकिञ्चञ्ञायतनं समतिकम्म नेवसञ्ञानासञ्ञायतनूपगा । अयं नवमो स्त्तावासो। इमे खो, भिक्खवे, नव सत्तावाद्या ति ॥ " इति मङ्गुत्तरनिकाये 9।3।4। pR0 42 ॥ pR0 1090 4 अज्जववहारे । तुला - " चत्तारोमे, भिक्खवे, अनरियवोहारा । कतमे चचारो 1 अदि दिवादिता, असुते सुतवादिता, अमुते मुतवादिता, अविज्ञाते विञ्ञातवादिता - इमे खो, भिक्खवे, चत्तारो अनरियवोहारा ति । चारोमे, भिक्खवे, अरियवोहारा । कतमे चत्तारो ? अदिट्ठे अदिट्ठवादिता, असुते असुतवादिता, अमुते अमुतवादिता, अविज्ञाते अविज्ञातवादिता - इमे खो, भिक्खवे चत्तारो अरियवोहारा ति । चत्तारोमे, भिक्खवे, अनरियवोहारा । कतमे चत्तारो 1 दिट्ठे अदिट्ठवादिता, सुते असुतवादिता, ते अमुतवादिता, विज्ञाते अविज्ञातवादिता इमे खो, भिक्खवे, चत्तारो अनरियवोहारा ति । चत्तारोमे, भिक्खवे, अरियवोहारा । कतमे चत्तारो ! दिट्ठे दिट्ठवादिता, सुते सुतवादिता, मुते मुतवादिता, विज्ञाते विञ्ञातवादिता - इमे खो, भिक्खवे, चत्तारो अरियबोहारा ति । " इति अंगुत्तरनिकाये 4 / 25 / 8-11 / pR0 260-261 // pR0 109 paM0 चत्तारि उसभा " * / तुला - " 1. चत्तारोमे भिक्खवे बलीबद्दा । कतमे चत्तारो ? सगवचण्डो नो परगवचण्डो, परगवचण्डो नो सगवचण्डो, सगबचण्डो च परगवचण्डो ऽच, नेव सगवचण्डो नो परगवचण्डो - इमे खो, भिक्खवे, चतारो वलीवद्दा । एवमेव खो, भिक्खवे, चत्तारो वलीबद्दपमा पुम्गला सन्तो संविज्जमाना लोकस्मि । कत्तमे चत्तारो 1 सगवचण्डो नो परगवचण्डो, परगवचण्डो नो सगवचण्डो, सगवचण्डो च परगवचण्डो च, नेव सगवचण्डो नो परगवचण्डो । 2. " कथं च, भिक्खवे, पुग्गलो सगवचण्डो होति, नो परगवचण्डो ? इध भिक्खवे, एकच्चो पुग्गलो सकपरिसं उब्बेजेता होति, नो परपरिसं । एवं खो, भिक्खवे, पुग्गलो सगवचण्डो होति, नो प्र्ग्व्च्न्न्द्दो। सेय्यथापि सो, भिक्खवे, बलीवद्दो सगवचण्डो, नो परगवचण्डो; तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि । 3. कथं च, भिक्खवे, पुग्गलो परगवचण्डो होति, नो सगवचण्डो ? इध, भिक्खवे, एकच्चो पुग्गलो परपरिसं उब्बेजेता होति, नो सकपरिसं । एवं खो, भिक्खवे, पुग्गलो परगवचण्डो होति, नो सगवचण्डो । सेय्यथापि सो, भिक्खवे, वलीवद्दो परगवचण्डो, नो सगवचण्डो, तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि । 4. " कथं च भिक्खवे, पुग्गलो सगवचण्डो च होति परगवचण्डो चं ? इध, भिक्खवे, एकच्चो पुगग्लो सकपरिसं उब्बेजेता होति परपरिसं च । एवं खो, भिक्खवे, पुग्गलो सगवचण्डो च होति परगवचण्डो । c। सेय्यथापि सो, भिक्खवे, बलीबद्दो सगवचण्डो च परगवचण्डो च; तथूपमाहं, भिक्खवे, इमं पुलं वदामि । 5. " कथं च भिक्खवे, पुग्गलो नेव सगवचण्डो होति नो परगवचण्डो ? इध, भिक्खवे, एकच्चो पुग्गल नेव सकपरिसं उब्बेजेता होति, नो परपरिसं च । एवं खो, भिक्खवे, पुग्गलो नेव सगवचण्डो होति, नो परगवचण्डी । सेय्यथापि सो, भिक्खवे, बलीवद्दो नेव सगवचण्डो, नो परगवचण्डो, तथूपमाई, भिक्खवे, इमं पुग्गलं वदामि । इमे खो, भिक्खवे, चत्तारो वलीबदूपमा पुग्गला सन्तो संविज्जमाना लोकस्मि ति । " इति अंगुत्तरनिकाये 4 / 1118| pR0 114 - 115 // pR0 111 paM0 13 चत्तारि विखाओ। तुला - " एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे । तेन खो पन समयेन सम्बहुला भिक्खू पच्छाभत्तं पिण्डपातपटिक्कन्ता उपट्ठानसालायं सन्निखिन्ना सन्निपतिता अनेकविहितं तिरच्छानकथं कथं अनुयुत्ता विहरन्ति, सेय्यथीदं-- राजकथं चोरकथं महामत्तकथं सेनाकथं भयकथं युद्धकथं अन्नकथं पानकथं वत्थकथं सयनकथं मालाकथं Page #697 -------------------------------------------------------------------------- ________________ 608 स्थानाङ्गसूत्रस्य चतुर्थे परिशिष्टम् गन्धकथं सयनकथं आतिकथं यानकथं गामकयं निगमकथं नगरकथं जनपदकथं इत्यिकथं सूरफथं विसिखाकथं कुम्भट्ठानकथं पुब्बपेतकथं नानत्तकथं लोकक्खायिकं समुद्दक्खायिक इतिभवाभवकथं इति वा ति। अथ खो भगवा सायन्हसमयं पटिसल्लाना वुट्टितो येन उपट्टानसाला तेनुपसङ्कमि; उपसङ्कमित्वा पञते आसने निसीदि। निसज खो भगवा भिक्खू आमन्तेसि--'काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना सन्निपतिता, का च पन वो अन्तराकथा विप्पकता' ति। . इध मयं, भन्ते,........."तिरच्छानकथं अनुयुत्ता विहराम, सेय्यथीदं राज्क्थ्........| न खो पनेतं, भिक्खवे, तुम्हाकं पतिरूपं कुलपुत्तानं सद्धाय अगारस्मा अनगारियं पब्बजितानं, यं तुम्हे अनेकविहितं तिरच्छानकथं अनुयुत्ता विहरेय्याथ, सेय्यथीदं-राजकथं corkthN......| दसयिमानि, भिक्खवे, कथावत्थूनि । कतमानि दस ? अप्पिच्छकथा, सन्तुष्टिकथा, पविवेककथा, असंसग्गकथा, विरियारम्भकथा, सीलकथा, समाधिकथा, पञ्जाकथा, विमुत्तिकथा, विमुत्तिआणदस्सनकथा ति । इमानि खो, भिक्खवे, दस कथावत्थूनि । इमेस चे तुम्हे, भिक्खवे, दसन्नं कथावत्थून उपादायुपादाय कथं कथेय्याथ, इमेस पि चन्दिमसूरियानं एवंमहिद्धिकानं एवंमहानुभावानं तेजसा तेज परियादियेय्याथ, को पन अतित्थियानं परिब्बाजकानं ति|" इति अंगुत्तरनिकाये 1.7 / 9 / 1-4 / पृ. 201-202 / अल्पेच्छकथादीनां दशानामपि कथानां विस्तरेण स्वरूपम् अंगुत्तरनिकाये इतोऽनन्तरे एव दुतियकथावत्थुसुत्ते वर्तते pR0 202204 ॥ pR0 116 paM0 10 चत्तारि इत्थीओ...| तुला-" सत्त खो इमा, सुजाते, पुरिसस्स भरियायो । कतमा सत्त? वधकसमा, चोरीसमा, अय्यसमा, मातासमा, भगिनीसमा, सखीसमा, दासीसमाइमा खो, सुजाते, सत्त पुरिसस्स भरियायो । तास त्वं कतमा ति। न खो अहं, भन्ते इमस्स भगवता सङित्तेन भासितस्स वित्थारेन अत्थं आजानामि । साधु मे, भन्ते भगवा तथा धम्म देसेतु यथाहं इमस्स भगवता सङ्कित्तेन भासितस्स वित्थारेन अस्थं जानेय्यं ति। तेन हि, सुजाते, सुणाहि, साधुकं मनसि करोहि; भासिस्सामी ति। एवं, भन्ते ति खो सुजाता घरसुण्हा भगवतो पच्चस्सोसि । भगवा एतदवोच पदुट्ठचित्ता अहितानुकम्पिनी, अजेसु रता अतिमञ्जते पति । धनेन कीतस्स वधाय उस्सुका, या एवरूपा पुरिसस्स भ्रिया। 'वधा च भरिया' तिच सा प्वुच्च्ति॥ यं इत्थिया विन्दति सामिको धनं, सिप्पं वणिज्जं च कसिं अधिट्ठहं । अप्पं पि तस्स अपहातुमिच्छति, या एवरूपा पुरिसस्स भ्रिया। 'चोरी च भरिया' ति च सा पवुच्चति ॥ अकम्मकामा अलसा महग्घसा, फरसा च चण्डी दुरुत्त्वादिनी। उद्यायकानं अभिभुय्य वत्तति, या एवरूपा पुरिसस्स भरिया । 'अय्या च भरिया' ति च सा पवुच्चति ॥ या सब्बदा होति हितानुकम्पिनी, माता व पत्तं अनुरक्खते पतिं । ततो धनं सम्भतमस्स रक्खति, या एवरूपा पुरिसस्स भ्रिया। 'माता च भरिया' ति च सा प्वुच्च्ति॥ यथा पि जेट्ठा भगिनी कनिट्ठका, सगारखा होति सकम्हि सामिके। हिरीमना भत्तुवसानुवत्तिनी, या एवरूपा पुरिसस्स भ्रिया। 'भगिनी च भरिया' ति च सा पवुच्चति ॥ Page #698 -------------------------------------------------------------------------- ________________ बौद्ध्पालित्रिपित्त्क्तुला। 609 609 या चीघ दिस्वान पति पमोदति, सखी सखारं व चिरस्समागतं । कोलेय्यका सीलवती पतिब्बता, या एवरूपा पुरिसस्स भ्रिया। 'सखी च भरिया' ति च सा पवुञ्चति ॥ अक्कुद्धसन्ता वधदण्डतज्जिता, अदुद्दचित्ता पतिनो तितिक्खति । अकोधना भतुवसानुवत्तिनी, या एवरूपा पुरिसस्स भ्रिया। 'दासी च भरिया' ति च सा पवुच्चति ॥ 'या चीध भरिया वधका' ति वुच्चति, 'चोरी च अय्या' ति च या पवुच्चति । दुस्सीलरूपा फरुसा अनादरा, कायस्स भेदा निरयं वजन्ति ता॥ 'या चीध माता भगिनी सखी' ति च, 'दासी च भरिया' ति च सा पवुच्चति । सीले ठितत्ता चिररत्तसंवुता, कायस्स भेदा सुगतिं वजन्ति ता ति ॥ इमा खो, सुजाते, सत्त पुरिसस्स भरियायो । तासं त्वं कतमा ति ? अज्जतग्गे मं, भन्ते, भगवा दासीसम सामिकस्स भरियं धारेत् ति । " इति अंगुत्तरनिकाये 76.10 पृ. 223-225 ॥ pR0 131 पं. 5 चत्तारि रातीओ। तुला-"तयोमे, भिक्खवे, पुग्गला सन्तो संविजमाना लोक्स्मि। कतमे तयो 1 पासाणलेखूपमो पुग्गलो, पथविलेखूपमो पुग्गलो, उदकलेखूपमो पुग्ग्लो। कतमो च, भिक्खवे, पासाणलेखूपमो पुगालो ? इध, भिक्खवे, एकच्चो पुग्गलो अभिण्हं कुज्झ्ति। सो च ख्वस्स कोधो दीघरत्तं अनुसेति। सेय्यथापि, भिक्खवे, पासाणे लेखा न खिप्पं लुजति वातेन वा उदकेन वा, चिरट्ठितिका होति; एवमेव खो, भिक्खवे, इधेकच्चो पुग्गलो अभिण्हं कुज्झ्ति। सो च ख्वस्स कोधो दीघरतं अनुसेति। अयं वुच्चति, भिक्खवे, पासाणलेखूपमो पुग्ग्लो। ___ कतमो च, भिक्खवे, पथविलेखूपमो पुग्गलो? इध, भिक्खवे, एकच्चो पुग्गलो अभिण्हं कुज्झ्ति। सो च ख्वस्स कोधो न दीपरत्तं अनुसेति। सेय्यथापि, भिक्खवे, पथविया लेखा खिप्पं लुजति वातेन वा उदकेन वा, न चिरद्वितिका होति; एवमेव खो, भिक्खवे, इधेकच्चो, पुग्गलो अभिण्हं कुज्झति । सो च स्वस्स कोधो न दीपरत्तं अनुसेति। अयं वुच्चति, भिक्खवे, पथविलेखूपमो पुग्ग्लो। ___ कतमो च भिक्खवे, उदकलेखूपमो पुग्गलो ? इध, भिक्खवे, एकच्चो पुग्गलो आगाळ्हेन पि वुच्चमानो फरसेन पि वुञ्चमानो अमनापेन पि वुच्चमानो सन्धियतिमेव संसन्दतिमेव स्म्मोद्तिमेव्। सेय्यथापि, मिक्खवे, उदके लेखा खिप्पंयेव पटिविगच्छति, न चिरद्वितिका होति; एवमेव खो, भिक्खवे, इधेकच्चो पुग्गलो आगाळ्हेन पि बुच्चमानो फरुसेन पि वुच्चमानो अमनापेन पि वुच्चमानो सन्धियतिमेव संसन्दतिमेव स्म्मोद्तिमेव्। अयं वुच्चति, भिक्खवे, उदकलेखूपमो पुग्ग्लो। इमे खो, भिक्खवे, तयो पुग्गला सन्तो संविज्जमाना लोकस्मि ति । " इति अंगुत्तरनिकाये 3 / 13 / 10 / pR0 263-264 // __ "चचारोमे, भिक्खवे, आसीविसा। कतमे च्त्तारो। आगतविसो न घोरविसो, घोरविसो न आगतविसो. आगतविसोच घोरविसो च.नेवागतविसोन घोरविसो-इमे खो, भिक्खवे, चत्तारो आसीविसा। एवमेव खो, भिक्खवे, चत्तारो आसीविसूपमा पुग्गला सन्तो संविज्जमाना लोकस्मि । कतमे चत्तारो? आगतविसो न घोरविसो, घोरविसो न आगतविसो, आगतविसो च घोरविसो च, नेवागतविसो न घोर्विसो। कथं च, मिक्खवे, पुग्गलो आगतविसो होति, न घोरविसो? इध, भिक्खवे, एकच्चो पुग्गलो अभिण्हं कुज्म्ति। सो च रब्वस्स कोधो न दीपरत्तं अनुसेति। एवं खो, भिक्खवे, पुग्गलो आगतविसो होति न घोर्विसो। सेय्यथापि सो, भिक्खवे, आसीविसो आगतविसो, न घोरविसो; तथूपमाहं, भिक्खवे, इमं पुमगलं व्दामि। म. 39 Page #699 -------------------------------------------------------------------------- ________________ स्थानाङ्गसूत्रस्य चतुर्थ परिशिष्टम् कयं च, भिक्खवे, पुमगलो घोरविसो होति, न आगतविसो 1 इध, भिक्खवे, एकचो पुग्गलो न हेव खो अभिण्हं कुज्झति । सो च ख्वस्स कोधो दीघरतं अनुसेति। एवं खो, भिक्खवे, पुग्गलो घोरविसो होति, न आग्त्विसो। सेय्ययापि सो, भिक्खवे, आसीविसो घोर विसो न आगतविसो; तथूपमाहं, भिक्खवे, इमं पुग्गलं व्दामि। कथं च, भिक्खवे, पुगलो आगतविसो च होति घोरविसो च? इध, भिक्खवे, एकच्चो पुग्गलो अभिण्हं कुज्झति । सो च ख्वस्स कोधो दीपरत्तं अनुसेति। एवं खो, भिक्खवे, पुग्गलो आगतविसो च होति घोरविसो c। सेय्यथापि सो, भिक्खवे, आसीविसो आगतविसो च घोरविसो च; तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि । कयं च, भिक्खवे, पुग्गलो नेवागतविसो होति न घोरविसो 1 इध, मिक्खवे, एकच्चो पुग्गलो न हेव खो अभिण्हं कुज्झति । सो च ख्वस्स कोधो न दीघरत्तं अनुसेति। एवं खो, भिक्खवे, पुमगलो नेवागतविसो होति, न घोर्विसो। सेय्यथापि सो, भिक्खवे, आसीविसो नेवागतविसो न घोरविसो; तथूपमाहं, भिक्खवे, इमं पुमालं व्दामि। इमे खो, भिक्खवे, चत्तारो आसीविसूपमा पुगगला सन्तो संविज्जमाना लोकस्मिं ति|" इति अंगुत्तरनिकाये 4111 / 10 / पृ. 116-117 ॥ pR0 132 paM0 19 पोसह... तुला-"एवं मे सुत्ण्। एक समयं भगवा सावस्थिथं विहरति पुब्बारामे मिगार्मातुपासादे। अथ खो विसाखा मिगारमाता तदहुपोसथे येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेवा एकमन्तं निसीदि । एकमन्तं निसिन्नं खो विसाखं मिगारमातरं भगवा एतदवोचहन्द कुतो नु त्वं, विसाखे, आगच्छसि दिवा दिवस्सा ति? उपोसथाहं, भन्ते, अज उपवसामी ति। तयो खोमे, विसाखे, उपोस्था। कतमे तयो ? गोपालकुपोसयो, निगण्ठपोसयो, अरियुपोस्थो। कथं च, विसाखे, गोपालकुपोसथो होति ? सेय्यथापि, विसाखे, गोपालको सायन्हसमये सामिकानं गावो निय्यातेत्वा इति पटिसश्चिक्खति-'अज खो गावो अमुकरिम च अमुकरिम च पदेसे चरिंसु, अमुकस्मि च अमुकस्मि च पदेसे पानीयानि पिविंस: स्वे दानि गावो अमुकम्मिच अमुकस्मि च पदेसे चरिस्सन्ति, अमुकस्मि च अमुकस्मिं च पदेसे पानीयानि पिविस्सन्तिई' ति; एवमेव खो, विसाखे, इधेकच्चो उपोसथिको इति पटिसञ्चिक्खति-'अहं ख्वज्ज इदं चिदं च खादनीयं खादि, इदं चिदं च भोजनीयं भुझिं; स्वे दानाहं इदं चिदं च खादनीयं खादिस्सामि, इदं चिदं च भोजनीयं भुञ्जिस्सामी' ति। सो तेन अभिज्यासहगतेन चेतसा दिवसं अतिनामेति । एवं विसाखे, गोपालकुपोसथो होति। एवं उपवुत्यो खो, विसाखे, गोपालकुपोसथो न महप्फलो होति न महानिसंसो न महाजुतिको न म्हाविप्फारो। कथं च, विसाखे, निगण्ठपोसथो होति ? अस्थि, विसाखे, निगण्ठा नाम स्म्न्न्जातिका। ते सावक एवं समादपेन्ति-'एहि त्वं, अम्भो पुरिस, ये पुरत्यिमाय दिसाय पाणा परं योजनसतं तेसु दण्डं निक्खिपाहि; ये पच्छिमाय दिसाय पाणा परं योजनसतं तेसु दण्डं निक्खिपाहि; ये उत्तराय दिसाय पाणा परं योजनसतं तेसु दण्डं निक्खिपाहि; ये दक्षिणाय दिसाय पाणा परं योजनसतं तेसु दण्डं निक्खिपाही' ति। इति एकच्चानं पाणानं अनुद्दयाय अनुकम्पाय समादपेन्ति, एकच्चानं पाणानं नानुद्दयाय नानुकम्पाय स्माद्पेन्ति। ते तदहुपोसथे सावकं एवं समादपेन्ति-एहि त्वं अम्भो पुरिस, सब्बलानि निक्खिपित्वा एवं वदेहि-नाहं क्वनि कस्सचि किञ्चनतस्मि, न च मम क्वचनि कत्थचि किञ्चनतत्थी' ति । जानन्ति खो पनस्स मातापितरो-'अयं अम्हाकं पुत्तो' ति; सो पि जानाति-'इमे महं मातापितरो' ति। जानाति खो पनस्स पुत्तदारो-'अयं मय्हं भत्ता' ति, सो पि जानाति-'अयं महं पुत्तदारो' ति । जानन्ति खो पनस्स दासकम्मकरपोरिसा-अयं अम्हाकं अय्यो' ति; सो पि जानाति-'इमे महं दासकम्मकरपोरिसा' ति । इति यस्मि समये सच्चे समादपेतब्बा मुसावादे तस्मि समये समादपेन्ति । इदं Page #700 -------------------------------------------------------------------------- ________________ बौद्ध्पालित्रिपित्त्क्तुला। 611 तस्स मुसावादस्मिं वदामि । सो तस्सा रचिया अच्चयेन भोगे अदिन्नं येव परिभुञ्जति । इदं तस्स अदिनादानस्मि वदामि । एवं खो, विसाखे, निगण्ठपोसथो होति । एवं उपवुत्थो खो, विसाखे, निगण्ठपोसथो न महप्फलो होति न महानिसंसो न महाजुतिको न म्हाविप्फारो। कथं च, विसाखे, अरियुपोसयो होति ? उपक्किलिट्ठस्स, विसाखे, चित्तस्स उपक्कमेन परियोदपना होति । कथं च, विसाखे, उपक्किलिठुस्स चित्तस्स; उपक्कमेन परियोदपना होति ? इध, विसाखे, अरियसावको तथागतं अनुस्सरति-' इति पि सो भगवा अरहं सम्मासम्बुद्धो विजाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सस्था देवमनुस्सानं बुद्धो भगवा ति । तस्स तथागतं अनुस्सरतो चित्तं पसीदति, पामोज उप्प्ज्ति। ये चित्तस्स उपक्किलेसा ते पहीयन्ति, सेय्यथापि, विसाखे, उपक्किलिट्ठस्स सीसस्स उपक्कमेन परियोदपना होति|' इति अगुत्तरनिकाये 3 / 710 / pR0 190-191 // pR0 136 paM0 8 ruuvsNpnne...| तुला-" चत्तारोमे, भिक्खवे, पुग्गला सन्तो संविज्जमाना लोकस्मि । कतमे चत्तारो ? रूपप्पमाणो रूपप्पसन्नो, घोसप्पमाणो घोसप्पसन्नो, लूखप्पमाणो लूखप्पसन्नो, धम्मप्पमाणो धम्मप्पसन्नो-इमे खो, भिक्खवे, चत्तारो पुमाला सन्तो संविज्जमाना लोकस्मिं ति। ये च रूपे पमाणिंसु, ये च घोसेन अन्व्गू। छन्दरागवसूपेता, नाभिजानन्ति ते ज्ञा॥ अज्झत्तं च न जानाति, बहिद्धा च न पस्सति । समन्तावरणो बालो, स वे घोसेन वुटहति ॥ अज्झत्तं च न जानाति, बहिद्धा च विपस्सति । बहिद्धा फलदस्तावि, सो पि घोसेन वुय्हति ॥ अज्झत्तं च पजानाति, बहिद्धा च विपस्सति । विनीवरणदस्सावी, न सो घोसेन वुय्हती ति॥" इति अंगुत्तरनिकाये 4 / 7 / 5 / pR0 75 // pR0 141 paM0 4 चौहिं ठाणेहिं लौजोते...| तुला- "एकपुम्गलो, भिक्खवे, लोके उप्पज्जमानो उपज्जति बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय अत्थाय हिताय सुखाय देवमनुस्सानं । कतमो एकपुगग्गलो तथागतो अरहं स्म्मास्म्बुद्धो। अयं खो, भिक्खवे, एकपुग्गलो लोके उप्पज्जमानो उपज्जति बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय अस्थाय हिताय सुखाय देवमनुस्सानं ति। एकपुग्गलस्स, भिक्खवे, पातुभावो दुल्लभो लोकस्मिं । कतमस्स एकपुग्गलस्स 1 तथागतस्स अरहतो सम्मासम्बुद्धस्स । इमस्स खो, भिक्खवे, एकपुग्गलस्स पातुभावो दुल्लभो लोकस्मिं ति । एकपुग्गलो, भिक्खवे, लोके उप्पज्जमानो uppajjati acchriymnusto| katamo ekapuragalo ? तथागतो अरहं सम्मासम्बुद्धो । अयं खो, भिक्खवे, एकपुम्गलो लोके उप्पज्जमानो उप्पज्जति अच्छरिय मनुस्सो ति । एकपुग्गलस्स, भिक्खवे, कालकिरिया बहुनो जनस्स अनुतप्पा होति । कतमस्स एकपुगलस्स ? तथागतस्स अरहतो सम्मासम्बुद्धस्स । इमस्स खो, भिक्सवे, एकपुग्गलस्स कालकिरिया बहुनो जनस्स अनुतप्पा होती ति। __ एकपुग्गलो, भिक्खवे, लोके उप्पज्जमानो उप्पज्जति अदुतियो असहायो अप्पटिमो अप्पटिसमो अप्पटिभागो अप्पटिपुग्गलो असमो असमसमो द्विपदानं अग्गो। कतमो एकपुग्गलो 1 तथागतो अरहं स्म्मास्म्बुद्धो। अयं खो, भिक्खवे, एकपुग्गलो लोके उप्पज्जमानो उप्पज्जति अदुतियो असहायो अप्पटिमो अप्पटिसमो अप्पटिभागो अप्पटिपुग्गलो असमो असमसमो द्विपदानं अम्गो ति। __ एकपुग्गलस्स, भिक्खवे, पातुभावा महतो चक्खुस्स पातुभावो होति, महतो आलोकस्स पातुभावो होति, महतो ओभासस्स पातुभावो होति, छन्नं अनुचरियानं पातुभावो होति, चतुन्नं पटिसम्भिदानं सच्छिकिरिया होति, अनेकधातुपटिवेधो होति, नानाधातुपटिवेधो होति, विजाविमुत्तिफलसच्छिकिरिया होति, सीतापत्ति कलसच्छिकिरिया होति, सकदागामिफलसच्छिकिरिया होति, अनागामिफलसच्छिकिरिया होति, अरहत्तफलसच्छिकिरिया होति । कतमस्स एकपुमालस्स 1 तथागतस्स अरहतो स्म्मास्म्बुद्ध्स्स्|" इति अगुत्तरनिकाये 111311-17/ pR0 22-23 // Page #701 -------------------------------------------------------------------------- ________________ स्थानाङ्गसूत्रस्य चतुर्थ परिशिष्टम ___"द्वेमे, भिक्खवे, पुग्गला लोके उप्पजमाना उप्पजन्ति बहुजनहिताय बहुजनसुखाय बहुनो जनस्स अस्थाय हिताय सुखाय देव्म्नुस्सान्। कतमे द्वे ? तथागतो च अरहं सम्मासम्बुद्धो, राजा च च्क्क्व्त्ती। इमे खो, भिक्खवे, द्वे पुग्गला लोके उप्पज्जमाना उप्पजन्ति बहुजनहिताय बहुजनसुखाय, बहुनो बनस्स अस्थाय हिताय सुखाय देवमनुस्सानं ति। __ द्वेमे, भिक्खवे, पुग्गला लोके उप्पज्जमाना उप्पज्जन्ति अच्छ्रिय्म्नुस्सा। कतमे द्वे 1 तथागतो च अरहं सम्मासम्बुद्धो, राजा च च्क्व्त्ती। इमे खो, भिक्खवे, द्वे पुग्गला लोके उप्पजमाना उप्पजन्ति अच्छरियमनुस्सा ति। द्विन्नं, भिक्खवे, पुग्गलानं कालकिरिया बहुनो जनस्स अनुतप्पा होति । कतमेसं द्विनं 1 तथागतस्स च अरहतो सम्मासम्बुद्धस्स, रञो ca ckkvttiss। imesa kho, bhikkhave, द्विन्नं पुरगलानं कालकिरिया बहुनो जनस्स अनुतप्पा होती ति। द्वेमे भिक्खवे थूपार्हा। कतमे द्वे 1 तथागतो च अरहं सम्मासम्बुद्धो राजा च च्क्क्व्त्ती। इमे खो, भिक्खवे, द्वे थूपारहा ति। द्वेमे, भिक्खवे, बुद्धा। कतमे द्वे 1 तथागतो च अरहं सम्मासम्बुद्धो, पञ्चेकबुद्धो c। इमे खो, भिक्खवे, द्वे बुद्धा ति|" इति अंगुत्तरनिकाये 2 / 6 / 2-5 / pR071-72|| "तथागतस्स, भिक्खवे, अरहतो सम्मासम्बुद्धस्स पातुभावा चत्तारो अच्छरिया अन्भुता धम्मा पातुभ्व्न्ति। कतमे चत्तारो ? यदा भिक्खवे, बोधिसत्तो तुसिता काया चवित्वा सतो सम्पजानो मातुकुच्छि ओक्कमति, अथ सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय अप्पमाणो उळारो ओभासो पातुभवति अतिक्कम्मेव देवानं देवानुभाव्ण्। या पि ता लोकन्तरिका अघा असंवुता अन्धकारा अन्धकारतिमिसा यत्थपिमेसं चन्दिमसुरियानं एवं महिद्धिकानं एवं महानुभावानं आमा नानुभोन्ति, तत्थ पि अप्पमाणो उळारो ओभासो पातुभवति अतिक्कम्मेव देवानं देवानुभाव्ण्। ये पि तस्य सत्ता उपपन्ना ते पि तेनोभासेन अञमङ सञ्जानन्ति-'अञ्ज पि किर, भो सन्ति सत्ता इधूपपन्ना' ति। तथागतस्स, भिक्खवे, अरहतो सम्मासम्बुद्धस्स पातुभावा अयं पठमो अच्छरियो अन्भुतो धम्मो पातुभ्व्ति। पुन च परं भिक्खवे, यदा बोधिसत्तो सतो सम्पजानो मातुकुच्छिम्हा निक्खमति, अथ सदेवके... .........अयं दुतियो अच्छरियो अब्भुतो धम्मो पातुभवति । पुन च पर, भिक्खवे, यदा तथागतो अनुत्तरं सम्मासम्बोधि अभिसम्बुज्झति, अथ सदेवके...... ......अयं ततियो अच्छरियो अन्भुतो धम्मो पातुभ्व्ति। पुन च परं, भिक्खवे, यदा तथागतो अनुत्तरं धम्मचकं पवत्तेति, अथ सदेवके............अयं चतुत्थो अच्छरियो अब्भुतो धम्मो पातुभवति । तथागतस्स, भिक्खवे, अरहतो सम्मासम्बुद्धस्स पातुभाषा इमे चत्तारो अच्छरिया अब्भुता धम्मा पातुभवन्ती ति॥ तथागतस्स, भिक्खवे, अरहतो सम्मासम्बुद्धस्स पातुभावा चत्तारो अच्छरिया अब्भुता धम्मा पातुभ्व्न्ति। कतमे चत्तारो ? आलयारामा, भिक्खवे, पजा आलयरता आलयसम्मुदिता; सा तथागतेन अनालये धम्मे देसियमाने सुस्सूसति सोतं ओदहति अञा चित्रं उप्त्त्त्त्पेति। तथागतस्स, मिक्खवे, अरहतो सम्मासम्बुद्धस्स पातुभावा अयं पठमो अच्छरियो अन्भुतो धम्मो पातुभ्व्ति। मानारामा, भिक्खवे, पजा मानरता मान्स्म्मुदिता। सा तथागतेन मानविनये धम्मे देसियमाने सुस्सूसति सोतं ओदहति अञा चित्तं उप्त्त्त्थ्न्ति। तथागतस्स, भिक्खवे, अरहतो सम्मासम्बुद्धस्स पातुभावा अयं दुतियो अच्छरियो अन्भुतो धम्मो पातुभ्व्ति। अनुपसमारामा, भिक्खवे, पजा अनुपसमरता अनुप्स्म्स्म्मुदिता। सा तथागतेन ओपसमिके धम्मे Page #702 -------------------------------------------------------------------------- ________________ बौद्ध्पालित्रिपित्त्क्तुला। देसियमाने सुस्सूसति सोतं ओदहति अआ चित्तं उप्त्त्त्थ्पेति। तथागतस्स, भिक्खवे, अरहतो सम्मासम्बुद्धस्स पातुभावा अयं ततियो अच्छरियो अन्भुतो धम्मो पातुभवति । ___ अविज्जागता, भिक्खवे, पजा अण्डभूता प्रियोन्द्धा। सा तथागतेन अविजाविनये धम्मे देसियमाने सुस्सूसति सोतं ओदहति अआ चित्तं उप्त्त्त्थ्पेति। तथागतस्स, भिक्खवे, अरहतो सम्मासम्बुद्धस्स पातुभावा अयं चतुत्यो अच्छरियो अब्भुतो धम्मो पातुभ्व्ति। तथागतस्स, भिक्खवे, अरहतो सम्मासम्बुद्धस्स पातुभावा इमे चचारो अच्छरिया अब्भुता धम्मा पातुभवन्ती ति|" इति अंगुत्तरनिकाये 11317-8 / pR0 136-139 // "पञ्चहि, भिक्खवे, अझेहि समन्नागतो राजा चक्कवत्ती धम्मेनेव चक्कं वत्तेति; तं होति चक्कं अप्पटिवत्तियं केनचि मनुस्सभूतेन पच्चत्थिकेन पान्निना। कतमेहि पञ्चहि ? इध भिक्खवे, राजा चस्कवत्ती अत्यञ्जू च होति, धम्मञ्जू च, मत्तञ्जू च, कालभू च, परिसञ्जू च । इमेहि खो, भिक्खवे, पञ्चहि अङ्गेहि समनागतो राजा चक्काची धम्मेनेव चक्कं पवत्तेति; तं होति चक्कं अप्पटिवत्तियं केनचि मनुस्सभूतेन पच्चत्यिकेन पान्निना। एवमेव खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागतो तथागतो अरहं सम्मासम्बुद्धो धम्मेनेव अनुत्तरं धम्मचक्कं पवत्तेति; तं होति चक्कं अप्पटिवत्तियं समणेन वा ब्राह्मणेन वा देवेन वा मारेन वा ब्रह्मना वा केनचि वा लोक्स्मि। कतमेहि पञ्चहि ? इध, भिक्खवे, तथागतो अरहं सम्मासम्बुद्धो अस्थञ्जू, धम्मञ्जू,मत्त, काल्,prisph'e। इमेहि खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागतो तथागतो अरहं सम्मासम्बुद्धो धम्मेनेव अनुत्तरं धम्मचकं पवत्तेति; तं होति धम्मचक्कं अप्पटिवत्तियं समणेन वा ब्राह्मणेन वा देवेन वा मारेन वा ब्रह्मना वा केनचि वा लोकस्मि ति|" इति अंगुत्तरनिकाये 5 / 14 / 1 / pR0 402 // pR0 14150 10 चत्तारि दुह्सेजाओ..."| तुला-"गहपति वा गहपतिपुत्तो वा रागजेहि परिळाहेहि परिडरहमानो दुक्खं स्येग्य्। सो रागो तथागतस्स पहीनो उच्छिन्नमूलो तालावत्थुकतो अनभावतो आयति अनुप्पाद्ध्म्मो। तस्माहं सुख्म्स्यित्थ्ण्|..." गहपति वा गहपतिपुत्तो वा दोसजेहि परिळाहेहि परिडरहमानो दुक्खं स्येय्य्। सो दोसो तथागतस्स फीनो..."| तस्माहं सुख्म्स्यित्थ्ण्|...... गहपति वा गहपतिपुत्तो वा मोहजेहि परिळाहेहि परिडरहमानो दुक्खं स्येय्य्। सो दोसो तथागतरस फीनो.."| तस्माहं सुखमसयित्थं ति॥ सन्वदा वे सुखं सेति ब्राह्मणो प्रिनिबुतो। यो न लिम्पति कामेसु सीतिभूतो निरूपधि ॥ सन्चा आसत्तियो छेत्वा विनेय्य हदये द्र्ण्। उपसन्तो सुखं सेति सन्ति पप्पुय्य चेत्सो॥ ति॥" इति अंगुत्तरनिकाये 3 / 4 / 5 / pR0 127-128 // "चतस्सो इमा, भिक्खवे, सेर्या। कतमा चतस्सो ? पेतसेय्या, कामभोगिसेय्या, सीहसेय्या, त्थाग्त्सेय्या|......पेता उत्ताना सेन्ति......"कामभोगी वामेन पस्सेन सेन्ति......| सीहो मिगराजा अत्तमनो होति..... / तथागतो विविच्चेव कामेहि..."pe0..."चतुत्थं झानं उपसम्पज विहरति । " -इति अंगुत्तरनिकाये 4 / 25 / 4 / pR0 259 // pR0 142 paM0 11 चत्तारि सुहसेज्जामओ... / तुला-"सन्वदा वे सुखं सेति, ब्राह्मणो प्रिनिबुतो। यो न लिम्पति कामेस, सीतिभूतो निरूपधि ॥ "सब्बा आसत्तियो छेत्वा, विनेय्य हदये दरं । उपसन्तो सुखं सेति, सन्ति पप्पुय्य चेतसो ति ॥ " इति अंगुत्तरनिकाये 3 / 4 / 5 / pR0 128 // pR0 143 paM0 18 आत्ण्भ्रे..."| तुला-" चत्तारोमे, भिक्खवे, पुग्गला सन्तो संविजमाना लोक्स्मि। कतमे च्चारो। अत्तहिताय पटिपन्नो नो परहिताय, परहिताय पटिपन्नो नो अचहिताय, नेवतहिताय पटिपनो नो परहिताय, अत्तहिताय व पटिपनो परहिताय च । Page #703 -------------------------------------------------------------------------- ________________ 614 स्थानाङ्गसूत्रस्य चतुर्थे परिशिष्टम् कथं च, भिक्खवे, पुग्गलो अत्तहिताय पटिपन्नो होति नो परहिताय ? इध, भिक्खवे, एकच्चो पुग्गलो अतना रागविनयाय पटिपन्नो होति, नो परं रागविनयाय समादपेति; अत्तना दोसविनयाय पटिपन्नो होति, नो परं दोसविनयाय समादपेति; अतना मोहविनयाय पटिपन्नो होति, नो परं मोहविनयाय समादपेति । एवं खो, भिक्खवे, पुग्गलो अन्तहिताय पटिपन्नो होति नो परहिताय । कथं च, भिक्खवे, पुग्गलो परहिताय पटिपन्नो होति, नो अतहिताय ? इष, भिक्खवे, एकबो पुग्गलो अत्तना न रागविनयाय पटिपन्नो होति, परं रागविनयाय समादपेति; अत्तना न दोसविनयाय पटिपन्नो होति, परं दोसविनयाय समादपेति; अत्तना न मोहविनयाय पटिपन्नो होति, परं मोहविनयाय समादपेति । एवं खो, भिक्खवे, पुग्गलो परहिताय पटिपन्नो होति, नो अत्तहिताय । कथं च, भिक्खवे, पुग्गलो नेवत्तहिताय पटिपन्नो होति, नो परहिताय ! इध, भिक्खवे, एकचो पुग्गलो अत्तना न रागविनयाय पटिपन्नो होति, नो परं रागविनयाय समादपेति; अत्तना न दोसविनयाय पटिपन्न होति, नो परं दोसविनयाय समादपेति; अत्तना न मोहविनयाय पटिपन्नो होति, नो परं मोहविनयाय समादपेति । एवं खो, भिक्खवे, पुग्गलो नेवन्तहिताय पटिपन्नो होति, नो परहिताय । कथं च, भिक्खवे, पुग्गलो अत्तहिताय चेव पटिपन्नो होति परहिताय च 1 इध, भिक्खवे, एकच्चो पुग्गलो अत्तना च रागविनयाय पटिपन्नो होति, परं च रागविनयाय समादपेति; अत्तना च दोसविनयाय पटिपन्नो होति, परं च दोसविनयाय समादपेति; अतना च मोहविनयाय पटिपन्नो होति, परं च मोहविन - या समादपेति । एवं खो, भिक्खवे, पुग्गलो अन्तहिताय वेव पटिपन्नो होति परहिताय च । इमे खो, भिक्खवे, चचारो पुग्गला सन्तो संविज्जमाना लोकस्मिति । चचारोमे, भिक्खवे, पुग्गला सन्तो संविज्जमाना लोकस्मि । कतमे चत्तारो ? अत्तहिताय पटिपन्नो नो परहिताय, परहिताय पटिपन्नो नो अन्तहिताय, नेवत्तहिताय पटिपन्नो नो परहिताय, अन्तहिताय जेव पटिपन्नो परहिताय च । कथं च, भिक्खवे, पुग्गो अत्तहिताय पटिपन्नो होति, नो परहिताय ? इध, भिक्खवे, एकच्चो पुग्गलो खिप्पनिसन्ती च होति कुसलेसु घम्मेसु सुतानं च धम्मानं धारकजातिको होति, धातानं च धम्मानं अत्थूपपरिक्खी होति अस्थमञ्ञाय धम्ममञ्ञाय, धम्मानुधम्मप्पटिपन्नो होति; नो च कल्याणवाचो होति कल्याणवाक्करणो पोरिया वाचाय समन्नागतो विस्सहाय अनेलगलाय अत्थस्स विज्ञापनिया, नो च सन्दस्सको होति समादपको समुत्तेजको सम्पहंसको सब्रह्मचारीनं । एवं खो, भिक्खवे, पुग्गलो अहिताय पटिपन्नो होति, नो परहिताय । कथं च, भिक्खवे, पुग्गलो परहिताय पटिपन्नो होति, नो अतहिताय ? इध, भिक्खवे, एकच्चो गर्लो न व खो खिप्पनिसन्ती होति कुसलेसु धम्मेसु, नो च सुतानं धम्मानं धारकजातिको होति, न च धातानं धम्मानं अत्थूपपरिक्खी होति, नो च अत्थमञ्ञाय धम्ममञ्ञाय धम्मानुधम्मप्पटिपन्नो होति कल्याणवाचो च होति कल्याणवाक्करणो पोरिया वाचाय समन्नागतो विस्सद्वाय अनेलगलाय अत्थस्स विज्ञापनिया, सन्दस्सको च होति समादपको समुत्तेजको सम्पहंसको सब्रह्मचारीनं । एवं खो, भिक्खवे, पुग्गल परहिताय पटिपन्नो होति, नो अत्तहिताय । कथं च, भिक्खवे, पुग्गलो नेवत्तहिताय पटिपन्नो होति, नो परहिताय 1 इध, भिक्खवे, एकच्चो गलो न देव खो खिप्पनिसन्ती होति कुसलेसु धम्मेसु, नो च सुतानं धम्मानं धारकजातिको होति, नो व घातानं धम्मानं अत्थूपपरिक्खी होति, नो च अत्थमञ्ञाय धम्ममञ्ञाय धम्मानुधम्मप्पटिपन्नो होति; नो च कल्याणवाचो होति कल्याणवाक्करणो पोरिया वाचाय सम्मन्नागतो विस्सङ्काय अनेलगलाय अत्थस्स विज्ञापनिया, नो च सन्दस्सको होति समादपको समुत्तेजको सम्पहंसको सब्रह्मचारीनं । एवं खो, भिक्खवे, पुग्गल नेवहिताय पटिपन्नो होति, नो परहिताय । Page #704 -------------------------------------------------------------------------- ________________ बौद्ध्पालित्रिपित्त्क्तुला। 615 * कथं च, भिक्खवे, पुग्गलो अचहिताय व पटिपन्नो होति परहिताय च ? इध, भिक्खवे, एकचो पुगगलो खिप्पनिसन्ती च होति कुसलेसु धम्मेसु, सुतानं च धम्मानं धारकजातिको होति, धातानं च धम्मानं अस्थूपपरिक्खी होति अत्थमाय धम्ममाय, धम्मानुधम्मप्पटिपन्नो होति; कल्याणवाचो च होति कल्याणवाक्करणो पोरिया वाचाय समन्नागतो विस्सट्ठाय अनेलागलाय अत्थस्स विपनिया सन्दस्सको च होति समादपको समुत्तेजको सम्पहंसको स्ब्र्ह्म्चारीन्ण्। एवं खो, भिक्खवे, पुग्गलो अत्तहिताय व पटिपन्नो होति परहिताय c। इमे खो, भिक्खवे, चत्तारो पुग्गला सन्तो संविजमाना लोकस्मि ति। __ चत्तारोमे, भिक्खवे, पुग्गला सन्तो संविजमाना लोक्स्मि। कतमे चत्तारो ? अत्तहिताय पटिपन्नो नो परहिताय, परहिताय पटिपन्नो नो अत्तहिताय, नेवत्तहिताय पटिपन्नो नो परहिताय, अत्तहिताय व पटिपन्नो परहिताय c। इमे खो, भिक्खवे, चत्तारो पुग्गला सन्तो संविजमाना लोकरिम ति। चचारोमे, भिक्खवे, पुगाला सन्तो संविजमाना लोक्स्मि। कतमे चत्तारो 1 अचहिताय पटिपन्नो नो परहिताय, परहिताय पटिपन्नो नो अचहिताय, नेवत्तहिताय पटिपन्नो नो परहिताय, अत्तहिताय व पटिपन्नो परहिताय c। __कथं च, भिक्खवे, पुग्गलो अचहिताय पटिपन्नो होति, नो परहिताय ? इध, भिक्खवे, एकच्चो पुग्गलो अत्तना पाणातिपाता पटिविरतो होति, नो परं पाणातिपाता वेरमणिया समादपेति; अचना अदिन्नादाना पटिविरतो होति, नो परं अदिन्नादाना वेरमणिया समादपेति; अत्तना कामेसुमिच्छाचारा पटिविरतो होति, नो परं कामेसुमिच्छाचारा वेरमणिया समादपेति; अतना मुसावादा पटिविरतो होति, नो परं मुसावादा वेरमणिया समादपेति; अत्तना सुरामेरयमज्जपमादद्याना पटिविरतो होति, नो परं सुरामेश्यमज्जपमादवाना वेरमणिया समादपेति । एवं खो, भिक्खवे, पुग्गलो अत्तहिताय पटिपन्नो होति, नो प्र्हिताय्। कथं च, भिक्खवे, पुग्गलो परहिताय पटिपन्नो होति, नो अत्तहिताय ? इध, भिक्खवे, एकञ्चो पुग्गलो अत्तना पाणातिपाता अप्पटिविरतो होति, परं पाणातिपाता वेरमणिया समादपेति; अत्तना अदिनादाना अप्पटिविरतो होति, परं अदिन्नादाना वेरमणिया समादपेति; अत्तना कामेसुमिच्छाचारा अप्पटिविरतो होति, परं कामेसुमिच्छाचारा वेरमणिया समादपेति; अत्तना मुसावादा अप्पटिविरतो होति, परं मुसावादा वेरमणिया समादपेति; अत्तना सुरामेरयमज्जपमादठाना अप्पटिविरतो होति, परं सुरामेरयमज्जपमादहाना वेरमणिया समादपेति । एवं खो, भिक्खवे, पुम्गलो परहिताय पटिपन्नो होति नो अत्तहिताय । कथं च, भिक्खवे, पुग्गलो नेवत्तहिताय पटिपन्नो होति नो परहिताय ? इध, भिक्खवे, एकचो पुग्गलो अत्तना पाणातिपाता अप्पटिविरतो होति, नो परं पाणातिपाता वेरमणिया समादपेति...पे.... अचना सुरामेरयमज्जपमादवाना अप्पटिविरतो होति, नो परं सुरामेरयमज्जपमादट्ठाना वेरमणिया समादपेति । एवं खो, भिक्खवे, पुग्गलो नेवत्तहिताय पटिपन्नो होति, नो प्र्हिताय्। __ कथं च, भिक्खवे, पुग्गलो अचहिताय व पटिपन्नो होति परहिताय च 1 इध, भिक्खवे, एकचो पुग्गलो अत्तना च पाणातिपाता पटिविरतो होति, परं च पाणातिपाता वेरमणिया समादपेति...pe0... अत्तना च सुरामेरयमज्जपमादट्ठाना पटिविरतो होति, परं च सुरामेरयमजपमादद्वाना वेरमणिया स्माद्पेति। एवं खो, भिक्खवे, पुग्गलो अत्तहिताय चेव पटिपन्नो होति परहिताय च । इमे खो, भिक्खवे, चत्तारो पुग्गला सन्तो संविजमाना लोकस्मिं ति|" इति अंगुत्तरनिकाये 4 / 106-9 / pR0 100-104 // pR0 144 paM0 13 चत्तारि पुरिसजाता...."तमे नाममेगे त्मे....."| तुला-"1. चत्तारोमे, भिक्खवे, पुगला सन्तो संविज्जमाना लोकरिम । कतमे चचारो ? तमो तमपरायणो, तमो जोतिपरायणो, जोति तमपरायणो, जोति जोतिप्राय्न्नो। Page #705 -------------------------------------------------------------------------- ________________ स्थानाङ्गसूत्रस्य चतुर्थे परिशिष्टम् 2. "कथं च, भिक्खवे, पुग्गलो तमो होति तमपरायणो? इध, भिक्खवे, एकच्चो पुगलो नीचे कले पञ्चाजातो होति-चण्डालकले वा वेनकले वा नेसादकले वा रथकारकले वा पुक्कर दलिद्दे अप्पन्नपानभोजने कसिरवुत्तिके, यत्थ कसिरेन घासच्छादो ल्म्भ्ति। सो च होति दुन्बष्णो दुद्दसिको ओकोटिमको बन्हाबाधो काणो वा कुणी वा खञो वा पक्खहतो वा, न लाभी अन्नस्स पानस्स वत्थस्स यानस्स मालागन्धविलेपनस्स सेय्याव्स्थ्प्दीपेय्य्स्स्। सो कायेन दुचरितं चरति, वाचाय दुच्चरितं चरति, मनसा दुच्चरितं च्र्ति। सो कायेन दुचरितं चरित्वा, वाचाय दुच्चरितं चरित्वा, मनसा दुच्चरितं चरित्वा कायस्स भेदा परं मरणा अपायं दुग्गति विनिपातं निरयं उप्प्ज्ति। एवं खो, भिक्खवे, पुग्गलो तमो होति त्म्प्राय्न्नो। .3. "कथं च, भिक्खवे, पुग्गलो तमो होति जोतिपरायणो ? इध, मिक्खवे, एकच्चो पुग्गलो नीचे कुले पञ्चाजातो होति-चण्डालकुले वा वेनकुले वा नेसादकुले वा स्थकारकुले वा पुक्कुसकुले वा दलिद्दे अप्पन्नपानभोजने कसिरवृत्तिके, यत्थ कसिरेन घासच्छादो लब्भति, सो च होति दुन्बष्णो दुद्दसिको ओकोटिमको बभाबाधो काणो वा कुणी वा खजो वा पक्खहतो वा न लाभी अन्नस्स पानस्स वत्थस्स यानस्स मालागन्धविलेपनस्स सेय्याव्स्थ्प्दीपेय्य्स्स्। सो कायेन सुचरितं चरति, वाचाय सुचरितं चरति, मनसा सुचरितं च्र्ति। सो कायेन सुचरितं चरित्वा, वाचाय सुचरितं चरित्वा, मनसा सुचरितं चरित्वा कायस्स मेदा परं मरणा सुगतिं सग्ग लोकं उपपज्जति । एवं खो, भिक्खवे, पुग्गलो तमो होति जोतिप्राय्न्नो। .. 4. कथं च, भिक्खवे, पुगगलो जोति होति तमपरायणो? इध, भिक्खवे, एकच्चो पुगगलो उच्चे कुले पच्चाजातो होति-खत्तियमहासालकुले वा ब्राह्मणमहासालकुले वा गहपतिमहासालकुले वा ar3e महद्धने महाभोगे पहूतजातरूपरजते पहुतवित्तपकरणे पहूतधनधभे; सो च होति अभिरूपो दस्सनीयों पासादिको परमाय वण्णपोक्खरताय समन्नागतो, लाभी अन्नस्स पानस्स वत्थस्स यानस्स मालागन्धविलेपनस्स सेय्याव्स्थ्प्दीपेय्य्स्स्। सो कायेन दुचरितं चरति, वाचाय दुश्चरितं चरति, मनसा दुश्चरितं च्र्ति। सो कायेन दुचरितं चरित्वा, वाचाय दुचरितं चरित्वा, मनसा दुच्चरितं चरित्वा कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति । एवं खो, भिक्खवे, पुग्गलो जोति होति त्म्प्राय्न्नो। 5. कथं च, भिक्खवे, पुग्गलो जोति होति जोतिपरायणो ? इध, भिक्खवे, एकच्चो पुग्गलो उच्चे कुले पचाजातो होति-खत्तियमहामालकुले वा ब्राह्मणमहासालकुले वा गहपतिमहासालकुले वा अड्ढे महदने महाभोगे पहूतजातरूपरजते पहूतवित्तपकरणे पहूतधनधों; सो च होति अभिरूपो दस्सनीयो पासादिको परमाय वण्णपोक्खरताय समन्नागतो, लाभी अन्नस्स पानस्स वत्थस्स यानस्स मालागन्धविलेपनस्स सेय्याव्स्थ्प्दीपेय्य्स्स्। सो कायेन सुचरितं चरति, वाचाय सुचरितं चरति, मनसा सुचरितं च्र्ति। सो कायेन सुचरितं चरित्वा, वाचाय सुचरितं चरित्वा, मनसा सुचरितं चरित्वा कायस्स भेदा परं मरणा सुगतिं सगं लोकं उप्प्ज्ज्ति। एवं खो, भिक्खवे, पुग्गलो जोति होति जोतिप्राय्न्नो। इमे खो, भिक्खवे, चत्तारो पुग्गला सन्तो संविज्जमाना लोकस्मिं ति|" इति अंगुत्तरनिकाये 4 / 9 / 5 / pR0 89-91 // __ pR0 145 paM0 12 चत्तारि pkNthkaa...| तुला-"तयो च, भिक्खवे, अस्सखळुके देसेस्सामि तयो च पुरिस्ख्लुके। तं सुणाथ, साधुकं मनसि करोथ; भासिस्सामी "ति। "एवं bhante" ti kho te bhikkha bhagavato pccssosuN| भगवा एतदवोच "कतमे च भिक्खवे, तयो अस्सखलङ्का ? इध, भिक्खवे, एकच्चो अस्सखळुको जवसम्पनो होति; न वण्णसम्पन्नो, न आरोह्प्रिन्नाह्स्म्प्न्नो। इध पन, भिक्खवे, एकच्चो अस्सखळुको जवसम्पन्नो च होति वण्णसम्पन्नो च न आरोह्प्रिन्नाह्स्म्प्नो। इध-पन भिक्खवे, एकच्चो अस्सखळुको जवसम्पन्नो च होति वण्णसम्पन्नो च आरोहपरिणाहसम्पन्नो c। इमे खो, भिक्खवे, तयो अस्स्ख्लुका। Page #706 -------------------------------------------------------------------------- ________________ 657 बौद्ध्पालित्रिपित्त्क्तुला। "कतमे च, भिक्खवे, तयो पुरिसखलुङ्का ? इध, मिक्खवे, एकचो पुरिसखळुकों जवसम्पन्नो होति; न वण्णसम्पन्नो, न आरोह्प्रिन्नाह्स्म्प्न्नो। इध पन, भिक्खवे, एकचो पुरिसखलुको जवसम्पन्नो च होति वण्णसम्पनो च; न आरोह्प्रिन्नाह्स्म्प्न्नो। इध पन, मिक्खवे, एकचो पुरिसखळुको जवसम्पन्नो च होति वण्णसम्पन्नो च आरोहपरिणाहसम्पन्नो c। "कथं च, भिक्खवे, पुरिसखलुको जवसम्पन्नो होति; न वण्णसम्पन्नो न आरोहपरिणाहसम्पन्नो ? इध, भिक्खवे, भिक्खु "इदं दुक्खं" ति यथाभूतं पजानाति...pe0...'अयं दुक्खनिरोधगामिनी पटिपदा' ति यथाभूतं पजानाति । इदमस्त जवस्मिं व्दामि। अभिधम्मे खो पन अभिविनये पञ्हं पुट्ठो संसादेति, नो विस्सजेति । इदमस्स न वण्ण स्मिं व्दामि। न खो पन लाभी होति चीव्र्पिन्न्द्द्पात्सेनास्न्गिलान्प्प्न्य्च्य्भेस्ज्ज्प्रिक्खारान्ण्। इदमस्स न आरोहपरिणाहस्मि व्दामि। एवं खो, भिक्खवे, पुरिसखळुको जवसम्पन्नो होति; न वण्णसम्पन्नो, न आरोह्प्रिन्नाह्स्म्प्न्नो। __ "कथं च, भिक्खवे, पुरिसखळुको जवसम्पन्नो च होति वण्णसम्पन्नो च; न आरोहपरिणाहसम्पन्नो ? इध, मिक्खवे, भिक्खु 'इदं दुक्खं ति यथाभूतं पजानाति...pe0...'अयं दुक्खनिरोधगामिनी पटिपदा' ति यथाभूतं पजानाति । इदमस्स जवस्मि व्दामि। अभिधम्मे खो पन अभिविनये पहं पुटो विस्सज्जेति, नो स्ण्सादेति। इदमस्स वणस्मिं व्दामि। न पन लाभी होति चीवरपिण्डपातसेनासनगिलानप्पञ्चयमेसजपरिक्खारानं । इदमस्स न आरोहपरिणाहस्मिं व्दामि। एवं खो, मिक्खवे, पुरिसखलुक्को जवसम्पन्नो च होति वण्णसम्पन्नो च; न आरोह्प्रिन्नाह्स्म्प्न्नो। __ "कथं च, भिक्सवे, पुरिसखळुको जवसम्पन्नो च होति वण्णसम्पन्नो च आरोहपरिणाहसम्पन्नो च ? इध, भिक्खवे, भिक्खु "इदं दुक्खं" ति यथाभूतं पजानाति...pe0...'अयं दुक्खनिरोधगामिनी पटिपदा' ति यथाभूतं प्जानाति। इदमस्स जवस्मिं व्दामि। अभिधम्मे खो पन अभिविनये पहं पुट्ठो विस्सजेति, नो स्ण्सादेति। इदमस्स वण्णस्मिं व्दामि। लाभी खो पन होति चीव्र्पिन्न्द्द्पात्सेनास्न्गिलान्प्प्च्च्य्मेस्ज्ज्प्रिक्खारान्ण्। इदमस्स आरोहपरिणाहस्मिं व्दामि। एवं खो, भिक्खवे, पुरिसखलुको जवसम्पन्नो च होति वण्णसम्पनो च आरोहपरिणाहसम्पन्नो c। इमे खो, भिक्खवे, तयो पुरिसखलुङ्का ति|" इति अंगुत्तरनिकाये 3 / 14 / 8 / pR0 267-269 / / 1. अट्ठ च, भिक्खवे, अस्सखळुके देसेस्साभि अट्ठ च अस्सदोसे, अट्ठ च पुरिसखळुङ्के अट्ठ च परिसदोसे । तं सुणाथ, साधुकं मनसि करोथ: भासिस्सामी" ति । "एवं भन्ते" ति खो ते भिक्ख भगवतो पच्चसोसुं । भगवा एतदवोच 2. "कतमे च, भिक्खवे, अट्ठ अस्सखळुङ्का अट्ठ च अस्सदोसा 1 इध, भिस्खवे, एकच्चो अस्सखलुको 'पेही' ति वुत्तो, विद्धो समानो चोदितो सारथिना पच्छतो पटिक्कमति, पिठितो रथं पवत्तेति । एवरूपो पि, भिक्खवे, इधेकच्चो अस्सखळुको होति । अयं, भिक्खवे, पठमो अस्स्दोसो। 3. "पुन च परं, भिक्खवे, इधकेच्चो अस्सखलुङ्को 'पेही' ति वुत्तो विद्धो समानो चोदितो सारथिना पच्छा लङ्घति, कुब्बरं हनति, तिदण्डं भञ्जति । एवरूपो पि, भिक्खवे, इधेकच्चो अस्तखलुको होति । अयं मिक्खवे, दुतियो अस्स्दोसो॥ 4. "पुनं च परं, इधेकच्चो ऽअस्सखलको ऽपेही ति वृत्तो, विद्धो समानो चोदितो सारथिना रथीसाय सत्यिं उस्सज्जित्वा रथीसंयेव अज्झोमद्दति । एवरूपो पि, भिक्खवे, इकच्चो अस्सखलुको होति । अयं, भिक्खवे, ततियो अस्स्दोसो। 5. पुन च परं, भिक्खवे, इधेकच्चो अस्सखळुको 'पेही' ति वुत्तो, विद्धो समानो चोदितो सारथिना उम्मगं गण्हति, उबटुमं रथं करोति । एवरूपो पि, मिक्खवे, इधेकच्चो अस्सखलुङ्को होती। अयं, bhikkhave, catusyo assdoso| Page #707 -------------------------------------------------------------------------- ________________ 658 स्थानाङ्गसूत्रस्य चतुर्थे परिशिष्टम् 6. "पुन च पर, भिक्खवे, इकच्चो अस्सखलुको 'पेही' ति वुत्तो, विद्धो समानो चोदितो सारथिना लङ्घति पुरिमकार्य परगण्हति पुरिमे पादे । एवरूपो पि, भिक्खवे, इधेकच्चो अस्सखलुको होति । अयं भिक्खवे, पञ्चमो अस्सदोसो । 7. "पुन च परं, भिक्खवे, इधेकच्चो अस्सखलुको 'पेही' ति बुत्तो, विद्धो समानो चोदितो सारथिना अनादियित्वा सारथिं अनादियित्वा पतोदलडिं दन्तेहि मुखाधानं विधसित्वा येन कामं प्क्क्म्ति। एवरूपो पि, भिक्खवे, इधेकच्चो अस्सखलुको होति । अयं, भिक्खवे, छट्ठो अस्स्दोसो। 8. "पुन च परं, भिक्खवे, इधेकच्चो अस्सखलुको ऽपेही ति वुत्तो, विद्धो समानो चोदितो सारथिन नेव अभिक्कमति नो पटिक्कमति तत्थेव सीलठ्ठायी ठितो होति । एवरूपो पि, भिक्खवे, इधेकच्चो अस्सखळुङ्को होति । अयं, भिक्खवे, सत्तमो अस्स्दोसो॥ 9. "पुन च परं, भिक्खवे, इधेकच्चो अस्सखळुको 'पेही' ति वुत्तो, विद्धो समानो चोदितो सारथिना पुरिमे च पादे संहरित्वा पच्छिमे च पादे संहरित्वा तथैव चत्तारो पादे अभिनिसीदति । एवरूपो पि. भिक्खवे, इधेकच्चो अस्सखलुको होति । अयं, भिक्खवे, अट्ठमो अस्स्दोसो। इमे खो, भिक्खवे, अट्ठ अस्सखलुका अट्ट च अस्स्दोसा। 10. "कतमे च, भिक्खबे, अट्ठ पुरिसखलुका अट्ठ च पुरिसदोसा 1 इध भिक्खवे, भिक्खू भिक्खं आपत्तिया चोदेन्ति । सो भिक्खु भिक्खूहि आपत्तिया चोदियमानो 'न सरामी' ति असतिया निब्बेठेति । सेय्यथापि सो, भिक्खवे, अस्सखलुङ्को 'पेही' ति वुत्तो, विद्धो समानो चोदितो सारथिना पच्छतो पटिक्कमति, पिट्टितो रथं वत्तेति, तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि । एवरूपो पि, भिक्खवे, इधेकच्चो पुरिसखळुङ्को होति । अयं, भिक्खवे, पठमो पुरिस्दोसो। 11. "पुन च परं, भिक्खवे, भिक्खू भिक्खुं आपत्तिया चोदेन्ति । सो भिक्खु भिक्खूहि आपत्तिया चोदियमानो चोदकंयेव पटिप्फरति-'किं नु खो' तुहं बालस्स अन्यत्तस्स भणितेन! त्वं पि नाम भणितब्ब मञ्ञसी' ति। सेय्यथापि सो, मिक्खवे, अस्सखलुको 'पेही' ति युत्तो विद्धो समानो चोदितो सारथिना पच्छा लङ्घति, कुब्बरं हनति, तिदण्ड भञ्जति; तथूपमाहं, भिक्खवे, इमं पुग्गलं व्दामि। एवरूनो पि, भिक्ववे, इवेकचो पुरिसखलुको होति। अयं, भिक्खवे, दुतियो पुरिस्दोसो॥ 12. "पुन च परं, भिक्खवे, भिक्खू भिक्खुं आपत्तिया चोदेन्ति। सो भिक्खु भिक्खूहि आपचिया, चोदियमानो चोदकस्सेव पचारोपेति-त्वं खोसि इत्थनामं आपत्तिं आपन्नो, त्वं ताव पठमं पटिकरोही ति । सेय्यधापि सो, भिक्खवे, अस्सखलुको 'पेही' ति वुत्तो, विद्धो समानो चोदितो सारथिना रथीसाय सत्य उस्सजित्वा रथीसंयेव अज्झोमद्दति; तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि । एवरूपो पि, मिक्खवे, इधे कच्चो पुरिसखळुको होति । अयं भिक्खवे, ततियो पुरिस्दोसो। 13. "पुन च परं भिक्खवे, भिक्खू भिक्खं आपत्तिया चोदेन्ति । सो भिक्खु भिक्खूहि आपचिया चोदियमानो अनानं पटिचरति, बहिद्धा कथं अपनामेति, कोपं च दोसे च अप्पच्ययं च पातुकरोति । सेय्यथापि सो, भिक्खवे, अस्सखलुको 'पेही' तिवुत्तो, विद्धो समानो चोदितो सारथिना उम्मग्गं गण्हति, उम्बटुमं रथं करोति; तथूपमाहं भिक्खवे, इमं पुग्गलं व्दामि। एवरूपो पि, भिक्खवे, इधेकच्चो पुरिस. खळुङ्को होति । अयं, भिक्खवे, चतुत्यो पुरिस्दोसो। 14. "पुन च परं, भिक्खवे, भिक्खू भिक्खुं आपत्तिया चोदेन्ति । सो भिक्खु भिक्खूहि आपत्तिया चोदियमानो सङ्घमझे बाहुविक्खेपं करोति । सेय्यथापि सो, भिक्खवे, अस्सखळुङ्को 'पेही' ति वुत्तो, विद्धो समानो चोदितो सारथिना लङ्घति, पुरिमकार्य पग्गण्हति पुरिमे पादे; तथूपमाहं, भिक्खवे, इम पुग्गलं वदामि । एवरूओ पि, भिक्खवे, इधकेच्चो पुरिसखळुको होति । अयं, भिक्खवे, पञ्चमो पुरिस्दोसो। 15. "पुन च परं, भिक्खवे, भिक्खू भिक्खं आपत्तिया चोदेन्ति । सो भिक्खु भिक्खूहि आपत्तिया Page #708 -------------------------------------------------------------------------- ________________ बौद्ध्पालित्रिपित्त्क्तुला। चोदियमानो अनादियित्वा सङ्घ अनादियित्वा चोदकं सापत्तिको व येन कामं पक्कमति । सेय्यथापि सो भिक्खवे, अस्सखळुको 'पेही' ति वुत्तो, विद्धो समानो चोदितो सारथिना अनादियित्वा सारथि अनादियित्वा पतोदलहिं दन्तेहि मुखाधानं विधंसित्वा येन काम पक्कमति; तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि । एवरूपो पि, भिक्खवे, इधेकच्चो पुरिसखळुङ्को होति । अयं, भिक्खवे, छटो पुरिस्दोसो। 16. "पुन च परं, भिक्खवे, भिक्खू भिक्खं आपत्तिया चोदेन्ति । सो भिक्खु भिक्खूहि आपत्तिया चोदियमानो 'नेवाहं आपनोम्हि, न पनाहं आपन्नोम्ही' ति सो तुण्हीभावेन सङ्घ विहेढेति । सेय्यथापि सो, भिक्खवे, अस्सखळुको 'पेही' ति वुत्तो, विद्धो समानो चोदितो सारथिना नेव अभिक्कमति नो पटिक्कमति तत्थेव खीलट्ठायी ठितो होति; तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि । एवरूपो पि, भिक्खवे इधेकच्चो पुरिसखळुको होति । अयं भिक्खवे, सत्तमो पुरिस्दोसो॥ 17. पुन च परं, भिक्खवे, भिक्खू भिक्खुं आपत्तिया चोदेन्ति । सो भिक्खु भिक्खूहि आपत्तिया चोदियमानो एवमाह-"किं नु खो तुम्हे आयस्मन्तो अतिबाळ्हं मयि न्यावटा याव इदानाहं सिक्खं पञ्चक्खाय hInAyAvattissAmI'ti / सो सिक्खं पच्चक्खाय हीनायावत्तित्वा एवमाह-'इदानि खो तुम्हे आयस्मन्मतो अत्तमना होथा' ति ? सेय्यथापि सो, भिक्खवे, अस्सखलुको 'पेही' ति वुत्तो, विद्धो समानो चोदितो सारथिना पुरिमे च पादे संहरित्वा पच्छिमे च पादे संहरित्वा तत्येव चत्तारो पादे अभिनिसीदति; तथूपमाहं, भिक्खवे, इमं पुगगलं वदामि । एवरूपो पि, भिक्खवे, इधेकच्चो पुरिसखळुको होति । अयं, भिक्खवे, अट्ठमो, purisdoso। ime kho, bhikkhave, अट्ठ पुरिसखलुका अट्ठ च पुरिसदोसा ति । " इति अंगुत्तरनिकाये 8 / 2 / 4) pR0 301-304 // ___"कतमे च, भिक्खवे, तयो अस्सखल्लुङ्का 1 इध, भिक्खवे, एकच्चो अस्सखळुको जवसम्पन्नो होतिन वण्णसम्पन्नो, न आरोह्प्रिन्नाह्स्म्प्न्नो। इध पन, भिक्खवे, एकच्चो अस्सखळुको जवसम्पन्नो च होति, वण्णसम्पन्नो च, न आरोह्प्रिन्नाह्स्म्प्न्नो। इध पन, भिक्खवे, एकच्चो अस्सखलुको जवसम्पन्नो च होति वण्णसम्पन्नो च आरोहपरिणाहसम्पन्नो च । इमे खो, भिक्खवे, तयो अस्स्ख्लुन्ग्का॥ कतमे च, भिक्खवे, तयो पुरिसखलुङ्का ? इध, भिक्खवे, एकच्चो पुरिसखळुको जवसम्पन्नो होति, न वण्णसम्पन्नो, न आरोह्प्रिन्नाह्स्म्प्न्नो। इध पन, भिक्खवे, एकच्चो पुरिसखळुको जवसम्पन्नो च होति वणसम्पन्नो च, न आरोह्प्रिन्नाह्स्म्प्न्नो। इध पन, मिक्खवे, एकच्चो पुरिसखलुको जबसम्पन्नो च होति वण्णसम्पन्नो च आरोहपरिणाहसम्पन्नो c। ___ कथं च, भिक्खवे, पुरिसखळुको जवसम्पन्नो होति, न वण्णसम्पन्नो न आरोहपरिणाहसम्पन्नो? इध भिक्खवे, भिक्खु 'इदं दुक्खं' ति यथाभूतं पजानाति, 'अयं दुक्खसमुदयो' ति यथाभूतं पजानाति, 'अयं दुक्खनिरोधो' ति यथाभूतं पजानाति, 'अयं दुक्खनिरोधगामिनी पटिपदा' ति यथाभूतं पजानाति इदमस्त जवस्मि वदामि । अभिधम्मे खो पन अभिविनये पञ्हं पुट्ठो संसादेति, नो विस्सज्जेति । इदमस्स न वण्णस्मि व्दामि। न खो पन लाभी होति चीवरपिण्डपातसेनासनगिलानप्पच्चयमेसज्जपरिक्खारानं । इदमस्स न आरोहपरिणाहस्मि व्दामि। एवं खो, भिक्खवे, पुरिसखळुङ्को जवसम्पन्नो होति, न वण्णसम्पन्नो न आरोह्प्रिन्नाह्स्म्प्न्नो। __ कथं च, भिक्खवे, पुरिसखळुको जवसम्पन्नो च होति वण्णसम्पन्नो च, न आरोहपरिणाहसम्पन्नो ? इध, भिक्खवे, भिक्खु 'इदं दुक्खं' ति यथाभूतं पजानाति...pe0...'अयं दुक्खनिरोधगामिनी पटिपदा' ति यथाभूतं प्जानाति। इदमस्स जवस्मिं वदामि । अभिधम्मे खो पन अभिविनये पहं पुट्ठो विस्सजेति, नो संसादेति । इदमस्स वणस्मिं वदामि । न खो पन लाभी होति चीवरपिण्डपातसेनासनगिलानप्पच्चयमेसज्जपरिक्खारानं । इदमस्स न आरोहपरिणाहस्मिं वदामि । एवं खो, भिक्खवे, पुरिसखलुको जवसम्पन्नो च होवि वण्णसम्पनो च, न आरोहपरिणाहसम्पन्नो । Page #709 -------------------------------------------------------------------------- ________________ 620 स्थानागसूत्रस्य चतुर्थे परिशिष्टम् कथ च, भिक्खवे, पुरिसखळुको जवसम्पन्नो च होति वण्णसम्पन्नो च आरोहपरिणाहसम्पन्नो च? इध, मिक्खवे, भिक्खु 'इदं दुक्खं ति यथाभूतं पजानाति...पे...'अयं दुक्खनिरोधगामिनी पटिपदा' ति यथाभूतं पजानाति । इदमस्स जवस्मिं वदामि । अभिधम्मे खो पन अभिविनये पहं पुट्ठो विस्सजेति, नो संसादेति । इदमस्स वण्णस्मिं वदामि । लोभी खो पन होति चीवरपिण्डपातसेनासनगिलानप्पच्चयमेसजपरिक्खारानं । इदमस्स आरोहपरिणाहस्मिं वदामि । एवं खो, भिक्खवे, पुरिसखलुको जवसम्पन्नो च होति वण्णसम्पन्नो च आरोहपरिणाहसम्पन्नो च । इमे खो, भिक्खवे, तयो पुरिस्ख्लुका|" इति भगुत्तरनिकाये 9 / 3 / 2 / pR0 39-40 // pR0 146 paM06, 9, 12 jaatisNple....."blsmpne..."ruuvsmpne...."jysmpme| तुला "1. चतूहि, भिक्खवे, अङ्गेहि समन्नागतो रञ्जो भद्रो अस्साजानीयो राजारहो होति राजभोग्गो, रओ अङ्गं तेव सङ्कं गच्छति । कतमेहि चतूहि ? इध, भिक्खवे, रो भद्रो अस्साजानीयो वण्णसम्पन्नो च होति, बलसम्पन्नो च, जबसम्पन्नो च, आरोहपरिणाहसम्पन्नो च । इमेहि खो, भिक्खवे, , चतूहि अहि समन्नागतो रओ भद्रो अस्साजानीयो राजारहो होति राजभोग्गो, रओ अङ्गं तेव सङ्गं गच्छति । 2. "एवमेव खो, भिक्खवे, चतूहि धम्मेहि समनागतो भिक्खु आहुनेय्यो होति...pe0...अनुत्तरं पुञक्खेत्तं लोकस्स । कतमेहि चतूहि ? इध, भिक्खवे, भिक्खु वण्णसम्पन्नो च होति, बलसम्पन्नो च, जवसम्पन्नो च, आरोहपरिणाहसम्पन्नो c। 3. "कथं च, भिक्खवे, भिक्खु वण्णसम्पन्नो होति ? दूध, भिक्खवे, भिक्खु सीलवा होति...pe0... समादाय सिक्खति सिक्खापदेसु । एवं खो, भिक्खवे, भिक्खु वण्णसम्पन्नो होति । / - 4. "कथं च, भिक्खवे, भिक्खु बलसम्पनो होति ? इध, भिक्खवे, भिक्खु आरद्धविरियो विहरति अकुसलानं धम्मानं पहानाय, कुसलानं धम्मानं उपसम्पदाय, थामवा दन्हपरकमो अनिक्खित्तधुरो कुसलेसु धम्मसु । एवं खो, भिक्खवे, भिक्खु बलसम्पन्नो होति । 5. कथं च, मिक्खवे, भिक्खु जवसम्पन्नो होति ? इध, भिक्खवे, भिक्खु आसवानं खया...pe0... सच्छिकस्वा उपसम्पज विहरति । एवं खो, भिक्खवे, भिक्खु जवसम्पन्नो होति । 6. "कथं च, भिक्खवे, भिक्खु आरोहपरिणाहसम्पन्नो होति 1 इध, भिक्खवे, भिक्खु लामी होति चीवरपिण्डपातसेनासनगिलानप्पच्चयमेसज्जपरिक्खारानं । एवं खो, भिक्खवे, भिक्खु आरोहपरिणाहसम्पनी होति । 7. "इमेहि खो, भिक्खवे, चतूहि धम्मेहि समन्नागतो भिक्खु आहुनेय्यो होति...pe0...अनुत्तरं पुञक्खेत्तं लोकस्सा ति" / इति अंगुत्तरनिकाये 4126 / 7 pR0 265-266 // pR0 14950 10 चत्तारि उज्जोतं करेंति...! तुला-चतस्सो इमा, भिक्खवे, आभा। कतमा चतस्सो? चन्दाभा, सुरियाभा, अग्गामा, पाभा-इमा खो, भिक्खवे, चतस्सो आभा। एतदग्गं, भिक्खवे, इमासं चतस्सन्नं आभानं यदिदं पञआभा ति। चतस्सो इमा, भिक्खवे, प्भा। कतमा चतस्सो? चन्दप्पभा, सुरियप्पभा, अग्गिप्पभा, पञ्ञापमाइमा खो, भिक्खवे, चतस्सो पभा । एतदग्ग, भिक्खबे, इमासं चतस्सन्नं पभानं यदिदं पञापमा ति। चत्तारोमे. भिक्खवे. आलोका। कतमे चत्वारो? चन्दालोको, सुरियालोको, अगालोको, पञ्जालोको-इमे खो, भिक्खवे, चत्वारो आलोका । एतदग्गं, भिक्खवे, इमेसं चतुन्नं आलोकानं यदिदं पञालोको ति। चचारोमे, भिक्खवे, ओभासा । कतमे चत्तारो! 'चन्दोभासो, सुरियोभासो, अग्गोमासो, प्न्योभासो। इमे खो, भिक्सवे, चत्तारो ओभासा। एतदमा, मिक्खवे, इमेस चतुम्नं ओभासानं यदिदं पओमासो ति। Page #710 -------------------------------------------------------------------------- ________________ बौद्ध्पालित्रिपित्त्क्तुला। 621 चत्वारोमे, भिक्खवे, प्जोता। कतमे चत्तारो? चन्दपजोतो, सुरियपज्जोतो, अग्गिपज्जोतो, पापज्जोतो इमे खो, भिक्खवे, चत्वारो प्जोता। एतदग्गं, भिक्खवे, इमेसं चतुन्नं पज्जोतानं यदिदं पञआपज्जोतो ति । " इति अंगुत्तरनिकाये 4 / 15 / 1-5 / pR0 147-148 // पृ. 153 paM0 6 चत्तारि मेहा......| तुला-"2. चतारोमे, भिक्खवे, व्लाह्का। कतमे चत्वारो? गजिता नो वस्सिता, वस्सिता नो गजिता, नेव गजिता नो वस्सिता, गजिता च वस्सिता च । इभे खो, भिक्खवे, चतारो व्लाह्का। एवमेव खो, मिक्खवे, चचारो वलाहकूपमा पुग्गला सन्तो संविजमाना लोकस्मि । कतमे चत्तारो? गजिता नो वस्सिता, वस्सिता नो गजिता, नेव गजिता नो वस्सिता, गजिता च वस्सिता च । / 3. "कथं च, भिक्खवे, पुग्गलो गजिता होति नो वस्सिता 1 इध, भिक्खवे, एकच्चो पुम्गलो भासिता होति, नो क्त्ता। एवं खो, भिक्खवे पुग्गलो गजिता होति नो व्स्सिता। सेय्यथापि सो, भिक्खवे, बलाहको गजिता नो वस्सिता; तथूपमाहं, भिक्खवे, इमं पुमगलं वदामि । 4. "कथं च, भिक्खवे, पुग्गलो वस्सिता होति, नो गजिता? इध, भिक्खवे, एकच्चो पुगलो कत्ता होति, नो भासिता। एवं खो, भिक्खवे, पुग्गलो वस्सिता होति, नो ग्जिता। सेय्यथापि सो, भिक्खवे, बलाहको वस्सिता, नो गजिता; तथूपमाहं, भिक्खवे, इमं पुग्गलं व्दामि। __5. "कथं च, भिक्खवे, पुरंगलो नेव गजिता होति, नो वस्सिता ? इध, भिक्खवे, एकच्चो पुम्गलो नेव भासिता होति, नो कत्ता । एवं खो, भिक्खवे, पुग्गलो नेव गजिता होति, नो व्स्सिता। सेय्यथापि सो, भिक्खवे, वलाहको नेव गज्जिता, नो वस्सिता; तथूपमाहं, भिक्खवे, इमं पुग्गलं व्दामि। 6. "कथं च, भिक्खवे, पुगगलो गज्जिता च होति वस्सिता च 1 इध, भिक्खवे, एकच्चो पुमालो भासिता च होति कत्ता c। एवं खो भिक्खवे, पुग्गलो गज्जिता च होति बस्सिता c। सेय्यथापि सो, भिक्खवे, बलाहको गज्जिता च वस्सिता च; तथूपमाई, मिस्खवे, इमं पुग्गलं व्दामि। इमे खो, भिक्खवे, चतारो बलाहकपमा पुगला सन्तो संविज्जमाना लोकस्मिं ति|" इति अंगुत्तरनिकाये पठमबलाहकसुत्ते 4 / 11 / 13 पृ. 107-108 ॥ 1. "चचारोमे, भिक्खवे, बलाहका । कतमे चत्तारो ? गजिता नो वस्सिता, वस्सिता नो गजिता, नेव गजिता नो वस्सिता, गजिता च वस्सिता च । इमे खो, भिक्खवे, चत्तारो बलाहका । एवमेव खों, भिक्खवे, चत्तारो बलाहकूपमा पुग्गला सन्तो संविजमाना लोकस्मि । कतमे चत्तारो? गजिता नो वस्सिता, वस्सिता नो गजिता, नेव गजिता नो वरिसता, गजिता च वस्सिता च । 2. "कथं च, भिक्खवे, पुग्गलो गजिता होति, नो वस्सिता ? इध, भिक्खवे, एकच्चो पुम्गलो धम्म परियापुणाति-मुत्तं, गेय्य, वेय्याकरणं, गार्थ, उदानं, इतिवृत्तकं, जातकं, अन्भूतधम्म, वेदल्लं । सो 'इदं दुक्ख' ति यथाभूतं नप्पजानाति, 'अयं दुक्खसमुदयो' ति यथाभूतं नप्पजानाति, 'अयं दुक्खनिरोधो' यथाभूतं नवजानाति, 'अयं दुक्खनिरोधगामिनी पटिपदा' ति यथाभूतं नप्पजानाति । एवं खो भिक्खवे, पुग्गलो गजिता होति, नो वस्सिता । सेय्यथापि सो, भिक्खवे, बलाहको गजिता नो वरिसता; तथूपमाहं, भिक्खवे, इमं पुग्गलं व्दामि। 3. "कथं च, भिक्खवे, पुगलो वस्सिता होति, नो गज्जिता ? इध, भिक्खवे, एकच्चो पुग्गलो धम्मं न परियापुणाति सुत्तं, गेय्यं, वेय्याकरणं, गार्थ, उदानं, इतिवृत्तकं, जातकं, अन्भूतधम्म, vedlN। so 'इदं दुक्खं' ति यथाभूतं पजानाति...pe0...'अयं दुक्खनिरोधगामिनी पटिपदा' ति यथाभूतं पजानाति । एवं खो, भिक्खवे, पुग्गलो वस्सिता होति, नो गज्जिता । सेय्यथापि सो, भिक्खवे, बलाहको वस्सिता, नो गज्जिता; तथूपमाहं, भिक्खवे, इमं पुमालं व्दामि। 4. "कथं च, मिक्खवे, पुग्गलो नेव गज्जिता होति, नो वस्सिता ? इध, भिक्खवे, एकच्चो पुमालो Page #711 -------------------------------------------------------------------------- ________________ 622 स्थानाङ्गसूत्रस्य चतुर्थे परिशिष्टम नेव धम्म परियापुणाति-सुत्तं, गेय्यं, वेय्याकरणं, गार्थ, उदानं, इतिवृत्तक, जातकं, अन्भूतधम्म, vedllN। so 'इदं दुक्ख' ति यथाभूतं नप्पजानाति...pe0...'अयं दुक्खनिरोधगामिनी पटिपदा' ति यथाभूतं न्प्प्जानाति। एवं खो, भिक्खवे, पुग्गलो नेव गज्जिता होति, नो व्स्सिता। सेय्यथापि सो, भिक्खवे, वलाहको नेव गज्जिता, नो वस्सिता; तथूपमाह, मिक्खवे, इमं पुग्गलं व्दामि॥ 5. "कथं च, भिक्खवे, पुपालो गजिता च होति वस्सिता च ? इध, भिक्खवे, एकच्चो पुपालो धम्म परियापुणाति-सुतं, गेय्यं, वेय्याकरणं, गार्थ, उदानं, इतिवृत्तकं, जातकं, अब्भूतधर्म, वेदलं । सो "इदं dukkhaM"ti यथाभूतं पजानाति...pe0... अयं दुक्खनिरोधगामिनी पटिपदा' ति यथाभूतं पजानाति । एवं खो, भिक्खवे, पुग्गलो गजिता च होति वस्सिता च । सेय्यथापि सो, भिक्खवे, वलाहको गजिता च वस्सिता च; तथूपमाह, भिक्खवे, इमं पुग्गलं वदामि । इमे खो, भिक्खवे, चत्तारो वलाहकूपमा पुमाला सन्तो संविजमाना लोकस्मि' ति|" इति अंगुत्तरनिकाये दुतियबलाहकसुत्ते ॥ 11 ॥ 2 ॥ pR0 108-109 // pR0 155 paM0 8 चत्तारि रुक्खा...| तुला-"1. चत्तारोमे, भिक्खबे, रुक्खा। कतमे चचारो? फेग्गु फेग्गुपरिवारो, फेग्गु सारपरिवारो, सारो फेगुपरिवारो, सारो सारपरिवारो इमे खो, भिक्खवे, चत्तारो रुक्खा। एवमेव खो, भिक्खवे, चचारो, रुक्खूपमा पुमाला सन्तो संविज्जमाना लोक्स्मि। कतमे चत्तारो? फेग्गु फेग्गुपरिवारो, फेग्गु सारपरिवारो, सारो फेग्गुपरिवारो, सारो सार्प्रिवारो। 2 "कथं च, भिक्खवे. पुग्गलो फेग्गु होति फेन्गुपरिवारो ? इध, भिक्खवे, एकन्चो पुग्गलो दुस्सीलो होति पापधम्मो; परिसा पिस्स होति दुस्सीला पाप्ध्म्मा। एवं खो, भिक्खवे, पुग्गलो फेग्गु होति फेगु प्रिवारो। सेय्यथापि सो, भिक्खवे, रुक्खो फेग्गु फेग्गुपरिवारो; तथूपमाहं, मिक्खवे, इमं पुग्गलं व्दामि। 3 "कथं च भिक्खवे, पुग्गलो फेगु होति सारपरिवारो 1 इध, भिक्खवे, एकच्चो पुग्गलो दुस्सीलो होति पापधम्मो; परिसा च ख्वस्स होति सीलवती कल्याणधम्मा । एवं खो, भिक्खवे, पुग्गलो फेगु होति सार्प्रिवारो। सेय्यथापि सो, भिक्खवे, रुक्खो फेग्गु सारपरिवारो, तथूपमाहं, मिक्खवे, इमं पुगगलं वदामि । 4. "कयं च, भिक्खवे, पुग्गलो सारो होति फेग्गुपरिवारो ? इध, मिक्खवे, एकच्चो पुमालो सीलवा होति कल्याणधम्मो परिसा च ख्वस्स होति दुस्सीला पाप्ध्म्मा। एवं खो, भिक्खवे, पुग्गलो सारो होति फेगुपरिवारो । सेय्यथापि सो, भिक्खवे, रुक्खो, सारो फेगुपरिवारो; तथूपमाह, मिक्खवे, इमं पुग्गलं वदामि । 5. "कथं च, भिक्खवे, पुमालो सारो होति सारपरिवारो ? इध भिक्खवे, एकच्चो पुग्गलो सीलवा होति कल्याणधम्मो; परिसा पिस्स होति सीलवती क्ल्यान्न्ध्म्मा। एवं खो, भिक्खवे, पुगलो सारो होति सारपरिवारो । सेय्यथापि सो, भिक्खवे, रुक्खो सारो सारपरिवारो, तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि । इमे खो, भिक्खवे, चत्तारो रुक्खूपमा पुग्गला सन्तो संविज्जमाना लोकस्मि ति । " इति अंगुत्तरनिकाये 4 / 11 / 9 / pR0 115-116 / दृश्यतां पुग्गलपात्ति pR0 81 / "1. चत्तारोमे, भिक्खवे, पुग्गला सन्तो संविजमाना लोकस्मि । कतमे चत्तारो? असुरो असुरपरिवारो, असुरो देवपरिवारो, देवो असुरपरिवारो, देवो देव्प्रिवारो। 2. "कथं च, भिक्खवे, पुग्गलो असुरो होति असुरपरिवारो? इध, भिक्खवे, एकच्चो पुग्गलो दुस्सीलो होति पापधम्मो, परिसा पिस्स होति दुस्सीला पाप्ध्म्मा। एवं खो, भिक्खवे, पुग्गलो असुरो होति असुर्प्रिवारो। 3. "कथं च, मिक्खवे, पुग्गलो असुरो होति देव्प्रिवारो। इध, भिक्खवे, एकच्चो पुग्गलो दुस्सीलो Page #712 -------------------------------------------------------------------------- ________________ बौद्धपालि त्रिपिटक तुला । 623 होति पापधम्मो, परिसा च ख्वस्स होति सीलवती कल्याणधम्मा । एवं खो, भिक्खवे, पुग्गलो असुरो होति देवपरिवारो । 4. " कथं च, भिक्खवे, पुग्गलो देवो होति असुरपरिवारो 1 इध, भिक्खवे, एकच्चो पुग्गलो सीलवा होति कल्याणधम्मो, परिसा च ख्वस्स होति दुस्सीला पापधम्मा । एवं खो, भिक्खवे, पुग्गलो देवो होति असुरपरिवारो । 5. " कथं च, भिक्खवे, पुग्गलो देवो होति देवपरिवारो 1 इध, भिक्खवे, एकच्चो पुगलो सीलवा होति कल्याणधम्मो, परिसा पिस्स होति सीलवती कल्याणधम्मा । एवं खो, भिक्खवे, पुग्गलो देवो होति, देवपरिवारो । इमे खो भिक्खवे, चत्तारो पुग्गला सन्तो संविज्जमाना लोकस्मिं ति । " इति अंगुत्तरनिकाये 4।10।1। पृ. 96 ॥ pR0 156 paM0 7 अणुसोतचारी । तुला - " चत्तारोमे, भिक्खवे, पुग्गला सन्तो संविज्जमाना लोकस्मि । कतमे चत्तारो ? अनुसोतगामी पुग्गलो, पटिसोतगामी पुग्गलो, ठितत्तो पुग्गलो, तिष्णो पारङ्गतो थले तिट्ठति ब्राह्मणो । कतमो च, भिक्खवे, अनुसोतगामी पुग्गलो? इध, भिक्खवे, एकच्चो पुगलो कामे च पटिसेवति, पापं च कम्मं करोति । अयं वुच्चति, भिक्खवे, अनुसोतगामी पुग्गलो । कतमो च, भिक्खवे, पटिसोतगामी पुग्गलो ? इध, भिक्खवे, एकच्चो पुग्गलो कामे च नप्पटिसेवति, पापं च कम्मं न करोति, सहा पि दुक्खेन सहा पि दोमनरसेन अस्सुमुखो पि रुदमानो परिपुण्णं परिसुद्ध ब्रह्मचरियं चरति । अयं वुच्चति, भिक्खवे, पटिसोतगामी पुग्गलो । कतमो च, भिक्खवे, ठितत्तो पुग्गलो ? इध, भिक्खवे, एकच्चो पुग्गलो पञ्चनं ओरम्भागियानं संयोजनानं परिक्खया ओपपातिको होति, तत्थ परिनिब्बायी, अनावत्तिधम्मो तस्मा लोका । अयं वुञ्चति, भिक्खवे, ठितत्तो पुग्गलो । कतमो च, भिक्खवे, पुग्गलो तिष्णो पारङ्गतो थले तिट्ठति बाह्मणो ? इध, भिक्खवे, एकच्चो पुग्गलो आसवानं खया अनासवं येतोविमुत्तिं पञ्ञाविमुति दिद्वेव धम्मे सयं अभिज्ञा सच्छिकत्वा उपसम्पन विहरति । अयं वुच्चति, भिक्खवे, पुग्गलो तिष्णो पारङ्गतो थले तिद्वति ब्राह्मणो । इमे खो, भिक्खवे, चत्तारो पुग्गला सन्तो संविजमाना लोकमि ति । ये केचि कामेसु असता जना अवीतरागा इध कामभोगिनो । पुनपुनं जातिजरूपगामि ते, तण्हाधिपन्ना अनुसोतगामिनो ॥ तस्मा हि धीरो इधुपट्ठितस्सती, कामे च पापे च असेवमानो । सहा पि दुक्खेन जय्य कामे, पटिसोतगामी ति तमाहु पुग्गलं ! यो वे किसान पहाय पञ्च, परिपुष्णसेखो अपरिहानधम्मो । तोवसिप्पत्तौ समाहितिन्द्रियो, स वे ठितत्तो ति नरो पवुच्चति ॥ परोपरा यस्स समेच्च धम्मा, विधूपिता अत्थगता न सन्ति । सवे मुनि वुसितब्रह्मचरियो, लोकन्तगू पारगतो ति वुच्चतीति ॥ " इति अंगुत्तरनिकाये 4 । 1 । 5 | pR0 7-8 // pR0 157 paM0 13 णिक्कट्ठे... / तुला - " 1 चत्तारोमे, भिक्खवे, पुग्गला सन्तो संविज्जमाना लोकस्मि । कतमे चत्तारो ? निकटुकायो अनिकट्ठचित्तो, अनिकटुकायो निकट्ठचित्तो, अनिकटुकायो च अनिकटुचित्तो च, निकटुकायो च निकटुचित्तो च । 2 " कथं च, भिक्खवे, पुग्गलो निकटुकायो होति अनिकट्ठचित्तो ? इध, भिक्खवे, एकच्चो पुग्गलो अञवनपत्थानि पन्तानि सेनासनानि पटिसेवति । सो तत्थ कामवितक्कं पि वितक्केति ब्यापादवितकं पि वितक्केति विहिंसावितक्कं पि बितक्केति । एवं खो, भिक्खवे, पुग्गलो निकटुकायो होति अनिकट्ठचित्तो । Page #713 -------------------------------------------------------------------------- ________________ 624 स्थानाङ्गसूत्रस्य चतुर्थे परिशिष्टम् 3 "कथं च, भिक्खवे, पुग्गलो अनिकट्ठकायो होति निकचित्तो? इध, भिक्खवे, एकच्चो पुग्गलो न हेव खो अरञ्जवनपस्थानि पन्तानि सेनासनानि पटिसेवति । सो तत्थ नेक्खम्मवितक्कं पि वितकेति अब्यापादवितक्कं पि वितकेति अविहिंसावितक पि वितकेति । एवं खो, भिक्खवे, पुग्गलो अनिकट्ठकायो होति निक्त्त्त्थ्चित्तो। 4 "कथं च, भिक्खवे अनिकट्ठकायो च होति अनिकट्ठचित्तो च? इध, भिक्खवे, एकच्चो पुगलो न हेव खो अरञवनपत्थानि पन्तानि सेनासनानि प्त्तिसेव्ति। सो तत्थ कामवितकं पि वितकेति ब्यापादवितकं पि वितकेति विहिंसावितकं पि वित्केति। एवं खो, भिक्खवे, पुग्गलो अनिकटकायो च होति अनिकट्ठचित्तो c। 5. "कथं च, भिक्खवे, पुग्गलो निकटकायो च होति निकट्ठचित्तो च? इध, भिक्खवे, एकच्चो पुग्गलो अरञ्जवनपत्यानि पन्तानि सेनासनानि प्त्तिसेव्ति। सो तत्थ नेक्खम्मवितकं पि वितकेति अन्यापादवितक्कं पि वितक्केति अहिंसावितक्क ति वितक्केति । एवं खो, भिक्खवे, पुग्गलो निकटकायो च होति निकट्ठचित्तो च । इमे खो, भिक्खवे, पुगलो निकटकायो च होति निकटचित्तो c। इमे खो, भिक्खवे, चत्तारो पुगला सन्तो संविज्जमाना लोकस्मि ति । " इति अंगुत्तरनिकाये 4 / 16 / 8 / pR0 144-145 // pR0 162 paM0 14 चत्तारि व्र्गा। तुला-"सत्तिमे, भिक्खवे, उदकूपमा पुगला सन्तो संविजमाना लोकस्मि । कतमे सत्त? इध, भिक्खवे, एकच्चो पुग्गलो सकिं निमुगो निमुग्गो व होति; इध पन, भिक्खवे, एकच्चो पुग्गलो उम्मुजित्वा निमुजति; इध पन, भिक्खवे, एकच्चो पुमालो उम्मुजित्वा ठितो होति; इध पन, भिक्खवे, एकच्चो पुग्गलो उम्मुज्जित्वा विपस्सति विलोकेति; इध पन, भिक्खवे, एकच्चो पुग्गलो उम्मुजित्वा पतरति; इध पन, भिक्खवे, एकच्चो पुग्गलो उम्मुजित्वा पतिगाधप्पत्तो होति; इध पन, भिक्खवे, एकच्चो पुग्गलो उम्मुज्जित्वा तिण्णो होति पारङ्गतो थले तिट्ठति ब्राह्म्न्नो। कयं च, भिक्खवे, पुग्गलो सकिं निमुग्गो निमुग्गो व होति ? इध पन, भिक्खवे, एकच्चो पुग्गलो समन्नागतो होति एकन्तकाळकेहि अकुसलेहि ध्म्मेहि। एवं खो, भिक्खवे, पुग्गलो सकिं निमुग्गो निमुग्गो व होति । __ कयं च, भिक्खवे, पुग्गलो उम्मुज्जित्वा निमुजति ? इध, भिक्खवे, एकच्चो पुग्गलो उम्मुजति साधु सद्धा कुसलेसु धम्मेसु, साधु हिरी...pe0...साधु ओत्तप्पं...साधु विरियं...साधु पञ्जा कुसलेसु धम्मेसू ति । तस्स सा सद्धा नेव तिट्ठति नो वड्दति हायतियेव, तस्स सा हिरी...pe0...तस्स तं ओत्तप्पं...तस्स तं विरियं...तस्स सा पञ्ञा नेव तिहति नो वदति हायतियेव । एवं खो, भिक्खवे, पुग्गलो उम्मुजित्वा निमुजति । / कथं च, भिक्खवे, पुग्गलो उम्मुजित्वा ठितो होति ? इध, भिक्खवे, एकच्चो पुग्गलो उम्मुजति साधु सद्धा कुसलेसु धम्मेसु, साधु हिरी...पे....साधु ओत्तप्पं...साधु विरियं...साधु पञआ कुसलेसु धग्मेसू ति । तस्स सा सद्धा नेव हायति नो वड्ढति ठिता होति, तस्स सा हिरी...pe0...तस्स तं ओतप्पं... तस्स तं विरियं...तस्स सा पञ्जा नेव हायति नो वडति ठिता होति । एवं खो, भिक्खवे, पुग्गलो उम्मुजित्वा ठितो होति । ___ कयं च, भिक्खवे, पुग्गलो उम्मुजित्वा विपस्सति विलोकेति ? इध भिक्खवे, एकच्चो पुग्गलो उम्मुन्नति साधु सद्धा कुसलेसु धम्मेसु, साधु हिरी...पे....साधु ओत्तप्पं...साधु विरियं...साधु पञआ कुसलेसु धम्मेसू ति । सो तिग्ग संयोजनानं परिक्खया सोतापनो होति अविनिपातधम्मो नियतो सम्बोधिपरायणो । एवं खो, भिक्खवे, पुग्गलो उम्मुजित्वा विपस्सति विलोकेति । Page #714 -------------------------------------------------------------------------- ________________ बौद्धपालित्रिपिटकतुला । 625 कथं च, भिक्खवे, पुगालो उम्मुजित्वा पतरति ? इध, भिक्खवे, एकच्चो पुग्गलो उम्मुजति साधु सद्धा कुसले धम्मे, साधु हिरी... pe0... साधु अत्तप्पं ... साधु विरियं... साधु पञ्ञा कुसलेसु धम्मेसू ति । सो तिण्णं संयोजनानं परिक्खया रागदोसमोहानं तनुत्ता सकदागामी होति, सकिदेव इमं लोकं आगन्त्वा दुक्ख सन्तकरोति । एवं खो, भिक्खवे, पुग्गलो उम्मुजित्वा पतरति । कथं च, भिक्खवे, पुग्गलो उम्मुज्जित्वा पतिगाधप्पत्ती होति ? इध, भिक्खवे, एकच्चो पुग्गलो उम्मुज्जति साधु सद्धा कुसलेसु धम्मेसु, साधु हिरी... pe0... साधु ओत्तप्पं ... साधु विरियं...साधु पञ्ञा कुसले धम्मेति । सो पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया ओपपातिको होति तत्थ परिनिब्बायी अवत्तिम्भो तस्मा लोका । एवं खो, भिक्खवे, पुग्गलो उम्मुजित्वा पतिगाधप्पत्ती होति । कथं च, भिक्खवे, पुग्गलो उम्मुजित्वा तिष्णो होति पारङ्गतो थले तिट्ठति ब्राह्मणो । इध, भिक्खवे एकच पुग्गलो उम्मुज्जति साधु सद्धा कुसलेसु धम्मेसु, साधु हिरी... pe0... साधु ओतप्पं ... साधु विरियं... साधु पञ्ञा कुसलेसु धम्मेस् ति । सो आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिज्ञा सच्छिकत्वा उपसम्पज्ज विहरति । एवं खो, भिक्खवे, पुग्गलो उम्मुजित्वा तिष्णो होति पारङ्गतो थले तिट्ठति ब्राह्मणो । इमे खो, भिक्खवे, सत्त उदकूपमा पुग्गला सन्तो संविज्जमाना लोकस्मिं ति । " इति अंगुत्तरनिकाये 7/2/5 / pR0 159-160 // pR0 162 paM0 1 चत्तारि उदगा । तुला - " 1. चत्तारोमे, भिक्खवे, उदकरहदा । कतमे चत्तारो ? उत्तानो गम्भीरोभासो, गम्भीरो उत्तानोभासो, उत्तानो उत्तानोभासो, गम्भीरो गम्भीरोभासो - इमे खो, भिक्खवे, चत्तारो उदकरहदा । एवमेव खो, भिक्खवे, चत्तारो उदकरहदूपमा पुग्गला सन्तो संविज्जमाना लोक्स्मि। कतमे चतारो ? उत्तानो गम्भीरोमासो, गम्भीरो उत्तानो भासो, उत्तानो उत्तानोभासो, गम्भीरो गम्भीरोभासो । 2. कथं च, भिक्खने, पुग्गलो उत्तानो होति गम्भीरोभासो ? इध, भिक्खवे, एकच्चस्स पुग्गलस्स पासादिकं होति अभिक्कन्तं पटिक्कन्तं आलोकितं विलोकितं सम्मिञ्जितं पसारितं सङ्घाटिपत्तचीवरधारणं । सो' इदं दुक्खं 'ति यथाभूतं नप्पजानाति ... pe0... 'अयं दुक्ख निरोधगामिनी पटिपदा' ति यथाभूतं नप्पजानाति । एवं खो, भिक्खवे, पुग्गलो उत्तानो होति गम्भीरोभासो । सेय्यथापि सो, भिक्खवे, उदकरहदो उत्तानो गम्भीरोभासो; तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि । 3 कथं च, भिक्खवे, पुग्गलो गम्भीरो होति उत्तानोभासो 1 इध, भिक्खवे, एकचस्स पुग्गलस्स न पासादिकं होति अभिकन्तं पटिकन्तं आलोकितं विलोकितं सम्मिञ्जितं पसारितं सङ्घा टिपत्तचीवरधारणं । सो' इदं दुक्खं 'ति यथाभूतं पजानाति 10...' अयं दुक्ख निरोधगामिनी पटिपदा' ति यथाभूतं पजानाति । एवं खो, भिक्खवे, पुग्गलो गम्भीरो होति उत्तानोभासो । सेय्यथापि सो, भिक्खवे, उदकरहदो गम्भीरो उत्तानोभासो; तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि । 4 कथं च, भिक्लवे, पुग्गलो उत्तानो होति उत्तानोभासो ? इध, भिक्खवे, एकच्चरस पुम्गलस्स न पासादिकं होति अभिकन्तं पटिकन्तं आलोकितं विलोकितं सम्भिञ्जितं पसारितं सङ्घा टिपत्तचीवरधारणं । सो ऽइदं दुक्खं ' ति यथाभूतं नप्पजानाति ... pe0...' अयं दुक्खनिरोधगामिनी पटिपदा' ति यथाभूतं नप्पजानाति । एवं खो, भिक्खवे, पुग्गलो उत्तानो होति उत्तानोभासो । सेय्यथापि सो, भिक्खवे, उदकरहदो उत्तानो उत्तानोभासो; तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि । 5. कथं च भिक्खवे, पुग्गलो गम्भीरो होति गम्भीरोभासो 1 इध भिक्खवे, एकच्चस्स पुग्गलस्स पासादिकं होति अभिकन्तं पटिक्कन्तं आलोकितं विलोकितं सम्मिञ्जितं पसारितं सङ्घाटिपत्तचीवरधारणं । सो ऽइदं दुक्खं ' ति यथाभूतं पजानाति ... pe0...' अयं दुक्खनिरोधगामिनी पटिपदा' ति यथाभूतं ठा. 40 Page #715 -------------------------------------------------------------------------- ________________ 626 स्थानाङ्गसूत्रस्य चतुर्थे परिशिष्टम् पजानाति । एवं खो, मिक्खवे, पुग्गलो गम्भीरो होति ग्म्भीरोभासो। सेय्यथापि सो, भिक्खवे, उदकरहदो गम्भीरो गम्भीरोभासो; तथूपमाहं, भिक्खवे, इमं पुगगलं वदामि । इमे खो, भिक्खवे, चत्तारो उदकरहदूपमा पुग्गला सन्तो संविज्जमाना लोकस्मि ति । " इति अंगुत्तरनिकाये 4 / 11 / 4 / pR0 110111 / दृश्यतां पुग्गलपञ्जत्ति 71-72 ॥ pR0 163 paM0 1 चत्तारि कुम्भा... तुला-"1. चत्तारोमे, भिक्खवे, कुम्भा। कतमे चत्तारो? तुच्छो पिहितो, पूरो विवटो, तुच्छो विवटो, पूरो पिहितो-इमे खो, भिक्खवे, चत्तारो कुम्भा। एवमेव खो, भिक्खवे, चत्तारो कुम्भूपमा पुग्गला सन्तो संविजमाना लोकस्मिं । कतमे चत्तारो? तुच्छो पिहितो, पूरो विवटो, तुच्छो विवटो, पूरो पिहितो। 2 कथं च, भिक्खवे, पुगलो तुच्छो होति पिहितो? इध, भिक्खवे, एकच्चस्स पुग्गलस्स पासादिकं होति अभिकन्तं पटिक्कतं आलोकितं विलोकितं सम्मिञ्जितं पसारितं संघाटिपत्तचीवरधारणं । सो 'इदं दुक्खं' ति यथाभूतं नपजानाति...pe0...'अयं दुक्खनिरोधगामिनी पटिपदा' ति यथाभूतं नप्पजानाति । एवं खो, भिक्ववे, पुगगलो तुच्छो होति पिहितो । सेय्यथापि सो, भिक्खवे, कुम्भो तुच्छो पिहितो; तथूपमाहं, भिक्खवे, इमं पुग्गलं व्दामि। 3 कथं च, भिक्खवे, पुग्गलो पूरो होति विवटो ? इध, भिक्खवे, एकच्चस्स पुग्गलस्स न पासादिकं होति अभिकन्तं, पटिकतं आलोकित विलोकितं सम्मिञ्जितं पसारितं स्न्ग्घात्तिप्त्त्चीव्र्धार्न्न्ण्। सो 'इदं दुक्वं' ति यथाभूतं पजानाति...pe0...'अयं दुक्खनिरोधगामिनी पटिपदा' ति यथाभूतं पजानाति । एवं खो, भिक्खवे, पुग्गलो पूरो होति विव्त्तो। सेय्यथापि सो, भिक्खवे, कुम्भो पूरो विवटो; तथूपमाहं, भिक्खवे, इमं पुग्गलं व्दामि। 4. "कथं च, भिक्खवे, पुगलो तुच्छो होति विक्टो? इध, भिक्खवे, एकच्चस्स पुग्गलस्स न पासादिकं होति अभिक्कन्तं पटिक्कन्तं आलोकितं विलोकितं सम्मिञ्जितं पसारितं स्न्ग्घात्तिप्त्त्चीव्र्धार्न्न्। सो 'इदं दुक्खं' ति यथाभूतं नप्पजानाति...pe0...'अयं दुक्खनिरोधगामिनी पटिपदा' ति यथाभूतं न्प्प्जानाति। एवं खो, भिक्खवे, पुग्गलो तुच्छो होति विव्त्तो। सेय्यथापि सो भिक्खवे, कुम्भो तुच्छो विवटो; तथूपमाहं, भिक्खवे, इमं पुग्गलं व्दामि। 5. "कथं च, भिक्खचे, पुगलो पूरो होति पिहितो? इध, भिक्खवे, एकच्चस्स पुगलस्स पासादिकं होति अभिक्कन्तं पटिक्कन्तं आलोकित विलोकितं सम्मिञ्जितं पसारितं स्ण्घात्तिप्त्त्चीव्र्धार्न्न्ण्। सो 'इदं दुक्ख' ति यथाभूतं पजानाति ..pe0...'अयं दुक्खनिरोधगामिनी पटिपदा' ति यथाभूतं पजानाति । एवं खो, भिक्खवे, पुग्गलो पूरो होति पिहितो। सेय्यथापि सो, भिक्खवे, कुम्भो पूरो पिहितो; तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि । इमे खो, भिक्खवे, चत्तारो कुम्भूपमा पुग्गला सन्तो संविज्जमाना लोकरिम ति|" इति अंगुत्तरनिकाये 4 / 11 / 3 / pR0 110 / दृश्यतां पुग्गलपञ्जत्ति pR0 70-71 ॥ pR0 163 paM0 18 चत्तारि कुण्भा"| तुला-"कतमो च पुग्गलो गूथभाणी ? इधेकच्चो पुग्गलो मुसावादी होति । सभग्गतो वा परिसरगतो वा आतिमझगतो वा पूगमज्झगतो वा राजकुलमज्झगतो वा अभिनीतो सक्खिपुट्ठो-"एहम्भो, पुरिस, यं जानासि तं वदेही" ति, सो अजानं वा Aha"jAnAmI"ti, जानं वा आह-"न जानामी" ति, अपस्सं वा आह-"परसामी" ति, पस्सं वा आह--"न पस्सामी" ति । इति अत्तहेतु वा परहेतु वा आमिसकिञ्चिक्खहेतु वा सम्पजानमुसा भासिता होति । अयं वुच्चति पुग्गलो "गूथ्भान्नी"| ___ कतमो च पुग्गलो पुप्फभाणी ? इथे कचो पुग्गलो मुसावादं पहाय मुसावादा पटिविरतो होति, सभगतो वा परिसरगतो वा जातिमज्झगतो वा पूगमज्झगतो वा राजकुलमज्झगतो वा अभिनीतो sakkhipuTTho"ehambho, पुरिस, यं जानासि तं वदेही" ति, सो अजानं वा आह-"न जानामी" ति, जानं वा Page #716 -------------------------------------------------------------------------- ________________ बौद्धपालित्रिपिटकतुला 627 आह-"जानामी" ति, अपस्सं वा आह-"न पस्सामी" ति, पस्सं वा आह-"पस्सामी" ति । इति अत्तहेतु वा परहेतु वा आमिसकिश्चिक्खहेतु वा न समजानमुसा भासिता होति । अयं वुच्चति पुगलो "पुप्फ्भान्नी"| कतमो च पुग्गलो मधुभाणी? इवेकच्चो पुग्गलो या सा वाचा नेला कण्णसुखा पेमनिया हृदयङ्गमा पोरी बहुजनकन्ता बहुजनमनापा, तथारूपिं वाचं भासिता होति । अयं वुच्चति पुगलो "म्धुभान्नी"|"पुग्ग्ल्प्न्त्ति 3 / 4 / 8-10 pR0 47 / pR0 165 पं. 1 चउविहे क्म्मे...| तुला-" चत्तारिमानि, भिक्खवे, कम्मानि मया सयं अभिजा सच्छिकत्वा पवेदितानि । कतमानि चत्तारि ? अस्थि, भिक्खवे, कम्मं कण्हं कण्हविपाकं; अस्थि, भिक्खवे, कम्मं सुकं सुकविपाक अस्थि, भिक्सवे, कम्मं कण्हसुक्कं कण्हसुक्कविपाकं; अत्थि, भिक्खवे, कम्म. अकण्हं असुक अकण्हासुकविपाकं कम्मक्खयाय संवत्तति । कतमंच, भिक्खवे, कम्मं कण्हं कण्हविपाकं ? इध, भिक्खवे, एकचो सब्याबज्झं कायसङ्खारं अभिसङ्घरोति, सब्याबझं वचीसङ्खारं अभिसङ्खरोति, सब्याबझं मनोसङ्खारं अभिस्न्ग्ख्रोति। सो सब्यावज्झं कायसङ्खारं अभिसङ्खरित्वा, सब्याबज्झं वचीसङ्खार अभिसङ्खरित्वा, सब्याबझं मनोसङ्घारं अभिसङ्खरित्वा सब्याबज्झं लोकं उप्प्ज्ति। तमेनं सब्याबज्झं लोकं उपपन्नं समानं सब्यावज्झा फस्सा फुसन्ति । सो सब्याबन्झेहि फस्सेहि फुट्ठो समानो सब्याबज्झं वेदनं वेदयति एकन्तदुक्खं, सेय्यथापि सत्ता नेर्यिका। इदं वुच्चति, भिक्खवे, कम्मं कण्हं कण्हविपाकं । / कतम च, मिक्खवे, कम्म सुक्क सुक्कविपाक ? इध, भिक्खवे, एकच्चो अब्यावझं कायसङ्खारं अभिसङ्घरोति, अब्याबज्झं ववीसङ्खारं अभिसङ्घरोति, अब्यावज्झं मनोसङ्खारं अभिसङ्घरोति । सो अब्याबझं कायसङ्खारं अभिसङ्खरित्वा, अब्यावझं वचीसङ्खारं अभिसङ्खरित्वा, अब्याबझं मनोसङ्खारं अभिसङ्खरित्वा अब्याबझं लोकं उप्प्ज्ति। तमेनं अव्याबझं लोकं उपपन्नंसमान अब्याबज्झा फस्सा फुस्न्ति। सो अव्यावज्झेहि फरसेहि फुट्ठो समानो अब्याबझं वेदनं वेदयति एकन्तसुखं, सेय्यथापि देवा सुभ्किन्न्हा। इदं वुच्चति, भिक्खवे, कम्म सुक्क सुक्क्विपाक्। कतमं च, भिक्खवे, कम्मं कण्हसुक्कं कण्हसुक्कविपाकं ? इध, भिक्खवे, एकचो सब्याबज्झं पि अब्याबझं पि कायसङ्खारं अभिसङ्खरोति, सब्याबझं पि अब्याबझं पि वचीसङ्खारं अभिसङ्घरोति, सन्याबझं पि अब्याबज्झं पि मनोसङ्खारं अभिस्न्ग्ख्रोति। सो सब्याबझं पि अब्याबझं पि कायसङ्घारं अभिसङ्घारित्वा, सब्यावज्झं पि अब्याबज्झं पि ववीसङ्खारं अभिसङ्खरित्वा, सब्याबज्झं पि अब्याबझं पि मनोसङ्घारं अभिसङ्करित्वा सब्याबज्झं पि अब्याबझं पि लोकं उप्प्ज्ज्ति। तमेनं सब्याबझं पि अब्यावझं पिलोकं उपपन्नं समानं सब्याबज्झा पि अब्याबज्झा पि फस्सा फुस्न्ति। सो सब्याबज्झेहि पि अन्याबज्झेहि पि फस्सेहि फुट्ठो समानो सब्यानज्झं पि अन्याबज्झं पि वेदनं वेदयति वोकिण्णसुखदुक्खं, सेय्यथापी मनुस्सा एकच्चे च देवा एकच्चे च विनिपातिका। इदं वुच्चति, भिक्खवे, कम्मं कण्हसुक्कं कण्हसुक्कविपाकं । कतमंच, भिक्खवे, कम्मं अकण्हं असुक्कं अकण्हासुक्कविपाकं कम्मक्खयाय संवत्तति ? तत्र, भिक्खवे, यमिदं कम्मं कण्हं कण्हविपाकं तस्स पहानाय या चेतना, यमिदं कम्म सुक्क सुक्कविपाकं तस्स पहानाय या चेतना, यमिदं कम्मं कण्हसुकं कण्हसुक्कविपाकं तस्स पहानाय या चेतना-इदं वुच्चति, भिक्खवे, कम्मं अकण्हं असुक्कं अकण्ह असुस्कविपाकं कम्मक्खयाय स्ण्व्त्त्ति। इमानि खो, भिक्खवे, चत्तारि कम्मानि मया सयं अभिजा सच्छिकत्वा पवेदितानी ति|" इति अंगुत्तरनिकाये 4 / 24 / 2 pR0 245-247 // pR0 165 paM05 चउब्बिहे कम्मे । तुला-"कम्म, भिक्खवे, वेदितब्ब, कम्मानं निदानसम्भवो Page #717 -------------------------------------------------------------------------- ________________ 628 स्थानाङ्गसूत्रस्य चतुर्थ परिशिष्टम् वेदितब्बो, कम्मानं वेमत्तता वेदितव्बा, कम्मानं विपाको वेदितब्बो, कम्मनिरोधो वेदितब्बो, कम्मनिरोधगामिनी पटिपदा वेदितब्बा ति, इति खो पनेतं वुत्तं, कि घेतं पटिच वुत्तं? चेतनाह, भिक्खवे, कम्म घेतयित्वा कम्मं करोति कायेन वाचाय म्न्सा। कतभो च, भिक्खवे, कम्मानं निदानसम्भवो ? फस्सो, भिक्खवे, कम्मानं निदानसम्भवो । कतमा च भिक्खवे, कम्मान वेमत्तता ? अस्थि, भिक्खवे, कम्म निरयवेदनीयं, अस्थि कम्मं तिरच्छानयोनिवेदनीय, अस्थि कम्मं पेत्तिविसयवेदनीय, अस्थि कम्मं मनुस्सलोकनीयं, अत्थि कम्मं देवलोकवेदनीयं । अयं वुच्चति, भिक्खवे, कम्मानं वेम्त्त्ता। कतमो च, भिक्खवे, कम्मानं विपाको ? तिविधाहं भिक्खवे, कम्मानं विपाकं वदामि-दिट्टेव धम्मे उपपजे वा अपरे वा प्रियाये। अयं वुच्चति, भिक्खवे, कम्मानं विपाको। कतमो च, भिक्खवे, कम्मनिरोधो 1 फस्सनिरोधो, भिक्खवे, क्म्म्निरोधो। अयमेव अरियो अट्ठङ्गिको मग्गो कम्मनिरोधगामिनी पटिपदा सेय्य्थीद्ण्-स्म्मादिहि...pe0...स्म्मास्माधि। __ यतो खो, भिक्खवे, अरियसावको एवं कम्मं पजानाति, एयं कम्मानं निदानसम्भवं पजानाति, एवं कम्मानं वेमत्तं पजानाति, एवं कम्मानं विपाकं पजानाति, एवं कम्मनिरोधं पजानाति एवं कम्मनिरोधगामिनी पटिपदं पजानाति, सो इमं निब्बेधिकं ब्रह्मचरियं पजानाति कम्मनिरोधं । कम्म, भिक्खवे, वेदितबं...pe0...कम्मनिरोधगामिनी पटिपदा वेदितब्बा ति, इति यं तं वुत्तं इदमेतं पटिच्च वुत्त्ण्|" इति अंगुत्तरनिकाये 6 / 6 / 9 / pR0 120 // pR0 173 504 प्ण्चान्नुन्व्ता......| तुला-"महानामो सक्को भगवन्तं एतदवोच-कित्तावता नु खो, भन्ते, उपासको होती ति ? यतो खो, महानाम, बुद्धं सरणं गतो होति, धम्म सरणं गतो होति, सङ्घ सरणं गतो होति; एतावता खो, महानाम, उपासको होती ति । कित्तावता पन, भन्ते, उपासको सीलवा होती ति? यतो खो, महानाम, उपासको पाणातिपाता पटिविरतो होति, अदिन्नादाना पटिविरतो होति, कामेसुमिच्छाचारा पटिविरतो होति, मुसावादा पटिवरतो होति, सुरामेरयमजरमादहाना पटिविरतो होति; एतावता खो, महानाम, आसको सीलवा होती ति|" इति अंगुत्तरनिकाये 8 / 3 / 5 / pR0 324 // ___ "पश्चिमा, भिक्खवे, वणिजा उपासकेन अक्र्न्नीया। कतमा पञ्च ? सत्यवणिजा, सत्तवणिज्जा, मंसवणिज्जा, मजवणिज्जा, विसवणिज्जा-इमा खो, भिक्खवे, पञ्च वणिज्जा उपासकेन अकरणीया ति|"-इति अंगुत्तरनिकाये 5 / 18 / 7 / pR0 454 // pR0 173 paM0 22 दोग्गतिं ग्च्छ्ण्ति......| तुला-"तीहि, भिक्खवे, धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निर्ये। कतमेहि तीहि ? अकुसलेन कायकम्मेन, अकुसलेन वचीकम्मेन, अकुसलेन मनोकम्मेन-इमेहि खो, भिक्खवे, तीहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निर्ये। __ तीहि, भिक्खवे, धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गे । कतमेहि तीहि ? कुसलेन कायकम्मेन, कुसलेन वचीकम्मेन, कुसलेन मनोकम्मेन-इमेहि खो, भिक्खवे, तीहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गे ति। तीहि, भिक्खवे, धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निर्ये। कतमेहि तीहि ? सावज्जेन कायकम्मेन, सावज्जेन वचीकम्मेन, सावज्जेन मनोकम्मेन-इमेहि खो, भिक्खवे, तीहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निर्ये। तीहि, भिक्खवे, धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं स्ग्गे। कतमेहि तीहि 1 अनवज्जेन कायकम्मेन, अनवज्जेन वचीकम्मेन, अनवज्जेन मनोकम्मेन-इमेहि खो, भिक्खवे...pe0...एवं सग्गे ति । " इति अंगुत्तरनिकाये 3 / 15 / 1-2 / pR0 272-273 // Page #718 -------------------------------------------------------------------------- ________________ बौद्ध्पालित्रिपित्त्क्तुला। 629 "तीहि, भिक्खवे, धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये । कतमेहि तीहि ? अत्तना च पाणातिपाती होति. परं च पाणातिपाते समादपेति पाणातिपाते च समनुओ होति। इमेहि खो, भिक्खवे, तीहि धम्मेहि समन्नागतो यथाभतं निक्खितो एवं निर्ये॥ तीहि, भिक्खवे, धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं स्ग्गे। कतमेहि तीहि ? अचना च पागातिपाता पटिविरतो होति, परं च पाणातिपाता वेरमणिया समादपेति, पाणातिपाता वेरमणिया च समनुञो होति...एवं स्ग्गे। अत्तना च अदिन्नादायी होति, परं च अदिन्नादाने समादपेति, अदिन्नादाने च समनुजओ होति... एवं निर्ये। अत्तना च अदिन्नादाना पटिविरतो होति, परं च अदिन्नादाना वेरमणिया समादपेति, अदिनादान, वेरमणिया च समनुओ होति...एवं स्ग्गे। . अत्तना च कामेसुमिच्छाचारी होति, परं च कामेसुमिच्छाचारे समादपेति, कामेसुमिच्छाचारे च समनुज्ञो होति...एवं निर्ये। अत्तना च कामेसुमिच्छाचारा पटिविरतो होति, परं च कामेसुमिच्छाचारा वेरमणिया समादपेति, कामेसुमिच्छाचारा वेरमणिया च समनुञो होति...एवं स्गे। अत्तना च मुसावादी होति, परं च मुसावादे समादपेति, मुसावादे च समनुओ होति...एवं निरये । अतना च मुसावादा पटिविरतो होति, परं च मुसावादा वेरमणिया समादपेति, मुसावादा वेरमणिया च समनुओ होति...एवं स्ग्गे। अचना च पिसुगवाचो होति, परं च पिसुणाय वाचाय समादपेति, पिसुणाय वाचाय च समनुञो होति...एवं निर्ये। अत्तनाच पिसुगा य वाचाय पटिविरतो होति, परं च पिसुगाय वाचाय वेरमणिया समादपेति, पिसुणाय वाचाय वेरमणिया च समनुओ होति...एवं स्ग्गे। __ अत्तता च फरुसवाचो होति, परं च फरसाय वाचाय समादपेति, फरुसाय वाचाय च समनुओ होति...एवं निर्ये। अचना च फरुसाय वाचाय पटिविरतो होति, परं च फसाय वाचाय वेरमणिया समादपेति, फरसाय वाचाय वेरमणिया च समनुञो होति...एवं स्ग्गे। अत्तना च सम्फप्पलापी होति, परं च सम्पप्पलापे समादपेति, सम्पप्पलापे च समनुज्ञो होति... एवं निर्ये। अत्तना च सम्फप्पलापा पटिविरतो होति, परं च सम्पप्पलापा वेरमणिया समादपेति, सम्फप्पलापा वेरमणिया च समनुओ होति...एवं स्ग्गे। अत्तना च अभिज्झालु होति, परं च अभिज्झाय समादपेति, अभिज्झाय च समनुजओ होति...एवं निर्ये। अत्तता च अनभिज्झाल होति, परं च अनभिज्झाय समादपेति, अनभिज्झाय च समनुजओ होति... एवं स्ग्गे। अत्तना च ब्यापन्नचित्तो होति, परं च ब्यापादे समादपेति, ब्यापादे च समनुज्ञो होति...एवं निर्ये। अत्तना च अन्यारन्नचितो होति, परं च अब्यापादे समादपेति, अन्यापादे च समनुओ होति...एवं स्ग्गे। अत्तता च निन्छादिहि को होति, परं च मिन्छादिदिया समादपेति, मिच्छादिट्ठिया च समनुञो होति...एवं निर्ये। Page #719 -------------------------------------------------------------------------- ________________ 630 स्थानाङ्गसूत्रस्य चतुर्थ परिशिष्टम् अत्तना च सम्मादिट्ठिको होति, परं च सम्मादिट्ठिया समादपेति, सम्मादिट्ठिया च समनुज्ञो होति । इमेहि खो, भिक्खवे, तीहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गे ति । पाणं अदिन्नमिच्छा च मुसावादी च पिसुणा । फरसा सम्फप्पलापो च, अभिज्झा व्यापाददिट्ठि च । कम्मपथे पेय्या, तिककेन नियोजये ति ॥ इति अंगुत्तरनिकाये 3 / 17 / 1 / pR0 277-279 // pR0 182 paM0 13 तिहिं ठाणेहिं अप्पवुट्टिकाए सिता । तुला - " पञ्चिमे, भिक्खवे, वस्सस्स अन्तराया, यं नेमित्ता न जानन्ति, यत्थ नेमित्तानं चक्खु न कमति । कतमे पञ्च 1 उपरि, भिक्खवे, आकासे तेजोधातु पकुप्पति । तेन उप्पन्ना मेवा पटिविगच्छन्ति । अयं, भिक्खवे, पठमो वस्सस्स अन्तरायो, यं नेमित्ता न जानन्ति, यत्थ नेमित्तानं चक्खु न कमति । पुन च परं, भिक्खवे, उपरि आकासे वायोधातु पकुप्पति । तेन उप्पन्ना मेषा पटिविगच्छन्ति । अयं, भिक्खवे, दुतियो वस्सस्स अन्तरायो, यं नेमित्ता न जानन्ति, यत्थ नेमित्तानं चक्खु न कमति । पुन च परं, भिक्खवे, राहु असुरिन्दो पाणिना उदकं सम्पटिच्छित्वा महासमुद्दे छड्डेति । अयं भिक्खवे, ततियो वस्सस्स अन्तरायो, यं नेमित्ता न जानन्ति, यत्थ नेमित्तानं चक्खु न कमति । पुन च परं, भिक्खवे, वस्सवलाहका देवा पमत्ता होन्ति । अयं भिक्खवे, चतुत्थो वस्सस्स अन्तरायो, यं मत्ता न जानन्ति, यस्थ नेमित्तानं चक्खु न कमति । पुन च परं, भिक्खवे, मनुस्सा अधम्मिका होन्ति । अयं, भिक्खवे, पञ्चमो वस्सस्स अन्तरायो, यं नेमित्ता न जानन्ति यत्थ नेमित्तानं चक्खु न कमति । इमे खो, भिक्खवे, पञ्च वस्सस्स अन्तराया, यं मत्ता न जानन्ति यत्थ नेमित्तानं चक्खु न कमती ति । " इति अंगुत्तरनिकाये 5।20।7। pR0 482-483 / / pR0 184 paM0 18 समणे भगवं महावीरे' / तुला- " चत्तारिमानि, भिक्खवे, सद्धस्स कुलपुत्तस्स दस्सनीयानि संवेजनीयानि ठानानि । कतमानि चत्तारि ? इध तथागतो जातो ति, भिक्खवे, सद्धस्स कुलपुत्तस्स दस्सनीयं संवेजनीयं ठानं । इध तथागतो अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो ति, भिक्खवे, सद्धस्स कुलपुत्तस्स दस्सनीयं संवेजनीयं ठानं । इध तथागतो अनुत्तरं धम्मचक्कं पवत्तेसी ति, भिक्खवे, सद्धस्स कुलपुत्तस्स दस्सनीयं संवेजनीयं ठानं । इध तथागतो अनुपादिसेसाय निब्बानधातुया परिनिब्बुतो ति भिक्खवे, सद्धस्स कुलपुत्तस्स दस्सनीयं संवेजनीयं ठानं । इमानि खो, भिक्खवे, चत्तारि सद्धस्स कुलपुत्तस्स दस्सनीयानि संवेजनीयानि ठानानी ति । " इति अङ्गुत्तरनिकाये 4।12।8। pR0 126-127 // pR0 188 paM0 4 पंच भास्व्दारा। तुला - " सो एवं समाहिते चित्ते आसवानं खयञाणाय चित्तं अभिनिन्नामेति । सो ' इदं दुक्खं ' ति यथाभूतं जानाति, 'अयं दुक्खसमुदयो' इ यथाभूतं पजानाति, 'अयं दुक्खनिरोधो ' ति यथाभूतं पजानाति, 'अयं दुक्खनिरोधगामिनी पटिपदा' ति यथाभूतं जानाति । ' इमे आसवा' ति यथाभूतं पजानाति, 'अयं आसवसमुदायो' ति यथाभूतं पजानाति, 'अयं आसवनिरोधो' ति यथाभूतं पजानाति, 'अयं आसवनिरोधपटिपदा' ति यथाभूतं पजानाति । तस्स एवं जानतो परसतो कामासबा पि चित्तं विमुञ्चति, भवासवा पि चित्तं विमुच्चति, अविनासवा पिचित्तं विमुञ्चति । " इति अंगुत्तरनिकाये 3 । 6 । 8 | pR0 152 / / "आसवा, भिक्खवे, वेदितब्बा, आसवानं निदानसम्भवो वेदितब्बो, आसवानं वेमत्तता वेदितब्बा, आसवानं विपाको वेदितव्त्रो, आसवनिरोधो घेदितन्त्रो, आसवनिरोधगामिनी पटिपदा वेदितब्बा ति, इति qho पनेतं वृत्तं, किं येतं पदिन् श्रुतं? तयोमे, भिक्खवे, आसवा - कामासो भवासवो अविज्जास वो । ...... Page #720 -------------------------------------------------------------------------- ________________ बौद्धपालित्रिपिटकतुला । 631 कतमो च, भिक्खवे, आसवानं निदानसम्भवो ? अविज्जा, भिक्खवे, आसवानं निदानसम्भवो । तमाच, भिक्खवे, आसवानं वेमचता ? अत्थि, भिक्खवे, आसवा निरगमनीया, अस्थि आसवा तिरच्छानयो निगमनीया, अत्थि आसवा पेत्तिविसयगमनीया, अस्थि आसवा मनुस्सलोकगमनीया, अत्थि आसवा देवलोकगमनीया । अयं वुच्चति, भिक्खवे, आसवानं वेमतता । कतमो च, भिक्खवे, आसवानं विपाको ? यं खो, भिक्खवे, अविज्जागतो तज्जं तज्जं अत्तभावं अभिब्बिति पुञ्ञभागियं वा अपुञ्ञभागियं वा, अयं वुच्चति, भिक्खवे, आसवानं विपाको । कतमो च, भिक्खवे; आसवनिरोधो ? अविज्जानिरोधो, भिक्खवे, आसवनिरोधो । अयमेव अरियो अङ्गको मग्गो आसवनिरोधगामिनी पटिपदा, सेय्यथीदं - सम्मादिडि... पे .... सम्मासमाधि । यतो खो, भिक्खवे, अरियसावको एवं आसवे पजानाति, एवं आसवानं निदानसम्भवं पजानाति एवं आसवानं मत्तां पजानाति, एवं आसवानं विपाकं पजानाति, एवं आसवानं निरोधं पजानाति, एवं आसवानं निरोधगामिनिं पटिपदं पजानाति, सो इमं निब्बेधिकं ब्रह्मचरियं पजानाति आसवनिरोधं । आसवा, भिक्खवे, वेदितन्त्रा... pe0... आसवनिरोधगामीनी पटिपदा वेदितब्बा ति इति यं तं वृत्तं इदमेतं पटिच्च वृत्तं । " इति अंगुत्तरनिकाये 6 / 6 / 9 / pR0 119 // pR0 188 paM0 6 पंच संवरदारा... / तुला - "छहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु आहुय्यो होति पाहुनेथ्यो दक्खिणेय्यो अञ्जलिकरणीयो अनुत्तरं पुञ्ञक्खेत्तं लोकस्स । कतमेहि छहि 1 इध, भिक्खवे, भिक्खुनो ये आसवा संवरा पहातब्धा ते संवरेन पहीना होन्ति, ये आसवा पटिसेवना पहातब्बा ते पटिसेवनाय पहीना होन्ति ये आसवा अधिवासना पहातब्बा ते अधिवासनाय पहीना होन्ति, ये आसवा परिवजना पहातब्बा ते परिवज्जनाय पहीना होन्ति, ये आसवा विनोदना पहातब्बा ते विनोदनाय पहीना होन्ति, ये आसवा भावना पहातब्बा ते भावनाय पहीना होन्ति । कतमे च भिक्खवे, आसवा संवरा पहातब्बा ये संवरेन पहीना होन्ति 1 इधं, भिक्खवे, भिक्खु पटिसङ्खा योनिसो चक्खुन्द्रियसंवरसंवुतो विहरति । यं हिस्स, भिक्खवे, चक्खुन्द्रियसंवरं असंवुतस्स विहरतो उप्पज्जेय्युं आसवा विघातपरिळाहा, चक्खुन्द्रियसंवरं संवुतस्स विहरतो एवं स ते आसवा विघातपरिळाहा न होन्ति । पटिसङ्घा योनिसो सोतिन्द्रिय... pe0... घानिन्द्रिय... जिव्हिन्द्रिय... कायिन्द्रिय... मनिन्द्रियसंवरसंवुतो विहरति । यं हिस्स, भिक्खवे, मनिन्द्रियसंवरं असंवुतस्स विहरतो उपजेयुं आसवा विघातपरिळा हा, मनिन्द्रियसंवरं संवुतस्स विहरतो एवं स ते आसवा विघातपरिळाहा न होति । इमे वुच्चन्ति, भिक्खवे, आसवा संवरा पहातब्बा ये संवरेन पहीना होन्ति । कतमे च, भिक्खवे, आसवा पटिसेवना पहातब्बा ये पटिसेवनाय पहीना होन्ति ? इध भिक्खवे, भिक्खु पटिसङ्खा योनिसो चीवरं पटिसेवति 'यावदेव सीतस्स पटिघाताय, उण्हस्स पटिबाताय, डंसमकसवातातपसिरिंसपसम्फस्सानं परिघातायं यावदेव हिरिकोपीनपटिच्छादनत्थं । पटिसङ्खायोनिसो पिण्डापातं पटिसेवति - 'नेव दवाय न मदाय न मण्डनाय न विभूसनाय, यावदेव इमस्स कायस्स ठितिया यापनाय, विहिं सूपरतिया ब्रह्मचरियानुग्गहाय, इति पुराणं च वेदनं पटिहङ्खामि, नवं च वेदनं न उप्पादेस्सामि, यात्रा च मे भविस्सति अनवजता च फासविहारो 'च' / पटिसङ्खा योनिसो सेनासनं paTisevati'yAvadeva सीतस्स पटियाताय, उण्हस्स पटिवाताय, डंसमकसवातातपसिरिसपसम्फस्सानं पटियाताय, यावदेव उपरिस्यविनोदनपटिसल्लानारामत्थं । पटिसङ्खा योनिसो मिलानपच्चयमेसजपरिक्खारं पटिसेवति-" यावदेव उपपन्नानं वेय्याबाधिकानं वेदनानं पटिवाताय, अब्यापज्झपरमताया' ति । यं हिस्स भिक्खवे, अप्पटिसेवतो उप्पजेय्युं आसवा विघातपरिळाहा, पटिसेवतो एवं स ते आसवा विघातपरिळाहा होन्ति । इमे वुच्चन्ति, भिक्खवे, आसवा पटिसेवना पहातब्बा ये पटिसेवनाय पहीना होन्ति । qatame च, भिक्ववे, आसत्रा अधिवासना पहाता ये अधिवासनाय पहीना होन्ति ? इध, भिक्खवे, Page #721 -------------------------------------------------------------------------- ________________ 632 स्थानाङ्गसूत्रस्य चतुर्थ परिशिष्टम भिक्खु पटिसङ्खा योनिसो खमो होति सीतस्स उण्हस्स जिघच्छाय पिपासाय्। डंसमकसवातातपसिरिसपसम्फस्सानं, दुरुत्तानं दुरागतानं वचनपथानं उप्पन्नानं सारीरिकानं वेदनानं दुक्खानं तिब्बानं खरानं कटुकानं असातानं अमनापानं पाणहरानं अधिवासकजातिको होति । यं हिस्स, भिक्खवे, अनधिवासको उप्पजेय्युं आसवा विधातपरिळाहा, अधिवासतो एवं स ते आसवा विघातपरिळाहा न होन्ति । इमे खुच्चन्ति, भिक्खवे, आसवा अधिवासना पहातब्बा ये अधिवासनाय पहीना होन्ति। __कतमे च, भिक्खवे, आसवा परिवज्जना पहातब्बा ये परिवज्जनाय पहीना होन्ति? इध, भिक्खवे, भिक्ख पटिसका योनिसो चण्डं हत्थि परिवज्जेतिचण्डं अस्सं परिवज्जेति. चण्डं गोणं परिवज्जेति. चण्डं फुफ्फुरं परिवज्जेति, अहिं खाणुं कण्टकट्टानं सोभं पपातं चन्दनिकं ओळिगल्लं यथारूपे अनासने निसिन्नं यथारूपे अगोचरे चरन्तं यथारूपे पापके मिचे भजन्तं विजू सब्रह्मचारी पापकेसु ठानेसु ओकप्पेय्यु, सो तं च अनासनं तं च अगोचरं ते च पापके मित्ते पटिसङ्खा योनिसो परिवज्जेति । यं हिस्स, भिक्खवे, अपरिवज्जयतो उप्पजेय्युं आसवा विघातपरिळाहा, परिवजयतो एवं स ते आसवा विघातपरिळाहा न होन्ति । इमे वुच्चति, भिक्खवे, आसवा परिवजना पहातब्बा ये परिवजनाय पहीना होन्ति । कतमे च, भिक्खवे, आसवा विनोदना पहातब्बा ये विनोदनाय पहीना होन्ति ? इध, भिक्खवे, भिक्खु पटिसङ्खा योनिसो उप्पन्नं कामवितकं नाधिवासेति पजहति विनोदेति व्यन्तीकरोति अनभावं गमेति, पटिसङ्खा योनिसो उप्पन्नं ब्यापादवितकं...pe0...उप्पन्नं विहिंसावितक्कं...उप्पन्नप्पन्ने पापके अकुसले धम्मे नाधिवासेति पजहति ब्यन्तीकरोति अनभावं गमेति । यं हिस्स, भिक्खवे, अविनोदयतो उप्पजेव्यु आसवा विघातपरिळाहा, विनोदयतो एवं स ते आसवा विघातपरिळाहा न होन्ति । इमे वुच्चन्ति, भिक्खवे, आसवा विनोदना पहातब्बा ये विनोदनाय पहीना होन्ति । कतमे च, भिक्खवे, आसवा भावना पहातब्बा ये भावनाय पहीना होन्ति ? इध, भिक्खवे, भिक्खु पटिसला योनिसो सतिसम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं बोस्समगपरिणामि, पटिसङ्खा योनिसो धम्मविचयसम्बोज्झङ्गं भावेति...विरियसम्बोज्झङ्गं भावेति...पीतिसम्बोझङ्गं भावेति...पस्सद्धिसम्बोज्झझं भावेति...समाधिसम्बोज्झङ्गं भावेति...उपेक्षासम्बोज्झङ्ग भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामि । यं हिस्स, भिक्खवे, अभावयतो उप्पज्जेय्यु आसवा विघातपरिळाहा, भावयतो एवं स ते आसवा विघातपरिळाहा न होन्ति । इमे बुच्चन्ति, भिक्खवे, आसवा भावना पहातब्बा ये भावनाय पहीना होन्ति । इमेहि खो, भिक्खवे, छहि धम्मेहि समन्नागतो भिक्खु आहुनेय्यो होति पाहुनेय्यो दक्खिणेय्यो अञ्जलिकरणीयो अनुत्तरं पुञ्जक्खेत्तं लोकस्सा ति|" इति अंगुत्तरनिकाये 6 / 6 / 4 / pR0 96-99 / pR0 20950 10 छहिं ठणेहिं समणे णिग्गंथे आहार्माहारेमान्ने...| तुला-" आहारसम्भूतो अय, भगिनि, कायो आहारं निस्साय । आहारो फात्ब्बो। तण्हासम्भूतो अयं, भगिनि, कायो तण्हं निस्साय । तण्हा फात्ब्बा। मानसम्भूतो अयं, भगिनि, कायो मानं निस्साय । मानो पहातब्बो । मेथुनसम्भूतो अयं, भगिनि, कायो। मेथुने च सेतुषातो वुत्तो भ्ग्व्ता। 'आहारसम्भूतो अयं, भगिनि, कायो आहारं निस्साय । आहारो पहातब्बो' ति, इति खो पनेत वुत्तं । किञ्चेतं पटिच्च वुत्तं ? इध, भगिनि, भिक्खु, पटिसङ्खा योनिसो आहारं आहारेति-'नेव दवाय न मदाय न मण्डनाय न विभूसनाय, यावदेव इमस्स कायस्स ठितिया यापनाय विहिंसूपरतिया ब्र्ह्म्च्रियानुग्घाय्। इति पुराणं च वेदनं पटिहङ्खामि, नवं च वेदनं न उप्पादेस्सामि। यात्रा च मे भविस्सति अनवजता च फासुविहारो चा' ति । सो अपरेन समयेन आहारं निस्साय आहारं पजहति । 'आहारसम्भूतो अयं, भगिनि, कायो आहारं निस्साय । आहारो पहातब्बो' ति, इति यं तं वृत्तं इदमेतं पटिच्च वृत्तं । Page #722 -------------------------------------------------------------------------- ________________ बौद्ध्पालित्रिपित्त्क्तुला। 633 तहासम्मूतो अयं, भगिनि, कायो तण्हं निस्साय्। तण्हा पहातब्बा, ति, इति खो पनेतं वुत्तं । किञ्चेतं पटिच्च वुत्तं ? इध, भगिनि, भिक्खु सुणाति-इत्थन्नामो किर भिक्खु भासवानं खया अनासवं चेतोविमुत्ति पञ्चाविमुत्तिं दिखेव धम्मे सयं अभिजा सच्छिकत्वा उपसम्पज्ज विहरती' ति । तस्स एवं होति--'कुदास्सु नाम अहं पि आसवानं खया अनासवं चेतोविमुत्तिं पञआविमुत्तिं दिढेव धम्मे सयं अभिजा सच्छिकत्वा उपसम्पज्ज विहरिस्सामी' ति । सो अपरेन समयेन तण्हं निस्साय तण्डं पजइति । 'तहासम्भूतो अयं, भगिनि, कायो तण्डं निस्साय । तण्हा पहातब्बा' ति, इति यं तं वुत्तं इदमेतं पटिच्च वुत्त्ण्। मानसम्भूतो अयं, भगिनि, कायो मानं निस्साय । मानो पहातब्बो ति, इति खो पनेतं वुत्तं । किञ्चेतं पटिच्च वृत्तं ? इध, भगिनि, भिक्खु सुणाति-' इत्यनामो किर भिक्खु आसवानं खया अनासर्व चेतोविमुत्तिं पञआविमुत्तिं दिद्वेव धम्मे सयं अभिजा सच्छिकत्वा उपसम्पज्ज विहरतीति । तस्स एवं होति-'सो हि नाम आयस्मा आसवानं खया अनासवं चेतोविमुत्तिं पाविमुत्तिं दिढेव धम्मे सयं अभिजा सच्छिकत्वा उपसम्पज्ज विहरिस्सति, किमङ्गं पनाह' ति । सो अपरेन समयेन मानं निस्साय मानं पजहति । 'मानसम्भूतो अयं, भगिनि, कायो मानं निस्साय । मानो पहातब्बो' ति, इति यं तं वुत्तं इदमेतं पटिच्च वुत्तं । मेथुनसम्भूतो अयं भगिनि, कायो । मेथुने च सेतुघातो वुत्तो भगवता ति । " इति अंगुत्तरनिकाये 4 / 16 / 9 / pR0 153-154 // pR0 20950 17 उम्मायं पाउन्नेजा...."| तुला-"चत्तारिमानि, भिक्खवे, अचिन्तेय्यानि, न चिन्तेतब्बानि, यानि चिन्तेन्तो उम्मादस्स विघातस्स भागी अस्स । कतमानि चत्तारि ? बुद्धानं, भिक्खवे, बुद्धविसयो अचिन्तेय्यो न चिन्तेतब्बो, यं चिन्तेन्तो उम्मादस्स विघातस्स भागी अस्स । झायिस्स, भिक्खवे, झानविसयो अचिन्तेय्यो, न चिन्तेत्ब्बो,..."| कम्मविपाको, भिक्खवे, अचिन्तेय्यो, अचिन्तेत्ब्बो..."| लोकचिन्ता, मिक्खवे, अचिन्तेय्या, अचिन्तेतब्बा, यं चिन्तेन्तो उम्मादस्स विघातस्स भागी अस्स्|" इति अंगुत्तरनिकाये 481710 84 ॥ pR0 215 paM0 19 नो कप्पइ छ अवतणाई व्दित्त्ते। तुला-"पञ्चहि, भिक्खवे, अङ्गेहि समन्नागता वाचा सुभासिता होति, नो दुब्भासिता, अनवज्जा च अननुवज्जा च विझूनं । कतमेहि पञ्चहि ? कालेन च भासिता होति, सच्चा च भासिता होति, सण्हा च भासिता होती, अस्थसंहिता च भासिता होति, मेत्तचित्तेन च भासिता होति । इमेहि खो, भिक्खवे, पञ्चहि अङ्गेहि समन्नागता वाचा सुभासिता होति, नो दुम्भासिता, अनवज्जा च अननुवज्जा च विझूनं ति|" इति अंगुत्तरनिकाये 5 / 20181 pR0483|| pR0 224 paM0 5 सत्त भयहाणा... तुला-"चत्तारिमानि, भिक्खवे, भयानि । कतमानि चत्तारि? जातिभयं जराभयं ब्याधिभयं मरणभयं । इमानि खो, भिक्खवे, चत्तारि भयानीति । चत्तारिमानि, भिक्खवे, भयानि । कतमानि चत्तारि 1 अग्गिभयं, उदकभयं, राजभयं, चोरभयं । इमानि, खो, भिक्खवे, चत्तारि भयानी ति |.........च्त्तारिमानि, भिक्खवे, भयानि । कतमानि चत्तारि ? अत्तानुवादभयं, परानुवादभयं, दण्डभयं दुग्गतिभयं । / ___ कतमं च, भिक्खवे, अत्तानुवादभयं ? इध, भिक्खवे, एकच्चो इति पटिसञ्चिक्खति-'अहं चेव खो पन कायेन दुच्चरितं चरेय्यं, वाचाय दुचरितं चरेय्य, मनसा दुच्चरितं चरेय्यं, किञ्च तं यं मं अचा सीलतो न उपवदेय्या' ति। सो अत्तानुवादभयस्स भीतो कायदुच्चरितं पहाय कायसुचरितं भावेति, वचीदुच्चरितं पहाय वचीसुचरितं भावेति, मनोदुचरितं पहाय मनोसुचरितं भावेति, सुद्धं अत्तानं परिहरति । इदं बुच्चति, भिक्खवे, अत्तानुवादभयं । Page #723 -------------------------------------------------------------------------- ________________ स्थानाङ्गसूत्रस्य चतुर्थ परिशिष्टम् कतमं च, भिक्खवे, परानुवादभयं ! इध भिक्खवे, एकच्चो इति पटिसञ्चिक्खति-'अहं चेव खो पन कायेन दुच्चरितं चरेय्यं, वाचायं दुचरितं चरेय्य, मनसा दुच्चरितं चरेय्यं, किञ्च तं कम्म परे सीलतो न उपवदेय्यु' ति! सो परानुवादमयस्स भीतो कायदुच्चरितं पहाय कायसुचरितं भावेति, वचीदुच्चरितं पहाय वचीसुचरितं भावेति, मनोदुचरित पहाय मनोसुचरितं भावेति, सुद्धं अत्तानं परिहरति । इदं वुच्चति, भिक्खवे, परानुवादभयं । कतमं च, भिक्खवे, दण्डभयं ? इध, भिक्खवे, एकच्चो पस्सति चोरं आगुचारिं, राजानो गहेत्वा विविधा कम्मकरणा कारेन्ते, कसाहि पि ताळेन्ते, वेत्तेहि पि ताळेन्ते, अद्धदण्डकेहि पि ताळेन्ते, हत्थं पि छिन्दन्ते, पादं पि छिन्दन्ते, हत्थपादं पि छिन्दन्ते, कण्णं पि छिन्दन्ते, नासं पि छिन्दन्ते, कण्णनासं पि छिन्दन्ते, बिलङ्गथालिकं पि करोन्ते, सङ्खमुण्डिकं पि करोन्ते, राहुमुखं पि करोन्ते, जोतिमालिकं पि करोन्ते, हत्थपजोतिकं पि करोन्ते, एरकवत्तिकं पि करोन्ते, चीरकवासिकं पि करोन्ते, एणेय्यकं पि करोन्ते, बलिसमंसिकं पि करोन्ते, कहापगकं पि करोन्ते, खारापतच्छिक पि करोन्ते, पलिघपरिवत्तिकं पि करोन्ते, पलालपीठकं पि करोन्ते, तत्तेन पि तेलेन ओसिञ्चन्ते, सुनखेहि पि खादापेन्ते, जीवन्तं पि सूले उत्तासेन्ते, असिना पि सीसं छिन्दन्ते । तस्स एवं होति-'यथारूपानं खो पापकानं कम्मान हेतु चोरं आगुचारि राजानो गहेत्वा विविधा कम्मकरणा कारेन्ति, कसाहि पि ताळेन्ति...pe0...असिना पि सीसं छिन्दन्ति, अहं चेव खो पन एवरूपं पापकम्मं करेय्यं, मं पि राजानो गहेत्वा एवरूपा विविधा कम्मकरणा कारेय्यु ...असिना पि सीसं छिन्देय्यु' ति । सो दण्डभयस्स भीतो न परेसं पामतं विलुम्पन्तो चरति । कायदुचरितं पहाय...pe0...सुद्धं अत्तानं परिहरति । इदं वुचति, भिक्खवे, दण्डभयं । कतमं च, भिक्खवे, दुग्गतिभयं ? इध, भिक्खवे, एकच्चो इति पटिसञ्चिक्खति-कायदुच्चरितस्स खो पापको विपाको अभिसम्परायं, वचीदुच्चरितस्स पापको विपाको अभिसम्पराय, मनोदुच्चरितस्स पापको विपाको अभिस्म्प्राय्ण्। अहं चेव खो पन कायेन दुचरितं चरेय्यं, वाचाय दुचरितं चरेय्यं, मनसा दुच्चरितं चरेय्यं, किञ्च तं याहं न कायस्स मेदा परं मरणा अपायं दुग्गति विनिपातं निरयं उपपज्जेय्यं' ति। सो दुग्गतिभयस्स भीतो कायदुचरितं पहाय कायसुचरितं भावेति, वचीदुच्चरितं पहाय वचीसुचरितं भावेति, मनोदुचरितं पहाय मनोसुचरितं भावेति, सुद्धं अत्तानं परिहरति । इदं वुच्चति, भिक्खवे, दुम्ग्तिभ्य्ण्। इनानि खो, भिक्खवे, चत्तारि भयानी ति|" इति अंगुत्तरनिकाये 4।13।1।pR0127-129|| पृ. 232 paM0 9 रन्नो चाउरंतचक्कवहिस्स..." / तुला-"राजा, आनन्द, महासुदस्सनो सत्तहि रतनेहि समन्नागतो अहोसि चतूहि च इद्धीहि । कतमेहि सत्चहि ? इधानन्द, रञो महासुदस्सनस्स तदहुपोसये पन्नरसे सीसंन्हातस्स उपोसथिकस्स उपरिपासादवरगतस्स दिब्बं चक्करतनं पातुरहोसि सहस्सारं सनेमिकं सनाभिक सब्बाकारपरिपूरं । दिस्वा रो महासुदस्सनस्स एतदहोसि--सुतं खो पनेतं-यस्स रओ खत्तियस्स मुद्धावसित्तस्स तदहुपोसथे पन्नरसे सीसंन्हातस्स उपोसथिकस्स उपरिपासादवरगतस्स दिब्बं । चक्करतनं पातुभवति सहस्सारं सनेमिकं सनाभिकं सब्बाकारपरिपूरं, सो होति राजा चक्कवत्ती ति । अस्सं नु खो अहं राजा चक्कवत्ती' ति। ___ अथ खो, आनन्द, राजा महासुदस्सनो उठायासना एकंसं उत्तरासङ्गं करित्वा, वामेन हत्थेन सुवण्णाभिङ्कारं गहेत्वा, दक्खिणेन हत्थेन चक्करतनं अब्भुक्किरि -'पवत्ततु भवं चक्करतनं, अभिविजिनातु भवं चक्करतनं' ति । अथ खो तं, आनन्द, चक्करतनं पुरस्थिमं दिसं पवत्ति, अन्वदेव राजा महासुदस्सनो सद्धिं चतुरङ्गिनिया सेनाय । यस्मि खो पनानन्द, पदेसे चक्करतनं पतिठ्ठासि तत्थ राजा महासुदस्सनो वासं उपगच्छि सद्धिं चतुरङ्गिनिया सेनाय । ये खो पनानन्द, पुरस्थिमाय दिसाय पटिराजानो ते राजानं महासुदस्सनं उपसङ्कमित्वा एवमाहंसु-'एहि खो, महाराज; स्वागतं ते, महाराज; सकं ते, महाराजा Page #724 -------------------------------------------------------------------------- ________________ बाद्धपालिविपिटकतुला अनुसास, महाराजा' ति । राजा महासुदस्सनो एवमाह-'पाणो न हन्तब्बो, अदिन्नं न आदातब्ब, कामेसु मिच्छा न चरितब्बा, मुसा न भणितब्बा, मजं न पात्ब्ब्। यथाभुत्तं च भुञ्जथा' ति। ये खो पनानन्द, पुरथिमाय दिसाय पटिराजानो ते रो महासुदस्सनस्स अनुयन्ता अहेसुण्। अथ खो तं, आनन्द, चक्करतनं पुरथिमं समुदं अज्झोगाहेत्वा पच्चुत्तरित्वा दक्षिणं दिसं पवत्ति"0"दक्खिणं समुदं अझोगाहेत्वा पच्चुत्तरित्वा पच्छिमं दिसं पवत्ति "pe0"पच्छिमं समुदं अज्झोगाहेत्वा पच्चुत्तरित्वा उत्तरं दिसं पवत्ति, अन्वदेव राजा महासुदस्सनो सद्धिं चतुरङ्गिनिया सेनाय । यरिंम खो पनानन्द, पदेसे चक्करतनं पतिहासि तत्थ राजा महासुदसन्नो वासं उपगच्छि सद्धिं चतुरङ्गिनिया सेनाय्। ये खो पनानन्द, उत्तराय दिसाय पटिराजानो ते राजानं महासुदस्सनं उपसङ्कमित्वा एवमाहंसु-'एहि खो, महाराज; स्वागतं ते महाराज; सकं ते, महाराज; अनुसास, महाराजा' ति। राजा महासुदस्सनो एवमाह-'पाणो न हन्तब्बो, अदिन्नं न आदातब्ध, कामेसु मिच्छा न चरितब्बा, मुसा न भणितब्बा, मज्जं न पातब्बं । यथाभूत्तं च भुजथा' ति। ये खो पनानन्द, उत्तराय दिसाय पटिराजानो ते रो महासुदस्सनस्स अनुयन्ता अहेसुण्। अथ खो तं, आनन्द, चक्करतनं समुद्दपरियन्तं पथविं अभिविजिनित्वा, कुसावतिं राजधानि पञ्चागन्त्वा, रओ महासुदस्सनस्स अन्तेपुरद्वारे अत्थकरणपमुखे अक्खाहतं मछे अट्टासि, रो महामुदस्सनस्स अन्तेपुरं उपसोभयमानं । रो, आनन्द, महासुदस्सनस्स एवरूपं चक्करतनं पातुरहोसि । पुन च परं, आनन्द, रञो महासुदस्सनस्स हस्थिरतनं पातुरहोसि सब्बसेतो सत्तप्पतिट्टो इद्धिमा वेहासङ्गमो उपोसथो नाम नागराजा । तं दिवा रो महासुदस्सनस्स चित्तं पसीदि-'भद्दकं वत भो हत्थियानं, सये दमथं उपेय्या' ति । अथ खो तं, आनन्द, हस्थिरतनं-सेय्यथापि नाम भद्दो हत्थाजानियो दीवरत्तं सुपरिदन्तो एवमेव-दमयं उपगच्छि । भूतपुब्ब, आनन्द, राजा महासुदस्सनो तमेव हत्थिरतनं वीमंसमानो पुब्बण्हसमयं अभिरुहित्वा समुद्दपरियन्तं पथविं अनुयायित्वा, कुसावति राजधानि पच्चागन्वा पातरासमकासि । रओ, आनन्द, महासुदस्सनस्स एवरूपं हत्थिरतनं पातुरहोसि । / पुन च परं, आनन्द, रञो महासुदस्सनस्स अस्सरतनं पातुरहोसि सब्बसेतो काळसीसो मुञ्जकेसो इद्धिमा वेहासङ्गमो वलाहको नाम अस्स्राजा। तं दिस्वा रओ महासुदस्सनस्स चित्तं पसीदि-भद्दकं वत भो हत्थियानं, सचे दमथं उपेय्या' ति । अथ खो तं, आनन्द, हस्थिरतनं-सेय्यथापि नाम भद्दो हत्थाजानियो दीपरत्तं सुपरिदन्तो एवमेव-दमयं उपगच्छि । भूतपुब्ध, आनन्द, राजा महासुदस्सनो तमेव हस्थिरतनं वीमंसमानो पुब्बण्हसमयं अभिरुहित्वा समुद्दपरियन्तं पथविं अनुयायित्वा, कुसावति राजधानि पञ्चागन्स्वा पातरासमकासि । रजओ, आनन्द, महासुदस्सनस्स एवरूपं हस्थिरतनं पातुरहोसि । पुन च परं, आनन्द, रओ महासुदस्सनस्स अस्सरतनं पातुरहोसि सबसेतो काळसीसो मुञ्जकेसो इद्धिमा वेहासङ्गमो वलाहको नाम अस्सराजा । तं दिस्वा रो महासुदस्सनस्स चित्तं पसीदि-'भद्दकं वत भो अस्सयानं, सचे दमथं उपेय्या' ति । अथ खो तं, आनन्द, अस्सरतनं-सेय्यथापि नाम भद्दो अस्साजानियो दीपरत्तं सुपरिदन्तो एवमेव-दमयं उप्ग्च्छि। भूतपुब्ध, आनन्द, राजा महासुदस्सनो तमेव अस्सरतनं वीमसमानो पुब्बण्हसमयं अभिरुहित्वा समुद्दपरियन्तं पथविं अनुयायित्वा कुसावतिं राजधानि पञ्चागन्त्वा पातरासमकासि । रजओ, आनन्द महासुदस्सनस्स एवरूपं अस्सरतनं पातुरहोसि । पुन च परं, आनन्द, रजओ महासुदस्सनस्स मणिरतनं पातुरहोसि । सो अहोसि मणि वेळुरियो सुभो जातिमा अटुंसो सुपरिकम्मकतो अच्छो विप्पसन्नो सब्बाकारसम्मन्नो । तस्स खो पनानन्द, मणिरतनस्स आभासमन्ता योजनं फुठा अहोसि । भूतपुब्ब, आनन्द, राजा महासुदस्सनो तमेव मणिरतनं वीमंसमानो चतुरङ्गिनि सेनं सन्नरिहत्वा मणिं धजगं आरोपेत्वा रतन्धकारतिमिसाय पायासि । ये खो पनानन्द, Page #725 -------------------------------------------------------------------------- ________________ 636 स्थानाङ्गसूत्रस्य चतुर्थ परिशिष्टम् समन्ता गामा अहेसुं ते तेनोभासेन कम्मन्ते पयोजेसु दिवा ति मञमाना । रो, आनन्द, महासुदस्सनस्स एवरूपं मणिरतनं पातुरहोसि । / पुन च परं, आनन्द, रओ महासुदसनस्स इस्थिरतनं पातुरहोसि अभिरूपा दस्सनीया पासादिका परमाय वण्णपोक्खरताय समन्नागता नातिदीषा नातिरस्सा नातिकिसा नातिथूला नातिकाळिका नाच्चोदाता अतिक्कन्ता मानुसिवण्णं अप्पत्ता दिब्बवण्णं । तस्स खो पनानन्द, इस्थिरतनस्स एवरूपो कायसम्फरसो होति, सेय्यथापि नाम तूलपिचुनो वा कप्पासपिचुनो वा। तस्स खो पनानन्द, इस्थिरतनस्स सीते उण्हानि गत्तानि होन्ति, उण्हे सीतानि । तस्स खो पनानन्द, इत्थिरतनस्स कायतो चन्दनगन्धो वायति, मुखतो उप्प्ल्ग्न्धो। तं खो पनानन्द, इत्थिरतनं रओ महासुदस्सनस्स पुब्बठ्ठायिनी अहोसि पच्छानिपातिनी किआरपटिस्साविनी मनापचारिनी पिय्वादिनी। तं खो पनानन्द, इस्थिरतनं राजानं महासुदस्सनं मनसा पि नो अतिचरि, कुतो पन कायेन । रञो, आनन्द, महासुदस्सनस्स एवरूपं इत्थिरतनं पातुरहोसि । पुन च परं, आनन्द, रो महासुदस्सनस्स गहपतिरतनं पातुरहोसि । तस्स कम्मविपाक दिब्बचाखु पातुरहोसि, येन निधि पस्सति सस्सामिकं पि अस्सामिकं पि। सो राजानं महासुदस्सनं उपसङ्कमित्वा एवमाह-'अप्पोस्सुक्को त्वं, देव, होहि। अहं ते धनेन धनकरणीयं करिस्सामी' ति। भूतपुब्बं, आनन्द, राजा महासुदस्सनो तमेव गहपतिरतनं वीमंसमानो नावं अभिरुहित्वा मज्झे गाय नदिया सोतं ओगाहित्वा गहपतिरतनं एतदवोच-'अत्थो मे, गहपति, हिरञ्जसुवण्णेना' ति। 'तेन हि, महाराज, एकं तीरं नावं उपेत् ति। 'इधेव मे, गहपति, अत्थो हिरञ्जसुवण्णेनाऽति । अथ खो तं, आनन्द, गहपतिरतनं उभोहि हत्थेहि उदकं ओमसित्वा पूरं हिरञ्जसुवण्णस्स कुम्भि उद्धरित्वा राजानं महासुदस्सनं एतदवोच-'अलमेत्तावता, महाराज; कतमेत्तावता, महाराज; पूजितमेत्तावता, महाराजाऽति । राजा महासुदस्सनो एवमाह-'अलमत्तावता, घ्प्ति। कतमेत्तावता, गहपति । पूजितमेत्तावता, gahapatI'ti । रञो, आनन्द, महासुदस्सनस्स एवरूपं गहपतिरतनं पातुर्होसि। पुन च परं, आनन्द, रो महासुदस्सनस्स परिणायकरतनं पातुरहोसि पण्डितो वियत्तो मेधावी पटिबलो, राजानं महासुदस्सनं उपयापेतब्बं उपयापेतुं, अपयापेतब्बं अपयापेतुं ठपेतब्बं त्थ्पेतुण्। सो राजानं महासुदस्सनं उपसङ्कमित्वा एवमाह-'अप्पोस्सुक्को वं, देव, होहि। अहमनुसासिस्सामी' ति । रो, आनन्द, महासुदस्सनस्स एवरूपं परिणायकरतनं पातुर्होसि। राजा, आनन्द, महासुदस्सनो इमेहि सत्तहि रतनेहि समन्नागतो अहोसि । राजा, आनन्द, महासुदस्सनो चतूहि इद्धीहि समन्नागतो अहोसि । कतमाहि चतूहि इद्धीहि ? इधानन्द, राजा महासुदस्सनो अभिरूपो अहोसि दस्सनीयो पासादिको परमाय वण्णपोक्खरताय समन्नागतो अतिविय अञहि मनुस्सेहि । राजा, आनन्द, महासुदस्सनो इमाय पठमाय इद्धिया समन्नागतो अहोसि । पुन च परं, आनन्द, राजा महासुदस्सनो दीघायुको अहोसि चिरहितिको अतिविय अहि मनुस्सेहि । राजा, आनन्द, महासुदस्सनो इमाय दुतियाय इद्धिया समन्नागतो अहोसि । पुन च पर, आनन्द, राजा महासुदस्सनो अप्पाबाधो अहोसि अप्यातङ्को, समवेपाकिनिया गहणिया समन्नागतो नातिसीताय नाच्चुण्हाय अतिविय अओहि मनुस्सेहि । राजा, आनन्द, महासुदस्सनो इमाय ततियाय इद्धिया समन्नागतो अहोसि । / पुन च परं, आनन्द, राजा महासुदस्सनो ब्राह्मणगहपतिकानं पियो अहोसि म्नापो। सेय्यथापि, आनन्द, पिता पुत्तानं पियो होति मनापो; एवमेव खो, आनन्द, राजा महासुदस्सनो ब्राह्मणगहपतिकानं पियो अहोसि म्नापो। रओ पि, आनन्द, महासुदस्सनस्स ब्राह्मणगहपतिका पिया अहेसु म्नापा। सेय्यथापि, आनन्द, पितु पुत्ता पिया होन्ति मनापा, एवमेव खो, आनन्द, रो पि महासुदस्सनस्स ब्राह्मणगहपतिका पिया अहेसु मनापा । Page #726 -------------------------------------------------------------------------- ________________ बौद्धपालित्रिपिटकतुला 637 भूत पुब्बं आनन्द, राजा महासुदस्सनो चतुरङ्गिनिया सेनाय उय्यानभूमि निय्यासि । अथ खो, आनन्द, ब्राह्मगगहपतिका राजानं महामुदस्सनं उपसङ्कमित्वा एवमाहंसु -'अतरमानो, देव, याहि, यथा तं मयं चिरंतरं पस्सेय्यामा' ति । राजा पि, आनन्द, महासुदस्सनो सारथिं आमन्तेसि-'अतरमानो, सारथि, रथं पेसेहि यथा अहं ब्राह्मणगहपतिके चिरतरं पस्सेय्यं' ति। राजा, आनन्द, महासुदस्सनो इमाय चतुत्थिया इद्धिया समन्नागतो अहोसि । राजा, आनन्द, महासुदस्सनो इमाहि चतूहि इद्धीहि समन्नागतो अहोसि । " इति दीघ्निकाये। 4 / 2-9 / 3-12 | pR0 132-136 // पृ. 249 paM0 12 भट्ट म्त्द्धान्ना.....| तुला-"तयोमे, भिक्खवे, म्दा। कतमे तयो ? योब्बनमदो, आरोग्यमदो, जीवित्म्दो। योब्बनमदमत्तो वा, भिक्खवे, अस्सुतवा पुथुज्जनो कायेन दुचरितं चरति, वाचाय दुच्चरितं चरति, मनसा दुचरितं चरति । सो कायेन दुश्चरितं चरित्वा, वाचाय दुश्चरितं चरित्वा, मनसा दुचरितं चरित्वा कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपजति । आरोग्यमदमत्तो वा, भिक्खवे, अस्सुतवा पुथुज्जनो...pe0...जीवितमदमत्तो वा, भिक्खवे, अस्सुतवा पुथुज्जनो कायेन दुचरितं चरति, वाचाय दुच्चरितं चरति, मनसा दुच्चरितं चरति । सो कायेन दुच्चरितं चरित्वा, वाचाय दुञ्चरितं चरित्वा, मनसा दुच्चरितं चरित्वा कायस्स भेदा परं मरणा अपाय दुग्गतिं विनिपातं निरयं उपपज्जति । योब्बनमदमत्तो वा, भिक्खवे, भिक्खु सिक्खं पच्चक्खाय हीनायावत्तति । आरोग्यमदमत्तो वा, भिखवे भिक्खु...pe0...जीवितमदमत्तो वा, भिक्खवे, भिक्खु सिक्खं पच्चक्खाय हीनायावत्तती ति । " इति अंगुत्तरनिकाये 3 / 4 / 9 / pR0 135 // pR0 268 paM0 3 णव ब्ण्भ्चेरगुत्तीओ। तुला-"अथ खो जाणुस्सोणि ब्राह्मणो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं स्म्मोदि। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसी दि एकमन्तं निसिन्नो खो जाणुस्सोणि ब्राह्मणो भगवन्तं एतदवोच-"भवं पि नो गोतमो ब्रह्मचारी paTijAnAtI"ti? ___ यं हि तं, ब्राह्मण, सम्मा वदमानो वदेय्य-'अखण्डं अच्छिदं असबलं अकम्मास परिपुण्णं परिसुद्धं ब्रह्मचरियं चरती' ति, ममेव तं, ब्राह्मण, सम्मा वदमानो वदेय्य-'अहं हि, ब्राह्मण, अखण्डं अच्छिदं असबलं अकम्मासं परिपुण्णं परिसुद्धं ब्रह्मचरियं चरामी" ति॥ किं पन, भो गोतम, ब्रह्मचरियस्स खण्ड पि छिदं पि सबलं पि कम्मासं पी ति ? इध, ब्राह्मण, एकच्चो समणो वा ब्राह्मणो वा सम्मा ब्रह्मचारी पटिजानमानो न हेव खो मातुगामेन सद्धिं द्वयंद्वयसमापत्तिं समापजति; अपि च खो मातुगामस्स उच्छादन-परिमद्दन-न्हापन-सम्बाहनं सादियति । सो तं अस्सादेति, तं निकामेति, तेन च वित्तिं आपजति । इदं पि खो, ब्राह्मण, ब्रह्मचरियस्स खण्डं पि छिदं पि सबलं पि कम्मासं पि । अयं वुच्चति, ब्राह्मण, अपरिसुद्धं ब्रह्मचरियं चरति, संयुतो मेथुनेन संयोगेन न परिमुच्चति जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि, न परिमुच्चति दुक्खस्मा ति वदामि । पुन च परं, ब्राह्मण, इवेकच्चो समणो वा ब्राह्मणो वा सम्मा ब्रह्मचारी पटिजानमानो न हेव खो मातुगामेन सद्धिं द्वयद्वयसमापत्तिं समापज्जति, न पि मातुगामस्स उच्छादन-परिमद्दन-न्हापन-सम्बाहनं सादियति; अपि च खो मातुगामेन सद्धिं सजग्पति सङ्कीळति sngkelaayti''pe0."| न पि मातुगामेन सद्धिं सञ्जग्यति सङ्कीळति सङ्केलायति; अपि च खो मातुगामस्स चक्खुना चक्खं उपनिज्झायति पेक्खति ..."pe0"| न पि मातुगामस्स चक्खुना चक्टुं उपनिज्झायति पेक्खति; अपि च खो मातुगामस्स सई सुणाति तिरोकुटुं वा तिरोपाकारं वा हसन्तिया वा भणन्तिया वा गायन्तिया वा रोदन्तिया वा "pe0...| न पि मातुगामस्स सदं सुणाति तिरोकुटुं वा तिरोपाकारं वा हसन्तिया वा भणन्तिया वा गायन्तिया वा रोदन्तिया वा; अपि च खो यानिस्स तानि पुब्बे मातुगामेन सद्धिं हसितलपितकीळितानि तानि Page #727 -------------------------------------------------------------------------- ________________ स्थानाङ्ग सूत्रस्य चतुर्थ परिशिष्टम् अनुसरति...पे.... / न पियानिस्स तानि पुब्बे मातुगामेन सद्धिं हसितलपितकीळितानि तानि अनुसरति; अपि च खो पस्सति गहपतिं वा गहपतिपुत्तं वा पञ्चहि कामगुणेहि समप्पितं समझीभूतं परिचारयमानं pe0 / न पि परसति गहपतिं वा गहपतिपुत्तं वा पञ्चहि कामगुणेहि समप्पितं समङ्गभूतं परिवारयमानं; अपि च खो अञ्ञतरं देवनिकायं पणिधाय ब्रह्मचरियं चरति इमिनाहं सीलेन वा वतेन वा तपेन वा ब्रह्मचरियेन वा देवो वा भविस्यामि देवञ्ञतरो वा ति । सो तं अस्सादेति, फट निकामेति, तेन च वित्ति आपज्जति । इदं पि खो, ब्राह्मण, ब्रह्मचरियस्स खण्डं पि छिद्दं पि सबलं पि कम्मासं पि । अयं वुच्चति, ब्राह्मण, अपरिसुद्धं ब्रह्मचरियं चरति संयुत्तो मेथुनेन संयोगेन, न परिमुच्चति जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि, न परिमुच्चति दुक्खरमा ति वदामि । यावकीवञ्चाहं, ब्राह्मण, इमेसं सत्तनं मेथुनसंयोगानं अञ्ञतरज्ञतरमेथुनसंयोगं अत्तनि अप्पहीनं समनुपसि, नेव तावाहं, ब्राह्मण सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुसाय अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो ति पच्चञ्ञासिं । यतो च खोहं, ब्राह्मण, इमेस सत्तन्नं मेथुनसंयोगान अञ्ञतरज्ञतरमेथुनसंयोगं अत्तनि अप्पहीनं न समनुपसि, अथाहं, ब्राह्मण, सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो ति पच्चञ्ञासिं । 'जाणं च पन मे दस्सनं उदपादि, अकुप्या मे विमुत्ति, अयमन्तिमा जाति, नत्थि दानि पुनब्भवो ऽति । एवं वृत्ते जाणुस्सोणि ब्राह्मणो भगवन्तं एतदवोच-' अभिक्कन्तं, भो गोतमो; अभिक्कन्तं भो गोतम ...pe0... उपासकं मं भवं गोतमो धारेतु अज्जतग्गे पाणुपेतं सरणं गतं ति । " इति अंगुत्तरनिकाये 7 / 5 / 7 / pR0 194-196 // pR0 273 paM0 7 अन्न्पुन्ने......| तुला - "द्वेमानि, भिक्खवे, दानानि । कतमानि द्वे ? आमिसदानं च धम्मदानं च । इमानि खो, भिक्खवे, द्वे दानानि । एतदग्गं, भिक्खवे, इमेसं द्विन्न दानानं यदिदं धम्मदानं ति । " इति अंगुत्तरनिकाये 2 । 13।1। pR0 84 / " एकं समयं भगवा वेसालियं विहरति महावने कूटागारसालायं । अथ खो सी हो सेनापति येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि । एकमन्तं निसिनो खो सीहो सेनापति भगवन्तं एतदवोच - "सक्का नु खो, भन्ते, भगवा सन्दिट्ठिकं दानफलं पञ्ञापेतुं " ति ? सक्का, सीहा, ति भगवा अवोच-दायको, सीह, दानपति बहुनो जनस्स पियो होति मनापो । पि, सीह, दायको दानपति बहुनो जनस्स पियो होति मनापो, इदं पि सन्दिट्ठिकं दानफलं । पुन च परं, सीह, दायकं दानपतिं सन्तो सप्पुरिसा भजन्ति । यं पि, सीह, दायकं दानपति सन्तो सप्पुरिसा भजन्ति इदं पि सन्दिद्विकं दानफलं । पुन च परं, सीह, दायकस्स दानपतिनो कल्याणो कित्तिसद्दो अब्भुग्गच्छति । यं पि, सीह, दायकस्स दानपतिनो कल्याणो कित्तिसद्दो अब्भुग्गच्छति, इदं पि सन्दिद्विकं दानफलं । न च परं, सीह दायको दानपति यं यदेव परिसं उपसङ्कमति -- यदि खत्तियपरिसं यदि ब्राह्मणपरिसं यदि गहपतिपरिसं यदि समणपरिसं-- विसारदो उपसङ्कमति अमङ्कुभूतो । यं पि, सीह दायको दानपति यं यदेव परिसं उपसङ्कमति -- यदि खत्तियपरिसं यदि ब्राह्मणपरिसं यदि गहपतिपरिसं यदि समणपरिसं-- विसारदो उपसङ्कनति अमङ्कुभूतो, इदं पि सन्दिट्ठिकं दानफलं । पुन च परं, सीह, दायको पानपति कायस्त भेदा परं मरणा सुगतिं सगं लोकं उपपजति । यं पि सीह, दायको दानपति कायस्स भेदा परं मरणा सुगतिं सगं लोकं उपपज्जति, इदं पि सम्परायिकं दानफलं ति । ......... Page #728 -------------------------------------------------------------------------- ________________ बौद्ध्पालित्रिपित्त्क्तुला। पश्चिमे, भिक्खवे, दाने आनिस्ण्सा। कतमे पञ्च 1 बहुनो जनस्स पियो होति मानापो; सन्तो सप्पुरिसा भजन्ति; कल्याणो कित्तिसद्दो अब्भुग्गच्छति गिहिधम्मा अनपगतो होति; कायस्स भेदा परं मरणा सुगति सगं लोकं उपपजति । इमे खो, भिक्खवे, पञ्च दाने आनिसंसा ति। ददमानो पियो होति, सतं धम्म अनुक्क्म्। सन्तो नं सदा भजन्ति, सञता ब्र्ह्म्चार्यो॥ ते तस्स धम्म देसेन्ति, सब्बदुक्खापनूदनं । यं सो धम्म इधआय, परिनिब्बाति अनासवो ति। पञ्चिमानि, भिक्खवे, कालदानानि । कतमानि पञ्च ? आगन्तुकस्स दानं देति; गमिकस्स दानं देति; गिलानस्स दानं देति; दुभिक्खे दानं देति; यानि तानि नवसस्सानि नवफलानि तानि पठमं सीलवन्तेसु पतिद्वापेति । इमानि खो, भिक्खवे, पञ्च कालदानानी ति। काले ददन्ति सप्पञ्जा, वदसू वीत्म्च्छ्रा। कालेन दिन्नं अरियेसु, उजुभूतेसु तादिसु ॥ विप्पसन्नमना तस्स, विपुला होति दक्षिणा । ये तत्थ अनुमोदन्ति, वेय्यावचं करोन्ति वा । न तेन दक्षिणा ऊना, ते पि पुञस्स भागिनो॥ तस्मा ददे अप्पटिवानचित्तो, यत्थ दिन्नं महप्फलं । पुञ्ञानि परलोकरिम, पतिठा होन्ति पाणिनं ति ॥ भोजनं, भिक्खवे, ददमानो दायको पटिग्गाहकानं पञ्च ठानानि देति । कतमानि पञ्च ? आयु देति, वणं देति, सुखं देति, बलं देति, पटिभानं देति। आयुं खो पन दत्वा आयुस्स भागी होति दिब्बस्स वा मानुसस्स वा; वण्णं दत्त्वा वणस्स भागो होति दिब्बस्स वा मानुसस्स वा; सुखं दत्वा सुखस्स भागी होति दिब्बस्स वा मानुसस्स वा; बलं दत्वा बलस्स भागी होति दिब्बस्स वा मानुसस्स वा; पटिभानं दत्वा पटिभानस्स भागी होति दिब्बस्स वा मानुसस्स वा। भोजनं भिक्खवे, ददमानो दायको पटिग्गाहकानं इमानि पञ्च ठानानि देती ति । आयुदो बलदो धीरो, वण्णदो पटिभानदो । सुखस्स दाता मेधावी, सुखं सो अधिगच्छति ॥ आयुं दत्वा बलं वण्णं, सुखं च पटिभानकं । दीघायु यसवा होति, यत्थ यत्थूपपजती ति ॥ " इति अंगुत्तरनिकाये 544-7 / pR0 304-308 // "भोजनं, गहपति, ददमानो अरियसावको पटिग्गाहकानं चत्तारि ठानानि देति । कतमानि चत्तारि ? आयुं देति, वणं देति, सुखं देति, बलं देति । आयुं खो पन दत्वा आयुस्स भागी होति दिब्बस्स वा मानुस्सस्स वा । वण्णं दत्वा...सुखं दत्वा...बलं दत्वा बलस्स भागी होति दिब्बस्स वा मानुसस्स वा । भोजनं, गहपति, ददमानो अरियसाहको पटिग्गाहकानं इमानि चचारि ठानानि देती ति। यो सञतानं परदत्तभोजिनं, कालेन सक्कच्च ददाति भोजनं । चत्तारि ठानानि अनुप्पवेच्छति, आयुं च वण्णं च सुखं बलं च ॥ "सो आयुदायी वण्णदायी, सुखं बलं ददो न्रो। दीघायु यसवा होति, यत्थ यत्थूपपज्जती ति॥" इति अंगुत्तरनिकाये 4 / 6 / 8 / pR0 67 // . pR0 295 paM0 8 अरे । तुला- "भूतपुब्ब, भिक्खवे, सुनेत्तो नाम सत्था अहोसि तित्थकरो कामसु वीत्रागो। सुनेत्तस्स खो पन, भिक्खवे, सत्थुनो अनेकानि सावकसतानि अहेसुण्। सुनेत्तो सत्था सावकानं ब्रह्मलोकसहब्यताय धम्म देसेसि । ये खो पन, भिक्खवे, सुनेत्तस्स सत्थुनो ब्रह्मलोकसहब्यताय धम्म देसेन्तस्स चित्तानि नप्पसादेसु ते कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपात निरयं उपप जिंसु । ये खो पन, भिक्खवे, सुनेत्तस्स सत्थुनो ब्रह्मलोकसहब्यताय धम्म देसेन्तस्स चित्ताति पसादसुं ते कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपजिंसु । Page #729 -------------------------------------------------------------------------- ________________ स्थानाङ्गसूत्रस्य चतुर्थ परिशिष्टम् भूतपुब्ब, भिस्खवे, मूंगपक्खो नाम सस्था अहोसि...pe0...भरनेमि नाम सत्या अहोसि...pe0... कुहालको नाम सत्था अहोसि...पे....हत्यिपालो नाम सत्था अहोसि...pe0...जोतिपालो नाम सत्था अहोसि...pe0...अरको नाम सत्था अहोसि तित्थकरो कामेसु वीत्रागो। अरकस्त खो पन, भिक्खधे, साथुनो अनेकानि सावकसतानि अहेसु । अरको नाम सत्था सावकानं ब्रह्मलोकसहब्यताय धम्म देसेसि । ये खो पन, भिक्खवे, अरकस्स सत्थुनो ब्रह्मलोकसहब्यताझ धम्म देसेन्तत्स चित्तानि नप्पसादेसु, ते कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपज्जिसु । ये खो पन, भिक्खवे, अरकस्स सत्थुनो ब्रह्मलोकसहन्यताय धम्म देसेन्तस्स चित्तानि पसादेसुं, ते कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उप्प्ग्जिसु। तं किं मनथ, भिक्खवे, यो इमे सत्त सत्थारे तित्थकरे कामे वीतरागे अनेकसतपरिवारे ससावकसङ्घ पदुद्दचित्तो अक्कोसेय्यं परिभासेय्य, बहुं सो अपुझं पसवेय्या ति? एवं भ्न्ते। यो, भिक्खवे, इमे सत्त सत्त सत्थारे तिस्थकरे कामेसु वीतरागे अनेकसतपरिवारे ससावकसङ्घ पदुट्ठचित्तो अक्कोसेय्य परिभासेय्य, बहुं सो अप्पुझं पसवेय्य । यो एक दिहिसम्पन्नं पुगलं पदुट्ठचित्तो अक्फोसति परिभासति अयं ततो बहुतरं अपुज पसवति । तं किस्स हेतु ? नाहं, भिक्खवे इतो बहिद्धा एवरूपिं खन्ति वदामि या मं सब्रह्मचारीसु । / तस्मातिह, भिक्खमे, एवं सिक्खितब्ब - "न नो सब्रह्मचारीसु चित्तानि पदुट्ठानि भविस्सन्ती' ति । एवं हि वो, भिक्खवे, सिक्खितब्बं ति|" इति अंगुत्तरनिकाये 7 / 7 / 9 / pR0 256 -257 // pR0 301 paM0 3 दसविहे सोक्खे...| तुला-"द्वेमानि, भिक्खवे, सुखानि । कतमानि द्वे? गिहिसुखं च पब्बजितसुखं च । इमानि खो, भिक्खवे, द्वे सुखानि । एतदग्गं, भिक्खवे, इमेसं द्विन्नं सुखानं यदिदं पन्बजितसुखं" ति । द्वेमानी, भिक्खवे, सुखानि । कतमानि द्वे ? कामसुखं च नेक्खम्मसुखं च । इमानि खो, भिक्खवे, द्वे सुखानि । एतदग्गं, भिक्खवे, इमेसं द्विन्नं सुखानं यदिदं नेक्खम्मसुखं ति|" ...उपधिसुखं च निरुपधिसुखं च । ...सासवसुखं च अनासवसुखं च । ...सामिसं च सुखं निरामिसे च सुखं । ...अरियसुखं च अनरियसुखं च । ...कायिकं च सुखं चेतसिकं च सुखं । ...सप्पीतिकं च सुखं निप्पीतिकं च सुखं । ...सातसुखं च उपपेक्खासुखं च । ...समाधिसुखं च असमाधिसुखं च । ...सप्पीतिकारम्भणं च सुखं निप्पीतिकारम्भणं च सुखं । ...सातारम्भणं च सुखं उपेक्खारम्भणं च सुखं । ...रूपारम्भणं च सुखं अरूपारम्भणं च सुखं । " इति अंगुत्तरनिकाये 2711, 21 pR074-15|| "चत्तारिमानि, गहपति, सुखानि अधिगमनीयानि गिहिना कामभोगिना कालेन कालं समयेन समयं उपादाय । कतमानि चत्तारि ? अस्थिसुखं भोगमुखं आनण्यसुखं अनवजसुखं । कतमं च, गहपति, अस्थिसुखं 1 इध, गहपति, कुलपुत्तस्स भोगा होन्ति उठानविरियाधिगता बाहाबलपरिचिता सेदावक्खित्ता धम्मिका धम्मलद्धा । सो ऽभोगा मे अस्थि उद्यानविरियाधिगता बाहाबलपरिचिता सेदावक्खित्ता धम्मिका धम्मलद्धा' ति अधिगच्छति सुखं, अधिगच्छति सोमनस । इदं धुच्चति, गहपति, अस्थिसुखं । / कतमं च, गहपति, भोगसुखं ? इध, गहपति, कुलपुत्तो उद्यानविरियाधिगतेहि भोगेहि बाहाबलपरिचितेहि सेदावक्खित्तेहि धम्मिकेहि धम्मलद्धेहि परिभुञ्जति पुआनि च करोति । सो उद्यानविरियाधिगतेहि Page #730 -------------------------------------------------------------------------- ________________ बाद्ध्पालित्रिपित्त्क्तुला। 641 भोगेहि बाहाबलपरिचितेहि सेदावक्खित्तेहि धम्मिकेहि धम्मलद्धेहि परिभुञ्जामि पुआनि च करोमी ति अधिगच्छति सुखं, अधिगच्छति सोमनस्सं । इदं वुच्चति, गहपति भोगसुखं । ___ कतम च, गहपति, आनण्यसुखं 1 इध, गहपति, कुलपुत्तो न कस्सचि किञ्चि धारेति अप्पं वा बहुं वा। सो न कस्सचि किञ्चि धारेमि अप्पं वा बहुं वा ति अधिगच्छति सुखं, अधिगच्छति सोमनस्सं । इदं वुच्चति, गहपति आनण्यसुखं । कतमंच, गहपति, अनवजसुखं ? इध, गहपति, अरियसावको अनवज्जेन कायकम्मेन समन्नागतो होति, अनवज्जेन वचीम्मेन समन्नागतो होति, अनवज्जेन मनोकम्मेन समन्नागतो होति। सो अनवज्जेनझि कायकम्मेन समन्नागतो, अनवज्जेन वचीकम्मेन समन्नागतो ति अधिगच्छति सोमनस्सं । इदं बुच्चति, गहपति, अनवज्जमुखं । इमानि खो, गहपति, चत्वारि सुखानि अधिगमनीयानि गिहिना कामभोगिना कालेन कालं समयेन समयं उपादाया ति॥ आनण्यसुखं ञत्वान, अथो अत्यिसुखं परं । भुजं भोगसुखं मच्चो, ततो पञा विपस्सति ॥ विपस्समानो जानाति, उभो भोगे सुमेधसो । अनवजसुखस्सेतं, कलं नाग्धति सोळसि ॥ ति । " -इति अंगुत्तरनिकाये 4 / 7 / 2-6 / pR0 73-74 / पृ. 304 paM0 3 दसविहे दान्ने"| तुला-"अहिमानि, मिक्खवे, दानानि। कतमानि अट्ठ? सज दानं देति, 'अदासि मे' ति दानं देति, 'दस्सति मे' ति दानं देति, 'साहु दानं' ति दानं 'अहं पचामि, इमे न पचन्ति; तारहामि पचन्तो अपचन्तानं दानं अदातुं' ति दानं देति, 'इमं मे दानं ददतो कल्याणो कित्तिसद्दो अब्भुग्गच्छती' ति दानं देति, चिचालङ्कारचित्तपरिक्खारत्थं दानं देति । इमानि खो, भिक्खवे, अट्ठ दानानी ति। सद्धा हिरियं कुसलं च दान, धम्मा एते स्प्पुरिसानुयाता। एतं हि मां दिवियं वदन्ति, एतेन हि गच्छति देवलोकं ति ॥ अटिमानि, भिक्खवे, दानवत्थूनि । कतमानि अट्ट ? छन्दा दानं देति, दोसा दानं देति, मोहा दानं देति, भया दानं देति, 'दिन्नपुन्छ कतपुब्बं पितुपितामहेहि, नारहामि पोराणं कुलवंसं हापेतुं' ति दानं देति, 'इमाहं दानं दत्वा कायस्स मेदा परं मरणा सुगति सगं लोकं उपपजिस्सामो' ति दानं देति, 'इमं मे दानं ददतो चित्तं पसीदति, अत्तमनता सोमनस्सं उपजायती' ति दानं देति, चिचालङ्कारचित्तपरिक्खारत्थं दानं देति । इमानि खो, भिक्खवे, अट्ट दानवत्थूनी ति|" इवि अंगुत्तरनिकाये 8 / 4 / 1-3 / pR0 336-337 // pR0 305 paM0 9 समणे भगवं महावीरे...दस महासुभिणे पासित्ताणं प्द्दिबुद्ध्...| tulA"tathAgatassa, भिक्खवे, अरहतो सम्मासम्बुद्धस्स पुब्बेव सम्बोधा अनभिसम्बुद्धस्स बोधिसत्तस्सेव सतो पञ्च महासुपिना पातुर्हेसुण्। कतमे पञ्च तथागतस्स, भिक्खवे, अरहतो सम्मासम्बुद्धस्स पुब्बेव सम्बोधा अनभिसम्बुद्धस्स बोधिसत्तस्सेव सतो अयं महापथवी महासयनं अहोसि, हिमवा पब्बतराजा बिब्बोहनं अहोसि, पुरस्थिमे समुद्दे वामो हत्यो ओहितो अहोसि, पच्छिमे समुद्दे दक्खिणो हत्थो ओहितो अहोसि, दक्खिणे समुद्दे उभो पादा ओहिता अहेसुं । तथागतस्स भिक्खवे, अरहतो सम्मासम्बुद्धस्स पुन्बेव सम्बोषा अनभिसम्बुद्धस्स बोधिसत्तस्सेव सतो अयं पठमो महासुपिनो पातुर्होसि। पुनं च परं, भिक्खवे, तथागतस्स अरहतो सम्मासम्बुद्धस्स पुन्बेव सम्बोधा अनभिसम्बुद्धस्स बोधिसत्त्स्सेव सतो तिरिया नाम तिणजाति नाभिया उग्गन्त्वा नभं आहच्च ठिता अहोसि । तथागतस्स, भिक्खवे, अरहतो सम्मासम्बुद्धस्स पुब्बेव सम्बोधा अनभिसम्बुद्धस्स बोधिसत्तस्सेव सतो अयं दुतियो महासुपिनो पातुर्होसि। पुन च परं, भिक्खवे, तथागतस्स अरहतो सम्मासम्बुद्धस्स पुन्बेव सम्बोधा अनभिसम्बुद्धस्स का.41 Page #731 -------------------------------------------------------------------------- ________________ 642 स्थानाङ्गसूत्रस्य चतुर्थ परिशिष्टम् बोधिसत्तस्सेव सतो सेता किमी कण्हसीसा पादेहि उत्सक्कित्वा अग्गनखतो यावे जाणुमण्डला प्त्तिच्छादेसुण्। तथागतस्स, भिक्खवे, अरहतो सम्मासम्बुद्धस्स पुब्बेव सम्बोधा अनभिसम्बुद्धस्स बोधिसत्तस्सेव सतो अयं ततियो महासुपिनो पातुरहोसि । पुन च परं मिक्खवे तथागतस्स अरहतो सम्मासम्बुद्धस्स पुब्बेव सम्बोधा अनभिसम्बुद्धस्स बोधिसत्तस्सेव सत्तो चचारो सकुणा नानावण्णा चतूहि दिसाहि आगन्त्वा पादमूले निपतित्वा सब्बसेता सम्पजिंसु । तथागतस्स, भिक्खवे, अरहतो सम्मासम्बुद्धस्स पुन्बेव सम्बोधा अनभिसम्बुद्धस्स बोधिसत्तस्सेव सतो अयं चतुत्थो महासुपिनो पातुरहोसि । पुन च परं, भिक्खवे, तथागतो अरहं सम्मासम्सुद्धो पुब्बेव सम्बोधा अनभिसम्बुद्धो बोधिसत्तो व समानो महतो मीळ्हपब्बतस्स उपरूपरि चङ्कमति अलिप्पमानो मील्हेन्। तथागतस्स, भिक्खवे, अरहतो सम्मासम्बुद्धस्स पुब्बेव सम्बोधा अनभिसम्बुद्धस्स बोधिसत्तस्सेव सतो अयं पञ्चमो महासुपिनो पातुर्होसि। यम्पि, मिक्खवे, तथागतस्स अरहतो सम्मासम्बुद्धस्स पुब्बेव सम्बोधा अनभिसम्बुद्धस्स बोधिसत्तस्सेव सतो अयं महापथवी महासयनं अहोसि, हिमवा पब्बतराजा बिब्बोहनं अहोसि, पुरत्यिमे समुद्दे वामो हत्थो ओहितो अहोसि, पच्छिमे समुद्दे दक्खिणो हत्यो ओहितो अहोसि, दक्खिणे समुद्दे उभो पादा ओहिता अहेसुं; तथागतेन, भिक्खधे, अरहता सम्मासम्बुद्धेन अनुत्तरा सम्मासम्बोधि अभिसम्बुद्धा । तस्सा अमिम्बोधाय अयं पठमो महासुपिनो पातुर्होसि॥ "यम्पि, भिक्खवे, तथागतस्स अरहतो सम्मासम्बद्धस्स पुब्बेव सम्बोधा अनभिसम्बद्धस्स बोधिसत्तस्सेव सतो तिरिया नाम तिणजाति नामिया उग्गन्त्वा नम आहच्च ठिता अहोसि; तथागतेन, मिक्खवे, अरहता सम्मासम्बुद्धेन अरियो अङ्गिको मग्गो अभिसम्बुज्झित्वा याव देवमनुस्सेहि सुप्प्कासितो। तस्स अभिसम्बोधाय अयं दुतियो महासुपिनो पातुरहोसि । ___यम्पि, मिक्खवे, तथागतस्स अरहतो सम्मासम्बुद्धस्स पुब्बेव सम्बोधा अनमिसम्बुद्धस्स बोधिसत्तस्सेव सतो सेता किमी कण्हसीसा पादेहि उस्सक्कित्वा याव जाणुमण्डला पटिच्छादेसुं; बहू , भिक्खवे, गिही ओदातवसना तथागतं पाणुपेता, सरणं ग्ता। तस्स अभिसम्बोधाय अयं ततियो महासुपिनो पातुर्होसि। यम्पि, भिक्खवे, तथागतस्स अरहतो सम्मासम्बुद्धस्स पुब्बेव सम्बोधा अनभिसम्बुद्धस्स बोधिसत्तस्सेव सतो चत्तारो सकुणा नानावण्णा चहि दिसाहि आगन्त्वा पादमूले निपतित्वा सब्बसेता सम्पजिंसु चत्तारोमे, भिक्खवे, वण्णा खत्तिया ब्राह्मणा वेस्सा सुद्दा ते तथागतप्पवेदिते धम्मविनये अगारस्मा भनगारियं पन्बजित्वा अनुत्तरं विमुत्तिं स्च्छिक्रोन्ति। तस्स अभिसम्बोधाय अयं चतुत्थो महासुपिनो पातुर्होसि। यम्पि, भिक्खवे, तथागतो अरहं सम्मासम्बुद्धो पुब्बेव सम्बोधा अनभिसम्बुद्धो बोधिसत्तो व समानो महतो मीहपब्बतस्स उपरूपरि चङ्कमति अलिप्पमानो मीळ्हेन; लाभी, भिक्खवे, तथागतो चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारानं, तं तथागतो अगथितो अमुच्छितो अनझोपनो आदीनवदस्सावी निस्सरणपओ परिभुजति । तस्स अभिसम्बोधाय अयं पञ्चमो महासुपिनो पातुरहोसि । तथागतस्स, भिक्खवे, अरहतो सम्मासम्बुद्धस्स पुब्बेव सम्बोधा अनभिसम्बुद्धस्स बोधिसत्तस्सेव सतो इमे पञ्च महासुपिना पातुरहेसु ति" इति अंगुत्तरनिकाये 5/2016 / pR0 480-482 / / पृ. 310 50 5 दसविधे बले. "तुला-" सत्तिमानि, भिक्खवे, ब्लानि। कतमानि सत्त ? सद्धाबलं विरियबलं ओत्तप्पबलं सतिबलं समाधिबलं पञ्जाबलं । कतमं च, मिक्खवे, सद्धाबलं ? इध, भिक्खवे, अरियसावको सद्धो होति, सद्दहति तथागतस्स Page #732 -------------------------------------------------------------------------- ________________ बौद्ध्पालित्रिपित्त्क्तुला। बोधि--'इति पि सो भगवा अरहं सम्मासम्बुद्धो विजाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा' ति। इदं वुच्चति, भिक्खवे, सद्धाबलं । कतम च, भिक्खवे, विरियबलं ? इध, मिक्खवे, अरियसावको आरद्धविरियो विहरति अकुसलानं धम्मानं पहानाय कुसलानं धम्मानं उपसम्पदाय, थामवा दळ्हपरकमो अनिक्खित्तधुरो कुसलेसु धम्मेसु । इदं वुच्चति, भिक्खवे, विरियबलं । कतमं च भिक्खवे, हिरीबलं 1 इध, भिक्खवे, अरियसावको हिरीमा होति, हिरीयति कायदुचरितेन वचीदुचरितेन मनोदुचरितेन, हिरीयति पापकानं अकुसलानं धम्मानं समापत्तिया । इदं वुच्चति, भिक्खवे, हिरीब्ल्ण्। कतमं च, भिक्खवे, ओतप्पबलं 1 इध, मिक्खवे, अरियसावको ओतप्पी होति, ओत्तप्पति कायदुचरितेन वचीदुच्चरितेन मनोदुच्चरितेन, ओत्तप्पति पापकानं अकुसलानं धम्मानं स्माप्त्तिया। इदं बुच्चति, भिक्खवे, ओत्प्प्ब्ल्ण्। कतमं च, भिक्खबे, सतिबलं ? इध भिक्खवे, अरियसावको सतिमा होति परमेन सतिनेपक्केन समन्नागतो चिरकतं पि चिरभासितं पि सरिता अनुस्सरिता । इदं, वुच्चति, भिक्खवे, सतिबलं । कतमं च, भिक्खवे, समाधिबलं ? इध, भिक्खवे, अरियसावको विविच्चेव कामेहि...pe0...चतुत्थं झानं उपसम्पज्ज विहरति । इदं वुच्चति, भिक्खवे, समाधिबलं । कतमं च, भिक्खवे, पञ्जाबलं ? इध, भिक्खवे, अरियसावको पञवा होति उदयस्थगामिनिया पञआय समन्नागतो अरियाय -निब्बेधिकाय सम्मा dukkhkkhygaaminiyaa| इदं वुच्चति, भिक्खवे पञआबलं । इमानि खो भिक्खवे, सत्त बलानी ति॥ सद्धाबलं विरियं च, हिरी ओत्तप्पियं बलं । सतिबलं समाधि च, पञ्जा वे सत्तमं ब्ल्ण्॥ एतेहि बलवा भिक्खु, सुखं जीवति पण्डितो । योनिसो विचिने धम्म, पञआयत्यं विपस्सति ॥ पज्जोतरसेव निब्बानं, विमोक्खो होति चेतसो ति ॥ " इति अंगुत्तरनिकाये 71 / 4 pR0 153-152 // __ "भगवा ते लिच्छवी एतदवोच-"काय नुत्थ, लिच्छवी, एतरहि कथाय सनिसिना, का च पन वो अन्तराकथा vippakatA"ti? __ इध, भन्ते, अम्हाकं सन्निसिन्नानं सन्निपतितानं अयमन्तराकथा उदपादि-'पञ्चन्नं रतनानं पातुभावो दुल्लभो लोकस्मि । कतमेस पञ्चन्नं 1 हत्थिरतनस्स पातुभावो दुल्लभो लोकस्मि, अस्सरतनस्स पातुभावो दुल्लभो लोकस्मि, मणिरतनस्स पातुभावो दुल्लभो लोकस्मि, इस्थिरतनस्स पातुभावो दुल्लभो लोकस्मि, गहपतिरतनस्स पातुभावो दुल्लभो लोकस्मि । इमेसे पञ्चनं रतनानं पातुभावो दुल्लभो लोकस्मि' ति। कामाधिमुत्तानं वत, भो, लिच्छवीनं कामयेव आरम्भ अन्तराकया उदपादि । पञ्चनं, लिच्छवी, रतनानं पातुभावो दुल्लभो लोकस्मि । कसमेस पञ्चन्नं 1 तथागतस्स अरहतो सम्मासम्बुद्धस्स पातुभावो दुल्लभो लोकरिम, तथागतप्पवेदितस्स धम्मविनयस्स देसेता पुग्गलो दुल्लभो लोकस्मि, तथागतप्पवेदितस्स धम्मविनयस्स देसितस्स विज्ञाता पुग्गलो दुल्लभो लोकस्मिं, तथागतप्पवेदितस्स धम्मविनयस्स देसितस्स विनाता धम्मानुधम्मप्पटिपन्नो पुग्गलो दुल्लभो लोकस्मि, कतञ्जु कतवेदी पुग्गलो दुल्लभो लोकरिम । इमेस खो, लिच्छवी, पञ्चनं रतनानं पातुभावो दुल्लभो लोकस्मि ति । " इति अंगुत्तरनिकाये 5115 3 / pR0420|| pR0 320 50 4 इत्थीतित्थं । तुला-"2 'अट्ठानमेत, भिक्खवे, अनवकासो यं इत्थी भरहं अस्स सम्मासम्बुद्धो । नेतं ठानं विज्जति । ठानं च खो, एतं, भिक्खवे, विजति यं पुरिसो भरहं अस्स सम्मासम्बुद्धो । ठानमेतं विजती ति । 3 अट्ठानमेतं, भिक्खवे, अनवकासो यं इत्थी राजा अस्त Page #733 -------------------------------------------------------------------------- ________________ स्थानाङ्गसूत्रस्य चतुर्थे परिशिष्टम् च्क्व्त्ती। नेतं ठानं विजति । ठानं च खो एतं, भिक्खवे, विजति यं पुरिसो राजा अस्स च्क्व्त्ती। ठानमेतं विजतीति । " इति भङ्गुत्तरनिकाये 1 / 15 / 2 / pR0 29 // pR0 392 paM08 बुद्धातिसेसा । तुला-"चत्तारोमे, भिक्खवे, अच्छरिया अन्भुता धम्मा राजे चक्कवत्तिम्हि । कत्तमे चत्तारो? सचे भिक्खवे, खत्तियपरिसा राजानं चक्कबत्तिं दस्सनाय उपसङ्कमति, दस्सनेन पि सा अत्तमना होति । तत्र चे राजा चक्कवत्ती भासति, भासितेन पि सा अत्तमना होति । अतित्ता व, भिक्खवे, खत्तियपरिसा होति, अथ राजा चक्कवत्ती तुण्ही भवति । सचे, भिक्खवे, ब्राह्मणपरिसा राजानं चक्कवत्तिं दस्सनाय उपसङ्कमति, दस्सनेन पि सा अत्तमना होति । ...... __ सचे, भिक्खवे, गहपतिपरिसा राजानं चक्कवत्ति दस्सनाय उपसङ्कमति, दस्सनेन पि सा अत्तमना होति । ...... सबे, भिक्खवे, समणपरिसा राजानं चक्कवत्ति दस्सनाय उपसङ्कमति, दस्सनेन पि सा अचमना होति |......इमे खो, भिक्खवे, चत्तारो अच्छरिया अन्भुता धम्मा रज्ञ च्क्क्व्त्तिम्हि|" इति अंगुत्तरनिकाये 4।13।10।pR0 139-140 // pR0 393 paM0 5 जोयणनीहारी स्रो...| तुला-"आयस्मा आनन्दो भगवन्तं एतदवोचसम्मुखामेतं, भन्ते, भगवतो सुतं सम्मुखा पटिग्गहितं-'भगवतो, आनन्द सिखिस्स अभिभू नाम साबको ब्रह्मलोके ठितो सहस्सिलोकधातुं सरेन विज्ञापेसी' ति। भगवा पन, भन्ते, अरहं सम्मासम्बुद्धो कीवतकं पहोति सरेन विज्ञापेतुं ति ? सुता ते, आनन्द, सहस्सी चूळनिका लोकधात् ति ? एतस्स, भगवा, कालो; एतस्स, सुगत, कालो! यं भगवा भासेय्य । भगवतो सुत्वा भिक्ख धारेस्सन्ती ति। तेनेहानन्द, सुगाहि, साधुकं मनसि करोहि; भासिस्सामी ति । "एवं, भन्ते" ति खो आयस्मा आनन्दो भगवतो पचस्सोसि । भगवा एतदवोच-यावता, आनन्द, चन्दिमसुरिया परिहरन्ति, दिसा भन्ति विरोचना, ताव सहस्सधा लोको। तस्मि सहस्सधा लोके सहस्सं चन्दानं, सहस्सं सुरियानं, सहस्स सिनेरुपबतराजानं, सहस्सं जम्बुदीपानं, सहस्सं अपरगोयानानं, सहस्सं उत्तरकुरूनं, सहसं पुब्बविदेहानं, चत्वारि महासमुद्दसहस्सानि, चतारि महाराजसहस्सानि, सहस्सं चातुमहाराजिकानं, सहसं तावतिसानं, सहस्से यामानं, सहस्सं तुसितानं, सहस्सं निम्मानरतीनं, सहस्सं परनिम्मितवसवत्तीनं, सहस्से ब्रह्मलोकान-अयं बुञ्चतानन्द, सहस्सी चूळनिका लोक्धातु॥ .. यावतानन्द, सहस्सी चूळनिका लोकधातु ताव सहस्सधा लोको। अयं वुच्चतानन्द, द्विसहस्सी मज्झिमिका लोक्धातु। यावतानन्द, द्विसहस्सी मज्झिमिका लोकधातु ताव सहस्सधा लोको। अयं वुच्चतानन्द, तिसहस्सी महासहस्सी लोक्धातु। __ आकलमानो, आनन्द, तथागतो तिसहस्सिमहासहस्सिलोकधातुं सरेन विज्ञापेय्य, यावता पन आकलेय्या ति। ___ यथा कथं पन, भन्ते, भगवा तिसहस्सिमहासहस्सिलोकधातुं सरेन विआपेय्य, यावता पन आकलेय्या ति ? इधानन्द, तथागतो तिसहस्सिमहासहस्सिलोकधातुं ओभासेन फरेय्य । यदा ते सत्ता तं आलोकं सञ्जानेय्युं, अथ तथागतो घोस करेय्य सद्दमनुस्सावेय्य । एवं खो, आनन्द, तथागतो तिसहस्सिमहा. सहस्सिलोकधातुं सरेन विआपेय्य, यावता पन आकङ्ग्रेच्या ति। Page #734 -------------------------------------------------------------------------- ________________ बौद्ध पालित्रिपिटकतुला । 645 एवं वृत्ते आयस्मा आनन्दो आयस्मन्तं उदायिं एतदवोच - " लाभा वत मे, सुलद्धं वत मे, यस्स मे सत्था एवं महिद्धिको एवंमहानुभावो " ति । एवं वुत्ते आयस्मा उदायी आयस्मन्तं आनन्दं एतदवोच " किं तुम्हेत्थ, आवुसो आनन्द, यदि ते सत्था एवंमहिद्धिको एवंमहानुभावो" ति ? एवं वृत्ते भगवा आयस्मन्तं उदायिं एतदवोच - "मा हेवं, उदायि, मा हेवं, उदायि । सचे, उदायि, आनन्दो अवीतरागो कालं करेय्य, तेन चित्तप्पसादेन सत्तक्खत्तुं देवेसु देवरज्जं कारेय्य, सत्तक्खत्तुं इमस्मियेव जम्बुदीपे महारनं कारेय्य । अपि च, उदायि, आनन्दो दिछेव धम्मे परिनिब्बायिस्सती ति । " इति अंगुप्तरनिकाये 3।8।10। pR0 210-211 // pR0 62 paM0 12 तिविहा बुद्धा । तुला - "द्वेमे, भिक्खवे, बुद्धा । कतमे द्वे 1 तथागतो च अरहं सम्मासम्बुद्धो, पचेकबुद्धो च । इमे खो, भिक्खवे, द्वे बुद्धा " ति । " इति अङ्गुत्तरनिकाये 226।5।pR0 72 ॥ pR0 173 paM0 4 पंचाणुव्वता । तुला - " यतो खो, महानाम, उपासको पाणातिवाता पटिविरतो होति, आदिन्नादाना पटिविरतो होति, कामेसुमिच्छाचारा पटिविरतो होति, मुसावादा पटिविरतो होति, सुरामेरयमज्जपमादाना पटिविरतो होति, एतावता खो, महानाम, उपासको सीलवा होती" ति" इति अन्तरनिकाये 8।3।5। pR0 324 // pR0 195 paM0 19 पंच ग्तीतो...| तुला - "पञ्च खो इमा, सारिपुत्त, गतियो । कतमा पञ्च 1 निरयो, तिरच्छानयोनि, पेत्तिविसयो, मनुस्सा, देवा । निरयं चाहं, सारिपुत, पजानामि, निरयगामिं च मगं, निरयगामिनि च पटिपदं, यथा पपटिन्नो च कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपजति तं च पजानामि । तिरच्छानयोनिं चाहं, सारिपुत्त, पनानामि, तिरच्छानयोनिगामिं च मग्गं, तिरच्छानयोनिगामिनिं च पटिपदं, यथा पटिपन्नो च कायस्स भेदा परं मरणा तिरच्छानयोनिं उपपजति तं च पजानामि । पेत्तिविषयं चाहं, सारिपुत्त, पजानामि, पेत्तिविसयगामि च मगं, पेत्तिविसयगामिनं च पटिपदं, यथा पटिपन्नो च कायस्स भेदा परं मरणा पेत्तिविसयं उपपज्जति तं च पजानामि । मनुस्से चाहें, सारिपुत्त, पजानामि, मनुस्वलोकगामिं च मग्गं, मनुस्सलोकगामिनिं च पटिपदं, यथा पटिपन्नो च काय भेदा परं मरणा मनुस्सेसु उपपज्जति तं च पजानामि । देवे चाहं, सारिपुत्त, पजानामि, देवलोक - गामं च मग्गं, देवलोकगामिनिं च पटिपदं, यथा पटिपन्नो च कायस्स भेदा परं मरणा सुगतिं सगं लोकं उपपजति तं च पजानामि । निब्बानं चाहें, सारिपुत्त, पजानामि, निब्बानगामिं च मां निब्बानगामिनिं च पटिपदं, यथा पटिपन्नो च आसवानं खया अनासवं बेतोविमुत्तिं पञ्ञाविमुति दिद्वेव धम्मे सया अभिज्ञा सच्छिकत्वा उपसम्पन विहरति तं च पजानामि । " इति मज्झिमनिकाये 12।6। 13 | pR0 104 // Page #735 -------------------------------------------------------------------------- ________________ पञ्चमं परिशिष्टम् श्री समवायाङ्गसूत्रान्तर्गतविशिष्टशब्दसूचिः सूत्राकः । 52 शब्दः शब्दः सूत्राः अंतलिक्खे 29 [1] ऐबल 158 पृ. 478 पं. 6 अंतराइय ऐरा 157 पृ. 464 पं. 17 अंतरातिय औज्झा 150 पृ. 454 पं. 9 अंतराय 30 [1] पृ. 382 पं. 14 अंकलिवि 18 [1] अंतिमसारीरियं अंकुसं अंतेवासिसयाई 113 अंकुसपलंब अंतोधूमेण 30 [1] पृ. 381 पं. 6 अंगवंसातो अंतोसल्लमरण 17 [1] अंगुल 96 अंधकार 34 [1] अंगुलच्छाय अंब 15 [1] अंगुलपमाण अंबगरुक्खे 157 पृ. 468 paM0 2 अंगे 136 पृ. 434 पं. 15, 29 [1] अंबरिसी 15 [1] अंजण 99, 18 [3], 146 अंमड 158 पृ. 477 पं. 1 पृ. 446 पं. 2 अर्कता 155 पृ. 461 पं. 4 अंजणगपव्वया अकंपित 11 [2], 78 अंजलीपग्गहे 12 [1] 18 [1] अंजू 157 पृ. 469 पं. 5 अकर्म 30 [1] पृ. 381 पं. 13 अंडौड 30 [1] पृ. 382 पं. 15 अकम्मभूमियाणं 1. [2] 19 [1] अकम्हादंडे 13 [1] 1[8] अकम्हाभए अंतकिरियातो 141 पृ. 439 पं. 4 अकसायया 142 पृ. 441 पं. 2 अकसिणा 144 पृ.442 पं.16 अकाममरणिज्जं 36 146 पृ.445पं.14 अकारणा 148 पृ. 451 पं. 17 अंतगडदसा अकालसज्झायकारए 20 अकिरिया 1 [3] 143 पृ. 442 पं. 16 / अकिरियावादी 117 पृ. 435 पं. 9 अकप्पो अंडे अंतं 1. सामान्यतः सूत्राइ एव केवकः srvtraasmaabhirshitH| किन्तु बन सूत्रमति महद् वर्तते तत्र सूत्राथेन सह पूछ-pakasyaho'pi nidhodd'n|| Page #736 -------------------------------------------------------------------------- ________________ श्री समवायाङ्गसूत्रान्तर्गतविशिष्टशब्दसूचिः 647 शब्द: सूत्राक. / शब्दः सूत्राः अकुमारभूए 30 [1] पृ. 382 पं. 3 अचक्खु-ओही केवलदसणावरण 17 [1] अक्कोसपरीसह 22 [1] अचक्खुदंसणावरण 9 [2]; 31 [1] अक्ख अचवला 158 पृ. 471 पं. 9 अक्खए . 148 पृ. 451 पं. 12 अचिरकालपम्वैयाण 137, पृ. 435 पं. 7 अक्खयं 1 [2] अचेलपरीसह 22 [1] अक्खर अच्चुत 136, पृ. 434 पं. 16, 137, 21 [2]; 22 [2] अच्छा 150, पृ. 454 पं. 12; 150 पृ. 435 पं. 17, 140 पृ. 438 पृ. 456 पं. 3 पं. 13, 144, पृ. 444 पं. 3 अचिं अक्खरपुट्टिया 18 [1] अच्चिमालिं 8[4] अक्खाइयौवक्खाइयसताई 141, पृ. 440 अचिमालिप्पभा 150, पृ. 456 पं. 2 पं. 10 अञ्चुए 101 अक्खाइयकोडीओ 141, पृ. 440 पं. 11 अच्चुत 32 [1] अक्खाइयसताई 141 पृ. 440 पं.9 अच्चुतवडेंसगं 22 [3] अक्खीणझंझे 30 [1]. पृ. 381 पं. 16 अच्छिन्नछेयणयियाई 22 [1] अखमा अछिन्नछेयनैयाणि 147, पृ. 448 पं. 7 अगश्यलहुअनामं 28 [1] अजसोकित्तिणाम 42 अगरुयलहुयपरिणाम 22 [1] अजसोकित्तीणाम 25 [1]; 28 [1] अगलहुनाम 25 [1] अजित 24 [1]; 71; 14107, 157 अगरुलहुयणाम पृ. 465, पं. 2 अगार 19 [1]; 30 [1] पृ. 385 पं. 4, अजितरहा 158, पृ. 472 पं. 1 47, 83, 97 अजितसेण 157, पृ. 461 पं. 9, 158 अगारमज्झे 59; 65, 71; 75 पृ. 474 पं. 11 अगारवा अजिय 90, 132, 158, पृ. 472 पं." अग्गि 157 पृ. 465 पं. 16 अजीव 137, पृ. 435 पं. 4; 138 पृ. अग्गिउत्तं 158, पृ. 475 पं. 5 436 पं. 6, 139 पृ. 437 अग्गिच्चाभं 8 [4] पं. 2, 140, पृ. 438 पं. 2, अग्गिभूती 11 [2]; 47, 74 148, पृ. 451 पं. 18 अग्गिवेसायणे 30 [1] पृ. 385 पं. 3 अजीवकायासंजम अग्गिसीह 158 पृ. 470 पं. 15 अजीवरासी 2 [1]; 149, पृ. 452 पं. 3 अग्गिसेणं 158 पृ. 474 पं. 9, 158 अजोगया 5 [1] पृ. 475 पं. 5 अजोगी 14 [1] अग्गीणं 76; 149 पृ. 453 पं. 7 अजं अग्गेणियं 14 [1], 147 पृ. 448 पं. 12 अजव 10, [1], 32 [1]; 143, पृ. अग्गेणीय 14 [1] 442 पं.. अग्गोदा अजसुहम्म अचंडा 158 पृ. 471 पं. 1 मजा Page #737 -------------------------------------------------------------------------- ________________ 648 शब्दः अजा संपदा अजा साहस्सी तो अजय साहसीतो अज्झत्थिए 40 13 [1] अज्झयण 44, 136, पृ. 434 पं. 15, अज्झयणसते अज्झवसाणा अमावसत्ता अज्झीणा अट्ट 138, पृ. 436 पं. 14, 139, पृ. 437, पं. 14, 142, पृ. 441 पं. 13, 143, पृ. 442 पं. 8, 144, पृ. 444 पं. 2, 145, पृ. 445 पं. 2; 146, पृ. 447 पं. 2; 159, पृ. 480 पं. 8 11 अट्ठ अमिया अडतीसं अत्तरि अट्ठपयाणि अट्ठसहि अट्ठसत्तरीए अट्ठसमइए पञ्चमं परिशिष्टम् सूत्राङ्कः 89 89 अहालयचरियदारगौरकवाडतोरणपडिदुवारदेसभागा 150 पृ. 454 पं. 8 8 [1] 64 38 अट्ठारसमुहुत्त अट्ठारसविह 140, पृ. 438 पं. 153, पृ. 459 पं. 15 19 [1] 30 [1], पृ. 385 पं. 7 47; 63; 75; 77; 83; 97 104 अट्ठसयविभत्तलक्खणपसत्थसुंदरविरतियंगमंगा अट्ठाणौति अट्ठादंडे अट्ठारस 57 4 [1] 78 147 पृ. 447 पं. 13 68 8 < [9] 158, पृ. 472 पं. 5 98 2 [1]; 13 [1] 18 [1] 18 [1] 18 [1] शब्दः अट्ठावयं अट्ठावीसं अट्ठावीसतिविहे अट्ठासीति अद्विजुद्धं 72 अडयालकतवणमाला 150, पृ. 454 पं. 10 अडयालकोट्र्यरैया 150, पृ. 454 पं. 9 अडयालीसं रे अणत 1 [2] अणतई 158, पृ. 475 पं. 1 अतैस्स अनंतर परंपरं अनंतरा अतराहारा अणतविजए अणंतसेण अणताणुबंधी अणती अणगारगुणा अणगारमग्गे अणगार महरिसीणं अणगारसुतं अट्ठादंडे अणणुसरणता अणसण अणसणाए अणाएज अणादेजणाम अणायगस्स अणाया अणावुट्ठी अणाहपव्वज्जा अनिंदा अणिट्ठा अणदा कडा सूत्राङ्गः 1 28 [1] 28 [1] 54 147, पृ. 448 पं. 4 153, पृ. 459 पं. 14 153, प्र. 460 पं. 1 158, पृ. 476 पं. 8 158, पृ. 479 पं. 6; 158, पृ. 479 पं. 10 157, पृ, 463 पं. 9 16 [1] 50 27 [1] 36 144, पृ. 443 पं. 4 23 [1] 2 [1]; 13 [1] 25 [1] 6 [1] 142, पृ. 441 पं. 7 28 [1] 25 [1]; 28 [1]; 42 30 [1], पृ. 381 पं. 17 1 [3] 24 36 24 [1] 155, पृ. 461 पं. 4 158, पृ. 474 पं. 3 Page #738 -------------------------------------------------------------------------- ________________ श्री समवायाङ्गसूत्रान्तर्गतविशिष्टशब्दसूचिः शब्द सूत्राः । शब्दः भणिदाति 153, पृ. 459 पं. 9 अण्णलिंगे 157, पृ.466 पं. 12 अणियट्टी 158 पृ. 476 पं. 7 अण्णविधि अणिस्सरे 30 [1], पृ. 382 पं. 11 अण्णाणतमंधकारचिक्खल्लसुदुत्तारं 146, भणिस्सितोबहाणे 32 [1] पृ. 446 पं. 11 अणिहता 158, पृ. 471, पं. 8; अण्णाणतमंधकारदुग्गेसु 137, पृ. 435 अणुओगदारा 136, पृ. 434 पं. 13; पं. 12 141 पृ. 440 पं. 6; 144 अण्णाणपरीसह . 22 [1] पृ. 443 पं. 14 अण्णाणियवादी 137, पृ. 435 पं. 9 अणुओगो 147 पृ. 447 पं. 7, अण्णाणी 30 [1], पृ. 384 पं. 14 अणुकंपासयप्पयोगतिकालमतिविसुद्धभत्तपाणाई अण्णातता 146 पृ. 446 पं. 7, अणुण्णविय 25 [1] अणुत्तरगती 147, पृ. 450 पं. 1 अतवस्सिए 30 [1], पृ. 383 पं. 15 अणुत्तरा 149, पृ. 453 पं. 20 अतिपासं 158, पृ. 475 पं. 3 अणुत्तरोववत्ति 144, पृ. 442 पं. 16 भतिबला 158, पृ. 471 पं. 8 अणुत्तवरोवातिय 111, 114, 149 पृ. अतिरा 158, पृ. 470 पं., 452 पं. 6 अतिराणी 157, पृ. 469 पं.3 भणुत्तरोववातियदसा 1 [2], 136 पृ. अतिरित्तसेज्जासणिए 20 [1] 434 पं. 7, 144, पृ. 442 अतिवमाण पं. 12 अतिवुट्ठी अणुत्तरोववातियसंपदा 111 अतिसयगुणवसमणाणाणुग्घातिया 28 [1] पगारआयरियभासियाणं 145, पृ.444 पं.8 अणुपरियति 148, पृ. 451 पं. 6 अतिसयमतीतकालसमये 145, पृ. 444 पं." अणुपरियटिंसु 148, पृ. 451 पं.5 अत्तकम्मुणा 30 [1] पृ. 381 पं. 13 अणुपरियहिस्संति 148, पृ. 451 पं.8 भत्तदोसोवसंहारे 32 [1] अणुभावबंध 4 [1] अत्तुकोस अणुवरयपरंपराणुबद्धा 146 पृ. 446 पं. 17 अत्थ अणुराहा अस्थमणं 19 [1] अणुराहाइया अत्थसिद्ध 158, पृ. 479 पं.1 अणुराहाणक्खत्त अस्थिकाय 5[1]; 148, पृ. 459 पं. 13 अणुपट्ठिसिद्धाई अत्थिणत्थिप्पवाय 18[1], 147, पृ. 448 अणुप्पवाय 15 [2], 147 पृ. 448 पं. 13 पं. 12 अणुवीतिभासणया 25 [1] अत्थीणत्थिपवायं 14[1] अणुवेलंघर 17 [1] अत्थे अण्णतित्थियपवत्ताणुजोगे 29 [1] अत्थेगतियाणं 1 [1] अण्णतित्थियपावयणी 34 अत्योग्गह 6[1] अण्णदिट्ठियसयाणं 137, पृ. 435 पं. 10 | अथिरणाम 25 [1]; 28 [1]; 42 अण्णयर [28 1] | अदंडे Page #739 -------------------------------------------------------------------------- ________________ 650 शब्दः अदिण्णादाणातो अदिन्न दाणवत्तिए अदिसे अदुव श्रद्दजं अद्दा अद्दागंगुबाहु असिमणिखोमआइचमा तियाणं अआणख अद्दीणसत्तु अद्धनारायसंघयण अद्धभरह सामी अद्धमागधा अद्धमास श्रद्धासमए अधम्म अपज्जतए अप्पज्जत्तग अपज्जत्तणाम अपजत्तयणाम अपज्जत्तया अपडिवाती अपतट्ठाण पञ्चमं परिशिष्टम् सूत्राङ्कः 5 [1] 13 [1] 34 30 [1], पृ. 381 पं. 10 23 [1] 10 [2], 15 [2] अपमज्जणाभसंजम अपमजितचारि अधम्मत्थिकाय अधिकरण अनियट्टिबायर अनियणा अपइट्ठाण अपच्चक्खाण कसाए अपच्छिममारणं तियाय संलेहणाज्झोसणा हिं 145, पृ. 444 पं. 9 9[4] 157, पृ. 465 पं. 11 155, पृ. 461 पं. 1 158, पृ. 472 पं. 1 34 9[6[ 149, पृ. 452 पं. 6 1 [3] [9] 20 [1] 14 [1] 10 [2] 1 [4] 16 [1]; 21 [1] 42 25 [1] 14 [1] 152, पृ. 459 पं. 5 149, पृ. 453 पं. 21 17 [1] 20 [1] अपराइय 158, पृ. 473 पं. 4 अपराजित 31 [2] ; 32 [3]; 33 [2]; 37 अपराजिय 55, 157, पृ. 465 पं. 15, 149, पृ. 452, पं. 7, 151, 142, पृ. 441 पं. 6 25 [1] 151, पृ. 456 पं. 12 शब्दः अपरातिय सूत्राङ्गः पृ. 456 पं. 16, 158, पृ. 478 पं. 14 157, पृ. 467, पं. पृ. 471 पं. 4; अपसत्थविहायग इणामं अपसिणसतं अपस्समाणो अपुणरावत्तयं अपुरोहिता Prese अप्पणो अप्पतिट्ठाण अप्पप्पणी अप्पमत्त संजत अप्पमात अप्पमाद अप्पमाय जोगो अप्पिया अभयारी अप्पसिहतवरणाणदंसणधर 28 [1] 145, पृ. 444 पं. 6 30 [1], पृ. 384 पं. 13 1 [2] 24 [1] 30 [1], पृ. 383 पं. 12 1 [2] 30 [1], पृ. 382 पं. 7 33 [2], 84 34 5, 158, 158, पृ. 471 पं. 8 अब्भुवगमुवक्कमिया अब्भुवगथवच्छला अभंतर पुक्खरद्ध अमहियं रायते यलच्छीए 155, पृ. 461 पं. 4 अबहुस्सुए 30 [1], पृ. 382 पं. 5 30 [1]; पृ. 383 पं. 13 9 [2] अबादा 70 अबाहूणिया अब्भंतर 6 [1]; 96; 152, पृ. 459. पं. 4 72 158 पृ. 472 पं. 8 अब्भुग्गयमूसिय पहसिया 150 पृ. 455 पं. 8 अब्भुट्ठाण 12 [1] 153, पृ. 459 पं. 9 158 पृ. 471 पं. 10 157, पृ. 465 पं. 18 1 [2] अभवसिद्धिया 26 [1] 148, पृ. 451 अभयकर अभयदय पं. 15 14 [1] 36 5 [1]; 32 [1] 143, पृ. 442 पं. 3 Page #740 -------------------------------------------------------------------------- ________________ 34 श्री समवायाङ्गसूत्रान्तर्गतविशिष्टशब्दसूचिः 651 शब्दः सूत्राङ्कः शब्द: सूत्राका अभावा 148, पृ. 451 पं. 17 अर 30 [1] पृ. 385पं. 5, 158, पृ. 470 अभीवजेहिं 27 [1] अभिचंद 30 [1], पृ. 385 पं. 1; 109; अरति 21 [1], 26 [1] 157, पृ.463 पं. 14 अरतिपरीसह 22 [1] अभिजा अरया . 150, पृ. 456 पं. 3 अभीजि 9 [2] अरहंता अभिणिवड्डमाण 27 [1] अरहतो(o) 8 [1], 16 [2], 18 [1], अभिनंदण 105 32 [1], 34, 38, 39, अभिनिवुड्ढेत्ता 78, 98 41, 44, 48, 50, 54, अभियाईया 7 [2] 57, 59, 62, 66, 68, अभिरूवा 150, पृ. 454 पं. 13 75, 80, 81, 83, 84, अभिवढिए 31 [1] 86, 90, 91, 93, 94, अभिसंजायति 95, 100, 105, 109, अभिसेया 147, पृ. 449 पं. 18 111, 113, 114, 126, अभीइणक्खत्ते 3 [2] अभीजिणक्खत्त 9 [2] / अरहा 9 [1]; 10 [1]; 15 [1]; 23 अभीजियाइया [2]; 25 [1]; 30 [1], अभूएणं 30 [1] पृ. 381 पं. 13 पृ. 385 पं. 5, 30 [1], भमच्छरा 158, पृ. 471 पं. 9 पृ. 385 पं. 7; 35, 45; भमणावा 155, पृ. 461 पं. 5 50; 54, 55, 59; 60; 63; अमणुण्णा 155, पृ. 461 पं. 5 70; 71; 75; 80; 83, 84; अमणुस्सआहारयसरीर 152, पृ.457 पं.13 89, 90, 95, 101, 102, अमम 158, पृ. 476 पं. 5 103, 104; 105, 106; अमयरसरसोवमं 157, पृ. 467 पं. 12 107, 108; 109; 110 अमर-नर-तिरिय-निरयगतिगमणविविह 113 परियट्टणाणुयोगे 147, पृ. 450 पं. 9 अरिट्ठ 157, पृ. 468 पं. 15 अमसणा 158, पृ. 471 पं. 11 अरिहुनेमी 10 [1]; 18 [1]; 54; 40; अमावासा 104; 110; 111, 113 अम्मया 158, पृ. 470 पं. 18 अरिटुवरणेमी 157, पृ. 466 पं. 9 अम्मापितरो 141, पृ. 439 पं. 1 अरुणप्पभ 157, पृ. 465 पं. 16 142, पृ. 440 पं. 15 अरुणाभं 8 [-] 143, पृ. 441 पं. 17 अरुणुत्तरवडेंसगं 8 [4] 144, पृ. 442 पं. 13 अत्यं 1 [2] 146, पृ. 445 पं. 9 | अरूविअजीवरासी 149, पृ. 452 पं. 4 अयमीणे 88, 90 अलाभपरीसह 22 [1] भयल 12,80, 158, पृ. 472 पं. 11 | अलियवयण 146, पृ. 445 पं. 15 भरलभाचा [2], 1 / भलोए . ] 14., पृ. 18 पं. 1 Page #741 -------------------------------------------------------------------------- ________________ 652 पञ्चमं परिशिष्टम् 82 सन्दः सूत्राका अलोग 137, पृ. 435 पं. 5, 138, पृ. 436 पं. 7; 139, पृ. 437 पं. 3 अलोभ 32 [1] अवंझ 14 [1]; 147, पृ. 448 पं. 13 अवकरिसो अवकोसे अवट्टिते 34; 148, पृ. 451 पं. 12 अवणिमं 30 [1], पृ. 383 पं. 6 अवरकंका 19 [1] अवरदारिया अवरिलाओ अवसेसकम्मा 144, पृ. 443 58 अवहटुअसंजम 17 [1] अविरतसम्मविट्ठी 14 [1] अविरति 5 [1] अविवरीया अन्वए 148, पृ. 451 पं. 12 भव्वाबाई 1 [2] असंखयं असंखेजवासाउय 1 [6], 2 [3]; 3 [3] असंघयणत्ताए 155, पृ. 461 पं. 5 भसञ्चवाई 30 [1], पृ. 381 पं. 12 असच्चामोसमणपओग 13 [1], 15 [2] असच्चामोसवतिपओगे 13 [1] असचामोसवतीपओग 15 [2] असनिअपज्जत्तया 14[1] असभिपजत्तया असमाहिहाणा 20 [1] असमुप्पण्णपुव्वा 10 [1] असायावेयणिज 31 [1] असिणाती 11 [1] असिद्धा 148, पृ. 452 पं. 1 असिपत्त 15 [1] असिरयण 14 [1] असिलक्खणं असिसा 15 [2] शब्दः असिलेसानक्खत्त असिलोगभए असभणाम 25 [1]; 31 [1]; 42 असुभनाम 28 [1] असुर 149, पृ. 453 पं. 5; 157, पृ. 466 पं. 8 असुरकुमार 1 [6]; 2 [3]; 3 [3]; 4 [3]; 5 [3]; 6 [3]; 7 [2]; 9 [3]; 10 [3]; 11 [3]; 12 [2]; 13 [2]; 14 [2]; 15 [3]: 16 [2]; 17 [2]; 18 [2] 19 [2]; 20 [2]; 21 [2]; 22 [2]; 23 [2], 25 [2]; 26 [2]; 27 [2]; 28 [2]; 29 [2]; 30 [2], पृ. 385 पं. 14; 31 [2]; 32 [2]; 33 [2]; 103, 155, पृ. 461 पं. 6 असुरकुमारावास 64; 150, पृ. 454 पं. 3 असुरकुमारिंदवज्जियाणं 1[6] असुररण्णो असुरिंद 17 [1]; 157, पृ. 466 पं. 4 असुरिंदवजाणं 1. [3] असुरिंदवज्जियाणं 2 [3] असुहझवसाणसंचियाणं 146, पृ. 455 असोग 157, पृ. 468 पं. 2; 157, पृ. 468 पं. 6; 158, पृ. 473 पं.3 असोगवरपायव अस्संजल 158, पृ. 475 पं. 1 अस्सग्गीवे 158, पृ. 473 पं. 16 अस्सिणिणक्खत्त भस्सेसा 10 [2] अहमिंदा 24 [1] अहातचं अहातहिए 0 / 11 16 [] Page #742 -------------------------------------------------------------------------- ________________ श्री समवायाङ्गसूत्रान्तर्गतविशिष्टशब्दसूचिः 34 शब्दः सूत्राः शब्द: अहिए 3. [1], पृ. 382 पं. 7 आगासगं महिगमेण 30 [1], पृ. 382 पं. 9 आगासगतो महिगरणिया आगासगयं महेऊ 148, पृ. 451 पं. 17 भागासस्थिकाय अहेसत्तमाए 22 [2], 23 [2], 25 [2], आगासपदाणि 147, पृ. 447 पं. 13 26 [2], 27 [2], 28 [2], आगासफालियामयं 29 [2]; 30 [2] पृ. 385 आगासियाभो पं. 13, 31 [2], 32 [2], भापविनंति 137, पृ. 434 पं. 18, 137, 33 [2] पृ. 435 पं. 1 महोगामी 158, पृ. 474 पं. 4 आघविनति 136, पृ. 436 पं. 3, 138, अहोरत्तं 30 [1], पृ. 384 पं. 17, 93 पृ. 436 पं. 16 अहोरातिया 12 [1] आजीवभए अहोलोइया 152, पृ. 459 पं. 1 आजीवियत्तपरिवाडीए 22 [1]; 147, पृ. भहोसिरा 448 पं. 8 भाइच 31 [1] आढतं 152, पृ. 457 पं. 11 भाइटे 30 [1], पृ. 382 पं. 13 आणए 18 [2] भाइण्णे 19 [1] आणंद 30 [1] पृ. 385 पं. 1, 157, पृ. आइमुहुत्त 468 पं. 14; 158, पृ. 478 आउ 39, 147, पृ. 449 पं. 18, 147 पृ. 449 पं. 20 आणतं 19 [3] भाउकाइयासंजम 17 [1] आणमंति [0]; 4 [4]; 5 [4] आउकाए आणयकप्पे आउक्खएणं 142, पृ. 441 पं. 9 आणय-पाणएसु 106 भाउगबंधे 154, पृ. 460 पं. 7 आणय-पाणय-आरण-'चुतेसु 112 आउटिं आणाइसरसेणावचं आउबहुले आणुपुवीणाम 42 भाउथ आतप्पवायं 147, पृ. 448 पं. 12 आउय-गोय आतवं 30 [1], पृ.385 पं.3 आउ-वपु-वण्ण-रूप-जाति-कुल-जम्म. आतवणाम आरोग्ग-बुद्धि-मेहाविसेसा 146, पृ. 446 आता 1 [3]; 136, पृ. 434 पं. 19 पं. 14 आदंसलिवी 18 [1] आउस 1 [1] आदाणभए पाएन 28 [1] आदाणभंडनिक्खेवणासमिति भाकिंचणिया 143, पृ. 442 पं. 2 आदिकर आगमेसिभहाणं 111 आदेजणाम आगरा 138, पृ. 436 पं. 9 आभंकर भागरिसेहि 154, पृ. 46. पं. 16 / भाभंकरपंभकर 19 [2] 2 4 V . 5 7 REEEE Page #743 -------------------------------------------------------------------------- ________________ 654 पञ्चमं परिशिष्टम् शब्द: सूत्राङ्कः 28 10 आभरणविहिं आभिणिबोहियणाण आभिणिबोहियणाणावरण 17 [1]; 31 [1] आभिणिबोहियनाण आयंतिमरण 17 [1] आयप्पवाय 16 [2] आयप्पवायपुव्वं 14 [1] आयरियौवज्झाएहिं 30 [1], पृ. 383 42, 88 1 [3] आयरियव्व 28 [1] आयाए 158, पृ. 480 पं. 3 आयाणभंडनिक्खेवणासमिई आयाणभंडनिक्खेवणासमिती 5 [1] आयामविक्खंभ 1 [4] आयार 1 [2]; 18 [1]; 25 [1], 32 [1]; 57, 85; 136, पृ. 434 पं. 6 आयारपकप्प 28 [1] आयारगोयरविणयवेणइयट्ठाणगमण चंकमणपमाणजोगजुंजणभासासमितिगुत्तीसेजोवहिभत्तपाणउग्गमउप्पायणएसणाविसोहिसुद्धासुद्धग्गहणवयणियमतवोवधाणसुप्पसत्थं 136, पृ. 434 पं. 9 आयारचूलियवज्ज आरंभपरिण्णाते 11 [1] आरण 20 [2], 21 [2], 101 आरणवडेंसंगं . 21 [3] आराहणा 32 [1] आराहितसंजमा 141, पृ. 440 पं. 3 आराहियणाणदंसणचरित्तजोगणिस्सल सुद्धसिद्धालयमग्गमभिमुहाण 141, पृ. 439 पं. 11 भाराहियनाणदंसणचरित्तजोगा 144,पृ. 443 पं. 10 आरोवणा 28 [1] आलबमाण 33 [1] शब्दः सूत्राका आलावगा आलोयणवजणता आलोयणा आलोयभायणभोयणं 25 [1] आवंती आवतीसु दढधम्मया 32 [1] आवत्तं 16 [3], 30 [1], पृ. 385 पं. 3 आवरणया आवरेत्ता 15 [1] आवासपव्वत आवासपव्वय आवीइमरण 17 [1] आवेदेति 30 [1] पृ. 381 पं. 1 आसन्नं 33 [1] आसयति 30 [1], पृ. 384 पं. 10 आसरयण 14 [1] आसव आसवदारा आससिक्खं आससेण 157, पृ. 464 पं. 11 आसाढ 29 [1] आसायणा 33 [1] आसीउत्तरजोयणसयसहस्सबाहल्लाए 149, पृ. 452 पं. 12 आसीतस्स 137, पृ. 435 पं. 8 आसोत्थे 157, पृ. 468 पं. 1 Aha1 21 [1] आहत्तहिए 23 [1] आहम्मिए 30 [1]; पृ. 384 पं. 7 आहव्वायं 147, पृ. 448 पं. 5 आहाकम्म 21 [1] आहारैत्ता 9 [1] आहारटे आहारनीहारे आहारपदं 153, पृ. 460 पं. 3 आहारपरिण्णा 23 [1] आहारभोयणा . . 153, पृ. 459 पं. 14 Page #744 -------------------------------------------------------------------------- ________________ श्री समवायाङ्गसूत्रान्तर्गतविशिष्टशब्दसूचिः शब्द: सूत्राः शब्दः सूत्राङ्कः आहारयमीससरीरकायप्यओग 15 [2] इत्थीवेद 26 [1] आहारसण्णा 4 [1] इत्थीरयण 14 [1] 158, पृ. 470 आहारयसरीर 152, पृ. 457 पं. 12 आहारयसरीरकायप्पभोग 15 [2] इत्थीलक्खणं आहारसमुग्घात 6 [1]; 7 [1] इत्थीविसयगेहीए 30 [1], पृ. 382 पं. 8 आहारुस्सास-लेस-आवास-संख इत्थीहिं 30 [1], पृ. 382 पं. 4 आययप्पमाण 139, पृ. 437 पं. 8 इरिआवहिए 13 [1] आहेवच्चं इरियासमिई 8 [1] आहोहियसता इरियासमिति 5 [1], 25 [1] आहोहियसया इसिदिण्णं 158, पृ. 474 पं. 10 इंगिणिमरण 17 [1] इसिभासिया 44 इंद 19 [3]; 157, पृ. 468 पं. 16 इसिवंस 159, पृ. 480 पं. 6 इंदज्झओ इस्सरियमए 8 [1] इंददत्त 157, पृ. 467 पं. 1 इस्सरीकए 30 [1], पृ. 382 पं. 11 इंददिण्णे 157, पृ. 465 पं. 8 इस्सरेण 3. [1], पृ. 382 पं. 11 इंदभूती 11 [2]; 92, 157, पृ. 468 इहंगतस्स 33 [1] पं. 16 इहगत इंदिय 146, पृ. 445पं. 15 इहलोइया 141, पृ. 439 पं. 2; 142, पृ. इंदुत्तरवडेंसर्ग 19 [3] 440 पं. 16; 143, पृ. 441 इंदोकतं 19 [3] पं. 18; 144, पृ. 442 पं. इच्छा 14; 146, पृ. 445 पं. 11 इट्ठा 155, पृ. 461 पं. 7, इहलोगभय इडिविसेसा 141, पृ. 439 पं. 2; 142, ईती पृ. 440 पं. 16, 143, पृ. ईसत्थं 441 पं. 18; 144, पृ. 442 52, 57, 79, 95 पं. 14; 146, 445 पं. 12; ईसाण 1[6], 2 [3], 28 [1], 30 [1], इड्डीगारव 3 [1] पृ. 385 पं. 2, 32 [1], 80 इत्ताव 28 [1] ईसादोसेण 30 [1], पृ. 382 पं. 13 इत्थिकहा 4 [1] 12 [1] इत्थिपरिण्णा ईसिपब्भार 12 [1], 45 इस्थिपरीसह [1] उक्किण्णंतरविपुलगंभीरखातफलिहा 150, पृ. इत्थिवेद 21 [1]; 156, पृ. 462 454 पं. 8 पं. 12 उक्खित्तणाए 19 [1] इत्थीकहविवजणया 25 [1] उक्कोस 16], 52 इत्थीपसुपंडगसंसत्त 9 [1] उक्कोसिया इत्थी-पसु-पंडगसंसत्तसयणासण उगगहाणुगेण्हणता 25 [1] वजणता 25 [1] उग्गहाणुण्णवणता 25 [1] ईसर 16 [1] Page #745 -------------------------------------------------------------------------- ________________ 656 शब्दः उग्गहसीमजाणणता उग्गाणं उग्वातिया उच्चतं उच्चत्तरिया उच्चागोए उच्चागतं उजगं उज्जाणाई उपचार- पासवण खेल-सिंघाण जलपरिद्वावणियासमिई उच्चार- पासवण खेल-सिंघाणजलपरिद्वावणियासमिती उज्जुस उज्जोयणाम ठड उडुविमाण उगामी उष्णते उष्णामे उत्तमंगम्मि उत्तर उत्तर कोअर उत्तरकुरा उत्तरायणा पञ्चमं परिशिष्टम् सूत्राङ्कः शब्दः उत्तरा फग्गुणीणक्खत्त 25 [1] 157, पृ. 466 पं. 15 28 [1] उत्तराभवताणक्खत्त 147, पृ. 449 पं. 20 18 [1] 31 [1] 17 [1] < [9] 5 [1] 147, पृ. 448 पं. 4 उत्तमवरतवविसिटुण्णाणजोगजुत्ताणं 144, पृ. 443 पं. 5 16 [1] उत्तराई उत्तरातो 141, पृ. 439 पं. 1, 142, पृ. 440 पं. 15, 143, पृ. 441 पं. पृ. 442 पं. 17, 144, 13, 146, पृ. 445 पं. 8 9. 42 34 45 158, पृ. 474 पं. 4 52 52 30 [1], पृ. 381 पं. 7 उत्तरमा 66 उत्तरदारिया [3] उत्तरपगडी 9 [2], 25 [1], 39, 51, 52, 55, 58, 69, 87, 97 45 - 8. 157, पृ. 465 पं. 19 36 7 उत्तरायणग उत्तरायणनियट्टे उत्तरासाढनक्खत्त उत्तराहुत्ती उत्तिम पुरिसा उदए उदएणकम्म उदगा उदधी उदय उदही उदारा उदितोदितकुलवंसा उदीरेत्ता उदुमासा उदू उद्देसगसहस् उद्देसणकाल भत्तपरिणा 54, 158, पृ. 471 पं. 6, 158, पृ. 478 पं. 2, 158, पृ. 480, पं. 1 32 [1], 158, पृ. 476 पं. 13 30[1], पृ. 380 पं. 22 19 [1] 149, पृ. 453 पं. 7 158, पृ. 476 पं. 3 उद्देसियं उपेहाअसंजम उप्पलं उप्पाए उप्पातपव्वत सूत्राङ्गः 2 [2] 2 [2] 24 [1] 78 . 4 [2] 4 76 137, पृ. 435 पं. 12 157, पृ. 464 पं. 12 157, पृ. 468 पं. 17 20 [1] 61 59 99[9] 140, पृ. 438 पं. 11 26 [1], 85, 136, पृ. 434 पं. 15, 137, पृ. 435 पं. 16, 138, पृ. 436 पं. 14, 139, पृ. 437 पं. 14, 141, पृ. 440 पं. 11, 142, पृ. 441 पं. 13, 143, पृ. 442पं. 9, 144, पृ. 444 पं. 2, 145, पृ. 445 पं. 2, 146, पृ. 447 पं. 3 21 [1] 17 [1] 20 [3] 29 [1] 17. [1] Page #746 -------------------------------------------------------------------------- ________________ शब्दः उप्पातिया उपायपु उभओपासिं उमा उरब्भिज्जं उलंबण उवक्खाइयसताईं उवगसंतं उवघातणामं उवघायणाम उवघायनाम उवट्टियं उत्थिया उवदंसिज्जंति उवदंसेमाणे उवभोगत्ताते सूत्राङ्कः 34 14 [1], 147, पृ. 448 पं. 11 उववाय उववायदंडओ उवरिमौवरिमगेवेज्जय उवरिमंते उवरिममज्झिमगेवेज्जय उवरिमहे हिमवेज्जय उवरिल्ले उवरुद्द उवसंकमित्ता उवसग्ग उवसग्गपरिणा उवसग्गाहिया सणा उवसम उवसमंति ठा. 42 36 146, पृ. 446 पं. 2 141, पृ. 440 पं. 9 30 [1], पृ. श्री समवायाङ्गसूत्रान्तर्गतविशिष्टशब्द सूचिः 95 158, पृ. 470 पं. 18 28 [1] 30 [1], पृ. 383 पं. 3 उवसंतं उवसंतमो उवसंपजणसे णियापरिकम्भे 382 पं. 1 25 [1] 42 10] [2] 136, पृ. 434 पं. 19 15 [1] 10 [2] 139, पृ. 437 पं. 8 154, पृ. 460 पं. 15 31 [3], 30 [2], पृ. 385 पं. 17 99 29 [2], 30 [3], पृ. 385 पं. 19 28 [2] 29 [3] s [2] 15 [1] 31 [1] 158, पृ. 475 पं. 2 14 [1] 147, पृ. 447 पं. 11 142, पृ. 441 पं. 1 16 [1], 23 [1] 142, पृ. 441 पं. 5 30 [1], पृ. 385 पं. 2 34 शब्दः उवसामए उवहसे उवासगदसा उवासगद सातो उवास पडिमा उवाणसुतं उहि उव्वहणा उदंडओ उव्वहती टोद्धुस्सेधपरिहाणी उसप्पिणि ओसप्पिणिमंडल उसभ उसभ सिरि उसभसेण उणिवेयणं उसुकारा उसुकारिजं उसभसेणपामोक्खातो उसि परीसह उसिणफासपरिणाम उसुथारा उस्सग्गो 657 सूत्राकः 14 [1] 30 [1], पृ. 381 पं. 9 1] [2], 136, पृ. 434, पं. 7 142, पृ. 440 पं. 14 11 [1] 3 [9] 12 [1], 52 154, पृ. 460 पं. 13 154, पृ. 460 पं. 15 30 [1], पृ. 382 पं. 9 95 20 [1] 23 [2], 24 [1], 63, 83, 84, 89, 108, 157, पृ. 465 पं. 2, 157, पृ. 468 पं. 7, 157, पृ. 467 पं. 9, 157, पृ. 467 पं. 11, 157, पृ. 466 पं. 16, 158, पृ. 469 पं. 12 135 157, पृ. 467 पं. 5, 157, पृ. 468 पं. 12 उस्सप्पिणिगंडियाओ उस्सप्पिणी उस्सासणाम उस्सास निस्सासे ऊणे ऊस संति 84 22 [1] 22 [1] 153, पृ. 459 पं. 10 39 36 69 6 [1] 147, पृ. 450 पं. 9 21 [1], 42 42 34 13 [1] 1 [7], 4 [4], 5 [4] Page #747 -------------------------------------------------------------------------- ________________ 658 पञ्चमं परिशिष्टम् शब्दः सूत्राङ्कः ऊसासनामं 28 [1] एकविधवत्तव्वयं 138, पृ. 436 पं. 11 एकसट्ठिभाग 13 [1] एकादियाणं 139, पृ. 437 पं. 4 एकावणं एकावण्णखंभसतसन्निविट्ठा एकावलिकंठलैतवच्छा 158, पृ. 472 पं. 3 एकूणणउइए एकूणतीसं 29 [1] एकूणपण्णाए एकूणवीसं 19 [1] एकूणसत्तर एकूणासीति एके एकचत्तालीसं एकतीसं एकरातिया एकवीस 17 [1], एक्कसत्तरि एकाणउई एक्कारस 11 [1] एक्कारसंगिणो 23 [2] एक्कारसभागपरिहीणे 11 [2] एक्कारसतारे 11 [2] एक्कारेहि 11 [2] एगगुणं 147, पृ. 447 पं. 14 / एगट्ठिताति 147, पृ. 447 पं. 13 एगतारे एगत्थाणं 139, पृ. 437 पं. 4 एगदिवसेणं एगदूसेण 157, पृ. 466 पं. 11 28 [1] एगनिक्खमणं 12 [1] एगनिसेजाते एगमेगाए 9 [2] एगसट्ठिविभागभतिए एगा 1 [3] / शब्दः सूत्राङ्कः एगाकारे 152, पृ. 457 पं. 12 एगिदियओरालियसरीर 152, पृ. 417 पं. 4 एगिंदियतेयसरीर 152. प्र. 458 पं. 15 एगिदियवेउव्वियसरीर 152,पृ.457 पं.10 . एगुत्तरिय 139, पृ. 437 पं. 4 एगूणचत्तालीसैमे एगूणचत्तालीस 39 एगूणतीसतिविहे 29[1] एगूणवीस 191] एरवत 158, पृ. 474 पं. 7 एरवय 7[1]; 34; 158, पृ. 480 पं. 3 एवंभूतं 147, पृ. 448 पं. 5 एसणासमिई एसणासमिती 5[1] एसणाऽसमिते 20[1] ओगाहणसंठाण 152, पृ. 457 पं. 7 ओगाहणसेणियापरिकम्म 147, पृ. 447 पं. 10 ओगाहणोहि 139, पृ. 437 पं. 8 ओच्छन्नो 157, पृ. 468 पं. 6 ओधारैत्ता 20[1] ओमोदरिया ओयंसी 158, पृ. 471 पं. 6, 158, पृ. 478 पं. 3 ओरालिए 18[1]; 152, पृ. 457 पं. 2 ओरालियमीससरीरकायपओग 13[1], 1 [3] FEE: __ 15[2] एगनाम ओलियरासरीर 152, पृ. 457 पं. 3 ओरालियसरीरंगोवंगणामं 25 [1] ओरालियसरीरकायपओग 13[1], 15[2] ओरालियसरीरणाम 25 [1] ओलंभिया 3.[1], पृ. 381 पं. 5 ओवारियालेणे 16 [2] ओसप्पिणिगंडियाओ 147, पृ. 450 पं. 8 ओसप्पिणीए 21 [1], 42 ओहबला 158, पृ. 471 पं. 8 ओहिणा 10 [1] Page #748 -------------------------------------------------------------------------- ________________ श्री समवायाङ्गसूत्रान्तर्गतविशिष्टशब्दसूचिः 659 शब्दः सूत्राङ्कः कतव्वयकम्म 11 [1] कत्तवीरिए 158, पृ. 469 पं. 13 कत्तिय 8 [2]; 29 [1]; 158, पृ. 476 पं. 14 कत्तियबहुलसत्तमी कत्तियादीया 7 [2] कत्तियानक्खत्त कप्प 1[6], 2[3], 3[3], 26 [1], 35, 157, पृ. 463 पं. 1 कप्पवरविमाणुत्तमेसु 142, पृ. 441 पं. 8 कमती 150, पृ. 454 पं. 14 कम्मए 152, पृ. 457 पं. 2 कम्मंसा ___21[1], 26 [1], 28[1] कम्मगसरीरणाम 25[1] कम्महिती कम्मणिसेग कम्मपगडी 36, 39, 52, 58, 69, 102 शब्दः सूत्राङ्कः ओहिणाण 10 [1] भोहिणाणावरण 31 [1] ओहिणाणि 147, पृ. 450 पं. 1 ओहिणाणिसहस्स 132 ओहिण्णाणिसता ओहिदंसण 10 [1] ओहिदंसणावरण 9 [2], 31 [1] ओहिनाणिसया 94 ओहिपदं 153, पृ. 459 पं. 7 ओहिमरण 17 [1] ओही 153, पृ. 459 पं. 6 कंखा कंड 38, 61, 80, 82, 84, 85, 87, 99, 112, 120 कंचणकूडं 7 [3] कंचणपव्वतसया कंचणगपव्वया 50,100 कंटया कंता 155, पृ. 461, पं. 7, 158, पृ. 471 पं. 7 कंबु 12 [3] कंबुग्गीवं 12 [3] कक्कसेण 157, पृ. 463 पं. 10 कक्के कक्खडफासपरिणाम 22 [1] कट्ठातो 88, 98 कडगच्छेज कडग्गिदाहण 146, पृ. 446 पं. 2 कडा 136, पृ. 434 पं. 17, 137, पृ. 436 पं. 1, 140, पृ. 438 पं. 13 कडिसुत्तगनीलपीयकोसेजवाससा 158, पृ. 472 पं. 7 कणगपाणी 158, पृ. 472, पं. 2 कण्ह 10 [1], 158, पृ. 472 पं. 10 158, पृ. 473 पं. 7 कण्हलेसा कण्हसिरी 158, पृ. 470 पं. 10 / 28[1] कम्मपगतीओ 7[1] कम्मप्पवाय 147, पृ. 448 पं. 12 कम्मप्पवायपुव्वं 14[1] कम्मयसरीरकायपओग 15[2] कम्मयसरीरनाम कम्मविवागज्झयणा 43 कम्मविसोहिमग्गणं 14[1] कम्मसरीरकायपओग 13 [1]] कयवम्मा 157, पृ. 464 पं. 9 करणसच्चे 27[1] करिस्संति 1[-] कलह 20 [1] कलाओ -- 19[1] कलुसाउलचेयसे 30[1], पृ. 384 पं. 3 30[1], पृ. 382 पं. 13 कल्लाणफलविवाग कवाडं कसाय 5[1] कलहकरे Page #749 -------------------------------------------------------------------------- ________________ 660 शब्द: कसायसमुग्धात कसाया कसिणा कहाते कहाहिगरणाई 28 [1] 12 [1] 30 [1], पृ. 384 पं. 5 काइया 49 [9] काउलेसा 6 [1]; 153, पृ. 459 पं. 13 काकणिलक्खणं कागणिरयण कामगुणा कामभोग कामासा काय असंजम काय किलेस कायगुत्ती कायछक्क कायदंड कायसंजम कायसमाहरणता कारणा कारेमाणे काल कालकमचुयाणं कालवण परिणाम पञ्चमं परिशिष्टम् सूत्राङ्कः शब्दः 6 [1]; 7 [1] किद्विघोसं 4] [1]; 28 [1] किति किज्झि किट्टप्प काले कालोए कालोयण काविट्ठ कावि लिज्ज कासवी किसंघयणी किं [ संठाणी ] किडिं किटिकूड 72 14 [1] 5 [1] 18 [1] 52 कालागुरुपवर कुंदुरुक्कतुरुक्कडत धूवमघम घेतगंधुद्धुराभिरामा 17 [1] 6 [1] 3 [1]; 8 [1] 18 [1] 3 [1] 17 [1] 27 [1] 148, पृ. 451 पं. 17 78 [2] 15 [1]; 18 [3]; 33 141, पृ. 440 पं. 1 22[1] 150, पृ. 454 पं. 11 149, पृ. 453 पं. 21 42 91 14[3] 36 157, पृ. 469 पं. 3 155, पृ. 461 पं. 3 155, पृ. 461 पं. 15 4 [4]; 21 [3] [4] किट्टयावत्तं किडलेसं किट्टवणं कट्टिसिंगं कट्टिसि किट्टुत्तरवडेंस किहलेसा कितिकम्म कित्तीपुरस किब्बिसिए किरियाणा किरिथविसाल किरिया किरियावा दिसतस्स किरिया विसालं 13[1]; 23[1] 14 [1] 1[3]; 5[1]; 143, पृ.442 पं. 3 137, पृ. 435 पं. 8 147, पृ. 448 पं. 13 कीतं 21 [1] कुंडल उज्जोवियाणणा 158, पृ. 472 पं. 3 32[1]; 35; 37; 81; 91; कुंथु कुंभ 95 158, पृ. 470. पं. 5 157, पृ. 468 पं. 15; 157, पृ. 464 पं. 10; 157, पृ. 468 पं 16 146, पृ. 446 पं. 3 कुमारं कुमारभूए कुमारवा कुमुदं कुमुदगुम्मं कुम्भ सूत्राङ्कः 6 [4] 4 [4] 4 [4] 4 [4] 4 [4] [4] 4[4] 4[4] x[x] 4[4] 153, पृ. 459, पं. 13 12 [1] 158, पृ. 473 पं 9, 158, पू. 478 पं. 15 52 कुंभिपाग कंपण कुक्कुडलक्खणं कुडभीसहस्स परिमंडियाभिरामो 72 34 104 30[1], पृ. 382 पं. 3 77 17[3]; 18[3] 18[3] 19[1]; 25[1] Page #750 -------------------------------------------------------------------------- ________________ श्री समवायाङ्गसूत्रान्तर्गतविशिष्टशब्दसूचिः 661 सूत्राङ्क 24[1] .84 10[1] शब्दः सूत्राङ्कः । शब्दः कुरुते केस-मंसु-रोम-णहे 34[1] कुरुमती 158, पृ. 470 पं. 11 केसरी 158, पृ. 478 पं. 13 कुलकर 157, पृ. 463 पं. 3 केसवा 158, पृ. 474 पं. 3 कुलकरगंडियाओ 147, पृ. 450 पं. 6 कोधणे 20[1] कुलगर 109; 112; 158, पृ. 475, कोधविवेग 27[1] कोव कुलगरतित्थगरगणधर 139, पृ. 437 पं 10 कोस कुलगरपत्तीण 157, पृ. 464 पं. 3 कोसलिए 23 [2]; 63; 83, 84; कुलगरवंस 159, पृ. 480 पं. 5 89; 108 कुलपव्वया कोसलिय कुलमए 8[1] कोह कुलिंगे 157, पृ. 466 पं. 12 कोहकसाय 4[1] कुसमयमोहमोहमतिमोहिताणं कोहविवेग 25[1] पृ. 435 पं. 7 खओवसमिए 153, पृ. 459 पं. 7 कुसीलपरिभासिए 16 [1] खंडगप्पवातगुहा कुसीलपरिभासिते 23[1] खंती कुसुमेणं खंधावारनिवेसं खंधावारमाणं 72 कूडसामली 8[1] खत्तियाणं 157, पृ. 466 पं. 15 79; 95 खमए 14[1] केउक खमा 27[1]; 143, पृ. 442 पं. 1 52 खरस्सरे 15[1] केउभूतपडिग्गहो 147, पृ. 447 पं. 14 खरोट्ठिया 18[1]] केउभूयं 147, पृ. 447 पं. 13 खलुंकिजं केकई 158, पृ. 470 पं. 19 खवितसत्तय 21[1] केमहालिया 152, पृ. 458 पं. 17 खामितविओसवियाण 20[1] केवलं 10[1] खिंसती 30[1], पृ. 383 पं. 10 केवलणाणावरण 31[1] खीणमोह ___7[1]; 14 [1] केवलणाणुप्पात 147, पृ. 449, पं. 19 खीलियासंघयण 155, पृ. 461 पं. 2 केवलदंसण 10[1] 155, पृ. 461 पं. 14 केवलदसणावरण 9[2]; 31[1] खुड्डियाए 37, 3840 केवलनाण 10[1] खुरप्पसंठाणसंठित 149, पृ. 454 पं. 1 केवलपरियागं 110 खेमंकर 158, पृ. 475 पं. 12 केवलवरनाणदंसणे 23 [2] खेमंधर 158, पृ. 475 पं. 12 केवलिमरणं 10 [1]; 17[1] खोयरसो 157, पृ. 467 पं. 11 केवलिसमुग्घात [1]; 8[1] गंगदत्त 158, पृ. 473, पं. 7; 158, केवली 14[1]; 54 पृ. 472 पं. 15 केउ केउग खुज Page #751 -------------------------------------------------------------------------- ________________ गमा 72 52 72 662 पञ्चमं परिशिष्टम् शब्द: सूत्राङ्कः । शब्दः सूत्राङ्कः गंगा 14[1] गब्भवतियसन्निमणुयाण गंगा-सिंधू 24[1]; 25[1] गब्भवसही 158, पृ. 474 पं. 6 . गंथे 16 [1] 23[1] 136, पृ. 434 पं. 17 गंधजुत्तिं 140, पृ. 438 पं. 13 गंधणाम 25[16; 28[1]; 42 गयचलणमलण 146 पृ. 446 पं. 2 गंधमादण 108 गयलक्खणं गंधवधिभूता 150, पृ. 454 पं. 12 गरुयलहुयपरिणाम 22 [1] गंधव्व 30 [1], पृ. 385 पं. 3 गरुला 157, पृ. 466 पं. 8 गंधव्वलिवि 18[1] गरुलावास 8[1] गंधा 5[1] गवं 30 [1], पृ. 382 पं. 6 गंधाणुवाती 9[1] गव्व गंभीरदरिसणिजा 158, पृ. 471 पं. 12 गहचरितं गंभीरमधुरपडिपुण्णसञ्चवयणा 158, पृ. 471 गहण गाथा 23 [1] गगणतलमणुलिहंतसिहरा 150, पृ. 455 पं. 9 गाधं गणधरगंडियाभो 147, पृ. 450 पं. 6 गामकोडी गणधरवंस 159, पृ. 480 पं. 6 गामेण 30 [1], पृ. 382 पं. 11 गणहरा 8 [1]; 11 [2]; 37, 48, 54; गायलट्टी 66, 83, 86, 90, 93; 95; गारवा 3 [1] 147, पृ. 449 पं. 20; 157, गावी 158, पृ. 473 पं. 14 पृ. 463 पं. 2 गाहा 16 [1] 8[1]; 37, 48, 54; 66; 83, गाहावतिरयण 14 [1] 86; 90; 93, 95, 147, गाहासोलसगा 16 [1] पृ. 449 पं. 20 गिद्धे 30 [1], पृ. 382 पं. 4 गणितं गिरिराया 16 [1] गणिपिडग 1 [2]; 57; 136, पृ. 434 गिलाणम्मि 30 [1], पृ. 384 पं. 1 पं. 6; 139, पृ. 437 पं. 4 / गिहिभायणं 18 [1] 148, पृ. 451 पं. 4 / गिहिलिंगे 157, पृ. 466 पं. 12 गणियलिवि 18 [1] गीयं गतिकल्लाण 111 गुज्झगे 30 [1], पृ. 384 पं. 13 गतिणाम 42 गुणकार गद्दतोय-तुसियाणं गुणदोसदरिसणाणि 141, पृ. 440 पं. 2 30 [1], पृ. 382 पं. 6 गुणहत्था 140, पृ. 438 पं. 10 गद्धपट्टमरण 17 [1] गुत्तिसेणं 158, पृ. 475 पं. 2 गब्भवतिअपंचेंदिअतिरिक्खजोणिआणं 13 [1] गुत्ती 3 [1] गम्भवतियमणुस्सपंचिंदिय गुरुफासपरिणाम __22 [1] ओरालियसरीर 152, पृ. 457 पं. 4 / गूढदंत 158, पृ. 477 पं. 9 गणा गद्दमे Page #752 -------------------------------------------------------------------------- ________________ श्री समवायाङ्गसूत्रान्तर्गतविशिष्टशब्दसूचिः 663 सूत्राङ्कः । 30 [1], पृ. 381 पं. 11 शब्दः गूढायारी गृहणया गेवेजविमाणसतं गेवेज्जविमाणा गेहागारा 11 [2] 113 गेही 84 गोत्थुम शब्दः सूत्राङ्क: चउत्थ 1 [2] चउत्थी 7 [2]; 9 [3]; 10 [3]; 149, पृ. 453 पं. 15 चउम्पय 34; 54 चउमासिया 28 [1] चौरंसा 149, पृ. 452 पं. 15 चौरासीई चौरासीति 84 चौरासीतीए 137, पृ. 435 पं. 9 चौरिदिथ 14 [1] चौरिदियासंजम 17 [1] चौरिदियतेयसरीर 152, पृ. 458 पं. 15 चउवीसं 24 [1] चउवीसंगुलिए 24 [1] चउव्विहकम्मक्खय 143, पृ. 442 पं. 5 चउसट्ठि चउसट्ठीलट्ठीए चउसिरं 12 [1] चंडिक्के चंद 3 [4]; 32 [1]; 59, 62, 72 चंदकंत 3 [4] 157, पृ. 464 पं. 2 चंदकूडं 3 [4] चंदचरितं चंदजस 157, पृ. 464 पं. 2 चंदज्झयं चंदणज्जा 157, पृ. 469 पं. 7 चंददिणे चंदप्पभ 3 [4]; 93, 101, 157, पृ. 465 पं. 19 चंदमंडले चंदरूवं चंदलेसं चंदवण्ण चंदसंवच्छर चंदसिट्ठ चंदसिंग चंदा गोखीरपंडुरे गोणलक्खणं गोतमकेसिज गोतमदीव गोत्त गोत्ता 138, पृ. 436 पं. 10 157, पृ. 468 पं. 14 गोत्थूभ 52, 57, 58, 42; 43; 87; 88, 92 गोयमदीव गोलवसमुग्गतेसु गोसीससरसरत्तचंदणददरदिण्णपंचंगुलितला 150, पृ. 454 पं. 10 147, पृ. 448 पं. 5 घट्ठा 150, पृ. 454 पं. 12 150, पृ. 456 पं. 3 घडमुहपवत्तिएणं 25 [1],74 घणं 19 [3] घणोदहि 20 [1]; 79; 86 घाणिदियात्थोग्गह घाणिदियत्थोग्गह पाणिदियवंजणोग्गह 28 [1] घोरपरीसहपरायियास हप(पा) रद्धरुद्धसिद्धालयमग्गनिग्गयाणं 141, पृ. 439 पं. 7. घोस 6 [4]; 10 [4]; 32 [1] चउक्कणइयाई चउगाउए चउणउई चउतारे चउत्तीसं घंट 28 [1] ___ 29 [1] s s s 22 [1] 4 [1] 03ESER s s 4 [2] Page #753 -------------------------------------------------------------------------- ________________ सूत्राङ्कः 33 [1] 14[1] 147, पृ. 449 पं. 18 136, पृ. 434, पं 19; 137, पृ. 436, पं. 3; 138, पृ. 436 5 15, 140, पृ. 438 पं 14; 141, पृ. 440 पं. 3, 142, पृ. 441 पं. 15; 143, पृ. 442 पं. 10; 144, पृ. 444 पं. 3 147, पृ. 451 पं. 2 34 664 पञ्चमं परिशिष्टम शब्दः सूत्राङ्कः । शब्दः चंदाणणं 158, पृ. 474 पं. 9 चमरचंचाए चंदाभ 8 [4] चम्मरयण चंदावतं 3 [4] चम्मलक्खणं चंदिमसूरियगणनकखत्तताररूवा 150, पृ. चयणाणि 455, पं. 14 चरणकरणपरूवणया चंदिमा 19 [1] चंदिमसूरिय चंदुत्तरवडेंसगं .. 3 [4] चंदेणं 8 [2] चंपय 157, पृ. 468, पं. 3 चक्कं चक्कजोही 158, पृ. 478, पं. 16 चकरयण 14 [1] चरणकरणपरूवणा चकलक्खण चरणविही चकवट्टीत्थीरयणा 158, पृ. 479, पं. 15 चरति चक्कवट्टिगंडियाओ 147, पृ. 450 पं. 6 चरित्तमोहणिज चक्ककट्टिपितरो 158, पृ. 479 पं. 15 चरित्तविराहणा चक्कवहिवंस 159, पृ. 480, पं. 6 चरित्तसंपण्णया चकवट्टिविजया 34, 68 चरित्तायार चकवट्टी 23 [2]; 54; 68; 158, चरियापरीसह पृ. 470 पं. 3 चलचवलकुंडलधरा चक्कहर-हलहर 139, पं. 437 पं. 11 चवण चक्काउह 157, पृ. 468 पं. 15 चाउम्मासिया चक्कीण 139, पृ. 437, पं. 11 चाउरंगिज चक्खिदियत्थोग्गह 28[1] चाउरंत चक्खुइंदियात्थोग्गह 6[1] चाउरंतचक्कवट्टि चक्खुकता 157, पृ. 464 पं. 2 चक्खुदय 1[2] चक्खुदसणावरण 9[2]; 17[1]; 31[1] चक्खुम 157, पृ. 463 पं 14 चारं चत्तारि 4[1] चारणाणं चत्तालीसं चारू चत्तालीसंगुलियं चावोण्णतं चोवत्तरे चमर 16[2]; 17[1]; 32[1]; चित्तौत्त 33 [1]; 34, 36, 51; चित्तंगा 157, पृ. 468 पं. 13 / चित्तरगंडियाओ 9[2] 31[1] 3[1] 27[1] 136, पृ. 434 पं. 12 22[1] 157, पृ. 466 पं. 5 139, पृ. 437 पं. 8 12 [1] 148, पृ. 451 पं. 5 14 [1]; 48; 71; 72; 77, 83, 89; 96, 97 107 __ 108; 129 9 [2]; 72 17 [1] 157, पृ. 468 पं. 13 21 [3] चत्ताले 158, पृ. 476 पं. 6 10 [2] 147, पृ. 450 पं. 8 Page #754 -------------------------------------------------------------------------- ________________ चुलणी श्री समवायाङ्गसूत्रान्तर्गतविशिष्टशब्दसूचिः शब्दः सूत्राङ्कः शब्दः सूत्राङ्कः चित्तरसा 10 [2] छज्जीवनिकाय 6[1] चित्तसंभूयं छट्ठीए 17 [2]; 18[2]; 19[2]; चित्तसमाहिटाणा 10 [1] 20[2]; 21[2]; 22[2]; चित्ता 8 [2]; 10 [2] 149, पृ. 453, पं. 16 चित्ताणक्खत्त छण्णउई चियाते 10 [1] छत्तारे 6[2] चियातो 143, पृ. 442 पं. 3 छत्तं 34[1] चुताचुतसेणियापरिकम्मे 147, पृ. 447 छत्तरथण 14[1] पं. 11 छत्तलक्खणं 72 158, पृ. 470 पं. 2 छत्तीसं चुल्लहिमवंत 7 [1]; 24. [1]; 100 छत्तीसंगुलियं चुलहिमवंतकूड छत्तीससहस्समणूणयाणं 140, पृ. 438 चूलिया 12 [1]; 147, पृ. 447 पं. 8; 147, पृ. 450 पं. 12 छत्तोहे 157, पृ. 467 पं. 16 चूलियावत्थू 147, पृ. 448 पं. 14 छम्मासिया 12 [1] चेएइ 30 [1], पृ. 382 पं. 14 छरूपगयं चेतासोएसु 15 [2]; 36 छलसीति चेतियक्खमे छल्लेसा 6 [1] चेतियरुक्खा 8 [1]; 158, पृ. 477 पं 5 छविहे 6 [1] 157, पृ. 467 पं. 15 छन्वीसं 26 [1] चेतियाई 141, पृ. 439 पं. 1; छाउमत्थिया 142, पृ. 440 पं. 15; छायए 30 [1], पृ. 381 पं. 11 143, पृ. 441 पं. 17; छायंसी 158,पृ. 471 पं. 7 144, पृ. 442 पं. 13: छायालीसं 146, पृ. 445 पं. 8 छावडिं चोतालीसं 44 छिण्णछेयणइयाणि 147, पृ. 448 पं. 7 चोत्तीसं 34 छिन्नछेयणयियाई 22 [1] चोइस 14[1] छिरा 155, पृ. 461 पं. 4 चोइसपुव्विसया छेयणाओ 19 [1] चोइसपुव्वी 23[2]; 104; 105 छेवट्ठसंघयण 155, पृ. 461 पं. 2 चोयालीसतिमे 88 जए 157 पृ. 467 पं. 3 चोयाले 139, पृ. 437 पं. 14 जंतमुसलमुसं ढिसतग्घीपरिवारिता 150, चोरिककरण 146, पृ. 445 पं. 15 पृ. 454 पं. 9 चोवत्तरिं जंबुद्दीव 1 [4]; 9 [2]; 11 [2]; 6[1] - 12 [1]; 19 [1]; 23 [2]; छउमत्थपरियागं 27 [1]; 34; 43; 56; 65; छउमत्थमरण 17[1] 79, 80, 82, 95, 102; Page #755 -------------------------------------------------------------------------- ________________ 666 पञ्चमं परिशिष्टम् शब्द जसे जय सूत्राङ्क: शब्दः सूत्राङ्क: 130: 157, पृ. 463 पं. 12; 15.7, पृ. 468 पं. 15 158, पृ. 469 पं. 10 जसोकित्तिणा[नाम 42; 17 [1] जंबू 8 [1]; 157, पृ. 468 पं.1 जहण्ण जंबूदीव 124; जंबूद्दीविया 8 [1] जहाजायं 12 [1] जक्ख 30 [1]; पृ. 384 पं. 13 जहाणामए 148, पृ. 451 पं. 12 जक्खिणी 157, पृ. 469 पं. . जाणएणं 1 [2] जगजीवहित 139, पृ. 437 पं. 6 जाणमाणो 30 [1], पृ. 381 पं. 15 जगती 8 [1] जाणवयं जण्णतिनं जाणविमाण जतिवंस 159, पृ. 480 पं. 6 जाणुस्सेहप्पमाणमेत्ते 34 जमगपव्वया 113 जातिकुलकोडीजोणिपमुहसतसहस्सा 13 [1] जमतीते 16 [1]; 23 [1] जातिणाम जम्मणाणि 147, पृ. 441 पं. 18 जातिनामनिधत्ताउगं 154, पृ. 460 पं. 16 जम्मभूमीसु 157, पृ. 466, पं. 10 जातिमए 8 [1] 158, पृ. 470 पं. 7 जायणपरीसह 22 [1] जयंत 31 [1]; 32 [3]; 33 [2]; जायतेयं 30 [1], पृ. 381 पं. 5 37; 55, 149, पृ. 452 पं. जालंतररयणपंजरुम्मिलित 170,पृ. 455पं. 9 7; 151, पृ. 456 पं. 16 जाला 158, पृ. 470 पं. 2 158, पृ.478 पं.8 जिण 1 [2]; 75, 30 [1], पृ. 383 पं.5 जयंती 157, पृ. 465. पं. 15, 158, जिणपण्णत्त 136, पृ. 434 पं. 18 पृ. 471 पं.4 जिणपूयट्ठी 30 [1], पृ. 384 पं. 14 जया 157, पृ. 464 पं. 16 158, जिणवयणमणुगयमहियभासिता 144, पृ. पृ. 470 पं. 9 443 पं. 10 जर-मरण-जोणिसंखुभितचक्कवालं जिणवरप्पणीया 145, पृ. 444 पं. 14 146, पृ. 446 पं. 11 जिणवरभत्तीय 157, पृ. 467 पं. 7 जरमरणसासणकरे 141, पृ. 440 पं. 3 जिणसकहा जरासंध 158, पृ. 473 पं. 16 जिणसता जलथलयभासुरपभूत 34 जिणसमीव 144, पृ. 443 पं. 6 जलयरपंचेंदियतिरिक्खजोणि 13 [1] जिणातिसेसा 144, पृ. 443 पं. 2 जल्लपरीसह 22 [1]] जिब्मछेयण 146, पृ. 446 पं. 2 जवणालिया 18 [1] जिभिदियात्थोग्गह 6 [1] जस 8 [1] जिभिदियत्थोग्गह 28 [1] जसंसी 158, पृ. 471 पं. 6 जिभिदियवंजणोग्गह 28 [1] जसकित्तिनाम 28 [1] 74 जसम 157, पृ. 4.63 पं. 14 / जियपरीसहकसायसेण्णधितिजसवती 158, पृ. 470 पं. 1 धणियसंजमौच्छाहनिच्छियाणं 141, पृ. जससा 30 [1]; पृ.382 पं. 9 / 439 पं. 10 जिभियावसायसेण्णधितियाण 1412 Page #756 -------------------------------------------------------------------------- ________________ शब्दः जयसत्तू जियारी जीव जीवजोणि जीवद्वाणा 14 [1] जीवत्थिकाय 5 [1] 1 [2] जीवदय जीवदेसोगाहणा 104 जीवरासी 2 [1]; 149, पृ. 452 पं. 3 जीवा 14 [1]; 24 [1]; 122; 37; 148, पृ. 451 पं. 18 जीवा 'जीव- पुण्ण- पावा-ष्स्सव-संवर णिज्जर-बंध मोक्ख 137, पृ. 435 पं. 6 जीवाजीव विभत्ती जीवाजीवा जीवितासा जुए जुग जुगबाहु जुगलयाण जुत्तफुसिएण जुत्तिसेणं जुद्धं जुद्ध कत्तिपुरिसा जुद्धातिजुद्धं जयक जयते 53; 57; 84; 94; 137, पृ. 435 पं. 4; 138, पृ. 436 पं. 6; 138, पृ. 436 पं. 11; 139, पृ. 437 पं. 2; 140, पृ. 438 पं. 2 139, पृ. 437 पं. 9 जुयय जुवल गाणं जूयं श्री समवायाङ्गसूत्रान्तर्गत विशिष्टशब्द सूचिः सूत्राङ्कः 157, पृ. 464 पं. 6 157, पृ. 464 पं. 6 36 137, पृ. 435 पं. 4; 138, पृ. 436 पं. 7; 139, पृ. 437 पं. 2; 140, पृ. 438 पं. 3 158, पृ. 473 पं. 52 14 61; 62; 67; 96 157, पृ. 465 पं. 7 76 34 158, पृ. 474 पं. 11 72 158, पृ. 471 पं. 13 72 52; 57 95 79 149, पृ. 453 पं. 8 72 शब्दः जेहा जोइ जो सिय जोइस्संति जोए जोएंति जोएंसु जोगं जोगसंगहा जोगसच्चे जोगा जोगाणुजोग जोणिप्पमुहसतसहस्सा जोति संचाला जोतिसंते जोतिसियविमाणवासा जोतिसियावासा जोतिसे षतर जोयकोडीतो जोयनीहारी जोयणपरिमंडलं जोयणसत जोयणसताणि जोयणसय सहस्साणि सहसं जोयणसहस्सा इं जोयणसहस्साणि झंझकरे झंपित्ता झाण झाणजोगजुत्ता झाणसंवरजोग झिम्म ठाण ठाणगसय 667 सूत्राङ्कः 3 [2] 8 [2]; 15 [2] 10 [2] 1 [6] 45 30[1], पृ. 384 प. 7 45 45 <[3] 32[1] 27[1] 4[9] 29 [1] 84 138, पृ. 436 पं. 10 11[2] 150, पृ. 455 पं. 7 150, पृ. 455 पं. 4 11[2] 150, पृ. 455 पं. 16 150, पृ. 455 पं. 16 34 34 [2] 150, पृ. 455 पं. 15 150, पृ. 455, पं. 16 1[4] 84, pR0 418 पं. 16 150, पृ. 455 पं. 15 20 [1] 30[1], पृ. 382, पं. 1 4[1], 6[1] 144, पृ. 443 पं. 12 32[1] 52 1] [2]; 57; 136 पृ. 434 पं. 6; 138, पृ. 436 पं. 5 139, पृ. 437 पं. 5 Page #757 -------------------------------------------------------------------------- ________________ 668 पञ्चमं परिशिष्टम् सूत्राङ्क णंद णाभी शब्द: सूत्राङ्कः शब्दः ठितिकल्लाणाणं 111 णवजोयणिया 9 [2] ठितिबंध 4 [1] णवणउर्ति णउई णाए 19 [1] 15 [4]; 157, पृ. 467 पं.3; णागदत्ता 157, पृ. 465 पं. 17 158, pR0 476 पं. 14; णागरुक्खे 157 पृ. 467 पं. 17 158, पृ. 478 पं. 5 णाणप्पवायं 147, पृ. 448 पं. 12 णंदकंतं 15 [4] णाणसंपण्णया 27 [1]] णंदण 157,पृ. 465पं.10 157, पृ.465 णाणादिटुंतवयणिस्सारं 137, पृ. 435 पं. 10 पं. 11, 158, पृ. 478 पं. 9 णाणायार 136, पृ. 434, पं. 12 णंदणकूडा णाणासंठाणसंठिता 155 पृ. 462 पं. 5 णंदप्पभं 15 [4] णाता 136, पृ. 434, पं. 19 णंदमित्त 158, पृ. 478 पं. 5 णाते 137, पृ. 436 पं. 2 णंदलेसं 15 [4] 157, पृ. 464 पं. 6 णंदवणं 15 [4] णामधेजा 157, पृ. 465 पं. 3 णंदावत्तं 15 [4]; 147, पृ. 448 पं. 5 णायज्झयणा 19 [1] गंदी णायाधम्मकहा 1 [2]; णंदुत्तरवडेंसगं 15 [4] 136, पृ. 434 पं. 7 णंदीरुक्खे 157, पृ. 468, पं. 2 141, पृ. 438 पं. 15 णक्खत्तभासे 27 [1] / णारिकता 14 [1] णगराई 141, पृ. 439 पं. 1 142,, णालंदतिजं 23 [1]] पृ. 440 पं. 14 143, पृ. 441 णास-कण्णोद्वंगुटकर-चरणपं. 16 144, पृ. 442 पं. 13 नहच्छेयण 146, पृ. 446 पं. 1 146, पृ. 445 पं. 8 146, णिकाइता 136, पृ. 434, पं. 17 पृ. 445 पं 11 137, पृ. 436, पं. 1 णग्गोह 157, पृ. 467 पं. 16 णिकंकडच्छाया 150, पृ. 456 पं. 4 . णग्गोहपरिमंडल 155, पृ. 461, पं 14 / णिकसाय 158, पृ. 476 पं. 5 ण 32 [1] णिक्खोभनिप्पकंपा 137, पृ. 435 पं. 13 णतं 19 [3] णिग्गंथ 18 [1] णदीतो 138, पृ. 436, पं. 9 णिच्चभत्तण 157, पृ. 466, पं. 17 णपुंसगवेद 156, पृ. 462, पं. 12 148, पृ. 451 पं. 12 णपुंसयवेद 21 [1] णिच्चउगो 157, पृ. 468, पं. 6 णपुंसयवेयणिज्ज 20 [1] णिजरा 1 [3] णरकता 14 [1] णिण्हइया 18 [1] गर-णिरय-तिरिय-सुरगतिगमण णिण्हाई 30 [1] pR0 381, paM0 12 विपुलपरियट्ट-अरति-भय 153, pR0 459 paM09 विसाय-सोक-मिच्छत्तसेलसंकडं णितिए 148, pR0451 paM0 11 पृ. 446 पं. 10 / णिहा णिच्चे णिताई Page #758 -------------------------------------------------------------------------- ________________ श्री समवायाङ्गसूत्रान्तर्गतविशिष्टशब्दसूचिः 41 शब्दः सूत्राङ्कः शब्द: सूत्राङ्कः णिद्दाणिद्दा 9 [2] 31 [1] तणुयतरि 12[1] णिद्धफासपरिणाम 22 [1] तणू 12[1] णिधयो 138, पृ. 436 पं. 10 तण्हा णिप्पंका 150, पृ. 456 पं. 4 तट्ठवं 30 [1], पृ. 385 पं. 3 णिबंधति 28 [1] 30[1], पृ. 385 पं. 2 णिबद्धा 136, पृ. 434, पं. 17 तणपरीसह 22[1] 137, पृ. 436, पं. 1 140 तत्ततेल्लकलकलाभिसिंचण 146, पृ. 446 438 पं. 13 पं.3 णिम्मला 150 पृ. 454 पं. 12 150 पृ. तत्थगते 33 [1]] 456 पं. 3 तब्भवमरण 17[1]] णियहति 24 [1] तमतमा णियहिबादर 21 [1] तमरतोघविप्पमुक्का 147, पृ. 450 पं. 2 णियाणकारणा 158, पृ. 480 पं. 3 | तमरयविद्धंसणाणसुदिट्ठदीवभूयणियाणभूमी 158, पृ. 480 पं. 3 / __ ईहामतिबुद्धिवद्धणाणं 140, पृ. 43 8 पं. 8 णिरयगति 146, पृ. 445 पं. 17 / तमरयोपविप्पमुक्का 142, पृ. 441 पं. 10 णिरवच्चा 157 पृ. 463 पं. 2 143, पृ. 442 पं. 7 णिव्वैत्ता 24 [1] तमा णिव्युतिकरी 157, पृ. 465 पं. 18 तरुणीपडिकम्म 72 णिसभ 112 तव 10[1] णिसभ-नीलवंतवासहरपव्वयं 106 तवइंसु णिसभ-नीलवंता तवणिजवालुगापत्थडा 150, पृ. 455 पं. 11 णिसीहियापरीसह 22 [1] तवदित्तचरित्त-णाण-सम्मतसारणिस्सारं 137 पृ. 435 पं. 11 विविहप्पगारवित्थरपसत्थगुणसंजुय 144 णीससंति 1[] पृ. 443 पं. 3 तवनियमतवोवहाणरणदुद्धरभरभग्गाणेयारे 30 [1] पृ. 383 पं. 1 _णिसहाणिसट्ठाणं 141, पृ. 439 पं. 6 णेव्वाणे 158 पृ. 479 पं. 1 तवमए 8[1] णोइंदियावाते 28[1] तवा 147, पृ. 449 पं. 19 णोइंदियईहा 28[1] तवायार 136, पृ. 434 पं. 12 णोइंदियत्थोग्गह 28[1] तवो 143, पृ. 442 पं. 3 णोइंदियधारणा 28[1] तवोकम्म 6 [1] णोकसाया 28[1] तवोकम्मगंडियाओ 147, पृ. 450 पं. 8 155, पृ. 461 पं. 4 तवोमग्गो तौ 146, पृ. 446 पं. 3 तवोवहाणाई 141, पृ. 439 पं. 3, 142; तओ 3[1] पृ. 440 पं. 17; 143, पृ. तच्चा 3 [3]; 4[3]; 5[3]; 6 [3]; 442 पं. 1; 144, पृ. 442 7[2]; 149, पृ. 453 पं. 15 पं. 15, 146, पृ. 445 पं. 12 NUme 52 Page #759 -------------------------------------------------------------------------- ________________ 670 शब्दः तस तसकाए तसणाम ताणं तारएण तारगेणं तारा तारारूव तालद्वयोव्विद्धगरुल के ऊ तिगिच्छिद्दहा तिर्गिछिकूड तिकणइयाई तिर्गिच्छि केसरिहा तिगिच्छं तिगुणं तिगुत्तं तिन्हं तेसद्वाणं तितारे तितिक्खा पञ्चमं परिशिष्टम् सूत्राङ्कः 30 [1], पृ. 380 पं. 21; 136, पृ. 434 पं. 17 137, पृ. 435 पं. 17 6 [1] 25 [1], 42; 28 [1] 30 [1], पृ. 383 पं. 1 1 [2] 98 98 158, पृ. 470 पं. 2 तिनेणं तिप्पयंतो तिमिसगुहा तिरिक्खजोणि तिरियगतिणामं तित्थकर गंडियाओ तित्थकरणाम तित्थकर नामसहिता तित्थकर समोसरण तित्थगरवंस तित्थपवत्तणाणि तित्थप्पवत्तयाणं 9 [2], 112 158, पृ. 471 पं. 12 22 [1] 117 20 [3] 74 17 [1] 147, पृ. 447 पं. 14 तित्तर सपरिणाम 22 [1] तित्थकर 1 [2]; 19 [1]; 25 [1]; 34, 54; 158, पृ. 475 पं. 14 147 पृ. 450 पं. 6 42 29 [1] 144, पृ. 443 पं. 1 159, पृ. 480 पं. 5 12 [1] 137, पृ. 435 पं. 10 3 [2] 32 [1] 147, पृ. 449 पं. 19 157, पृ. 468 पं. 18 1 [2] 30 [1]; पृ. 383 पं. 8 50 146, पृ. 445 पं. 17 25 [1] सूत्राङ्कः 31 [1] तिरियाणुपुव्विणामं 25 [1] तिलए 157, पृ. 468 पं. 2, 158, पृ. 478 पं. 13 तिविट्ठ 80; 84; 158, पृ. 472 पं. 10 शब्दः तिरियाउ तिवेया तिव्वा सुभसमाचार तिसिला तीसं तुंगा बे तुडियंगा तेइंदिय तेइंदियासंजम इंदियतेयसरीर ते काय असं जम का तेउलेसा तेंतिया तेंदुग तेणउतिमंडलगते तेणे तेतली तेतालीसं तेतीसं तेमासिया तेयंसी तेयगसरीरणाम तेयमंडल तेययसरीरनाम यससमुग्धात 19 [1] 10 [2] 14 [1]; 49 17 [1] 152, पृ. 458 पं. 15 17 [1] 6 [1] 6[1]; 153, पृ. 459, पं. 13 155, पृ. 462 पं. 6 157, पृ. 468 पं 1 158, पृ. 478 पं. 7 156, पृ. 462 पं. 18 30 [1]; पृ. 381 पं. 2 157, पृ. 464 पं. 18 30 [1], पृ. 380 पं. 20 150, पृ. 455 पं. 9 93 30 [1], पृ. 383 पं. 16 93[9] यासर तेयासीइमे तेरस तेरासियमुत्तपरिवाडीए 43 33 [1] 12[1]; 28[1] 158, पृ. 471 पं. 6 25 [1] 34 28 [1] 6 [1]; 7 [1] 152, पृ. 458 पं. 14 83 13 [1] 22[1]; 147, पृ. 448 पं. 8 Page #760 -------------------------------------------------------------------------- ________________ श्री समवायाङ्गसूत्रान्तर्गतविशिष्टशब्दसूचिः 671 शब्दः सूत्राङ्कः शब्दः 53 23 [1] तेवण्ण तेवीस तेवत्तरि तेसीति तोरणेहि 83 157, पृ. 468 पं. 9 22[1] थंभ सूत्राङ्क दंसणायार 136, पृ. 434 पं. 12 दंसणावरण-नामाणं दसणावरणिज्ज दंसणावरणिज-णामा-स्सुयाणं दंसमसगफासपरीसह दंसिजति 136, पृ. 434 पं. 18 दओभास 42, 43, 52, 57, 87 दक्षिणकट्ठातो दक्षिणायणनिय? दक्खिणाहुत्ती 74 दक्खिणिल्ल 99 दगसीम 52; 87 दढधणू 158, पृ. 475 पं. 12 157, पृ. 463 पं. 11; 157, पृ. 464 पं. 8 दढाऊ 158, पृ. 476 पं. 13 दत्त 35; 158, पृ. 475 पं. 10 दधिमुहपव्वय दधिवण्ण 157, पृ. 468 पं. 1 दढरह थणियं 76; 149, पृ. 453 पं. 7 थणियकुमार 155, पृ. 461 पं. 8 थद्धे 30 [1] पृ. 383 पं. 62 थावर 136, पृ. 434 पं. 17 137, पृ. 435 पं. 17 थावरणाम थिणगिद्धी 31 [1] थितिकरणकारणाणं 145, पृ. 444 पं. 12 थिबुयसंठाण 155, पृ. 462 53 थिरजस 144, पृ. 443 पं. 3 थिरणाम 42 थिरबंधण 146, पृ. 446 पं. 4 थिराथिराणं 28 [1] थीणगिद्धी थीपरिण्णा 23 [1] थूभियग्गातो 12 [1] थेरे 30 [1], पृ. 384 पं. 15; 47; 65, 72, 74, 78, 83, 92, 95 20 [1] दंड 1 [3]; 2 [1]; 3 [1]; 30 [1], पृ. 381, पं. 10; 96 दंडजुद्ध दंडरयण 14 [1] दंडलक्खण दप्प थेरोवघातिए mul. 1. nalill damatitthakaruttamassa 145, pR. 444 पं. 12 दमिडलिवि 18[1] दयमट्टियं दयसीम 42, 43, 57 दवदवचारि 20[1] दव्व 153, पृ. 459 पं. 8 दव्व-गुण-खेत्त-काल-पजव 138, पृ. 436 पं.8 दव्वगुणखेत्तकालपजवदेसपरिणाम जहत्थिभावाणुगमनिक्खेवणयप्पमाणसुनिउणोवक्कमविविहप्पकारपागडपयंसियाणं 140, पृ. 438 दंमे. दरिसणिज्जा दंसण दसणपरीसह दसणमोह दसणविराहणा दसणसंपण्णया दंसणसावए 140, पृ. 438 पं. 9 22[1] 31[1] 3[1] 27[1] 11[1] | दस 150, पृ. 454 पं. 13 10 [1] 26 [1] 100 दस-कप्प-ववहार दसदसमिया Page #761 -------------------------------------------------------------------------- ________________ 672 पञ्चमं परिशिष्टम् दीवभूता दीहबाहु दीहवेयड्ड दारे दुगुंछा शब्दः सूत्राङ्कः शब्दः सूत्राङ्क: दसवण्णेणं दिव्वं 10 [1] दसधणू 158, पृ. 475 पं. 12 दिसा 16 [1]; 76; 149; पृ. 453 दसरह 157, पृ. 463 पं. 11 158, पं. 7 पृ. 470 पं.15 दिसासोवत्थियं 20 [3] दसविह 10 [1] दीव 10 [2]; 23 [2]; 30 [1], दसविहवत्तव्वयं 138, पृ. 436 पं. 11 पृ. 383 पं. 1 दसारगंडियाओ 147, पृ. 450 पं. 7 76; 149, पृ. 453 पं. 7 दसारमंडला 158, पृ. 471 पं. 5, 158, 137, पृ. 435 पं. 12 पृ. 480 पं. 1 दीवायण 158, पृ. 476 पं. 18 दसारवंस 159, पृ. 480 पं. 6 दीहदंत 158, पृ. 477 पं. 9 दाणंतराइयं 17 [1] 157, पृ. 465 पं. 7; दाणंतराए 31 [1] 158, पृ. 478 पं. 5 दायणे 12 [1] दारुमडे 158, पृ. 477 पं. 1 दीहवेयडपव्वय 25 [1]; 100 30 [1]; पृ. 381 पं. 17 दुओणयं 12 [1] दावद्दवे 19 [1]] 21 [1]; 26 [1] दासऊरिया 18 [1] दुगुणं 147, पृ. 447 पं. 14 दाहिणभरह 122 2 [2] दाहिणड्डमणुस्सखेत्ता दुद्धरा 158 पृ. 471 पं. 13 दाहिणदारिया 7 [2] दुपडिग्गहं 147, पृ. 448 पं.6 दाहिणभरहड्ड दुपमजितचारि दिगिंछापरीसह 22 [1] दुपवेसं 12 [1] दिठिवाए 1 [2]; 147, पृ. 447 पं. 6 दुप्पय दिहिवाते 147, पृ. 451 पं. 2 दुभगणाम 25 [1]; 28 [1]; 42 दिट्ठिवाय 46, 88, 136, पृ. 434 पं. 8 दुब्भिक्ख दिडिविपरियासियादंडे 13 [1] दुब्भिगंध दिण्ण 157, पृ. 468 पं. 16 दिण्णे 157, पृ. 465 पं. 8; 157, दुमपत्तय पृ. 467 पं. 6; 157, पृ. 468 दुमसेण 158, पृ. 473 पं. 8 पं. 14 दुयावत्तं 147, पृ. 448 पं. 5 दिप्पमाणा 158, पृ. 472 पं. 8 दुरभिगमदुरोवगाह 145, पृ. 444 पं. 12 दियलोगचुताभासिया दुवालसंग 1[2]; 136, पृ. 434 दिया बंभयारी 11 [1] पं. 6; 139, पृ. 437 दिवडू 101 पं. 4, 148, पृ. 451 दिवड्डखेत्तिया पं. 4 दिवस 12 [1] दुवालसमुहुत्तिया 12 [1] दिवसखेत्त 27 [1]; 78; 98 / दुवालसविह 12[1] दुतारे 20 [1] 18 [3] Page #762 -------------------------------------------------------------------------- ________________ शब्दः दुवालसावत्ते दुबिट्टू दुसरनामं दुहविवाग दूसम दूसमदूसमा देवई देवउत्त देवकुरु देवकुरु - उत्तरकुरिया देवकुरु- उत्तरकुरु देवगति देवगतिनाम देवजुर्ति देवाण देवदसण देवलोगगमण देवासुरमाणुस देवाहिदेव देविंद देविडि देवी ठा. 43 श्री समवायाङ्गसूत्रान्तर्गतविशिष्टशब्दसूचिः सूत्राङ्कः 12[1] 158, पृ. 478 पं. 7 28[1]; 42. 146, पृ. 445 पं. 6 21[1] 21 [1] 158, पृ. 470 पं. 19; 158, पृ. 476 पं. 15 158, पृ. 476 पं. 2; 158, पृ. 479 पं. 8 157, पृ. 465 पं. 19 53 49 28 [1] 28 [1] 90[9] 24[1] देवसम्म देव सहस्स देवसेण देवाउए देवानंद देवावीणामं देवाणुभावं देवासुर - नाग- सुवण्ण-जक्ख- रक्खस किंनर - किंपुरिस - गरुल - गंधव्वमहोरगा 10 [1] 141, पृ. 439 पं. 4; 142, पृ. 441 पं. 1; 146, पृ. 445 पं. 13; 147, पृ. 449 पं. 18 158, पृ. 474 पं. 12 77 158, पृ. 479 पं. 7 31[1] 158, पृ. 479 पं. 10 28[1] 10 [1] 34 144, पृ. 443 पं. 6 24 [1] 32 [1]; 60; 70 90 [9] 157, पृ. 464 पं. 17, 158, शब्दः देवे देवोआरे देसकहा देसोधी दो दोच्च चउत्थ-पंचम-छट्ट-सत्तमासु दोच्चा 1 [6]; 2 [3]; 3 [3]; 25 [1], 86; 149, पृ. 453 पं. 15 दोभाकरं दोमासिया दोस दोसबंधण धंसिया धंसेई धणदत्त धणिट्ठाइया धणिट्ठानखत्त धणु धणुद्धरा धणुपट्टा धन्वेयं धणुसत धणूवट्ठा धन्ने धम्म धम्मकहा धम्मखे 673 सूत्राङ्कः पृ. 470 पं. 1; 158, पृ. 470 पं. 10 30 [1], पृ. 384 पं. 13 158, पृ. 476, पं. 8; 158, पृ. 479 पं. 12 8 [9] 152, पृ. 459 पं. 4 2 [1] 39 72 12 [1]; 28 [1] 52 2 [1] 30 [1], पृ. 381 पं. 17 30 [1], पृ. 381 पं. 13 158, पृ. 472 पं. 14 7 [2] [2] 5 10 [1]; 15 [1]; 96 158, पृ. 472 पं. 13 57 84 98 72 108 38 157, पृ. 467 पं. 6 1 [3]; 4 [1]; 16 [1] 23 [1]; 45; 48 141, पृ. 439 पं. 2; 141, पृ. 440 पं. 8; 142, पृ. 440 पं. 16; 143, पृ. 441 पं. 18; 144, पृ. 442 पं. 14; 146, पृ. 445 पं. 9 146, पृ. 445 पं. 11 72 Page #763 -------------------------------------------------------------------------- ________________ धूवे नंदण नंदा नगरमाणं 674 पञ्चमं परिशिष्टम् शब्द सूत्राङ्कः शब्दः सूत्राङ्कः धम्मचिंता 10 [1] 148, पृ. 451 पं. 11 धम्मज्झए 158, पृ. 479 पं. 2 धूमप्पभा 18 [1] धम्मत्थिकाए 149 पृ. 452 पं. 6 35, 98 धम्मत्थिकाय नंदणकूडवजा 113 धम्मदय 1 [2] नंदणवण धम्मदेसएणं 1 [2] 157, पृ. 464 पं. 16 धम्मनायग 1 [2] नंदावत्तं 147, पृ. 447 पं. 14 धम्ममित्त 157, पृ. 465 पं. 6; नंदिघोसं 10 [4] पृ. 467 पं. 2 नंदिफले 19 [1] धम्मवरचाउरंतचक्कवट्टि 1 [2] नंदियावत्तं 16 [3] धम्मसारहि 1 [2] नंदिसेणं 158, पृ. 474 पं. 9 धम्मसीह 155, पृ. 467 पं. 2; नंदी 52 पृ. 465 पं. 6 नक्खत्त 98; 100 धम्मसेण 158, पृ. 473, पं. 4 नक्खत्तमासा धम्मायरिया 141, पृ. 439 पं. 2, नक्खत्ता 7[2]; <[2]; 10 [2] 142, पृ. 440 पं. 15; नगरनिवेसं 143, पृ. 441 पं. 17 144, पृ. 442 पं. 14; नई 146, पृ. 445 पं. 9; नदई 30 [1], पृ. 382 पं. 6 158, पृ. 473 पं. 5, नदं 30[1], पृ. 382 पं. 6 पृ. 473, पं. 9; पृ. 480 पं.3 नंदतं 30 [1], पृ. 381 पं. 4 धर 157, पृ. 464 पं. 5, 158, पृ. 475 नपुंसकवेद 26[1] पं. 4 नमि 39; 41 धरण 32 [1]; 44 नमिपव्वजा 157, पृ. 469 पं. 4 30 [1], पृ. 381 पं. 17 धरणितल 11 [2]; 31 [1] 118; 123 नरय धरणिधरा 157, पृ. 469 पं. 4 नरगगमण 146, पृ. 445 पं. 9 धाउपागं नरयविभत्ती 23 [1] धायैसंड 68; 85; 127 नरवती 158, पृ. 472 पं. 7 धायईरुक्ख 157, पृ. 468 पं. 3 नरवसहा 158, पृ. 472 पं. 7 धारणि 157, पृ. 469 पं. 4 नरसीहा 158, पृ. 472 पं. 7 धारेति नरिंद 12[3]; 158, पृ. 472 पं. 7 धितिधणियबद्धकच्छ 146, पृ. 446 पं. 6 नरिंदुत्तरवडेंसगं 12[3] धितिमती 32 [1] नरिंदोकंतं 12[3] धीरपुरिस 158, पृ. 471 पं. 13 नलिणं 17[3]; 18[3] धुतं 9 [1] नलिणगुम्म 18[3] धुवराहू 25 [1] 9[1] धरणि नयवं नव Page #764 -------------------------------------------------------------------------- ________________ श्री समवायाङ्गसूत्रान्तर्गतविशिष्टशब्दसूचिः 675 32 [1] शब्दः सूत्राङ्कः । शब्दः सूत्राङ्क: नवनवमिया 81 निप्पडिवयणा नाग 149, पृ. 453 पं. 5 निबंधमाण 28 [1] नागकुमारावास निप्पुलाए 158, पृ. 476 पं. 5 नागरण्णो 40 निम्मम 158, पृ. 476 पं. 5 नागसाहस्सी 42; 60; 72 निम्माणणाम 25 [1]; 42 नागसुपण्ण 145, पृ. 444 पं. 6 निम्माणनाम 28 [1] नागिंद 44; 157, पृ. 466 पं. 4 / / नियट्टमाण नाणप्पवायं __14 [1] नियट्टि 14 [1] नाणविद्धिकरा 10 [2] नियडिपण्णाणे 30 [1], पृ. 384 पं. 3 नाणविराहणा नियडी नाणावरणिज 39, 52, 58 नियाणकडा 158, पृ. 474 पं. 3 नाणाविहसुरनरिंदरायरिसिविविह नियाणभूमी 158, पृ. 473 पं. 11 संसइयपुच्छियाण 140, पृ. 438 पं. 4 नियाणसल्ल 3 [1] नाभी 16 [1]; 157, पृ. 463 पं. 15 निरयगती 154, पृ. 460 पं. 9 नाम 52, 58 निरयविभत्ती 16 [1] नामवेजा 12 [1] निरयावास 34; 84 नायगं 30 [1], पृ. 382 पं. 17 निरवलाव नारए 158, पृ. 476 पं. 18 निरामया नारायसंघयण 155, पृ. 461 पं. 1 निरुवलेवा नालिया निवड्डेमाण 27 [1] नालियाखेडे निवुवेत्ता 78, 98 निवाए 12 [1] nivvadRittA निक्खममाणे निव्वत्तणया 153, पृ. 460 पं. 1 निक्खित्तसत्थं 158, पृ. 474 पं. 12 निसढ [1] 63 निगमस्स 30 [1], पृ. 382 पं. 17 निसभ 74; 112 निगृहेजा 30 [1], पृ. 381 पं. 11 निसभकूड 112 निग्गमा 139, पृ. 437 पं. 11 निसह-नेलवंतियाओ निच्चागोए 31 [1] निसिज्जा 18 [1] निजुद्धं 72 निस्सिए 30 [1], पृ. 382 पं. 9 निजराणा नियरयरेणुयं निजीव नीरया 150, पृ. 454 पं. 12 निजुत्ती 136, पृ. 434 पं. 14 150, पृ. 456 पं. 3 निज्झाएत्ता 9 [1] नीलगपीतगवसणा 158, पृ. 478 पं. 3 निदंसिर्जति 136, पृ. 434 पं. 18 158, पृ. 472 पं. 8 निदाणकारणा 158, पृ. 473 पं. 13 नीललेसा 6 [1]; 153; पृ. 459 पं. 13 निद्दा 31 [1] नीलवंत 7 [1]; 63, 112 निप्पडिकम्मया 32 [1] नीलवण्णपरिणाम ___ 22 [1] 40 Page #765 -------------------------------------------------------------------------- ________________ 676 पञ्चमं परिशिष्टम् शब्दः सूत्राङ्कः । आन्तु नीससंति 4 [4]; 5 [4] पंचसंवच्छरिय नेयाउथ 30 [1], पृ. 383 पं. 7 पंचाणौतिं नेयारं 3. [1], पृ. 382 पं. 17 पंचासं नेरइया 153, पृ. 459 पं. 10 पंचिंदिय 14 [1] 153, पृ. 460 पं. 1 पंचिंदियासंजम 17 [1] नेरइयाउए 31 [1] पंचिंदियतेयसरीर 152, पृ. 458 पं. 16 नेरइयाणं 151, पृ. 456 पं. 10 पंचिंदियवेउव्वियसरीर 152, पृ. 457 154, पृ. 460 पं. 7 प. 17 नोइंदियात्थोग्गह 6 [1] पंचेंदियजातिनाम 28 [1] पइट्ठ 157, पृ. 464 पं. 7 पंचेंदियसंसारसमावण्णजीवरासी 149, पइण्णगसहस्सा पृ. 452 पं. 8 पउम 17 [3] 18 [3]; 157, पंजलिउडाओ 157, पृ. 467 प.7 पृ. 467 पं. 4; 157, पृ. 469 प.5; पंडयवण 158, पृ. 477 पं. 11; 158, पंडितमरण 17 [1] पृ. 478 पं. 9, पकुव्वति 30 [1], पृ. 380 पं. 22 158, पृ. 469 प. 14 पक्खं 33 [1] पउमगुम्म 18 [3] पगडिबंध पउमद्दह-पुंडरीयदहा 113 पच्चक्खयप्पच्चयकरीणं 145, पृ. 444 पं. 13 पउमप्पभ 103 पच्चक्खाण 14 [1], 20 [1], 32 [1], पउमसिरी 158, पृ. 470 पं. 10 147, पृ. 448 पं. 13 पउमावती 157, पृ. 464 पं. 18 पच्चक्खाणकसाए 21 [1] पउमुत्तर 158, पृ. 469 पं. 13 पच्चक्खाणकिरिया 23 [1] पउमुप्पलगंधिए 34 पञ्चक्खाणावरण 16 [1] पंकबहुल पच्चाहरतो पंकप्पभा पच्छन्ने पंच पच्छा 8 [1] पंचजामस्स पजत्तगाणं 151, पृ. 456 पं. 14 पंचतारे पज्जत्तणाम पंचधणुसतिय 104 पजत्तनाम 28 [1] पंचम-छट्ठीतो पजत्तया 14 [1] पंचमाए 10 [3]; 11 [3]; 12 [2]; पजवा 136, पृ. 434 पं. 17 13 [2]; 14 [2]; 15 [3]; पजोसविते 16 [2]; 17 [2] पट्टणसहस्सा . 48 पंचमासिया 12 [1] पडागमालाउला 150, पृ. 455 पं. 3 पंचमीए 149, पृ. 453 पं. 15 पडातियासंठाणा 155, पृ. 462 पं. 4 पंचवण्णा 157, पृ. 465 पं. 17 पडिचारं 72 पंचसंवच्छरिए पडिबाहिरं 30 [1], पृ. 381 पं. 18 84 42 Page #766 -------------------------------------------------------------------------- ________________ शब्दः पडिमा पडिमाभिग्गहगहण पालणा पडिलव पडिलो माहि पडिवत्तीतो पडिवाती पडिविरयं पडसाहरति पसुई पडणेति पडि सेवमाणे सूत्राङ्कः 92; 142, पृ. 440 पं. 17; 144, पृ. 442 पं. 15; 146 पृ. 445 पं. 12 पडिवू पडिसत्तू 158, पृ. 473 पं. 15; 158, पृ. 473 पं. 179 158, पृ. 480 पं. 2 < [9] 158, पृ. 475 पं. 13 श्री समवायाङ्गसूत्रान्तर्गतविशिष्टशब्द सूचिः 150, पृ, 454 पं. 14; 157 पृ. 464 पं. 2 30 [1], पृ. 382 पं. 1 136, पृ. 434 पं. 13 152, पृ. 459 पं. 5 30 [1], पृ. 383 पं. 3 72 पडुच पढम चउत्थ-पंचमासु पढम - पंचम - छट्ठी-सत्तमासु पढम- बितिया पढमभिक्खा पढमभिक्खादा पदमभिक्खादेय पढमसिस्सिणी पढमावलियाए पणतालमुहुत्तसंजोगा पणतालीसं पणतीसं पण सं पणीताहारविवज्जणता पणिही पणीयरस भोई 142, पृ. 441 पं. 5 33 [1] 21 [1] 14 [1] 43 34 42; 55 157, पृ. 467 पं. 11, 157, पृ. 467 पं. 10 158, पृ. 477 पं. 5 157, पृ. 466 पं. 19 157, पृ. 469 पं. 1 158, पृ. 477 पं. 4 62 45 45 35 147, पृ. 448 पं. 6 25 [1] 32 [1] s [9] शब्दः पणुवीसं पण्णत्तरिं पण्णरस पण्णरसमुहुत्त पण्णविनंति पणासह पण्णासं पहाण पण्हावागरण पण्हावागरणदसा पतिभयकरकरपलीवणा पत्तगच्छेजं पत्तच्छेजं पत्तेयसरीरणाम पत्तेयसरीरनामं पत्थरगेण पत्थडे पदग्ग पदसतसहस्स पदसहरस पदेसंबंध पदेसा पन्नरसतिभागं पन्नरसमुहुत्त पन्नर समुहुत्त संजुता पबंधणे प करं पभंजण प्रभावई पभास पभासिं पभू 677 सूत्राङ्क: 25 [1] 75 15 [1] 15 [2] 136, पृ. 434 पं. 18 22 [1] 50 145, पृ. 444 पं. 13 1] [2]; 136, पृ. 434 पं. 8; 145 पृ. 444 पं. 5 145, पृ. 444 पं. 7 146, पृ. 446 पं. 4 72 72 25 [1], 42 28 [1] 62 62 136, पृ. 434 पं. 16; 138, पृ. 436 पं. 15; 139, पृ. 437 पं. 15 139, पृ. 437 पं. 15 136, पृ. 434 पं. 16; 137, पृ. 435 पं. 16 4 [1] 95 15 [1] 15 [2] 15 [2] 12 [1] 3 [4]; 8 [4] 46 157, पृ. 464 पं. 17 7 [3]; 11 [2]; 22 [3] 66; 72 30 [1], पृ. 384 पं. 2 Page #767 -------------------------------------------------------------------------- ________________ 678 पञ्चमं परिशिष्टम् 14 [1] 88 34 शब्दः सूत्राङ्कः । शब्दः सूत्राङ्कः पमत्तसंजते परसमय 137, पृ. 435 पं. 3, 138 पृ. पमई * 436, पं. 5; 139, पृ. 437 पमाद 5 [1] पं. 1; 140, पृ. 438 पं. 1 पमायट्ठाण पराघातणाम पम्हं [4] पराघायनाम 28 [1] पम्हकंतं [4] परिकम्म 147, पृ. 447 पं. 7 पम्हप्पों 9 [4] परिग्गह पम्हलेसा 6 [1]; 9 [4] ; 153, परिग्गहसण्णा 4 [1] पृ. 459, पं. 13 परिणतापरिणतं पम्हवणं परिणमति पम्हावत्तं परिणयापरिणय 147, पृ. 448 पं. 4 पम्हुत्तरवडेंसगं 9 [4] परिणामणता 153, पृ. 460 पं. 2 पयंडदंडप्पथार 158, पृ. 471 पं. 12 परिणिव्वाइस्संति पयग्ग 137, पृ. 435 पं. 17, 140, परिण्णा 32 [1] पृ. 438 पं. 12; 142, परित्ता 136, पृ. 434 पं. 13 पृ. 441 पं. 14; 143 पृ. परिभुंजणता 25 [1] 442 पं. 10; 144, पृ. 444 परियागा 141, पृ. 439 पं. 3 पं. 3 परियातियणता 153, पृ. 460 पं. 1 पययमणसा 146, पृ. 446 पं. 8 परियारणया 153, पृ. 460 पं. 2 पयला ___ 9 [2]; 31 [1] पयलापयला 9 [2]; 31 [1] परिवठ्ठी 139, पृ. 437 पं. 4 पयसतसहस्स 143, पृ. 442 पं. 9 परिवार पयसयसहस्स 142, पृ. 441 पं. 14; परिसओ 30 [1], पृ. 381 पं. 15 144, पृ. 444 पं. 3, 147, परिसहसेण्णरिखुबलपमद्दणाणं 144, पृ. 443 पृ. 450 पं. 17 पं. 3 पयसहस्स 138, पृ. 436 पं. 15; 140, परिहायति पृ. 438 पं. 12 परीसहा पथावती 158, पृ. 470 पं. 14 परूविज्जति 136, पृ. 434 पं. 18 पयोगसुद्धाई 146, पृ. 446 पं. 9 20 [3] परचक पलिकुंचणया परदारमेहुण 146, पृ. 445 पं. 15 पलितोवमं परपरिवाए पलियंक 18 [1] परमण्णं 157, पृ. 467 पं. 12 पल्लगसंठाणसंठिया 113 परममंगल्लजगहिताणि 144, पृ. 443 पं. 2 पल्लवग्गे 139, पृ. 437 पं. 5 परमाउयं पल्लासंठाणसंठिता परलोगभय 7 [1] पवडंति 25 [1] परवेयावच्चकम्मपडिमा पवत्तिणीओ 147, पृ. 449 पं. 20 परिववृति पलंब Page #768 -------------------------------------------------------------------------- ________________ श्री समवायाङ्गसूत्रान्तर्गतविशिष्टशब्दसूचिः 679 शब्दः सूत्राङ्कः । शब्दः सूत्राङ्कः पवयणमाता 8 [1] पाओवगमणमरण 17 [1] पवरदित्ततेया 158, पृ. 472 पं. 7 पाओसिया 5 [1] पवरुजलसुकंतविमलगोत्थुभतिरीडधारी पागारा 158, पृ. 472 पं. 2 पाठान्तर 7 [2] पवहे 24 [1] पाठो 147, पृ. 447 पं. 13 पवात 25 [1]; 74 पाडलि 157, पृ. 468 पं. 1 पविकत्थई 30 [1], पृ. 383 पं. 13 पाणए 19 [2] पविसमाण पाणत __ 19 [3]; 32 [1]; 20 [2] पविसिंसु पाण-भोयण पव्वजा 141, पृ. 439 पं. 3, 143, पाणमंति 1 [7]; 4 [4]; 5 [4] पृ. 441 पं. 18; 144, पृ. 442 पाणय 20 [1] पं. 15; 146, पृ. 445 पं. 12; पाणविधि 147, पृ. 449 पं. 19 पाणाउ 13 [1]; 14 [1]; 147, पन्वत 10 [1] पृ. 448 पं. 13 पव्वय 158, पृ. 472 पं. 14 पाणातिवात 5 [1] पव्वयंतेणं 108 पाणातिवात किरिया पव्वयरणो पाणातिवातवेरमण 27 [1] पसंतचित्तमाणसा 34 पाणातिवाय 146, पृ. 445 पं. 14 पसत्थज्झवसाणजुत्ते 29 [1] पाणिणा 30 [1], पृ. 381 पं. 3 पसत्थविहायगइणाम 28 [1] पाणे 30 [1], पृ. 380 पं. 21 पसत्थारं 30 [1], पृ. 382 पं. 16 पातोवगतो 147, पृ. 450 पं. 1 पसिणसतं 145, पृ. 444 65 पायच्छित पसिणापसिणसतं 145 पृ. 444 पं. 6 पायच्छित्तकरण 32 [1] पसेणईए 157, पृ. 463 पं. 15 पायमूले पस्सामि 30 [1], पृ. 384 पं. 13 पायावच्चे 30 [1], पृ. 385 पं. 2 पहराए 158, पृ. 478 पं. 13 पायोवगतो 143, पं. 442 पं. 6 पहाणपुरिसा 158, पृ. 471 पं. 6 पारलोइय 30 [1], पृ. 384 पं. 9; 158, पृ. 478 पं. 3 141, पृ. 439 पं. 2; 142, पहाराइया 18 [1] पृ. 440 पं.16; 143, पृ. 441 पहेलियं पं. 18; 144,पृ. 442 पं. 14; पाईणपडिणायया 122 146, पृ. 445 पं. 12 पाउणित्ता पारितावणिया पाउब्भावो पालए 1 [4] पाओवगमण 141, पृ. 439 पं. 4; पालेमाणे 142, पृ. 441, पं. 1; पाव 1 [3] 144, पृ. 442 पं. 16: पावाणुभागफलविवागा 146, पृ. 445 146, पृ. 445 पं. 13 72 __पं. 16 Page #769 -------------------------------------------------------------------------- ________________ पञ्चमं परिशिष्टम् शब्द: सूत्राङ्क: पुढापुढे 147, पृ. 448 पं. 5 पुढविकाइयासंजम 17 [1] पुढविकाइयावासा 150, पृ. 454 पं. 15 पुठविकायसंजम 17 [1] पुढवी 1 [6]; 158, पृ. 470 पं. 18 पुढवीकाय पुणव्वसू 5 [2]; 8 [2]; 45; 157, पृ. 467 पं. 3, 158, पृ. 472 पं. 15 पुण्ण शब्द: सूत्राङ्क: पावकम्मवल्ली 146, पृ. 446 पं. 5 पावकरमैलमतिगुणविसोहणत्थं 137, पृ. 435 पं. 8 पावप्पओय 146, पृ. 445 पं. 16 पावफलविवाग पावसमणिज पावसुतपसंगे ___ 29 [1] पास 8 [1]; 9 [1]; 16 [2]; 30 [1], पृ. 385 पं. 7.38, 70, 100, 105, 109, 113, 114, 126, 157, पृ. 466, पं. 13; 157, पृ. 466 पं. 18 पासादीया 150, पृ. 454 पं. 13 पासायवडेंसगा 103 पासित्तए 10 [1] पाहुड 147, पृ. 450 पं. 16 पाहुडपाहुडा 147, पृ. 450 पं. 16 पाहुडपाहुडियातो 147, पृ. 450 पं. 17 पाहुडियातो 147, पृ. 450 पं. 17 ___ 21 [1] पिट्ठओ पियंगु 157, पृ. 467 पं. 16 पियते 157, पृ. 467 पं. 16 पियदंसण 16 [1], 158, पृ. 471 पं. 7 पियमित्त 158, पृ. 472 पं. 15 पिया 155, पृ. 461 पं. 7 पिलुंखुरुक्खे 157, पृ. 467 पं. 17 पिवासापरीसह 22 [1] पुंखं 12 [3] 12 [3] पुंडरीय 18 [3], 19 [1], 23 [1] पुंडरीयगुम्म 18 [3] पुंडरीयणयणा 158, पृ. 472 पं. 3 पुक्खरगयं पुक्खरवरदीवड्ड पुक्खरसाविया 18 [1] पुट्ठसेणियापरिकम्म 147, पृ. 447 पं. 10 पुण्णघोस पुणिमा पुप्फ पुप्फकंत पुप्फकूड पुप्फकेऊ पुप्फचूला पुप्फज्झय पुष्फदंत पुप्फपभ पुप्फवण्ण पुप्फवती 158, पृ. 479 पं. 5 40, 62 20 [3] 20 [3] 20 [3] 158, पृ. 479 पं. 3 157, पृ. 469 पं. 7 20 [3] 75, 86; 100 _____ 20 [3] ___ 20 [3] 157, पृ. 469 पं. 6 20 [3] पिंड पुप्फलेसं पुप्फसिंग 20 [3] पुप्फसिट्ठ पुप्फावत्त पुप्फुत्तरवडेंसगं पुप्फोवयार पुमवेद पुरतो पुरवरसाहस्सी 25 [1] 44 138, पृ. 436 पं. 10 पुरिमपच्छिमताणं पुरिसजुगाई पुरिसज्जाया पुरिसलक्खणं पुरिसवरगंधहत्थिणा पुरिसवरपुंडरीएणं 1 [2] 1 [2] Page #770 -------------------------------------------------------------------------- ________________ श्री समवायाङ्गसूत्रान्तर्गतविशिष्टशब्दसूचिः 681 पुलग पुव्व शब्दः सूत्राङ्कः पुरिसविजा पुरिसवेद 26 [1]; 156, पृ. 462 प. 12 पुरिससएहिं 157, पृ. 466 पं. 14 पुरिससीह 1 [2]; 133 पुरिसादाणी पुरिसादाणीय 8 [1]; 16 [2]; 38; 100; 105 पुरिसोत्तम 1 [2]; 50 पुरोहितरयण 14 [1] 120 13 [1]; 14 [1] पुश्वकीलिआई 9 [1] पुव्वगए 147, पृ. 448 पं. 11 पुव्वगय 147, पृ. 447 पं. 7 पुव्वदारिया पुव्वबद्धवेरा 34 पुव्वभव 10 [1]; 147, पृ. 449 पं. 18 पुव्वभवनामधेजाणि 158, पृ. 480 पं. 2 पुव्वभविया 157, पृ. 465 पं. 3; 158, पृ. 473 पं. 5 पुष्वरत-पुव्वकीलियाणं 25 [1] पुन्वरय पुव्वसतसहस्स पुव्वाई 10 [2] पुव्वाफग्गुणीणक्खत्त 2 [2] पुव्वाभद्दवताणक्खत्त 2 [2] पुष्वासाढणक्खत्त पुव्वुप्पण्णा पुस्स 157, पृ. 467 पं. 3 पुस्सणक्खत्त 3 [2] पुहई 157, पृ. 464 पं. 16 8 [1] पूसो 10 [2] पेढालपुक्त 158, पृ. 476 पं. 3 पेसपरिणाते 11 [1] पहाअसंजम 17 [1] / शब्दः सूत्राङ्क: पोंडरीयं 17 [3] पोक्खरकण्णियासंठाणसंठिता 150, पृ. 454 पं. 7 पोग्गल 138, पृ. 436 पं. 11 पोग्गलत्थिकाय पोग्गलपरिणाम 22 [1] पोटिल 158, पृ. 476 पं. 3; 158, पृ. 476 पं. 13 पोट्टिलभवग्गहण 134 पोराणाणं 20 [1] पोरिसिच्छायं 27 [1]; 36 पोरिसीछायं 24 [1] पोरेकव्वं पोरेवचं पोलिंदि [लिवि 18 [1] पोसहोववासणिरत 11 [1] पोसासाढेसु 18 [1] पोसे 29 [1] प्पमाय 146, पृ. 445 पं. 15 फग्गु 157, पृ. 469 पं. 3 फरगुणे फग्गुणपुणिमासिणी फलविवाग 146, पृ. 445 पं. 6 फलेणं 30 [1], पृ. 381 पं. 10 फालण 146, पृ. 446 पं. 2 फाले 30 [1], पृ. 381 पं. 8 फासणाम 25 [1], 28 [1], 42 फासा फासाणुवाती फासिंदियात्थोग्गह फासिंदियईहा 28 [1] फसिंदियत्थोग्गह 28 [1] फासिंदियनिग्गह 27 [1] फासिंदियवंजणोग्गह 28 [1] बौले 157, पृ. 468 पं. 3 बंध 1 [3], 4 [1] बंधओ 20 [1] 9 [1]] 129 ECEE पूरेति . Page #771 -------------------------------------------------------------------------- ________________ 682 पञ्चमं परिशिष्टम् बंधू बलि बहु शब्दः सूत्राङ्कः बंधद्विती 20 [1] बंधण 2 [1] 157, पृ. 469 पं. 6 बंभ 11 [4]; 12 [1]; 18 [1]; 60, 158, पृ. 470 पं. 14 बंभकत 11 [4] बंभकूड 11 [4] बंभचेर 9 [1); 51 बंभचेरागुत्तीई बंभचेरगुत्ती 9 [1] बंभचेरवास 10 [1] बंभज्झयं 11 [4] बंभदत्त 157, पृ. 467 पं. 1; 158, पृ. 470 पं. 7 बंभप्पभं 11 [4] बंभयारि 8 [1]; 30 [1]; पृ. 382 पं. 5 बंभलोगवडेंसगं 10 [4]; 12 [1] बंभवण्णं 11 [4] बंभ-लंतएसु 110 बंभलेसं 11 [4] बंभलीए 7 [2]; 8 [3]; 9 [3]; 10 [3]; 64 बंभलोयकप्प 158 पृ. 474 पं. 5 बंभसिंग 11 [4] बंभसिटुं 11 [4] बंभावत्तं ___ 11 [4] बंभी 18 [1]; 46; 84; 157, पृ. 469 पं. 3 बंभुत्तरवडेंसगं 11 [4] 30 [1], पृ. 385 पं. 1; 158, पृ. 469 पं. 15 बत्तीसं 32 [1] बत्तीसतितारे 32 [1] बत्तीसतिविहे 32 [1] बत्तीसा 137, पृ. 435 पं. 9 बलकूड 113 बलकूडवज्जा शब्दः सूत्राङ्कः बलदेव 10 [1]; 12 [1]; 35 51, 54668, 73, 80; 158, पृ. 472 पं. 12 158, पृ. 476 पं. 15 बलदेवगंडियाओ 147, पृ. 450 पं. 7 बलदेवमायरो 158, पृ. 471 पं. 1 बलदेव-वासुदेवपितरो 158, पृ. 470 पं. 12; 158, पृ. 480 पं. 1 बलभद्द 158, पृ. 4.8 पं. 6 बलमए 8 [1] बलवं 30 [1], पृ. 385 पं. 1 16 [2] 32 [1]; 60 30 [1] पृ. 382 पं. 7 बहुजण 30 [1], पृ. 383 पं. 1 बहुपडिपुण्ण बहुभंगियं 147, पृ. 448 पं. 4 बहुरवं 30 [1], पृ. 382 पं. 18 बहुलं 147, पृ. 448 पं. 5, 157, पृ. 467 पं. 6 बहुलपक्ख 15 [1]; 62 बहुविहकामभोगुब्भवाण 146, पृ. 446 पं. 16 बहविहपरंपराणुबद्धा 146, पृ. 446 पं. 5 बहुविहवसणसयपरंपरापबद्धाण 146, पृ. 445 पं. 17 बहुसमरमणिज्जातो 9 [2] बहुसुतपुजा बाणउई बादर 14 [1] बादरणाम 25 [1]; 42 बादरवणप्फतिकाइय 10 [3] बायरणाम 28 [1] बायालीसं बारवतीए 157, पृ. 466 पं. 9 बारस 12 [1] बारसगुणा 157, पृ. 468 पं. 8 बंमे Page #772 -------------------------------------------------------------------------- ________________ श्री समवायाङ्गसूत्रान्तर्गतविशिष्टशब्दसूचिः 683 बाले 22 [1] 72 शब्दः सूत्राङ्कः बारसविहवित्थर 139, पृ. 437 पं. 5 बारसावयं 12 [1] बालपंडितमरण 17 [1] बालमरण 17 [1] 30 [1], पृ. 342 पं. 7 बावण्ण बावत्तरिं बावीसं बावीसतिविधे 22 [1] बासीतं बासीतीए बाहा 9 [2]; 65, 67 बाहिरया बाहिराओ बाहिराणंतरं 33 [1] बाहिरियं बाहिरे 6 [1]; 152, पृ. 459 पं. 4 बाहुजुद्धं बाहुबलि 84 बिंदुसार 14 [1] बितिए 38 बितिय-चउत्थीसु 35 बुज्झिस्संति 1 [8] बुद्धातिसेसा बेइंदिय 14 [1] बेइंदियासंजम 17 [1] बेइंदियतेयसरीर 152, पृ. 458 पं. 15 155, पृ. 462 पं. 6 बोधणाणुसासण 141, पृ. 440 पं. 2 बोहएणं 1 [2] बोहिलाभ 141, पृ. 439 पं. 4; 142, पृ. 441 पं. 2; 144, पृ. 442 पं. 16; 146, पृ. 445 पं. 14 30 [1], पृ. 384 पं. 4 भगवं 7 [1]; 30 [1], पृ. 385 पं. 9 42, 54, 55, 70; 72; 82; 83, 89; 134 शब्दः सूत्राङ्क: भगवंतो भगवओ 110; 111 भगवता 1 [2]; 18 [1] भगवतीए 84 भगवतो 11 [2]; 14 [1]; 18 [1]; 36; 53; 104; 106 भट्टित्तं भंडणे भत्तकहा . 4 [1] भत्तपच्चक्खाण 141, पृ. 439 पं. 3, 142 पृ. 441 पं. 1; 144, पृ. 442 पं. 15; 146, पृ. 445 पं. 13 भत्तपच्चक्खाणमरण 17 [1] भत्तपाण 12 [1]] भत्ता 147, पृ. 449 पं. 19 भत्तारं 30 [1], पृ. 382 पं. 15 भद्द 16 [3]; 158, पं. 478 पं. 8 भद्दबाहुगंडियाओ 147, पृ. 450 पं. 7 भद्दवते 29 [1] भद्दा 158, पृ. 470 पं. 1; 158, पृ. 470 ___ पं. 9; 158, पृ. 471 पं. 3 भइत्तरवडेंसगं भय 21 [1]; 26 [1] भयट्ठाण भयविवेग भयसण्णा 4 [1] भयाली 158, पृ. 476 पं. 17 भरणि ___9 [2]; 15 [2] भरणिणक्खत्त भरह 7 [1]; 34; 77; 83, 84; 108; 129, 158, पृ. 470 __ पं. 4, 158, पृ. 477 पं. 9 भरहेरवय 14 [1]; 54 भवं 1 [] भवग्गहण 1 [-] भवण 138, पृ. 436 पं. 9 भवणावास 16 [3] 25 [1] बैंतिया । भंसे Page #773 -------------------------------------------------------------------------- ________________ 684 पञ्चमं परिशिष्टम् भसे शब्दः सूत्राङ्कः भवणावाससतसहस्सा भवणावाससयसहस्सा 40; 44 भवधारणिजा 152, पृ. 457 पं. 11 भवपच्चइए 153, पृ. 459 पं. 7 भवसिद्धिया 1 [8]; 28 [1]; 148, पृ. 451 पं. 18 भविए 29 [1] भवियजणपयहिययाभिनंदियाणं 140, पृ. 438 पं. 7 30 [1], पृ. 382 पं. 7 भाणू 197, पृ. 464 पं. 9 भावणा 25 [1] भावसच्चे 27 [1] भावा 148, पृ. 451 पं. 16 भावियप्पा 30 [1], पृ. 385 पं. 2 भावियं 17 [3] 10 [1] भासत्ताए भासरं 7 [3] भासरासिवण्णाभा 150, पृ. 456 पं. 2 भासा भासासमिई 8 [1] भासासमिती 5 [1] भासिज्जमाणी 34 भिंगा 10 [2] भिक्खासतेहिं 81; 100 भिक्खुपडिमा 12 [1]; 49; 64; 81; भावे शब्दः सूत्राङ्कः भूयग्गामा 14 [1] भूयाणंद 32 [1]; 40 मेदे 152, पृ. 459 पं. 4 भोगपरिचाया 141, पृ. 439 पं. 2; 143, पृ. 441 पं. 18; 144, पृ. 442 पं. 14; 146, पृ. 445 पं. 12 भोगभोग 30 [1] पृ. 382 पं. 2; 141, पृ. 439 पं. 12 भोगवयता __ 18 [1] भोगाणं 157, पृ. 466 पं. 15 भोगासा भोमा 9 [2]; 29 [1]; 33 [1]; 65 भोमेज 1 [6]; 2 [3]; 10 [3] भोमेजणगणरावाससतसहस्सा 150, पृ. 455 पं. 1 मौडट्ठाणम्मि 34 [1] मौयफासपरिणाम 22 [1] मंगला 157, पृ. 464 पं. 15 मंगलावति मंडलगते मंडलसतं मंडलातो मंडलियपव्वए मंडलियरायाणो मंडल 31 [1], 60 मंडियपुत्ते 11 [2]; 30 [1] पृ. 384 पं. 15; 83 मंडुके 19 [1] मंतगयं मंताणुजोग 29 [1] मंथंतराई 8 [1] मंदर ___7 [1]; 10 [1]; 11 [2]; 16 [1]; 31 [1]; 45, 55; 61; 69; 87, 88, 92: 97; 98 99; 123, 157, पृ. 468 पं. 15 100 भिज्जा भिन्न भिसए भीस भीमसेण भुंजमाणे भूओवघातिए 147, पृ. 448 पं. 4 157, पृ. 468 पं. 16 158, पृ. 478 पं. 14 157, पृ. 463 पं. 10 21 [1] 20 [1] 30 [1], पृ. 385 पं. 3 9 [2] भूमहं भूमिभागातो Page #774 -------------------------------------------------------------------------- ________________ शब्दः मंदर चूलिया मंदरवजा मंदरादीनं मंचखुणा मंस सोणिते मक्खायं मग्गदय मग्गे मघवं मच्छा मज्झिमौवरिमगेवेज्ज मज्झिमौवरिमगेवेज्जय मज्झिमझिम गेवेज्ज मज्झिमझिम गेवेजय मज्झिमम वेज महेट्ठिमगेवेजय मज्झे मझे लोगस्स मट्ठा मणासंजम मणगुत्ती मणदंड मणपज्जव मणपज्जवनाण 27 [2] मज्झिमपुरिसा 158, पृ. 471 पं. 6; 158 पृ. 478 पं. 2 मणपज्जवणाणावरण मणपज्जवनाणिसता मणपज्जवनाणिसया मणसमाहरणता मणाभिरामा मणामा श्री समवायाङ्ग सूत्रान्तर्गत विशिष्टशब्द सूचिः 40 69 139, पृ. 437, पं. 10 34 [8] 34 मणिकणगभियागा मणिपागं मणियंगा मणिरयण सूत्राङ्कः 11 [2] 1 [2] 16 [1], 23 [1] 158, पृ. 470 पं. 4 150, पृ. 454 पं. [2] 28 [3] 26 [2] 27 [3] 25 [2] 26 [3] 30 [1], पृ. 382 पं. 6 16 [1] 12; 150, पृ. 456 पं. 3 17 [1] 3 [1]; 8 [1]; 25 [1] 3 [1] 147, पृ. 449 पं. 21 [10] [1] 31 57 81 27 [1] 155, पृ. 461 पं. 8 155, पृ. 461 पं. 7 150, पृ. 455 पं. 10 72 10] [2] 14 [1] 685 सूत्राङ्कः 72 1 [7] 34; 155, पृ. 461 पं. 7 152, पृ. 457 पं. 13 147, पृ. 447 पं. 10 147, पृ. 447 पं. 17 10 [1] 10 [4]; 16 [1]; 157, पृ. 465 प. 18 157, पृ. 465 पं. 18 10 [2] मत्तगयवरिंदललियविक्कमविल सियगती 158, पृ. 472 पं. 5 30 [1], पृ. 381 पं. 8 शब्दः मणिक्खणं मणु मणुण्णा मस्स आहार यसरीर मस्स सेणियापरिकम्मे मणुस्साबत्त मो मणोरम मणोरहा मत्तगय मत्थयं मद मद्दव मधुसित्थ मयट्ठाण मरते मरणासा मरणभय मरुदेव 52 10 [1]; 143, पृ. 442 पं. 1 72 < [9] 32 [1] मरुदेवी मरुयवसभकप्पा मलं मल्ली मसूरथसंठाणा महग्गह महग्घ 52 7 [9] 157, पृ. 463 पं. 15; 158, पृ. 475 पं. 3; 157, पृ. 464 पं. 15 157, पृ. 464 पं. 3 158, पृ. 472 पं. 8 21 [3] 19 [1]; 25 [1]; 55; 57 59, 157, पृ. 466 पं. 13; 157, पृ. 466 पं. 18 155, पृ. 462 पं. 3 19 [1]; 88 4 महतिमहालया 53; 149, पृ. 453 पं. 20 महतव्वसाव 146, पृ. 445 पं. 15 महपरिणा 3 [9] Page #775 -------------------------------------------------------------------------- ________________ 686 पञ्चमं परिशिष्टम् महा शब्दः सूत्राङ्कः । शब्दः सूत्राङ्क महब्बल 158, पृ. 478 पं. 6 महाभीमसेण 158, पृ. 478 पं. 14 महारायाभिसेय महामोहं 30 [1], पृ. 380 पं. 22 महरिहाणि 141, पृ. 439, पं. 12 महारयणविहाडगा 158, पृ. 472 पं. 1 महल्लियाए महारायत्तं महन्वया 5 [1] महारायवास महसीह 158, पृ. 470 पं. 15 महाराया 78, 80 महसेण 157, पृ. 464 पं. 7 महारोरुएसु 33 [2] महाकाल 15 [1]; 18 [3] ; 33 [2]; महारोरुते 149, पृ. 453 पं. 21 149, पृ. 453 पं. 21 महालियाए 42, 43, 44, 45 महाकुमुदं महाविमाण 1 [4], 12 [1], 33 [3], महाघोस 6 [4]; 10 [4]; 15 [1]; 32 [1]; 157, पृ. 463 पं. 6, महाविदेहे 7 [1], 33 [1], 34 158, पृ. 479 पं. 5 8 [2] महाचंद 158, पृ. 479 पं. 3 महावीर 1 [2], 7 [1], 11 [2], महाजुम्मसया 14 [1], 18 [1], 30 [1], महाणंदियावत्तं 16 [3] पृ. 385 पं. 9, 36, 42, 53, महाणदी 24 [1]; 25 [1] 54, 55, 70, 72, 82, 83, महाणलिणं 17 [3] 89, 104, 106, 110, महादीया 111, 134 महादुमं 18 [3] महावीरधुई 16 [1], 23 [1] महाधणुविकड्या 158, पृ. 471 पं. 12 महावीरवद्धमाण 135 महानक्खत्त महासत्तसागरा 158, पृ. 471 पं. 13 महानिरया 149, पृ. 453 पं. 20 महासामाणं __ 17 [3] महापउम 17 [3]; 115; 158, / महासुक्क 14 [2], 15 [3], 16 [2], पृ. 470 पं. 6; 158, पृ. 476 17 [2], 17 [3], 40, पं. 1, 158, पृ. 477 पं. 11 158, पृ. 479 पं. 9 महाप, 7 [3] महासुक्क-सहस्सार 111 महापाताल महासेण 157, पृ. 463 पं. 10, महापायाल 58, 95 158, पृ. 479 पं. 7 महापुंडं 12 [3] महाहरी 158, पृ. 469 पं. 14 महापुंडरीयदहा 115 महाहिमवंत 7 [1], 53, 57, 82, 102 महापुखं 12 [3] महाहिमवंतकूड 87, 110 महापोडरीयं 17 [3] महितं 22 [3] महाबल 158, पृ. 471 पं. 8; महिंदं 12 [3]. 14 [3] 158, पृ. 479 पं. 11 महिंदज्झयं 12 [3] महाबाहू 158, पृ. 478 पं. 5 महिंददत्त 157, पृ. 467 पं. 4 महाभई 16 [3] | महिंदुत्तरवडेंसगं 14 [3] 7 [2] Page #776 -------------------------------------------------------------------------- ________________ श्री समवायाङ्गसूत्रान्तर्गतविशिष्टशब्दसूचिः 687 3 [1] मित शब्दः सूत्राङ्कः । शब्दः . सूत्राङ्कः महिंदोकतं 14 [3] माहिंदर 157, पृ. 465 पं. 8 महीधर 139, पृ. 437 पं. 10 माहेसरलिवि 18 [1] महुरा 158, पृ. 473 पं. 12 मिगसिर 10 [2] माउयक्खरा मिगसिरणक्खत्त 3 [2] माउयापदाणि 147, पृ. 447 पं. 13 मिगाली 158, पृ. 476 पं. 17 माउयापया मिच्छत्तं 5 [1], मागंदी 19 [1] मिच्छत्तमोहणिज 26 [1] मागघिय 72 मिच्छत्तवेयणिज्ज 28 [1] माण मिच्छदिट्टी 14 [1] माणुम्माणपमाणपडिपुण्णसुजातस मिच्छादिद्विविगलिंदिए 25 [1] व्वगसुदरंगा 158, पृ. 471 पं. 11 मिच्छादसणसल्ल माणकसाय 4 [1] मिजमाण माणवए 30 [1] पृ. 385 पं. 1 माणवत्तिए 13 [1] मितमंजुपलावहासित 158, पृ. 471 पं. 9 माणुसाउए 31 [1] मित्तजण-सयण-धणधण्णाविभवमाणुसुत्तरं समिद्धिसारसमुदयविसेसा 146, पृ. 446 माणुस्सए 30 [1], पृ. 384 पं. 9 प. 15 मातुका 158, पृ. 473 पं. 14 मित्तदाम 157, पृ. 463, पं. 5 माया मित्तदोसवत्तिए 13 [1] मायाकसाय 4 [1] मित्तवाहणे 158, पृ. 475 पं. 9 मायामोसं 30 [1], पृ. 382 पं. 7 मियचारिता मायावत्तिए 13 [1] मिय-पसु-पक्खि-सिरीसिवाणं मायासक 3 [1] मियावती 158, पृ. 470 पं. 18 मारणंतिअसमुरघात 6 [1] मुच्चिस्संति 1[-] मारणंतिए 32 [1] मुच्छा मारणंतियाहियासणया 27 [1] मुट्ठिजुद्धं मारणंतियसमुग्घात 7 [1]: 152, पृ. 458 मुणिवंस 159 पृ. 48. पं. 7 पं. 17 मुणिवरुत्तम 144, पृ. 443 पं. 12; मारी 147, पृ. 450 पं. 2 मारुएणं मुणिसुव्वत 20 [1]: 50, 158, मारेति 30 [1], पृ. 380 पं. 22 पृ. 476 पं. 4 मालवंत 108 मुत्तार्माणमए माली 157, पृ. 467 पं. 17 मुत्तालए 12 [1] मास 29 [1]; 31 [1] मुत्तावलिहारसंठाणसंठितेणं 74 मासिया 12 [1]; 28 [1] मुत्तावलिहारसंठितेणं 25 [1] माहिंद 2 [3]; 7 [2]] 30 [1], 10 [1]; 12[1] पृ.385पं. 1, 70, 131 / मुत्तण 1 [2] 34 मुत्ती Page #777 -------------------------------------------------------------------------- ________________ 688 पञ्चमं परिशिष्टम् रम्म मेरा मेरू मेह मेहरह मो शब्दः सूत्राङ्कः शब्दः सूत्राङ्कः मुसल 96; 158, पृ. 472 पं. 2 रत्तिं परिमाणकडे 11[1] मुसावायवत्तिए 13 [1] रमणिज 10 [4] मुसावायातो 10 [4] मुहुत्त 29 [1]; 77 रम्मए मुहुत्तग्गेणं 29 [1] रम्मगं 10 [4] मूलं 10 [2] रम्मयवास मूलगुणुत्तरगुणातियारा 142, पृ. 441 पं. 4 रयण 120 मूलनक्खत्त 11 [2] रयणप्पभा 1 [6]; 2 [3], 3 [3], 4 [3], मेंढयलक्खणं 4 [3],5 [3], 6 [3], 7[2], मेत्तज 11 [2] 9 [2], 9 [3], 10 [3], मुत्तामणिमए 11 [3], 12 [2], 13 [2], 158, पृ. 470 पं. 2 14 [2], 15 [3], 16 [2], 16 [1] 17 [1], 17 [2], 18 [2], 157, पृ. 464 पं. 7 19 2], 20 [2], 21 [2] 157, पृ. 465 पं. 9 22 [2], 23 [2], 25 [2], मेहुण 5 [1]; 21 [1] 26 [2], 27 [2], 28 [2], 29 [2], 30 [1], पृ. 385 मेहुणसण्णा पं. 10, 31 [2], 33 [2], 76 41, 99, 111, 112, 116, मोक्ख 1 [3] 149, पृ. 452 पं. 11, 150 मोक्खपहोयारगा 137, पृ. 435 पं. 11 pR0 454 पं. 4, 151, पृ. मोक्खमग्गगती 456 पं. 16, 154, पं. 460 मोयगेणं 1 [2] प.14 मोरियपुत्त 11 [2]; 65; 95 रयणिखेत्त 27 [1], 78, 98 मोलिकडे 11 [1] रयणी 7 [1], 9 [1] मोसमणपओग 13 [1]; 15 [2] रथणुचय 16 [1] मोसवतिपओग 13 [1]; 15 [2] रसगारव मोहणिज 21 [1], 26 [1], 39, 70 रसणाम 25 [1]; 28 [1]; 42 मोहणिजठाणा 30 [1], पृ. 380 पं. 20 रसपरिच्चातो मोहणिजवज ___ [1], 69 5 [1] रक्खसे 30 [1], पृ. 385 पं. 4 रसाणुवाती 9 [1] रक्खिया 157, पृ. 469 पं. 5 रहनेमिज रहस्स 30 [1], पृ. 382 पं. 17 रहस्सगयं रति 21 [1], 26 [1], राग . 157, पृ. 469 पं. 3 रागबंधण 2 [1] रत्तवती 14 [1] रातिदिय 29 [1] रत्ता 14 [1] रातिदियग्गेणं 29 [1] रत्ता-रत्तवती 24 [1], 25 [1] / रातिणिय 33 [1] 3 [1 रसा Page #778 -------------------------------------------------------------------------- ________________ 32 [1] श्री समवायाङ्गसूत्रान्तर्गतविशिष्टशब्दसूचिः 689 शब्दः सूत्रायः । शब्दः सूत्राङ्क: रातिणियपरिभासी 20 [1] रुतिल्लुत्तरवडेंसगं 9 [4] रातिण्ण 157, पृ. 466 पं. 15 4 [1]; 15 [1]; 158, पृ. राती 12 [1] 470 पं. 14 रातीभोयण 21 [1] रुप्पकूला 14 [1] राम 10 [1]; 12 [1]; 157, पृ. 464 रुप्पी 7 [1]; 53; 57, 82; 102; पं. 16: 158.प्र. 4726.11 157, पृ. 465 पं. 9 रामकेसवा 158, पृ. 472 पं. 9, 158, रुप्पीकूड पृ. 478 पं.4, 158, पृ. 480 रुयए पं. 2 रुयगणाभी 118 रायकहा रुयगिंद 17 [1] रायकुलवंसतिलया 158, पृ. 472 पं. 1 रूवं रायवाणी रूवमए 8 [1] रायललिए 158, पृ.473 पं. 4 रूवा रायवरसिरी 147, पृ. 449 पं. 18 रूवाणुवाती 9 [1] रायहाणी 32 [1] रूविअजीवरासी 149, पृ. 452 पं. 4 राया 77, 83; 95; 107, 108; 141, रेवतिणक्खत्त पृ.439 पं. 1; 142, पृ. 440 रेवतिपढमजेट्टपजवसाण पं. 15; 143, पृ. 441 रेवती 158, पृ. 476 पं. 16 पं. 17, 144, पृ. 442 रोगपरीसह 22 [1] पं. 13; 146, पृ. 445 पं. 9 __30 [1], पृ. 384 पं. 18 रासिबद्ध 147, पृ. 447 पं. 13 रोयंस 158, पृ. 473 पं. 7 रासी 2[1]; 149, पृ. 452 पं. 3 रोहते 149, पृ. 453 पं. 21 राहुचरितं 33 [2] रिट्ठ 18 [3]; 158, पृ. 477 पं. 12 रोस रिटाभ रोहिणी 8 [2]; 19 [1] 45, रिदमासेणं 158, पृ. 471 पं. 4, रिद्धिविसेसा 142, पृ. 441 पं. [3] 158, पृ. 476 पं. 16 144, पृ. 443 पं. 6 रोहिणीनक्खत्त रिपुसहस्समाणमधणा 158, पृ. 471 रोहियंसा 14 [1] पं. 8 रोहिया 14 [1] 30 [1] पृ. 385 पं. 3 लौड 146, पृ. 446 पं. 3 रिसभनारायसंघयण 155, पृ. 461 पं. 1 10 [3]; 11 [4]; 12 [2]; सक्खा 13 [2]; 14 [2]; 14 [3]; 50 सतिलं लक्षण 29 [1]; सतिलं 157, पृ. 464 पं. 16 रुतिल्लप्प लक्षणवंजणगुणोववेता 158, पृ. 471 हतिल्लावंत पं. 10 ठा.44 रोख्य रिसभ लंतए CEEEE Page #779 -------------------------------------------------------------------------- ________________ पञ्चमं परिशिष्टम् सूत्राः 157, पृ. 467 पं. 11 1 [2] शब्द: लोगणाह लोगनाह लोगपईव लोगपज्जोयगर लोगप्पभ लोगबिंदुसार लोगविजओ लोगहित लोगहियं लोगालोग 1 [2] 13 [3] 25 [1]; 147, पृ. 448 पं. 13 ___9 [1] 1 [2] 1 [7] 137, पृ. 435 पं. 5 138, पृ. 436 पं. 7 139, पृ. 437 पं. 3; 140, पृ. 438 पं. 4 13 [3] 13 [3] लोगावतं लोगुत्तरवडेंसगं लोगोत्तम लोभ _52 शब्दः सूत्राङ्कः । लच्छिमती 158, पृ. 470 पं. 11, 158, पृ. 470 पं. 19 लट्ठबाहू 157, पृ. 465 पं. 7 लटिभंजण 146, पृ. 446 पं. 3 लण्हा 150, पृ. 454 पं. 12 लता 146, पृ. 446 पं. 3 लद्धसिद्धिमग्गाणं 141, पृ. 440 पं. 1 ललिए 158, पृ. 473 पं. 3 ललियमित्त 158, पृ. 472 पं. 15 लव लवग्गेणं लवण 16 [2]; 17 [1]; 60, 72, 95, 125, 128 लवालवे 32 [1] लहुफासपरिणाम 22 [1] लाउल्लोइयमहिया 150, पृ. 454 पं. 10 लाघव 10 [1] लाभमए 8 [1] लाभ-भोग-उवभोग-वीरियांतराइयं 17 [1] लिवीए लुक्खफासपरिणाम 22 [1] लुब्भइ 30 [1], पृ. 382 पं. 10 लेणविहिं 15 [1] लेसज्झयणं लेसा 153, पृ. 459 पं. 12 लेसापदं 153, पृ. 459 पं. 13 लेहं लोए 1 [3]; 140, पृ. 438 पं. 3 लोकपडिपूरणे 12 [1] लोग 10 [1]; 13 [3]; 137, पृ. 435 पं.5,138, पृ. 436 पं. 7; 139, पृ. 437 पं. 3 लोगंत 11 [2] लोगगुरू 144, पृ. 443 पं. 7 लोगग्ग-चूलिआ 12 [1] लोगट्ठाई 138, पृ. 436 पं. 12 / 4 [1] लोभविवेग 25 [1]; 27 [1] लोभकसाय लोभवत्तिए 13 [1] लोहबंधे 158, पृ. 478 पं. 13 लोगमुणिणो 141, पृ. 440 पं. 3 लोहितक्ख 116 लोहियवण्णपरिणाम 22 [1] घरं 13 [3] वैगुत्ती 25 [1] वैरतल वैरजंधे 158, पृ. 478 पं. 13 वैरावत्तं 13 [3] वैरुत्तरवडेंसगं 13 [3] वैरोयणं 8 [4] वैरोयणिंद वैरोसभनारायसंघयण 155 पृ. 461 पं. 1 वैसाहे 29 [1] वंचणया वंजण Page #780 -------------------------------------------------------------------------- ________________ श्री समवायाङ्गसूत्रान्तर्गतविशिष्टशब्दसूचिः 691 शब्दः सूत्राः वक्खारकूडवजा 113 वक्खारपव्वय 106, 108 वक्खारपञ्चयकूडा 108 वग्गूहिं 30 [1], पृ. 382 पं. 1 वग्गे 37, 38, 40, 41, 42 वचंसी 158, पृ. 471 पं.6 वजं 13 [3] वजकतं 13 [3] वजकूड 13 [3] वजज्झयं 13 [3] वजणाभ 157, पृ. 468 पं. 13 वजप्पभं 13 [3] वजलेसं 13 [3] वजवणं 13 [3] वजसिंग 13 [3] वजसिटुं 13 [3] वजावत 13 [3] वजुत्तरवडेंसगं 13 [3] वज्झकत्तण 146, पृ. 446 पं. 4 वखेर्3a वहमाण वट्टवेयड्डपब्वय 90, 113 149, पृ. 452 पं. 15 वडेंसे 16 [1] वडूइरयण 14 [1] वडि 152, पृ. 459 पं. 5 वणमालं 22 [3] वणसंडा 141, पृ. 439 पं. 1, 142, पृ. 440 पं. 15, 143, पृ. 441 पं. 17, 144, पृ. 442 पं. 13 146, पृ. 445 पं. 8 वणस्सैकाइयासंजम 17 [1] वणस्सतिकाए वणिला 157, पृ. 469 पं. 6 वण्णणाम 25 [1]; 28 [1]; 42 वण्णविभाग 147, पृ. 449 पं. 20 / शब्द: सूत्राङ्कः वतिअसंजम 17 [1] वतिगुत्ती 8 [1] वतिरकंड __ 116 वतिरणाभ 157, पृ. 465 पं. 5 वतिरामतियाए 74 वतिसमाहरणता 27 [1] वत्तमाणुप्पयं 147, पृ. 448 पं. 6 वत्तिए . 29 [1] वत्थु 147, पृ. 448 पं. 14 वत्थुनिवेसं वत्थुमाणं वद्धमाण 24 [1]; 157, पृ. 465 पं. 2 157, पृ. 468 पं. 4 वद्धमाणयं 20 [3] वधपरीसह 22 [1] वप्पा 157, पृ. 464 पं. 18; 158, पृ. 470 प. 2 वम्मा 157, पृ. 464 पं. 18 वयगुत्ती 3 [1] वयछक्क 18 [1] वयदंड वयहारि 158, पृ. 474 पं. 10 वरजसा 158, पृ. 472 पं. 4 वरदसिणं 30 [1], पृ. 383 पं. 5 वरदत्त 157, पृ. 467 पं. 6 157, पृ. 468 पं. 16 वरुण 30 [1], पृ. 385 पं. 2 वलए वलयामुह 52, 57, 58, 79, 95 वलातमरण 1. [1] ववहार __26 [1] वसए 30 [1], पृ. 382 पं. 4 वसट्टमरण 17 [1] वसणविणास 146, पृ. 446 पं. 1 वसिट्ठ 8 [1] वसुंधरा 158, पृ. 470 पं. 10 वसुदेव 158, पृ. 470 पं. 15 वद्या Page #781 -------------------------------------------------------------------------- ________________ 692 पञ्चमं परिशिष्टम् वाराह वाइतं शब्दः सूत्राङ्कः शब्द: सूत्राङ्क: वसुधारातो , 157, पृ. 467 पं. 14 वायुकुमार वसुपुज 157, पृ. 464 पं. 8 / वायुभूती 11 [2] वह 146, पृ. 446 पं. 1 157 पृ. 468 पं. 14 158, पृ. 473 पं. 4 वाइसया वारिमज्झे 30 [1] पृ. 380 पं. 21 वाउकाइयासंजम 17 [1] वारिसेणं 158, पृ. 475 पं. 6 वाउकाए 6 [1] वारुणि 157, पृ. 467 पं. 4 वाउकुमार 149, पृ. 453 पं. 6 वालुए 25 [1] वाउत्तरवडेंसगं वावहारिए वाउछुतविजयवेजयंतीपडाग वासकोडिं 134 च्छत्तातिच्छत्तकलिया 150, पृ. 455 वासधरपव्वय पं. 8 वासहर 39, 69 वाऊ 30 [1], पृ. 385 पं. 1 वासहर-कूडा 108 वागरण 54; 140, पृ. 438 पं. 9 वासहरपव्वय 7 [1]; 24 [1] 74; 82 वागरणसहस्स 140, पृ. 438 पं. 12 वासा 7 [1]; 69, 121; 139, वागरित्था 54 पृ. 437 पं. 11 वागरेत्ता वासावासं वाणमंतर 1 [6]; 8 [1]; 9 [2] वासुदेव 10 [1]; 35, 50, 10 [3] 54, 68, 80 84, 90, 133, वाणमंतरभोमेजविहार 99, 111 158, पृ. 472 पं. 12 158 वाणमंतरावासा 150, पृ. 454 पं. 17 पृ. 476 पं. 15 वातकंत वासुदेवगंडियाओ 147, पृ. 450 पं. . वातकुमारिंद वासुदेवमातरो 158, पृ. 470 प. 16 वातकूई वासुपुज्ज 62, 70, 109; वातज्झयं 157, पृ. 466 पं. 14; वातप्पभं 157, पृ. 466 पं. 17 वाही वातसिंग विअच्छउम 1 [2] वातसिटुं विअडभोती 11 [1] वातावत्तं विआहिज्जति 140, पृ. 438 पं. 1 वादिसंपया 106 विओसग्गे 32 [1] वादी 106, 109, 147, पृ. 450 पं. 1 विट्ठाइणा वामण 155, पृ. 461, पं. 14 विकहाणुयोग 29 [1] विकुष्वणया 153, पृ, 46.पं. 2 वायणा 136, पृ. 434 पं. 13 विक्खंभुस्सेह 139 पृ. 437 पं. 13 / विक्खंभुस्सेहपरिरयप्पमाणं 144, पृ. 43 5 14 / 139, पृ. 437 पं. . kh वातलेसं w w w w w w w 5 [4] 5 [4] vAyaM Page #782 -------------------------------------------------------------------------- ________________ श्री समवायाङ्गसूत्रान्तर्गतविशिष्टशब्दसूचिः 693 शब्दा सूत्रातः शब्दः सूत्राङ्क: विक्खोभइत्ताणं 30 [1], पृ.381 पं. 18 वितिमिरा 150, पृ. 454 पं. 13 विगहा 4 [1] 150, पृ. 456 पं. 3 विगसितसतवत्तपुंडरीयतिलयरयणद्ध वित्तम्मि 30 [1], पृ. 382 पं. 10 चंदचित्ता 150, पृ. 455 पं. 10 वित्ती 29 [1] विगाहिया 30 [1], पृ. 380 पं. 21 वित्तीसंखेवो 6 [1] विजय 9 [2] 12 [1]; 30 [1] वित्थरधम्मसवण 142, पृ. 441 पं. 3 पृ. 385 पं. 1; 31 [2]; विदब्भ 157, पृ. 468 पं. 13 32 [3]; 33 [2]; 37; विधिविसेस 139, पृ. 437 पं. 10 68, 73, 149, पृ. 452 विद्धिकराई 10 [2] पं. 7; 151, पृ. 456 विपञ्चवियं 147, पृ. 448 पं. 4 पं. 16; 157, पृ. 464 विपुलकुलसमुब्भवा 158, पृ. 471 पं. 13 पं. 10; 157, पृ. 464 विपुलवाहण 158, पृ. 477 पं. 11 पं. 15; 157, पृ. 465 विप्पजहणसेणियापरिकम्मे पं. 15; 157, पृ. 467 147, पृ. 447 पं. 11 पं. 3, 158, पृ. 469 विभज्ज 30 [1], पृ. 381 पं. 8 पं. 14; 158, पृ. 470 विमल 7 [3]; 22 [3] 44, 56; पं. 9, 158 पृ. 471 पं. 3; 60, 68; 157, पृ. 465 158, पृ. 478 प. 8 पं.5; 157, पृ. 465 पं. 15; विजयबारस्स 158, पृ. 476 प.7 158, विजाअणुप्पवायं 14 [1] पृ. 479 पं. 11 विजागतं विमलघोस 157, पृ. 463 पं. 6 विजाणुजोग 29 [1] विमलवाहण 112, 157, पृ. 463 पं. विजातिसया 145, पृ. 444 पं.6 14, 157, पृ. 465 पं.5 विज्जाहरसेढी 152, पृ. 459 पं. 1 158, पृ. 475 पं. 12 विजुकुमारावास 158, पृ. 477 पं. 11 विजुकुमारिंद 76; 149, पृ. 453 पं. 7 विमाणपत्थडा विजुप्पभ 108 विमाणपविभत्ती 37,38, 40, 41, 42; विणओ 43, 44, 45 विणभोवए 32 [1] विमाणपागारा 104 विणतं 19 [3] विमाणपुढवी 27[1] विणयकरणजिणसामिसासणवरे विमाणावास 84; 150, पृ. 456 पं. 6 141, पृ. 439 पं. 5 विमोहायणं विणथसुयं वियत्त 11[2] विणीता 157, पृ. 466 पं. 9 वियलिंदियजातिणाम विण्णात 136, पृ. 434 पं. 19; वियारेति 30[1], 382 पं. 2 137, पृ. 436 पं. 2 | वियावत्तं 16[3]; 147, पृ. 448 पं. 5 157, पृ. 464 पं. 8, 16 / वियाह 140, पृ. 438 पं. 1 विह Page #783 -------------------------------------------------------------------------- ________________ 694 शब्दः वियाहपण्णत्ती विरताविरतसम्म दिट्ठी विरति विरहिया विरागता विराहणा विवाए विवागत विराहियचरित्तणाणदंसणज तिगुणविविहप्पगार णिस्सार सुन्नयाणं पञ्चमं परिशिष्टम् सूत्राङ्कः 81 84; 136, पृ. 434 पं. 7 14[1] 5 [1] 154. पृ. 460 पं. 11 विसमं विसय विसयविरक्ता विवाहपण्णत्ती 1 [2] विविहगुण महत्था 145, पृ. 444 पं. 14 विविहमणिरयणभत्तिचित्ता 150, पृ. 455 पं. 8 विविहमहापसिणविजामणपसिण विज्जादैवयपयोगपाहण्णगुणप्प 141, पृ. 439 पं. 8 52; 158, पृ. 476 पं. 7 1[2]; 136, पृ. 434 पं. 8; 146, पृ. 445 पं. 5 गासियाणं 145, पृ. 444 पं. 10 विविहवित्थार भासियाणं 145, पृ. 444 पं. 9 विविहवित्थाराणुगम परमसम्भाव गुणविसा 137, पृ. 435 पं. 11 93 152, पृ. 459 पं. 4 144, पृ. 443 पं. 8 विसाहानक्खत्त विसुद्ध सा विसुद्धवंसा विसुद्धा 27[1] 3 [1] विसयसुहतुच्छआसावसदोसमुच्छियाणं 141, पृ. 439 पं. 8 विसातं 20[3] विसाल 18[3]; 157, पृ. 465 पं. 19 विसाहा 8[2]; 45 5 [2] 157, पृ. 467 पं. 7 157, पृ. 464 पं. 12, 157, पृ. 468 पं. 17 150, पृ. 454 पं. 13; 150, पृ. 456 पं. 3 शब्दः विस्सनंदी विस्सभूती विस्सरं विस्स सेण विस्तं विहगगतिणाम विहरति विहिंसइ वीतिकं हिं वीर वीरकंतं वीरकूडं वीरगतं वीरज्झयं वीरप्पभं वीरभद्द वीरमहेसी हिं वीरलेसं वीरवण्णं वीर सिंग वीरसिहं वीर सेणियं वीरावत्तं वीरिय वीरपुव्व वी रियायार वीरुत्तरवडेंसगं वीसं वीससेण वहं सूत्राङ्कः 158, पृ. 473 पं. 3 158, पृ. 472 पं. 14 30[1], पृ. 382 पं. 6 157, पृ. 464 पं. 9, 158, पृ. 469 पं. 12 22[3] 42 34 30 [1], पृ. 382 पं. 15 82 6[4]; 157, पृ. 466 पं. 13 6 [4] 6 [4] 6 [4] 6 [4] 6 [4] <[9] 145, पृ. 444 पं. 9. 72; 137, वेव्वियसरीरकायपओग वेव्वियमीस सरीरकायपओग उव्वयसमुग्धात 6 [4] 6 [4] 6 [4] 6 [4] 6 [4] 6 [4] 14[1]; 16 [1]; 23 [1]; 147, पृ. 448 पं. 12 71; 147, पृ. 448 पं. 15 136, पृ. 434 पं. 12 6 [4] 20 [1] 30 [1], पृ. 385 पं. 2; 157 पृ. 467 पं. 5 पृ. 435 पं. 10 13[1], 15[2] 13[1]; 15[2] 6 [1]; 7[1] Page #784 -------------------------------------------------------------------------- ________________ शब्दः अस्व्वयसरीर वेडव्वियसरीरंगो वंगणामं वेव्वयसरीरनाम वे जयंत वेजयंती असर्द् वेढा वादी वेतिया वेमाणियावास वेगसम्मत्तबंधोवरय वेयणाधियासणता वेयणतिया वेणा सूत्राङ्गः 152, पृ. 457 पं. 9 28 [1] 28 [1] 156, पृ. 462 पं. 11 31[2]; 32[3]; 33[2]; 37, 55; 149, पृ. 452 पं. 7 151, पृ. 456 पं. 16 157, पृ. 465 पं. 15; 158, पृ. 471 पं. 3 157, पृ. 468 पं. 3 136, पृ. 434 पं. 14 137, पृ. 435 पं. 9 वेयण-विहाण-उवओग-जोग इंदिय कसाय वेयणासमुग्धात वेयणिय वेयरणी वेयालिए वेयावच्च वेरमणं वेलं वेलंधर वेसमण वेह वेहासमरण वोकम्म वोच्छिन्ना सइ सइंदया सौज्जोय श्री समवायाङ्ग सूत्रान्तर्गत विशिष्टशब्द सूचिः 12[1] 150, पृ. 455 पं. 13 27 [1] 27 [1] 18 [1] 139, पृ. 437 पं. 9 1 [3]; 153, पृ. 459 पं. 8 6 [1]; 7 [1] 58 15 [1] 16 [1]; 23 [1] 6 [1]; 12 [1] 5 [1] 72 17 [1] 78 30 [1], पृ. 385 पं. 2 146, पृ. 446 पं. 4 17 [1] 30 [1], पृ. 383 पं. 4 157, पृ. 463 पं. 2 18 [1] 24 [1] 150, पृ. 454 पं. 13 150, पृ. 456 पं. 4 शब्द: सउणरुतं एकतारे संकमित्ता संकरिसण संकि लिट्ठपरिणाम संख संगणी संख-चक्क-गय-सत्ति-णंदगधरा संगाणं संघयण संघयणणाम संघाएइ संघाडे दुब्बलाणं संछन्नपत्त पुप्फ पल्लव समाउलो संजइज संजम संजयं संजलण 25[1] 42; 43; 52; 57; 87; 157, पृ. 465 पं. 11; 158, पृ. 476 पं. 14; 159, पृ. 480 पं. 8 संजमपतिष्णापालणधीमतिववसाय संजू हं संठाण 100 s 158, पृ. 478 पं. 9 संठाणणाम संतकम्म संतकम्मंसा संती 695 सूत्राङ्गः 72 158, पृ. 472 पं. 2 141, पृ. 440 पं. 6; 144, पृ. 444 पं. 1; 146, पृ. 447 पं. 2 32 [1] 147, पृ. 449 पं. 19, 155, पृ. 460 पं. 19 42 69 19[1] 34 36 90[9] 141, पृ. 439 पं. 6 30[1], पृ. 383 पं. 3 16[1]; 20[1]: 21 [1]; 52 147, पृ. 448 पं. 4 147, पृ. 449 पं. 19; 152, पृ. 459 पं. 4; 155, पृ. 461 पं. 13 42 21 [1]; 26 [1]; 28 [1] 27 [1] 40; 75; 89; 93; 158, पृ. 470 पं. 5 Page #785 -------------------------------------------------------------------------- ________________ 696 शब्दः संगतिया संदेहजासहजबुद्धिपरिणामसंसइयाण संपग्गहीयस संपत्तजोन्वणा संपमज्जिज्जइ संपाविजकामेणं संपिहित्ताणं संभव संभूत संभोग जोणियाणं संलीणया संलेहणा संमुच्छिम उरगपरिसप्प संमुच्छिमखहयरपंचेंदियतिरिक्ख संवच्छर संवच्छरपरियाय संवर संवरदारा संवेग सक 137, पृ. 435 पं. 7 30[1], पृ. 382 पं. 12 49 63 सक्कारपुरक्कारपरी सह सखयवियत्त सगर सघंटो पञ्चमं परिशिष्टम् सूत्राङ्कः 9[<] 34 9[3] 30[1], पृ. 381 पं. 3 संसारापारदुक्खदुग्गतिभववि विह परंपरापवंचा 59; 106 158, पृ. 473 पं. 7 12 [1] 53 72 6 [1] 141, पृ. 439 पं. 3; 142, पृ. 441 पं. 1; 144, पृ. 442 पं 15; 146, पृ. 445 पं. 13 59 53 1[3] 32[1]; 157, पृ. 464 पं. 6; 158, पृ. 476 पं. 7 संसारकंतार संसार 147, पृ. 447 पं. 14 संसार पर्वच दुइपरंपरा 146, पृ. 445 पं. 10 संसारसमुद्दरुंदउत्तरणसमत्थ 5 [1] 32 [1] 141, पृ. 439 पं. 9 148, पृ. 451 पं. 5 140, पृ. 438 पं. 7 32[1]; 78; 84 22[1] 18 [1] 71 107 158, पृ. 470 पं. 4 34 शब्दः सचकं सचित्तपरिण्णात सचूलियाग सचूलिया सच्च सच्चति सूत्राङ्कः 34; 158, पृ. 473, पं. 17 99[9] 18[1], 85 25 [1] 10 [1]; 30 [1], पृ. 385 पं. 1 158, पृ. 476 पं. 55 147, पृ. 448 पं. 12 सच्चप्पवायं सचप्पवाय पुण्वं सचमणपओग सच्चवतिपओग सच्चयणाइसेसा सच्च सहिथं सच्चसेण सच्चामोसा सच्चामोसमणपओग सच्चामोसवतिपओग सच्छंदविउब्वियाभरणधारी सच्छत्ता सजोगी सज्जीवं सज्झाओ सज्झायवायं सट्टाद्वाणंतराणं सढे सकुमार सकुमार माहिं दे सणकुमारवडेंसगं सण्णा सहा 14 [1] 13[1]; 15[2] 13[1]; 15[2] 35 143, पृ. 442 पं. 2 158, पृ. 479 पं. 6 30 [1], पृ. 381 पं. 15 13 [1]; 15 [2] [13[1]; 15[2] 157, पृ. 466 पं. 5 34; 157, पृ. 468 पं. 9 14 [1] 72 समा सण्णिगब्भवकंतियमणुस्स सण्णिनाणे सण्णिपंचिंदियतिरिक्खजोणियाणं 6 [1]; 34 30 [1], पृ. 383 पं. 14 30[1], पृ. 384 पं. 3 2[3]; 7[2], 32[1; 3[3]; 4[3] 5[3]; 6 [3] [3] [1] 3 [3] 2][3]; 3[3] 2 [3] 150, पृ. 454 पं. 12; 150, पृ. 456 पं. 3 10 [1] 1[6]; Page #786 -------------------------------------------------------------------------- ________________ शब्दः सतए सतजले सतभिसय सतरह सतरिसभे सताऊ सत्त सत्तचत्तालीसं सत्तट्टीए सत्ततारे सत्तत्तीसं सत्तत्तीसंगुलियं सत्तमाए सत्तमासिया सत्तमीए सत्तरस सत्तरसविह सत्तरातिंदिया सत्तरं सत्तसट्ठि सर्द्विभागैते सत्तसत्तमिया साउ सत्तावण्णं सत्तावीसं सत्तावीसंगुलियं सत्तासीतं सत्तिवण्णे सत्तुमद्दणा सत्यपरिणा सदसरात मासिया सद्दक सद्दा सद्दाणुवाती श्री समवायाङ्गसूत्रान्तर्गतविशिष्टशब्दसूचिः सूत्राङ्क: 158, पृ. 476 पं. 3, 14 157, पृ. 463 पं. 9 15[2] 157, पृ. 463 पं. 11 30[1], पृ. 385 पं. 3 157, पृ. 463 पं. 9 7 [1] 47 137, पृ. 435 पं. 9 7[2] 37 37 149, पृ. 453 पं. 17 12 [1] 149, पृ. 453 पं. 16 17 [1] 17[1] 12[1] 70 67 67 सदेवमणुयासुर सदेवमाणुसधीर करणकारणाणि 27 [1] 27 [1] 87 157, पृ. 467 पं. 16 158, पृ. 471 पं. 8 3[9] 28 [1] 106 141, पृ. 440 पं. 2 20 [1] 5 [1] [9] शब्दः सद्धि सन्निअपज्जत्तया सन्निपज्जत्तथा सन्निसेज्जा सपंचरातदोमासिया सपंचराय मासिया सपंचवीसरात मासिया सपडागा सपडातो सपण्णरसरात मासिया सपायपीढं सप्पभा 34 28 [1] 34 150, पृ. 454 पं. 13; 150, पृ. 456 पं. 5; 157, पृ. 465 पं. 16 30 [1], पृ. 382 पं. 15 सप्पी सबल 15 [1]; 21 [1] सन्भूय बिगुणप्पभावनरगणमतिविम्यकरीणं 145, पृ. 444 पं. 11 9 [2] 72 सभा सभावं सभिक्खुगं समए समं समंसे समचौरंस समचौरंससंठाणणामं समचौरंस संठाणसंठिते समण 697 सूत्राङ्कः 8 [2] 14 [1] 14 [1] 12 [1] 28 [1] 28 [1] 28 [1] 157, पृ. 468 पं. 9 36 16 [1]; 23 [1] [3]; 93 61; 67 155, पृ. 461 पं. 14 28 [1] 152, पृ. 458 पं. 11 1[2]; 7[1]; 11[2]; 14[1]; 18[1]; 30 [1]; पृ. 385 पं. 9; 36; 42; 53; 54 55; 70; 72, 82; 83 89; 104; 106; 110; 111; 134 90[9] 99[9] समणधम्म समणभूते समणसंपदा 14 [1]; 16 [2]; 18[1]; 68 Page #787 -------------------------------------------------------------------------- ________________ 698 पञ्चमं परिशिष्टम् विह्न्दि शब्दः सूत्राङ्कः । समणसाहस्सीओ 14[1] समणाउसो 11[1] समतालं समत्तभरहाहिवाण 139, पृ. 437 पं. 11 समत्तसुयणाणि 147, पृ. 449 पं. 21 समप्पभं समभिरूढं 147, पृ. 448 पं.6 समयखेत्त 39,45, 69, समवाय 1[2]; 136, पृ. 434 पं. 7, 139, पृ. 437 पं. 1, 139, पृ. 437 पं. 15 समाए 139, पृ. 437 पं. 12, 159, पृ. 480 पं. 8 समाणं 18[3] / समायारे 139, पृ. 437 पं. 6 / समाहि 16 [1], 23 [1], 32[1], 158, पृ. 476 पं. 6 समाहिहाण समिति 5[1]; 36 समितिगुत्ती 143, पृ. 442 पं. 3 समिरीया 150, पृ. 454 पं. 13: 150, पृ. 456 पं. 4 समुग्धाय 6[1]; [1] समुच्छिमभुयपरिसप्प 42; 138, पृ. 436 पं. 9 समुद्ददत्त 158, पृ. 472 पं. 14 समुद्दनाम 158, पृ. 473 पं.8 समुद्दपालिज समुद्दविजय 157, पृ. 464 पं. 10; 158, पृ. 469 पं. 12 समुद्देसगसहस्स 140, पृ. 438 पं. 11 समुद्देसणकाला 136, पृ. 434 पं. 16; 137, पृ. 435 पं. 16; 138, पृ. 436 पं. 14; 139, पृ. 437 पं. 14; 141, पृ. 440 पं.12,142,पृ.441 पं. 13; 143, पृ. 442 पं. 9; 144, | शब्दः सूत्राङ्कः पृ.444 पं. 2; 145, पृ. 445 पं. 2; 146, पृ. 447 पं. 3 समोसरण 12[1]; 16 [1]; 23 [1], 141, पृ. 439 पं. 1, 142, पृ. 440 पं. 15, 143, पृ. 441 पं. 17; 144, पृ. 442 पं. 14; 146, पृ. 445 पं. 9; 157, पृ. 463 पं. 1 सम्मत्त 5 [1]; 9 [1]; 153, पृ. 459 पं. 15 सम्मत्तविसुद्धता 142, पृ. 441 प. 4 सम्मत्तवेयणिज 28 [1] सम्मद्दिट्ठी 29 [1]; 32 [1] सम्ममिच्छत्तवेयणिजं 28 [1] सम्मा 157, पृ. 469 पं. 3 सम्मामिच्छदिट्ठी 14 [1] सम्मुई 158, पृ. 475 पं. 13 सम्मुच्छिममणूसा 155, पृ. 462 पं. 8 सयंपभ 16[1] 157, पृ. 463 55, 158, पृ. 475 पं. 9, 158, पृ. 476 पं. 1 सयंभु 6[4]; 90; 157, पृ. 468 पं. 15 सयंभुरमणं सयंसबुद्धं 1[2]] सयणविहिं 72 सयधणू 158, पृ. 475 पं. 12 सयमिसया सयारब्भ 30[1], पृ. 381 पं. 5 सर 29[1]; 34; 138,पृ. 436 पं. 10 सरगयं सरणदय सरण्णा 158, पृ. 471 पं. 10 सरीर 152, पृ. 457 पं. 1 सरीरंगोवंगणाम 42 सरीरणाम 42 सरीरत्थ 8[1] सरीरपमाणमेत्ता 152, पृ. 458 पं. 18. 1[2] Page #788 -------------------------------------------------------------------------- ________________ श्री समवायाङ्गसूत्रान्तर्गतविशिष्टशब्दसूचिः सूत्राङ्क: 42 157, पृ. 467 प. 14 शब्दः सरीरबंधणणाम सरीरमेत्तीओ. सरीरसंघायणणाम सरीरोगाहणा सलिला सल्ला सवण सवणणक्खत्त सवीसतिराते सवीसतिरायमासिया सवेइया 152, पृ. 458 पं. 17 138, पृ. 436 पं. 9 3 [1] 9[2] 3[2] 28[1] 157, पृ. 468 पं. 9 सव्व 5[1] सव्वओभई 16 [3]] सव्वओ समंता सम्वकामविरत्तया 32[1] सव्वजगवच्छल 157, पृ. 466 पं. 2 सव्वजणणयणकंता 158, पृ. 471 पं. 7 सव्वजहणिया 12[1] सव्वट्ठसिद्ध 1[4]; 12[1]; 30[1], पृ. 385 पं. 4, 33 [3] सम्वट्ठसिद्धया 149, पृ. 452 पं. 8 सव्वण्णु 1[2]; 54; 83 सम्वतित्थाण 30 [1], पृ. 384 पं. 6 सव्वतोभदं 147, पृ. 448 पं. 6 सव्वदरिसि सव्वदुक्ख 1[8] सव्वदुक्खप्पहाण सव्वबाहिरय 31[1] सव्वबाहिरा सम्वब्भंतर सव्वभावदरिसी 54; 83 सव्वभावविदू 158, पृ. 476 पं. 4 सव्वरयणामया 150, पृ. 456 पं. 3 सब्वलोयपरे - 30 [1], पृ. 383 पं. 16 सव्वसव्वण्णुसम्मतस्साबुध जणविबोहकरस्स 145, पृ. 444 पं. 12 सव्वाउयं शब्दः सूत्राङ्क: सव्वाणंद 158, पृ. 479 पं. 8 सव्वाणुभूती 158, पृ. 476 पं. 2 सव्वुपरिमे 112 सव्वौयसुरभिकुसुमसुरचित पलंबसोभंतकतविकसंतचित्त वरमालरैयवच्छा 158, पृ. 472 पं. 4 सव्वोत्तुकसुभाए 157, पृ. 466 पं. 2 ससंगताए 146, पृ. 445 पं. 15 ससमय 137, पृ. 435 पं. 3, 138, पृ. 436 पं. 5 139, पृ. 437 पं. 1, 140, पृ. 438 पं. 1 ससमय-परसमयपण्णवयपत्तेयबुद्धविविधत्थ भासाभासियाणं 145, पृ. 444 पं. 7 ससमय-परसमया 137, पृ. 435 पं. 4, 138, पृ. 436 पं. 6; 139, पृ. 437 पं. 2; 140, पृ. 438 पं. 2 ससमयसुत्तपरिवाडीए 22 [1]; 147, पृ. 448 पं. 7 ससरक्खपाणिपाए 20 [1] ससिसोमागारकंतपियदंसणा 158, पृ. 471 पं. 11 सस्सिरीयरूवा 150, पृ. 455 पं. 11 सहदेव 150, पृ. 470 पं. 1 सहस्सपरिवार 157, पृ. 466 पं. 16 सहस्सार 17 [2]; 18 [2]; 30 [1]; पृ. 385 पं. 6; 119 सहस्सारवडेंसगं 18 [3] सहीहेडं 30 [1], पृ. 384 पं. 8 15[2] सागर 1[7]; 158, पृ. 473 पं. 8 सागरफत 1[] सागरदत्त 157, पृ. 465 पं. 17, 158, पृ. 473 पं.3 सागरोवम सागरोवमकोडाकोडी 20[1]; 135 10[1] साइ Page #789 -------------------------------------------------------------------------- ________________ 700 पञ्चमं परिशिष्टम् साति सिंधू सिद्ध सूत्राङ्क: सागारियं 21[1] साणुकोसा 158, पृ. 471 पं. 9 सात 20 [3]; 153, पृ. 459 पं. 8 सातावेयणिज्ज 31[1] 155 पृ. 461 पं. 14 सातिजोग सातिणक्खत्त सातिरेग सातीबुद्धे 158, पृ. 477 पं. 1 साधारणसरीरणाम साम 15[1]: सामकोढें 158, पृ. 475 पं. 4 सामचंदं 158, पृ. 474 पं. 10 सामण्णपरियागं 42, 70; 134 सामा 157, पृ. 464 5 16 सामाणं 17[3], 147, पृ. 448 पं. 4 सामाणिय 60; 84 सामातियकडे 11[1] सामायारी सामित्तं सायागारव 3[1] सायावेयणिज 17[1] सायासोक्खपडिबद्ध 9[1] सारतनवथणियमधुरगंभीरकोंच निग्घोसदुंदुभिसरा 158, पृ. 472 पं. 6 सारीर 153, पृ. 459 पं. 8 साल 18[3]; 157, पृ. 467 पं. 16; 157, पृ. 468 पं. 4 सालरुक्ख 157, पृ. 468 पं. 6 सावच्चा 157, पृ. 463 पं.2 सावणसुद्धसत्तमी सासते 148, पृ. 451 पं. 12 सासया 136, पृ. 434 पं. 17 135, पृ. 436 पं. 1; 140 पृ. 438 पं. 13 सासायणसम्मदिट्ठी 14[1] साहम्मियउग्गह 25[1] / शब्द: साहारणट्ठा 30[1], पृ. 384 पं. 1 साहारणभत्तपाणं 25[1] साहाहेलं 30 [1], पृ. 384 पं. 8 साहियाई 14[1] सिक्खा 32[1] सिज्झणयाए 154, पृ. 46. पं. 18 सिज्झिस्संति 1[8] सिणाण 18[1] 42; 148, पृ. 451 पं. 1] सिद्धत्थ 20[3]; 157, पृ. 464 पं. 11; 157, पृ. 464 पं. 15; 157, पृ. 465 पं. 14 सिद्धसेणियापरकम्म 147, पृ. 447 पं. 9 सिद्धाइगुणा 31[1] सिद्धालए 12[1] सिद्धावत्तं 147, पृ. 447 पं. 14 सिद्धिगत 104 सिद्धिगतिणामधेयं सिद्धिवज्जा 154, पृ. 460 पं. 12 सिद्धिपह 147, पृ. 450 पं. 2 सिद्धिसुगतिघरुत्तम 137, पृ. 435 पं. 12 सिद्धी 12[1] सिरि 157, पृ. 464 पं. 17, 158, पृ. 470 पं. 1 सिरिउत्त 158, पृ. 477 पं. 10 सिरिकत 14[3]; 157, पृ. 464 पं. 3 सिरिचंद 158,पृ. 479 पं. 3 सिरिदामगंड 21[3] सिरिधर [1] सिरिभूती 158, पृ. 477 पं. 10 सिरिमहिअं 14[3] सिरिवच्छं 21[3] सिरिवच्छसुलंछण 158, पृ. 472 पं. 3 सिरिसे 157, पृ. 467 पं. 17 सिरिसोम 158, पृ. 477 पं. 10 सिरिसोमणसं 14[3] Page #790 -------------------------------------------------------------------------- ________________ श्री समर्षायाङ्गसूत्रान्तर्गतविशिष्टशब्दसूचिः 701 शब्द: सूत्राङ्कः । शब्दः सूत्राङ्क: सिरी 30[1], पृ. 382 पं. 12 सीसम्मि 3. [1], पृ. 381 पं. 7 सिलोग ___72; 136, पृ. 434 पं. 14 सीसहितत्थाय 140, पृ. 438 पं. 9 सिलोगाणुवाती 9[1] सीसा 147, पृ. 449 पं. 20 सिव [2]; 157, पृ. 464 पं. 18; सीसावेढेण 30 [1] पृ. 381 पं. 1 157, पृ. 469 पं. 5, सीहं 17 [3] 158, पृ. 470 पं. 14 सीहगिरी 157, पृ. 465 पं. 10 सिवसेण 158, पृ. 474 पं. 11 सीहरह 157, पृ. 465 पं. 9 सिहरतल 11.2] 507907112 सीहवियं 17 [3] सिहरी __7[1]; 24[1]; 100 सीहसेण 157, पृ. 464 पं. 9 सीआ-सीओआओ 108 157, पृ. 468 पं. 12 सीओसणिज्जं 9[1] सीहासणं सीतपरीसह 22[1] सीहोकतं 17 [3] सीतफासपरिणाम 22[1] 32 [1] सीतल 34; 75, 83 सुंदर 157, पृ. 465 पं. 8 सीतवेदणं 153, पृ. 459 पं. 10 सुंदरबाहू 157, पृ. 465 पं. 7 सीता 14[1]; 153, पृ. 459 पं. 8 सुसमा 19[1] सीतोता सकडदुक्कडाणं 146 पृ. 445 पं. 5 सीतोदयवियडवग्धारियपाणि 21 [1] सुकालं सीतोदा 14 [1] सुकिडिं 4[4] सीतोसिणवेयणं 153, पृ. 459 पं. 10 सुकुलपच्चायाती 141, पृ. 439 पं. 4, सीमंकर 158, पृ. 475 पं. 12 142, पृ. 441 पं. 1 सीमंतए 144, पृ. 442 पं. 16; सीमंधर 158, पृ. 475 पं. 12 146, पृ. 445 पं. 13 सीमाविक्खंभ सुक्क 4[1]; 17[3]; 19[1] सीयल सुक्कपक्ख 15[1]; 62 सीया 158, पृ. 470 पं. 18 सुक्कलेसा 6[1]; 153, पृ. 459 पं. 13 सीयाओ 147, पृ. 449 पं. 19. सुकिलवण्णपरिणाम 22[1] 157, पृ. 465 पं. 13 सुगंधवरगंधगंधिया 150, पृ. 454 पं. 11; सीलवयगुणवेरमणपचक्खाण सुग्गीव 157, पृ. 464 पं. 8,158, पोसहोववासा 142, पृ. 441 पं. 6 पृ. 478 पं. 14 सीलव्वयवेरमणगुणपञ्चक्खाण सुघोस 6[4]; 10 [4]; 157, पोसहोववासपडिवजणतातो 142, पृ. 440 पृ. 463 पं. 6 पं. 16 सुचंदं 158, पृ. 474 पं. 9 सील-संजम-णियम-गुण-तवोवहाणेसु 146, सुजसा 157, पृ. 464 पं. 17 पृ. 446 पं. 7 S[4] सीसग 146, पृ. 446 पं. 3 सुजकंत 9[4] सीसपहेलिय सुजप्प 18[3] सुज Page #791 -------------------------------------------------------------------------- ________________ 702 शब्दः सुजावत्तं सुज्जुत्तरवडेंसगं सुद सुत सुतंग सुतक्खंध सुतणाण सुतपरिग्गहा सुन्तत्था सुदंसणा सुंदर पभ सुंदरि सुदाम पञ्चमं परिशिष्टम् सूत्राङ्कः 3[x] [4] 15[4]; 157, पृ. 467 पं. 3 158, पृ. 470 पं. 9 158, पृ. 476 पं. 14 159, पृ. 480 पं. 7 159, पृ. 480 पं. 7 136, पृ. 434 पं. 15, 138, पृ. 436 पं. 14140, पृ. 438 पं. 11; 142, पृ. 441 पं. 13; 143, पृ. सुतमए सुतवस्सियं सुतसमास सुतोहि-मण- केवल [णाणावरण] सुत्तं सुतखेडुं 442 पं. 8; 145, पृ. 445 पं. 1; 147, पृ. 450 पं. 15 159, पृ. 480 पं. 7 139, पृ. 437 पं. 5 141, पृ. 439 पं. 3 143, पृ. 442 पं. 1; 144, पृ. 442 पं. 15 <[1] 30 [1], पृ. 383 पं. 3 159, पृ. 480 पं. 7 17[1] 29[1], 147, पृ. 447 पं. 7 72 137, पृ. 435 पं. 13 8 [1]; 16[1]; 157, पृ. 464 पं. 10; 157, पृ. 465 पं. 9 157 पृ. 465 पं. 11, 157, पृ. 465 पं. 14; 158, पृ. 469 पं. 13; 158, पृ. 471 पं. 3; 158, पृ. 473 पं. 7, 158, पृ. 478 पं. 8 157, पृ. 465 पं. 16 84 157, पृ. 463 पं. 5 सुदिदीवभूयईहामतिबुद्धिवदणाण 140, पृ. 438 पं. 8 शब्दः सुद्धदंत सुधम्मा सुपतिट्ठाभ सुहं सुपास सुपीए सुपुंड सुपुंखं सुपुप्फं सुप्पभ सुपसिद्धा सुबंधू सुभ सुभकतं सुबंभं सुब्भिगंधपरिणाम सुभग सुभगंध सुभगणाम सुभघोस सुभणाम सुभवण्णं सुभफास सुभद्द सुभलेसं सुभासुभाणं सुभविवाग 86 95; 102; 157, पृ. 463 पं. 5 158, पृ. 475 पं. 3; 158, पृ. 476 पं. 1; 158, पृ. 476 पं. 13; 158, पृ. 479 पं. 9 30[1], पृ. 385 पं. 1 12[3] 12[3] 20[3] सूत्राङ्कः 158, पृ. 477 पं. 9 [2] <[x] [4] 51; 157, पृ. 465 पं. 14; 158, पृ. 475 पं. 9 158, पृ. 471 पं. 3; 158, पृ. 478 पं. 8 157, पृ. 465 पं 14 158, पृ. 473 पं. 3; 158, पृ. 475 पं. 10 11[4] 22[5] 2 [4]; 8 [1] 2 [4] 158, पृ. 471 पं. 7 2 [4] 28 [1], 42 <[9] 31[1]; 42 2[4] 2 [4] 16[3]; 158 पृ. 470 पं. 9, 158, पृ. 471 पं.3; 158, पृ. 473 पं. 7 2[4] 28 [1] 146, पृ. 446 पं. 7 Page #792 -------------------------------------------------------------------------- ________________ श्री समवायाङ्गसूत्रान्तर्गतविशिष्टशब्दसूचिः 703 सुवज सुवण्ण सुमति सुसालं शब्दः सूत्राङ्कः । शब्दः सूत्राङ्क: सुभूम 158,पृ. 470 पं. 5; 158, सुलसा 157, पृ, 469 पं. 4, पृ. 475 पं. 9 158, पृ. 476 पं. 16 सुमंगला 158, पृ. 470 पं. 1, 13[3] 158, पृ. 479 पं. 1 149, पृ. 453 पं. 6 सुमणा 157, पृ. 469 पं.4 सुवण्णकुमार-दीवकुमार 104 सुवण्णकुमारावास सुमतित्थ 157, पृ. 466 पं. 17 सुवण्णकूला 14[1] सुमरैत्ता 9[1] सुवण्णवायं सुमरित्तए 10[1] सुवायं 5[4] सुमिण 10[1], 29[1] सुविसायं 20 [3] सुमिणदंसण 10[1] सुविधी 100 सुमित्त 157, पृ. 464 पं. 10; 157, सुविहि 32[1]; 75, 86 पृ. 465 पं. 6; 157, सुवीरं पृ. 467 पं. 2 सुव्वय 157, पृ. 464 पं. 17; 157, सुमित्तविजए 158, पृ. 469 पं. 12 पृ. 468 पं. 13 सुथ 12[1] सुसागरं 1[5] सुथक्खंध 139, पृ. 437 पं. 14; सुसामाणं 17[3] 144,पृ. 444 पं. 1 18[3] सुयणाणावरण 31[1] सुसिरे 19[3] सुयत्थबहविहप्पगारा 140, प्र. 438 पं. 9 सुसीमा 157, पृ. 464 पं. 15 सुयपरिग्गहा सुसुज्ज 146, पृ. 445 पं. 12 सुयसागर सुसूरं 158, पृ. 479 पं. 4 5[4] सुस्सरं 157, पृ.469 पं. 5 10[4] सुस्सरणाम सुरासुरगरुलमहियाण 157, पृ. 468 पं. 10 28[1]; 42 सुहफासा 34; 150, पृ. 455 पं. 11 सुरभवणविमाणसोक्ख 141, पृ. 439 पं.11 सुहम्म 11[2]; 157, पृ.468 पं. 14 सुरभिणा सुहविवाग 146, पृ. 445 पं. 7 150, पृ. 455 पं. 3 सुहसील 158, पृ. 471 पं. 7 सुरलोगपडिनियत्ता 141, पृ. 440 पं. 4 सुहाभिगम 158, पृ. 471 पं. 7 सुरवतिसंपूजियाणं 140, पृ. 438 पं. 7 सुहुम 14[1]; 158, पृ. 475 पं. 10 सुरवरविमाणवरपोंडरीएसु सुहुमणाम 142, पृ. 441 पं. 8 सुहुमसंपराए 14[1]; 17[1] [4] सुहुमसंपरायभावे 17[1] 157, पृ. 466 पं. 4 सूइकलावसंठाण 155, पृ. 462 पं. 4 सुरिंददत्त 157, पृ. 467 पं. 1 सूतगड 57; 136, पृ. 434 पं. 6 157, पृ. 464 पं. 2; सूयगड 1[2]; 137, पृ. 435 पं. 3 158, पृ. 471 पं. 7 / सूयगडज्झयणा सुयी सुरम्मा सुराभं सुरिंद सरूव 23[1] Page #793 -------------------------------------------------------------------------- ________________ 704 पञ्चमं परिशिष्टम् सेला 25[1] सूरकंत सूरदेव 28[1] सूरवणं सूरसिंग 28[1] शब्दः सूत्रातः शब्दः सूत्रा सूयपरिग्गहा 142, पृ. 440 पं. 17 सेलये 19[1] सूर 5[4]; 32[1]; 138, पृ. 436 138, पृ. 436 पं. 9 पं.5; 157, पृ. 464 पं. 10 सेवसंघयणणाम सेवणया [1] 5[4] सेवाल 158, पृ. 472 पं. 14 सूरचरितं सेसमती 158, पृ. 470 पं. 19 सूरज्झयं सेहे 33[1] 158 पृ. 476 पं. 1 सोइंदियधारणा सूरप्पभ 5[4]; 157, पृ. 465 पं. 16 सोइंदियरागोवरती 25[1] सूरप्पमाणभोई 20[1] सोक 21[1] सूरमंडल 13[1]; 48; 65 सोग 26[1]] सूरलेसं सोगंधिय 82, 85, 87 5[4] सोगंधियकंड सोतिंदियईहा सूरसिटुं सोतिंदियत्थोग्गह 28[1]] सूरसिरी 158, पृ. 470 पं. 10 सोतिदियनिग्गह . 27[1] सूरसेण 158, पृ. 479 पं. 7 सोर्तिदियवंजणोग्गह 28[1] सूरावत्तं 5[4] सोतिंदियावाते सुरिए 60; 78 सोतेंदियात्थोग्गह सूरिते 158, पृ. 469 पं. 13 सोभवजणं 18[1] सूरियावत्ते 16 [1] सोभाकरं सरियावरण 16[1] सोम 8[1]; 158, पृ. 470 पं. 14; सूरुग्गमणमुहुत्तंसि 23[2] 158 पृ. 471 पं. 7; 158, सुरुत्तरवडेंसगं पृ. 472 पं. 1 सूरोदया सोमणस 108 सूल 146, पृ. 446 पं. 3 सोमदत्त 157, पृ. 467 पं. 4 सेज सोमदेव 157, पृ. 467 पं. 4 सेजस 80,84; 157, पृ. 467 पं. 1 सोमा 157, पृ. 469 पं. 3 सेजापरीसह 22[1] सोय 143, पृ. 442 52 सेजासण सोलस 16[1] 30[1], पृ. 382 पं. 18 सोलसकसायसावयपयंडचंड 146, पृ. 446 157, पृ. 464 पं. 15 पं. 12 सेणावई 30[1], पृ. 382 पं. 16 सोवत्थितं 147, पृ. 448 पं. 5 सेणावतिरयण 14[1] सोवाणा 137, पृ. 435 पं. 12 सेणिय 158, पृ. 476 पं. 13 सोहम्म 1[6]; 2[3]; 32[1]; 35, सेते 30[1], पृ. 384 पं.1 150, पृ. 456 पं. 6 सेयवरचामरातो 34 / सोहम्मवसर्ग 2[0]; 13[1] सेडिं सेणा Page #794 -------------------------------------------------------------------------- ________________ श्री समवायाङ्गसूत्रान्तर्गतविशिष्टशब्दसूचिः 705 113 हंता शब्द: सूत्राङ्कः सोहम्मवडेंसय सोहम्म-सणंकुमार-माहिदेसु सोहम्मीसाणेसु 3[3]; 4[3]; 5[3]; 6 [3]; 7 [2]; - [3] 9[3]; 10 [3]; 11[3]; 12 [2]; 13[2]; 14[2]; 15[3]; 16 [2]; 17[2]; 18[2]; 19[2]; 20[2]; 21[2]; 22[2]; 23[2]; 25[2]; 26 [2]; 27[1]; 27[2]; 28[2]; 29[2]; 30 [2]; पृ. 385 पं. 15; 31 [2]; 32[2]; 33 [2] 60, 62, 64. 30[1], पृ. 382 पं. 18 हट्ठरोमकूव 157 पृ. 466 53 हणित्ता 30[1], पृ. 381 पं. 9 हत्थ 5[2]; 10[2] 21[1] हत्थिणपुरं 158, पृ. 473 पं. 12 हत्थिरयण 14[1] हत्थिसिक्खं हयलक्खणं 72 हरिकंता 14[1] हरितेसिजं हरिवंसगडियाओ 147, पृ. 450 पं. 7 हरिवस्स-रम्मय 121 हरिवस्स-रम्मयवस्सियातो हरिवस्स-रम्मयवासियाणं हरिवास 7[1]; 63 हरिसेण 89,95, 158, पृ. 470 पं. 6 शब्दः सूत्राङ्कः हरि-हरिस्सहकूडा 14[1] 158, पृ. 472 पं. 2 हाणी , 152, पृ. 459 पं. 5 हार हालिहवण्णपरिणाम 22[1] हास 21[1], 26 [1] हासविवेग 25[1] हिंसादंड 13[1] हितसिवसुहदा हितसुहनीसेसतिव्वपरिणाम निच्छियमती 146, पृ. 446 पं. 8 हिययगमणीओ हिरण्णवायं 155, पृ. 461 पं. 15 हुंडसंठाणणाम 25[1], 28[1] हुंडसंठाणी 155, पृ. 461 पं. 16 148, पृ. 451 पं. 17 हेट्ठिमौवरिमगेवेज 24[2] हेहिमौवरिमगेवेनग 25[3] हेडिमगेवेज 11[2] हेटिममज्झिमगेवेज 23 [2] हेटिममज्झिमगेवेजय 24[3] हेटिमहेहिमगेवेज 22[2] हेट्टिमहेट्ठिमगेवेजय 23[3] हेमवत 7[1] हेमवतेरण्णवतियाणं 38, 67 हेमवय-हेरण्णवतियातो हेरण्णवत 7[1] हत्थकम्म हेऊ Page #795 -------------------------------------------------------------------------- ________________ षष्ठं परिशिष्टम् . समवायाङ्गसूत्रान्तर्गतानां गाथार्धानाम्कारादिक्र्म्ः। पृष्ठाङ्कः 465 381 गाथार्धम् ऐबले 5 महब्बले 6 अंतोधूमेण मारेइ अंतो नदंतं मारेइ अंबे अंबरिसी चेव अंमडे दारुमडे या अकुमारभूए जे केइ अक्खीणझंझे पुरिसे अटुंतकडा रामा अट्ठारस सोलसगं अणंतराय आहारे अणागयस्स नयवं अणिस्सितोवहाणे य 4 अण्णाणी जिणपूयट्ठी अण्णातता 7 अलोमे य 8 अंतवस्सिए य जेकेइ अतिपासं च सुपासं अत्तदोसोवसंहारे 21 अत्थीणत्थिपवाय अत्थे य 11 सूरियावत्ते 12 अद्दीणसत्तु संखे अदुवा तुममकासित्ति अपराजिये य भीमे अपरातिय वीससेणे अपस्समाणो पस्सामि अप्पडिपूयए थध्धे अप्पणो अहिए~ बाले अप्पणो ये अबोहीए अभयारी जे केइ अबहुस्सुए य जे केई अब्भुवगमवक्कमिया पृष्ठाङ्कः । गाथार्धम् 478 अभयकर णिव्युतिकरी 381 अममे णिकसाए 381 अयले वि जाव 353 अरुणप्पभ सूरप्पभ अवसेसा तित्थकरा असञ्चवाई णिण्हाई 381 असिपत्ते धणुकुम्भे अस्संजल जिणवसभं अस्सग्गीवे जाव 459 आगमिस्साण होक्खंति आगमेसाण होक्खंति आणंदे णंदणे पउमे 384 आणय-पाणयकप्पे आतिल्लाण चउण्डं आयरियौवज्झाएहिं आयरियौवज्झायाणं 388 आराहणा य मरणते 351 आराहणा 1 निरवलावे 2 आवंती धुतं विमोहायणं आसीयं बत्तीसं 381 इड्डी जुती जसो वण्णो 478 इत्थीविसयगेहीए इत्थीहिं गिद्धे वसए 384 इसिदिण्णं वयहारि इस्सरेण अदुवा गामेण 382 ईसादोसेण आइडे 384 उक्खितणाए 1 संघाडे 2 382 उग्गाणं भोगाणं 383 उडुंगामी रामा केसव उत्तरे य 24 दिसाई य 25 473 465 466 381 353 475 473 476 476 478 453 449 383 383 388 387 341 453 384 382 GAM 382 484 383 382 382 361 474 356 सो Page #796 -------------------------------------------------------------------------- ________________ 707 पृष्ठाङ्कः 469 353 382 473 381 464 474 468 348 466 468 476 474 समवायाङ्गसूत्रान्तर्गतानां गाथार्धानामकारादिक्रमः । गाथार्धम् पृष्ठाङ्कः । गाथार्धम् उदएणक्कम्म मारेति 380 कयवम्मा सीहसेणे य. उदए 7 पेढालपुत्ते ya8 476 कितिकम्मस्स य करणे उदितोदितकुलवंसा 464 खरस्सरे महाघोसे गद्दमे व्व गवं मज्झे गावी जुए जाव उप्पायपुवमग्गेणियं गूढायारी निगृहेजा उवगसंतं पि झंपित्ता 382 चंदजस चंद[कंता उवट्रिय पडिविरयं 383 चंदाणणं सुचंदं उवसंतं च धुयरयं 475 चंपय बौले य तहा उवहि सुय भत्तपाणे 348 चउसट्ठी असुराणं उसभस्स पढमभिक्खा 467 चउसिरं तिगुत्तं उसमे सुमित्तविजये चौहिं सहस्सेहि उसभो य विणीत्ताए 466 चत्तारि दुवालस अट्ठ उस्सप्पिणि आगमेसाए 477 चलचवलकुंडलधरा एए वुत्ता चउव्वीसं 479 चारु य वनणामे एक्का से गब्भवसही चित्तौत्ते 17 समाही य एक्कारसुत्तरं हेटिमेसु 453 चित्तरसा मणियंगा एक्को भगवं वीरो पासो 466 छण्हं पि जुगलयाणं एक्को य चउत्थीए 474 छण्हं पि जुवलयाणं एक्को य सत्तमाए 474 जं निस्सिए उव्वहती एताई नामाई 473 जक्खिणी पुप्फचूला य एतातो सीयातो सव्वेसिं 466 जयंती अपरातिया णवमिया एते खलु पडिसत्तू 473 जयंते विजए भद्दे 478 जयनामो य नरवई एते छण्णक्खत्ता 354 जाणमाणो परिसओ एते छन्नक्खत्ता 400 जायतेयं समारब्भ एते धम्मायरिया जियरागमग्गिसेणं वंदे एते विसुद्धलेसा जे अंतरायं चेएइ एते वुत्ता चउव्वीस 476 जे कहाहिगरणाई एत्तो बलदेवाण 473 जे नायगं व रटुस्स एयारिसं नरं हंता 383 जे य आहम्मिए जोए ओसप्पिणीए एते 465 जे य माणुस्सए भोए ओहिस्स var3I हाणी जे यावि तसे पाणे कक्कसेणे भीमसेणे 463 झाणसंवर जोगे य कण्हसिरी सूरसिरी णंदिरुक्खे तिलए कत्तिय संखे य तहा णंदे य 1 गंदमित्ते 2 कम्मापवायपुव्वं 351 / ण य णाम अण्णलिंगे 424 453 382 471 478 470 381 381 475 s 467 s " s s " s sh . 388 468 478 Page #797 -------------------------------------------------------------------------- ________________ 708 षष्ठं परिशिष्टम् पृष्ठाः 465 468 गाथार्धम् णग्गोहे सत्तिवण्णे साले णाभी जियसत्तू या णिच्चउगो असोगो णिधयो पुरिसज्जाया तं कालं तं समय तं तिप्पयंतो भावेति तत्तो किरियविसालं तत्तो पसेणईए तत्तो य णंदणे खलु तत्तो य धम्मसीहे 414 476 348 478 तत्तो हवति मिगाली तस्स लुब्भइ वित्तम्मि तस्स संपगहीयस्स तहियं वसुधारातो तहेवाणतणाणीणं तित्थप्पवत्तयाणं एते तित्थप्पवत्तयाणं पढमा 479 381 479 288 362 पृष्ठाङ्क: गाथार्धम् 467 दिण्णे य इंददिण्णे 464 दिण्णे वरदत्ते धन्ने 468 दिण्णे वाराहे पुण 436 दीव-दिसा-उदधीणं दीव-दिसा-उदहीणं 383 दीवायणे य कण्हे 351 दुओणय जहाजायं दुविठू ya8 तिविठू य 9 देवई चेवं सञ्चति 465 देवकुर उत्तरकुरा 467 देवाणंदे य अरहा देवोववाए अरहा 23 382 देवोववाए अरहा 382 धंसेई जो अभूयेणं 467 धम्मज्झए य अरहा 383 धितीमती य 16 संवेगे 17 464 नंदिफले 15 अवरकंका 16 / / 468 नवमो य महापउमो नेयाउयस्स मग्गस्स 453 निव्वाणगयं च धरं पउमा सिवा सुयी पउमावती य वप्पा 478 paume ya mahApaume 472 paume ya somadeve 381 पच्चक्खाणे 23-24 विओसग्गो 25 449 पचत्थिमेण असुरा पच्छा वहंति सीयं 361 पढमा होइ सुभदा 468 पढमेत्थ उसभसेणे 383 पढमेत्थ वतिरणामे 384 पढमेत्थ विमलवाहण पण्णा चत्तालीसा छच्च 384 पभू ण कुणै किच्चं पयावती य बंभे 449 पलियंक 15 निसिज्जा य 16 348 पाणिणा संपहित्ताणं 362 / पासो मल्ली वि य अट्टमेण 383 475 468 469 400 464 467 288 तिण्णेगे पंचूर्ण तिण्णेव गाउयाई तिन्नेव उत्तराई तिलए य लोहजंघे तिविठू य जाव तिव्वासुभ समायरे तीसा पुण तेरसमे तीसा य पण्णवीसा तुंबे a6 रोहिणी 7 मल्ली 8 तेंदुग पाडलि जंबू ते चेव खिंसती बाले तेऽतिप्पयंतो आसयति तेसिं अवणिम बाले 468 465 463 453 384 दत्ते सुहुमे सुबंधू य दस चोद्दस aTTha'TThAraseva दायणे य निकाए य दावहवे 11 उदगणाते 12 281 Page #798 -------------------------------------------------------------------------- ________________ 709 पृष्ठाङ्कः 464 356 464 477 476 474 469 473 381 351 453 383 341 463 समवायाङ्गसूत्रान्तर्गतानां गाथार्धानामकारादिक्रमः । गाथार्धम् पृष्ठाङ्क: गाथार्धम् पियमित्त ललियमित्ते 472 मुणिसुव्वते य अरहा 11 पुणो पुणो पणिहीए 381 मेहे धरे पैटे य पुरतो वहंति देवा रयणुच्चय 7 पियदसण 8 पुव्वभवे आसिहं 473 राया य आससेणे पुट्विं उक्खित्ता 466 रिटे बारसमे वुत्ते पुस्से पुण्णव्वसू पुण वंदे 467 रुद्दोवरुद्द काले य पुहई लक्खण रामो 464 रोहिणी सुलसा चेव य पोग्गला नेव जाणंति 459 लच्छिमती कुरु ती फलेणं अदुव दंडेणं 381 लच्छिमती सेसमती बंधू पुप्फवती चेव 469 वंदामि जुत्तिसेण बंभी फग्गू सम्मा 469 वयछक्कं 6 कायछक्कं 12 बंमे बारसमे वुत्ते वाराह धम्मसेणे बत्तीसतिं धणिं 468 विउलं विक्खोभइत्ताणं battIsa'TThAvIsA बारस विजा अणुप्पवायं बहुजणस्स णेयारं विजया य वेजयंती बारस एक्कारसमे विभज मत्थयं फाले बावत्तरि सुवण्णाण 453 विमलघोसे सुघोसे य बुद्धं च देवसम्म 474 विमला य पंचवण्णा भगवं पि वासुपुजो 466 विमले उत्तरे अरहा भद्दा सुभद्दा य सुप्पभा विस्सनंदी सुबंधू य भरहे य दीहदंते विस्सभूती पव्वयए भरहे सगरे मघवं 470 वोकम्म धम्मओ भंसे मिसए य इंद कुंमे 468 वोकसियपेज्ञदोसं य मेदे विसय संठाणे संगाणं च परिणाय भोगभोगे वियारेति 382 संती कुंथू य अरो मंदर जसे अरिटे 468 संभूत सुभद्द सुदंसणे मंदर 1 मेरु 2 मणोरम 3 356 संवच्छरेण भिक्खा मत्तगया य भिंगा संवरे 19 अणियट्टी य 20 मरुदेवा विजयसेणा 464 सच्चप्पवायपुव्वं महसीह अग्गिसीहे 470 सच्चसेणे य अरहा महापउमे 1 सुरादेवे 2 476 सच्छत्ता सपडागा महाहरी य विजए य सज्झायवायं वयति महुरा जाव हत्थिणपुरं सढे नियडीपण्णाणे मिगसिर अद्दा पूसो सतजले सताऊ य मित्तदामे सुदामे य 463 सत्तभिसय भरणि अद्दा मित्तवाहणे सुभूमे य 475 सत्त विमाणसताई मियावती उमा चेव 470 सत्थपरिण्णा लोगविजओ 479 479 472 383 475 388 470 473 467 351 479 468 383 469 384 344 354 341 Page #799 -------------------------------------------------------------------------- ________________ 710 पृष्ठाङ्कः 465 464 340 षष्ठं परिशिष्टम् पृष्ठाङ्कः गाथार्धम् सुंदरबाहू तह दीहबाहु 348 सुग्गीवे दढरहे सुजसा सुव्वथ ऐरा 453 सुपासे सुव्वते अरहा 453 सुमे य सुभघोसे य सुमंगले अत्थ सिद्धे य 383 सुमणा वारुणि सुलसा 476 सुमतित्थ णिचभत्तेण सुयसागरे य अरहा सुर-असुरवंदियाणं सुरासुरगरुलमहियाण सूरसेणे महासेणे सरिते सुदंसणे पउमुत्तर 384 सूरे सुदसणे कुंभे सेजंस बभदत्ते सेटिं बहुरवं हंता 477 सेणावई पसत्थारं सेणिय सुपास उदए 467 सेला सलिला य समुद्द 459 सेसाणं परमण्णं 465 सेसाणं पुण सक्खा 381 सोमे सिरिधरे चेव 381 सोलस तीसा वीसा 465 / हत्थो चित्ता य तहा गाथार्धम् सप्पी जहा अंडौडं समोसरण सन्निसेन्जा य सम्मदिट्ठी 12 समाही य 13 सयमेगं उवरिमए सव्वजगवच्छलाणं सव्वतित्थाण मेयाय सव्वलोयपरे तेणे सव्वाणंदे य अरहा सव्वे य चक्कजोही सव्वे वि एगदूसेण सव्वेंसिं पिजिणाणं सागर समुद्द नामे साले य वद्धमाणस्स साहारणट्ठा जे केइ साहाहेउं सहीहे सिद्धत्थे पुण्णघोसे य सिरिउत्ते सिरिभूती सिरिता मरुदेवी सिरिचंदे पुप्फकेऊ य सिरिसेय जागरुक्खे सीता य दव्व सारीर सीया सुदंसणा सुप्पभा य सीसम्मि जे पहणइ सीसावेढेण जे केइ सीहरहे मेहरहे 467 469 382 382 476 467 468 340 Page #800 -------------------------------------------------------------------------- ________________ सप्तमं परिशिष्टम् स्थानाङ्ग-समवायाङ्गसूत्राणां परस्परम् आगमादिकतिपयशास्त्रान्तरैश्च तुला [1] स्थानाङ्गसूत्राणां तुला स्थानाङ्ग समवायाङ्गसूत्राणां यैः शास्त्रैः सह तुला अस्मिन् परिशिष्टे प्रदर्शिता तेषां सङ्केतानां स्पष्टी - करणमित्थं ज्ञेयम् -- AcA0 = आचाराङ्गसूत्रम्, सूत्र 0 = सूत्रकृताङ्गसूत्रम्, स्था0 = स्थानाङ्गसूत्रम्, सम0 = समवायानसूत्रम्, तित्थोगाली 0 = तित्थो गालीप्रकीर्णकम् एते च सर्वेऽपि ग्रन्थाः श्रीमहावीरजैन विद्यालय[मुम्बई] प्रकाशिता अत्र ज्ञेयाः । तदनुसारेण सूत्राङ्कादि निर्दिष्टमत्र । 9= *= भग0 = = भगवतीसूत्रम्, ज्ञाता0 = ज्ञाताधर्मकथाङ्गसूत्रम्, उपासक0 = उपासकदशाङ्गसूत्रम्, औप0 औपपातिकसूत्रम्, राजप्र0 = राजप्रश्नीयसूत्रम्, जीवा0 = जीवाभिगमसूत्रम्, प्रज्ञा0 = प्रज्ञापनासूत्रम्, जम्बू 0 = जम्बूद्वीपप्रज्ञप्तिसूत्रम्, चन्द्र 0 = चन्द्रप्रज्ञप्तिसूत्रम्, सूर्य0 = सूर्यप्रज्ञप्तिसूत्रम्, उत्तरा0 = उत्तराध्ययन सूत्रम्, नन्दी 0 - नन्दीसूत्रम्, anu0 अनुयोगद्वारसूत्रम्, Ava0 = आवश्यकसूत्रम्, कल्प0 = कल्पसूत्रम्, कल्पसूत्रसामा0 = कल्पसूत्रसामाचारी, कल्पसूत्रस्थ 0 = कल्पसूत्रस्थविरावली Ava0ni0 = आवश्यक निर्युक्तिः, भोघनि0 = ओघनिर्युक्तिः, पिण्डनि0 = पिण्डनि0 = पिण्डनिर्युक्तिः, एते च सर्वेऽपि प्रन्थाः श्रीहर्षपुष्पामृत - जैनग्रन्थमाला [लाखाबावल, सौराष्ट्र] प्रकाशिते आगमसुधासिन्धौ विविधविभागेषु विद्यमाना अत्र ज्ञेयाः । तदनुसारेण सूत्र-गाथाङ्कादि निर्दिष्टमत्र । निशीथ 0 = निशीथसूत्रम्, बृहत्कल्प0 10 = बृहत्कल्पसूत्रम्, बृहत्कल्पभा0 = बृहत्कल्पभाष्यम्, निशीथ bhA0 = निशीथभाष्यम्, दशा 0 = दशाश्रुतस्कन्धः, व्यव0 = व्यवहारसूत्रम्, RSi0 = ऋषिभाषितानि [इसिभासियाई], आवश्यकचू0 = आवश्यकचूर्णिः, दशवै 0 = दशवैकालिकसूत्रम्, दशवै* ni0 = दशवैकालिकनिर्युक्तिः, AcA0ni0 = आचाराङ्गनिर्युक्तिः, तस्वार्थ0 = तत्त्वार्थ सूत्रम्, प्रशम0 = प्रशमरतिः । षट्खण्डागमधवला टीका, तत्त्वार्थराज0 = तत्त्वार्थराजवार्तिकम्, भगवती आराधना, भगवतीआराधनाटीका विजयोदया, तिलोयपण्णत्ती, मूलाचारः, एते षडपि ग्रन्था दिगम्बर जैन संस्थातः प्रकाशिताः । तदनुसारेण गाथाङ्कादि ज्ञेयम् । paM0 pR0 1 1 2 4 9-17 . 14 9 9 5 6 4 1 3 AcA0 11, सूत्र0 2 1, 2, 3, 4, सम0 1[1] सम0 1[3] प्रज्ञा0 114 जम्बू0 प्रज्ञा0 36 / 344 3 कल्प0 147 प्रज्ञा0 113, सम0 1 [4], 124, Apa0 42 / 4, जीवा0 1 / 3 / 124 / 1, 21 / 272 / 16, जीवा0 1 / 3 / 213 / 12 711 Page #801 -------------------------------------------------------------------------- ________________ सप्तमं परिशिष्टम् 14 5 सम0 1[5], च्न्द्र्010।9।42, जम्बू0 6.159 स्था0 126, 234,388, 474, 540, 593, 660,703, 783, 10 4 उत्तरा0 36 / 2 10 13- / सूत्र0 2 / 2, भगवती 1 / 2 / 21, 3 / 3 / 150, 814 / 327, प्रज्ञा0 22, 12 15 / तत्त्वार्थसूत्र 6 / 6, जीवा0 3 / 2 / 104 12 16- / 13 4 स्था* 135-136 / स्था0 144 जम्बू0 2 / 18 / 1 भग0 14 / 2 / 504 / 1 सम0 2[1] 14 16-1 नन्दी. 15 16 ) 17 13-16 प्रज्ञा0 1111-19, जीवा0 1 / 1 / 11-12, 16-19, 23-26 जम्बू0 2 / 1811 20 1 स्था0 367,458,482, 543, 595, 666 25 1-5 स्था0 251,392, Ava0ni0 496 25 7 व्यव0 9, स्था0 251,392 व्यव0 10, स्था0 251 25 16 स्था0 171, 499 26 15 bhg014|4012 26 19- / जम्बू01-4 32 14 / 32 12 चन्द्र0 8 / 29 / 51, भग. 2018 / 675 32 15 जम्बू. 127, चन्द्र0 10 ॥ 22 ॥ 60, 19/101 / 2, जीवा0 1 / 3 / 153 33 1-7 जम्बू0 ॥ 156, चन्द्र0 10 ॥ 22 ॥ 60, anu0 130 / 19 जम्बू0 7 / 158, anu0 130120, च्न्द्र्010।12।46 33 14- / चन्द्र0 201107 34 16 / 34 17 जम्बू0 114, सम0 125, चन्द्र0 19/10 115 18 जीवा0 113 / 15413 जीवा0 1 / 3154 / 5 34 20 जीवा0 113 / 174 37 15 ) 37 16 जीवा0 1 / 3 / 175 म्म्म्म् जीवा0 113 / 176 Page #802 -------------------------------------------------------------------------- ________________ [1] स्थानाङ्गसूत्राणां तुला । 713 pR0 paM0 38 10 प्रज्ञा0 2046-53 , 40 20 1-15 41 11 : " 12 14 42 5-12 जीवा0 1 / 3 / 21312 जीवा0 1 / 3 / 213112, प्रज्ञा0 21 / 272 / 16 भग0 6/7247, anu0 137, चन्द्र0 8 / 29 / 37, 49, जम्बू0 2 / 10 भग0 1 / 1 / 19 / 2, 5 / / 219/7, 8191347, निशीथभा0 121755,753 सम0 2 [1], 149 सम0 2 [1] भग0 1 / 4 / 40 / 3 स्था0 620, anu0 138, जम्बू0 2 / 19, तित्थोगाली0 11-13 जीवा0 1 / 1 / 9, 2 / 1 / 244-249 भग0 2 / 1191 / 18 jA0231293 र Ava0ni0 376 नन्दी46, सम0 147 सम0 2 [2], चन्द्र0 109 / 42, जम्बू0 6.159 Ava0ni0401, तित्थोगाली0 339, 341-348 प्रज्ञा0 4, अनु. 139, उत्तरा0 36 प्रज्ञा0 34 / 322 प्रज्ञा0 1712 / 215 प्रज्ञा0 34 ॥ 323, त्त्त्वार्थ्04|8-9 भग0 1 / 3 / 28, स्था0 233, 385, 473, 540, 592, 660, 702, 8-19 7-10- 12-13 45 6-11 45 14 , 15 , 19 : : : :: : 7-12 783 :: 15 भग0 20 / 10 / 687, षट्खण्डागमे वेदनाखण्डे 'kRti'anuyogadvAre 17 भग0 215 / 100, दशा010, स्था0 48, 234, 388, 474, 540 593, 660, 703, 783 48 11-14 प्रज्ञा0 16, तत्त्वार्थ0 6 / 1, भग0 19 / 8 / 659 / 25 , 15 भग0 19191660 49 3-20 भग0 8 / 6 / 232 सम0 3 [1] 8-14 स्था0 51-52 स्था0 313 भग0 2081682 / प्रज्ञा0 1, जीवा0 1 / 2 / 44-58 52 10 / :: 15 Page #803 -------------------------------------------------------------------------- ________________ 714 सप्तमं परिशिष्टम् pR0 paM0 52 11-19 प्रज्ञा0 1702 53 6- / स्था0 324 54 8 55 12 56 6-20 1-12 15 11 m m s m m prazamarati0 71 स्था0 53 भग0 1817633, स्था0 255 प्रज्ञा0 8 जम्बू0 3143-49,6 / 1266-7 जम्बू0 2 / 26-27 जम्बू0 2025 जम्बू0 2134 प्रज्ञा0 4 / 21, जीवा0 1 / 1 / 24, anu0 139, उत्तरा0 36 प्रज्ञा0 4 / 30, जीवा0 111 / 26 स्था0 459, 572, भग0 6246 प्रज्ञा0 417, 10, anu0 139, उत्तरा036, जीवा0 113190 प्रज्ञा0 2 / 5, भग0 1 / 5 / 43, जीवा0 1 / 3 / 81 प्रज्ञा0 35 सम0 1[4] सम0 45 जीवा0 113 / 18718 जीवा0 13.18811 जीवा. 1 / 3 / 213 / 2 जीवा0 1 / 3 / 213 / 12, प्रज्ञा0 21 / 272 / 16 नन्दी0 31, कसायपाहुई भग0 3 / 10 / 171, जीवा0 113 / 118 जीवा0 1 / 3 / 12114 13 59 16 60 13 60 15 स्था0 355, 712 61 1962 3 62 14 / 63 7-11 65 11 65 17 66 1-3 स्था0 355, 712 भग0 25 / 6 / 775 व्यव0 10 जीवा0 1 / 2 / 44 जीवा0 2 / 2 / 250 जीवा0 2 / 2 / 251-255 स्था0 286, 498, 600, भग0 1 / 6 / 54 स्था0 499, 79 उत्तरा0 36 / 108, जीवा0 111 / 22, तत्त्वार्थ0 2 / 14 66 12 Page #804 -------------------------------------------------------------------------- ________________ [1] स्थानाङ्गसूत्राणां तुला 15 pR0 paM0 67 15-1 उत्तरा0 36 / 70, जीवा0 1 / 1 / 10, तत्त्वार्थ0 2 / 13 भग0 1 / 10 / 80 68 8- / स्था0 597 69 11 ॥ 13 स्था0 446, AcA0 2 / 5 / 1, बृहत्कल्पभाष्ये 3661-3663 निशीथ भाष्ये 760 AcA0 2 / 6 / 1 AcA0 87, भगवतीआराधना विजयोदयाटीका 423 निशीथ0 1965 स्था0 398,661 71 5 स्था0 245, 323, राजप्र0 168, 170 जीवा0 1131212 73 13 जीवा0 1 / 3 / 209 प्रज्ञा0 19 73 18-21 स्था0 267 74 4-9 दशा0 8, कल्पसूत्रसामा0 74 10-12 व्यव0 9 74 13-16 औप0 1917-11, भग0 25.7 / 80217-11 सम0 3 [1], Ava0 4, उत्तरा0 31 भग0 15 / 54318 दशा0 7, व्यव0 10 6-13 दशा0 7 जीवा0 1 / 3 / 113 स्था0 565,619 भग0 811 / 309 77 भग0 2 / 5 / 112 75 16 :: :: : 14 तक 7-12 : 10 , 13 दशा0 7 स्था0 425, 738 भग0 8 / 10 / 355 / 1-2 स्था0 738 स्था0 203, 263, 489, 605, 688, 733, भग0 25 / 7801 जम्बू0 3, 4, 6 जीवा0 113 / 208 / 3, 7 स्था0 263 79 21- / 81 6 / 82 12 s lm Page #805 -------------------------------------------------------------------------- ________________ 716 pR0 82 84 "" 87 "" 85 86 19 13 1 3 u 89 33 33 : "" 37 v " "" 90 "" Dha "" 95 "" "" 98 dw paM0 18 10 1-4 " 5-8 9-20 1-3 99 100 101 5 "" 9 3 5 93 7 94 9 11 13 15 17 20. 1-8 9 13 95 96 18 97 6-24 18 20 10 12 13- / 20 1 5 12-15 1 5 11 सप्तमं परिशिष्टम् बृहत्कल्प 0 4 / 110-116, स्था0 414 बृहत्कल्प 0 6 / 205 प्रज्ञा0 12/2-3 भग0 8/8/339, स्था0 661 भग0 1/7/61 / 8-9 सम0 3 [1] प्रज्ञा0 17 / 4 / 228 भग0 2 / 1 / 91 / 18, 13 / 7 496 जीवा0 1।2।72 / 5-8 भग0 14 / 1 / 501 सम0 3 [2], चन्द्र0 10/9/42, जम्बू0 6/159 कल्प0 191 कल्प0 146 ज्ञाता0 1/8/84 कल्प0 138 Ava0 ni0 223, तित्थोगाली0 388 प्रज्ञा0 2 / 157 स्था0 125, 387, 473, 540, 592, 660, 702, 783 स्था0 48, 126, 388, 474, 540, 593, 660, 703, 783 दशा0 7, प्रज्ञा0 11 / 165 AcA0 2|4|1, प्रज्ञा0 11 167, भग0 13 / 7 / 493 दशवै0 7 दशवै 0 0 4, स्था0 431, 484, 614, 773 स्था0 183, 323, राजप्र0 168, 170 AcA0 2/5/1 सम0 4 [1], भग0 25/7/803, औप0 20 / 18-29, तश्वार्थ0 9, भगवती आराधना 1694-1698 भग0 25 / 7 / 803, औप0 20118-29 प्रज्ञा0 14 / 186-190 स्था0 596 स्था0 77, 392, Ava0 ni0 496 भग0 7 / 10 / 305/3 भग0 8 / 9 / 351 / 11-12, प्रशमरति0 174 स्था0 147, भग0 18/7/633 भग0 3 / 8 / 169 Page #806 -------------------------------------------------------------------------- ________________ [1] स्थानाङ्गसूत्राणां तुला 727 पृ. 50 101 12 भग0 13 / 2 / 473, जीवा0 1642, 3 / 114, प्रज्ञा0 2038 102 1 anu0 131 जम्बू0 5 / 115 / , तित्थोगाली. 163, 165 जीवा0 113320813, 7 स्था0 294 नन्दी0 43, सम0 147 स्था0 203 103 3 भग0 11113 / 424 भग0 81101356 103 6-12 भग0 20181676 103 13-16 स्था. 187 105 1 भग0 10 ॥ 5 ॥ 406 / 1 105 4 भग0 10 ॥ 5 ॥ 40635 भग0 10 / 5 / 406 / 9 105 10-13 भग0 10 ॥ 5/406 / 11 105 15- / / भग0 1015 / 406112-19 106 10 / 106 11-15 भग0 105/406 / 20-21 107 1 भग0 1015 / 406 / 23, स्था0 505, 612 107 3 भग0 10 ॥ 5 ॥ 406 / 25, स्था0 612 107 18 नन्दी0 31 108 1-7 औप0 19 / 15, 17, भग0 25 / 7 / 802 / 15, 17 111 13 सम0 4, दशवै0 ni0 206-212 112 5- / दशवै0 ni0 193-205, मूलाराधना 654-656, षट्खण्डागमे प्रथमखण्डे 1136 pra0 104-105 114 6 Ava0ni0 1352, निशीथभाष्ये 6065 114 9 Ava0 ni0 1351 114 13 स्था0 171, 498,704, भग0 1 / 6 / 54 117 4-9 भग0 6 / 5 / 241 / 17 117 10 bhg065|2414 119 4 स्था0 261 119 8 स्था0 340, 623 119 11 सम0 4 120 1 षट्खण्डागमे प्रथमे खण्डे दशवै0ni0 218 जम्बू0 2119 Page #807 -------------------------------------------------------------------------- ________________ सप्तमं परिशिष्टम् pR0 paM0 जम्बू04 122 17 " 20 123 1 जम्बू0 7 / 176 / 1-2 ज्म्बू04।104।2 ज्म्बू04|108 जम्बू0 4 / 107 जम्बू0 17, जीवा0 3 / 128-129, 134, 144 जीवा0 1 / 3 / 104-112 12- / 124 21 125 5-14 " 15 26 3 जीवा0 11311561-4 जीवा0 1131159-160 जीवा0 1 / 3 / 155 जीवा. 1 / 3 / 154 जीवा0 1 / 3 / 174 जीवा0 1 ॥ 3 ॥ 183 12129 132 7 133 19 136 14 स्था0 137 भग0 1814 / 624 प्रज्ञा0 17 / 2 / 215 भग0 81101354 व्यव0 10 138 11- भग0 49 / 304, 11 ॥ 12 // 435, 187634 स्था0 183, 245, राजप्र0 168, 170 स्था0 183 140 20 141 1-9 147 4 147 11 147 13-14 147 18 148 11149 150 8 151 1 153 1 156 22 157 3 स्था0 142 सम0 1[4] स्था0 452 AcA0 2 / 2 / 3, 205 / 1, 2 / 6 / 1, 218 भग0 2 / 10 / 123 दशवै0 ni0 53-88 भग0 8 / 2 / 316 भग0 18 / 10 / 646 / 10 सूत्र. 1 / 12 / 1, भग0 301824 / 1 भग0 1339 / 49813 भग0 15 / 559 / 18, प्रज्ञा0 1134, जीवा0 1 / 1136 Page #808 -------------------------------------------------------------------------- ________________ pR0 157 159 161 2 161 3 165 15 166 1 3 5. "" " 170 2 " " 167 2 167 14 168 6-13 14 " 171 169 1 "" dr " " " paM0 " 5 174 14 7 " 15 178 172 5 173 3 1 15 17 19 3 5-10 11 19 21 3 175 11 176 7 10 177 4 177 6- 1 5-12 13 3 179 7 [1] स्थानाङ्गसूत्राणां तुला भग0 15/559/15, प्रज्ञा0 1136, जीवा0 1 / 1 / 36 स्था0 165, 712 सम0 4 [1], प्रज्ञा0 8 जीवा0 1 / 3 / 65 जीवा0 1/3/257/1 जीवा0 1 / 3 / 258/1 जीवा0 1 / 3 / 259/1 जीवा0 1 / 3 / 260 / 1 स्था0 68, 458, 482, 543, 595, 666 स्था0 429, 430521, 615, 715 भग0 25/7/802 / 38, औप0 19/15 - 22 भग0 8 / 9 / 350 / 7-10, औप0 34 भग0 5 / 4 / 185, जीवा0 3 / 141, राजप्र0 85, जम्बू0 5 / 122/5 जीवा0 1 / 3 / 141 / 10, 31142 2 - 3, राजप्र0 86-88, जम्बू0 5 / 122 जीवा0 1 / 3 / 213 / 2 जीवा0 1 / 3 / 213 / 12, प्रज्ञा0 21 272 / 15 नन्दी 0 46, सम0 147 प्रज्ञा0 36 कल्प0 180 कल्प0 143 प्रज्ञा0 2152-53 जीवा 0 1 / 3 / 187 सम0 4 [2], चन्द्र0 10 1942, जम्बू0 6 / 159 स्था0 125, 233, 473, 540, 592, 660, 702, 783 स्था0 48, 126, 234, 474, 540, 593, 660, 703, 783 सम0 5 [1], Ava0 4, 5 प्रज्ञा0 114 सम0 5 [1], आव 0 4 स्था0 77, 251 प्रज्ञा0 12 / 176, 21/267, भग0 1641 / 565 / 1, anu0 142 औप0 19 / 12- 14, भग0 25/7/12-14 औप0 20 / 16, भग0 25/7/20 स्था0 661, 180 स्था0 544 प्रज्ञा0 1।38।4 719 Page #809 -------------------------------------------------------------------------- ________________ 720 pR. 179 179 179 9 11 13 15 17 " 181 16 183 10 184 2 184 3 184 18 185 6 186 1 188 f "3 " "" 189 20 "9 lm 2 " 191 191 "" m 192 192 = paM0 "" 4-7 10 14 17 1-6 " 9 " 5 7-10 11 19 23 0 1 3-14 15 "" 193 . - 19 1 3-15 16 194 4-10 13 bhaga0 12/9/461 प्रज्ञा0 34 | 323/1 भग0 10 । 5 |405/3 भग0 10 / 5 / 4064 स्था0 582 जीवा0 1 / 3 / 20813, 7 भग0 5 / 7 / 220 स्था0 763 कल्प 0 2 सप्तमं परिशिष्टम् बृहत्क0 4 / 134 स्था0 सम0 5 [1] 203, बृहत्क0 4 / 110 11-17 स्था0 541 18 195 1-18 21 प्रज्ञा0 22| भग0 1 / 2 / 21 / 7 सम0 5 [1], प्रज्ञा0 22, भग0 3 / 3 / 150/2, भगवती आराधना 801 भग0 1 / 2 / 21 स्था0 50 भग0 8।8।340, व्यव0 10 दशा 0 7 स्था0 198, 738 स्था0 501 औप0 19 / 16, भग0 25/7/16 स्था0 487, 598, 709 भग0 25/7/786 स्था0 368, 521, 571, 615, 715 दशवै0 4 स्था0 244, 484, 614, 773 निशीथ0 निशीथ 0 20 जम्बू 0 4 जम्बू0 4 / 87 जम्बू 0 2 / 33 स्था0 476, बृहत्करूप0 6 / 198- 203 व्यव0 6, स्था0 570 प्रज्ञा0 1 / 3715 भग0 2 / 10 / 118 भग0 3 / 10 / 170, जीवा0 3 / 191, स्था0 486, 334 Page #810 -------------------------------------------------------------------------- ________________ [1] स्थानाङ्गसूत्राणां तुला 721 pR0 पं. 196 7-10 स्था0 547, प्रज्ञा0 1 / 17-18, जीवा0 1 / 1 / 25,26 पिण्डनि040 196 13- 1 197 5 " 16-20 197 21 198 1 198 3 198 12 198 14 198 16 198 18 199 3 भग0 25 / 6 / 751 स्था0 178, AcA0 2 / 5 / 1, बृहत्कल्प0 2 / 77, बृहत्कल्पभा0 3661-63, निशीथभा0 760 बृहत्कल्प0 2 / 78, बृहत्कल्पभा0 3673-3679, निशीथभा0 819-820 स्था0 478, 567, 610, 754, भग0 8 / 2 / 317 भग0 13 / 1 / 470 / 15, प्रज्ञा0 214317, जीवा0 1138949 bhg06।6|244, प्रज्ञा0 2153114 स्था0 331 ऋषिभाषित0 20 सम05[1], उत्तरा0 24 जीवा0 1 / 4 / 224 स्था0 68, 367, 482, 543, 595, 666 जीवा0 1 / 4 / 261 जीवा. 1 / 4 / 262 स्था0 154, 572, भग0 6 / 7 / 246 चन्द्र0 10 / 20 / 54-58, जम्बू0 6 / 152 199 2006 200 1 201 3 201 5 201 201 201 18 202 1 202 2 202 14 स्था0 730 bhg08।2।318|1,न्ण्दी01, राजप्र0 165 प्रज्ञा0 23 / 29312 औप0 20117, भग0 2511182 / 40, उत्तरा0 30134 स्था0 538 जीवा0 1 / 3 / 21312 जीवा0 1 / 3 / 211 जीवा0 1 / 3 / 21312, anu0 133145 Ava0 220-221, तित्थोगाली0386-387 सम05[2], चन्द्र. 10 / 9 / 42, जम्बू0 6.159 स्था0 125, 233, 387, 540, 592, 660, 702, 783, स्था0 48, 126, 234, 388, 540, 593, 660, 703, 783 स्था0 594 बृहत्कल्प0 6 / 201-203, स्था0 437 स्था0450, 567, 754, भग0 8 / 2 / 317 स्था0 613, प्रज्ञा0 2 / 50 / 3 जीवा0 1 / 5 / 226 203 3 203 7 204 3 204 5 204 12 205 9 ठा. 46 Page #811 -------------------------------------------------------------------------- ________________ 722 pR0 paM0 11 16 205 205 206 1 206 3 206 5 206 12 206 14 206 20 207 1 207 3 207 7 207 11 207 14 208 5 208 208 13-17 208 18 209 3 209 10 209 14 7 209 17 210 3 210 6 210 9 210 12 210 15 210 17 211 3 211 5-8 211 9 211 211 11-18 19 211 21 212 5 213 1-8 सप्तमं परिशिष्टम् स्था0 68, 458, 367, 543, 595, 666 जीवा0 2/5/263 जीवा0 1/5/263 / 10 जीवा 0 1/5/264/1 स्था0 149, 244, 431, 614, 773, दशवै0 4 स्था0 334, 443, भग0 3 / 10 / 170, जीवा0 1 / 3 / 191 स्था0 427, 598, 709, स्था0 198, 203, 263, 605, 688, 733 भग0 25/71801 प्रज्ञा0 1 / 37 प्रज्ञा0 1 / 37, जीवा 0 1 / 3 / 105 - 107 प्रज्ञा0 1 / 37 जम्बू0 2 / 18, तित्थोगाली0 16 - 19 जम्बू0 2 / 21, 225 प्रज्ञा0 23 / 2 / 22 प्रज्ञा0 23 / 2 / 23 प्रज्ञा0 1 / 36 / 8-9 स्था0 171, 286, 704 भग0 1 / 6/54 स्था0 171, 79 ओघनि0 579 - 580, पिण्डनि0 661-662, उत्तरा0 26 / 33 ओघनि0 581, ओघनि0 bhA0 292, पिण्डनि0 665-666, उत्तरा0 26/34-35 स्था0 426 ओधनि0 266, उत्तरा0 26/26 ओघनि0 265, उत्तरा0 26 / 15 प्रज्ञा0 17 / 2 / 215 भग0 जीवा0 1 / 3 / 2076 10/5/407/23, स्था0 273, 612 स्था0 259, जम्बू 0 5 / 115/6 भग0 10/5/406/6 भग0 10 / 5 / 406 / 10-11 भग0 3 / 1 / 129/2 दशा0 2, तत्त्वार्थ * 1 / 17 भग0 25/7/802/2, औप0 19/1, उत्तरा0, 3018, सम0 6 [1] भगवती आराधना 210 भग0 25 / 7 / 802 / 21, औप0 2011, उत्तरा0 30 / 30, सम0 6 [1] उत्तरा0 30 / 19, दशा0 7 / 158, भगवती आराधना 220 चन्द्र0 10 3 / 35, 10/4/36, Page #812 -------------------------------------------------------------------------- ________________ [1] स्थानाङ्गसूत्राणां तुला 723 pR0 paM0 213 216 213 सम0 109, Ava0ni0 156 213 10 सम0 129, जम्बू0 371 12 सम0 109, कल्प0 166 213 14 सम0 109, Ava0ni0 224 213 15 Ava0ni0 238 213 16-21 स्था0 368, 429, 430, 615, 715 214 1-18 जम्बू. 6,4 215 1-5 ज्म्बू04|95-97, 103 215 9 चन्द्र0 12 / 75, सूर्य. 12 / 75 215 11 चन्द्र0 12 / 75, सूर्य0 12175 215 15 सम06 [1], नन्दी0 17 215 17 नन्दी . 5 215 19 बृह्त्क्ल्प्06|192 216 1 बृहस्कल्प0 6.193 बृहत्कल्प0 6 / 204 216 9 बृह्त्क्ल्प्06|205 216 12 कल्प0 116 कल्प 120 216 15 कल्प0 147 216 17 जीवा0 1131211 216 19 जीवा0 1 / 3 / 213 / 12, प्रज्ञा0 211272 / 15 217 8 bhg0818|344, जीवा0 1 / 3 / 17916, ज्म्बू06|142 217 9-10 प्रज्ञा0 6 / 122-123 217 11-15 प्रज्ञा0 6.145 218 1 प्र्ज्ञ्या06|144 218 6 anu0 126 2188 स्था0 466 218 10 सम0 6 [2], चन्द्र0 10 / 9 / 42 218 11 स्था0 125, 233, 387, 473, 540, 582, 660, 703, 783 218 14 स्था0 48, 126, 234, 388, 474, 540, 593,660, 702, 783 221 19 स्था0 595 222 1-6 स्था0 68, 367, 458, 482, 595, 666 222 -16 स्था0 399 222 17-18 AcA0 211 / 11 222 19 AcA0 2 / 7 / 2 222 20 AcA0 2 / 8-14 123 1 सूत्र0 241-7 Page #813 -------------------------------------------------------------------------- ________________ सप्तमं परिशिष्टम् 223 2 223 4 pR0 पं. व्यव0 9 / 261, स्था0 645, 687, 770, सम0 49 जीवा0 11381, 65-80 223 10-13 जीवा0 1 / 3 / 67 224 1 स्था0444, प्रज्ञा0 1118, जीवा0 111 / 26 224 5 सम0 [1], Ava0 4, उत्तरा0 31 225 11 anu0 152 225 13-1 anu0 127 230 4 / 230 5 औप0 19/14, भग0 25/71802 / 14 230 231 8 जम्बूदेग् 51126 231 9-12 सम0 157 pR0 463 231 13-19 सम0 157 पृ. 463, जम्बू0 2 / 28, Ava0 ni0 155, 159, तित्थोगाली 231 20 सम0 157 पृ. 475 232 5 सम0 10[2], स्था0 766, जम्बू0 2 / 20, जीवा0 1 / 3 / 111, तित्थो गाली0 46, 56-59, 1163-1166 232 7 जम्बू0 2 / 29, Ava0 ni0 167, Ava0ni0 भाष्ये 3 232 9-14 जम्बू0 3 / 67,69, सम0 14 232 15-20 स्था0 765 232 21 जीवा 1 / 6 / 240 233 1-3 Ava0ni0 724 233 4 जीवा0 2 / 6 / 265 233 6 जीवा0 217 ॥ 266 Ava0ni0 393, 396, 421 233 31 ज्ञाता0 8172 233 15 स्था0 619, 190 233 2 स्था0 450, 478,567, 754, भग0 8 / 2 / 317 234 4 234 5 Ava0 ni0 380, सम0 7, औप0 10 234 7 स्था0 282, सम0 4, दशवै0ni0 206-212 234 9 स्था0 438 234 13-16 स्था0 429-430, 368, 521, 615, 715 235 1 स्था0 154, 459, bhg067|246 235 5 प्रज्ञा0 4 / 96 / 14, जीवा0 141 / 17 ॥ 2, अनु. 139 / 23, उत्तरा0 36 प्र्ज्ञ्या04।94।10, anu0 139/7उत्तरा0 36 प्रज्ञा0 4 / 94 / 13, anu0 139 / 8 उत्तरा0 36 Page #814 -------------------------------------------------------------------------- ________________ [1] स्थानाङ्गसूत्राणां तुला 725 236 236 236 9 13 15-16 स्था0 273, 505, भग0 10 ॥ 5 ॥ 406 / 24-25 जीवा0 113120816 प्रज्ञा0 4 / 102 / 15 anu0 1394110 भग0 6 / 5 / 24317 प्रज्ञा0 41102133, anu0 139 / 115 प्रज्ञा0 4 / 102134, anu0 139 / 116 प्रज्ञा0 4 / 102 / 39, अनु. 139 / 117 जीवा0 1 / 3 / 211 जीवा0 111 / 4214, anu0 133 // 33, 44 जीवा0 1 / 3 / 213 / 12, 1 / 1 / 4214, anu0 133145 जीवा0 123 bhg034|11850 237 237 3 4 237 8 237 10-13 237 14 237 16238 17 240 1-17 स्था0 404 lys 240 18 241 4 241 10 241 12-15 241 16 241 10 l lm 242 bhaga0 25/7/802, aupa0 2013-15 प्रज्ञा0 36 Ava0 ni0 778, 779, औप0 41 / 5 Ava0 ni0 781 प्रज्ञा0 2311 / 242 / 3-4 सम0 7 [2], चन्द्र0 10 / 9 / 42, ज्म्बू06|159 सम0 7 [2], चन्द्र0 10 ॥ 21159 ज्म्बू04|98 ज्म्बू04|87 जीवा0 1 / 3 / 97419 स्था0 125, 233, 387, 473, 540,592,660, 702, 783 स्था048, 126, 234, 388, 474, 540, 593, 660, 703, 783 स्था0475 स्था0 543 sthA068,367, 458,482, 543, 666 स्था0 250, प्रज्ञा0 14 , ; - k t > ' - - - - // // S ' d t : , ; ' : d 242 242 12 242 13 242 16 स्था0 176 243 6 243 7-12 243 13 244 3- / 248 4 ) 245 1 248 5 248 7 248 9 जीवा0 1 / 3 / 89/12 स्था0 427, 487, 709 प्रज्ञा0 116, स्था0 171,286, 498, 704, भग0 16 / 54 Page #815 -------------------------------------------------------------------------- ________________ 726 pR0 248 248 249 1 249 4-9 249 10 paM0 12 15 249 250 1 250 3-15 250 16 251 2 251 4-7 251 8-9 251 10 252 1 252 3 252 5 252 13 252 16 252 19 253 2 253 4 253 6 254 1 254 255 1 255 6 12 3-15 256 1 256 4 256 6 256 256 10 256 12 256 15 256 16 * सप्तमं परिशिष्टम् दशा0 2 जम्बू0 3 / 66 / 3 सम0 8 [1], उत्तरा 0 24 स्था0 732, भगवती आराधना 419-420, भग0 25/7 / 799 स्था0 198, 203, 263, 489, 688, 733, भग0 25/7/801, औप0 2012 सम0 8 [1], Ava0 4, उत्तरा0 31 सम0 29 [1] anu0 128 स्था0 450, 478, 567, 754, भग0 8 / 2 / 317 कषायपाहुडे pR0 147, सुश्रुतसंहिता pR0 1 भग0 10 / 5 / 406 / 22, 24, तत्त्वार्थराजवा0 4 / 19, तिलोयपण्णत्ती 8 / 307 स्था0 273, 505, भग0 10 / 5 / 406 / 23 स्था0 273, 612, भग0 10/5/406/25 स्था0 481, प्रज्ञा0 2 / 5013 स्था0 149,244,431, 484, 773, दशवै0 4 स्था0 368, 429, 430, 521, 715 स्था0 716, दशा0 8 कल्पसूत्रसामा 0 Ava0 ni0 363 सम08 [1], कल्प 0 160 स्था0 565, 190 anu0 138, जम्बू0 2 / 19 कल्प0 182 स्था0 295, 340, भग0 6 / 5 / 242 भग0 6 / 5 / 243 स्था0 684, भग0 6/5/243, Ava0 ni0214, Ava0 bhA0 86, तत्त्वार्थ0 4 / 25 नन्दी0 46, सम0 147, pR0 448 paM0 15 जम्बू0 4/75/9 जीवा 0 1 / 3 / 1138 जीवा0 1 / 3 / 175/2 नीवा0 1 / 3 / 1768 जम्बू0 3 / 63 जम्बू0 4 / 9114, 4 101 जीवा0 1 / 3 / 151/6 जम्बू0 1।12।8 Page #816 -------------------------------------------------------------------------- ________________ [1] स्थानाङ्गसूत्राणां तुला 727 pR0 paM0 257 1 जम्बू0 4 259 6 259 7 जम्बू0 4 / 107 / 3 259 15 जम्बू0 41104 / 14 259 19 जम्बू0 1 / 4 / 2, जीवा0 1 / 3 / 12413 259 21- / जम्बू0 4 / 82 / 2, तत्त्वार्थराजवा0 3 / 11, तिलोयपण्णत्ती 4 / 1724 260 2 / 260 3-5 जम्बू0 4 / 1126 260 9-12 जम्बू0 5 / 115 / 1, तित्थोगाली. 153 260 16- / - जम्बू0 5 / 115 / 2 / तित्थोगाली0 155-156 261 2 / 261 6-9 जम्बू 5 / 11563, तित्थोगाली. 157 261 13.-17 जम्बू0 5.11514 / तित्थोगाली. 159 261 16-19 जम्बू0 5 / 113 / 1, तित्थोगाली. 144 262 1-3 जम्बू0 5 / 114 / 1, तित्थोगाली. 147 262 7 . स्था0 769, जम्बू0 5 / 11915, आवश्यकचू0 pR0 146 262 9 vyv09|262, सम064, sthA0545,687, 770 262 11 जीवा0 1 / 8 / 241 262 13-16 जीवा0 217 ॥ 268, 267 प्रज्ञा0 2 / 39, 10 / 154 263 8-12 प्रज्ञा0 2 / 54, औप0 43 / 11 जीवा0 1 / 3 / 211, सम0 111 कल्प0 181, सम0 111 सम0 8[1], औप0 42 / 10, प्रज्ञा0 36 / 347 264 12 कल्प0 145, सम0 111 264 14 प्रज्ञा0 1138 / 3 264 16 त्त्त्वार्थ्भा04|12, तिलोयपणत्ती 6 / 25-28, जीवा0 1 / 3 / 137 / 16 265 1 जीवा0 1 / 3 / 19563 265 3 सम08[2], चन्द्र0 10 ॥ 11 / 44, जम्बू0 6.157 265 5-7 जीवा0 1 / 3 / 129,144, 154, 174 265 8-11 प्रज्ञा0 23 / 2 / 11, 47,50 265 12 जीवा0 1 / 3 / 97118 स्था0 125, 233, 387. 473, 540, 592, 702, 782 266 5 स्था048, 126, 234, 388, 474, 540,593, 702, 783 267 1 स्था0 180,208,368, 661, भग088339 AcA0 1 सम0 9, उत्तरा0 31, Ava0 4 264 Page #817 -------------------------------------------------------------------------- ________________ 728 सप्तमं परिशिष्टम् सम09[1], उत्तरा0 31, Ava0 4 268 8 268 13 268 15 269 3 269 13 269 16 270 1 270 3 7-13 / 271 7 271 8- 273 2 271 9 273 3 कल्प0 201-202, तित्थोगाली. 501 जीवा0 1 / 8 / 242 / 1 स्था0 68, 367, 458, 482, 543, 595 जीवा0 2 / 8 / 269 / 1 जीवा0 2 / 8 / 27011 प्रज्ञा0 23 / 2 / 29313 सम09[2], च्न्द्र्010| 22 / 6017, जम्बू0 6.161 सम09[2],चन्द्र. 1011144 ॥ 2, ज्म्बू06|15712 सम0 113, जीवा0 1 / 3 / 195 / 4, जम्बू0 7165 / 3 सम0 9[2] सम0 158 pR0 470 paM0 12-15-pR0 474 paM06 Ava0ni0 411 सम0 158 pR0 479 paM0 15-pR0 478 paM0 16 जम्ब0 3 / 66 जम्बू0 3 / 66 ॥ 3, तित्थोगाली0 1131-1140 तित्थोगाली0303 कल्पसूत्रसामा0 17, दशा08, निशीथ bhA0 3169, भगवती आराधना 215, 217 सम0 29 [1] कल्पसूत्र स्थ07 दशवै0 ni0 240 स्था0 273, 612, भग0 10.5406 / 25 प्रज्ञा0 4 / 102 / 25 स्था0 625, भग0 6 / 5 / 243 / 4 / Ava0ni0 214, तित्थोगाली 1065 तस्वार्थ4125 भग0 6 / 5 / 24317 प्रज्ञा0 11388 व्यव0 9263, स्था0 545, 645, 770, सम0 81 स्था0 198, 203, 263, 489, 605, 733, भग0 25/77801 जम्बू 1 / 12 / 23 जम्बू0 4/8549 जम्बू 4 / 105 / 3 ज्म्बू04|9212 जम्बू0 4 / 946 273 11 273 17 274 3 274 7 274 8-10 274 13 274 15 274 17 275 7 275 11 275 14 275 17 276 1 276 4 Page #818 -------------------------------------------------------------------------- ________________ paM0 pR0 276 7 276 12 276 15 277 3 277 4 277 7 277 10 278 8 282 282 284 283 6 284 3 5 6 14 284 7 286 1-5 286 6 287 9 288 3 288 6 288 . 288 9 288 11 288 16 288 18 289 1 289 3 289 6 290 1 292 6 292 12 293 6 293 10 293 11 293 294 1-6 294 294 14-19 7-10 11 [1] स्थानाङ्गसूत्राणां तुला जम्बू0 4 / 96/1 जम्बू 0 4 / 102 / 3 जम्बू 4 / 103 / 1--6 जम्बू0 4 / 111 / 4 जम्बू0 4 / 112 / 15 Ava0 ni0 380 भग0 15 / 1 / 559/2-8, तित्थोगाली0 1018 - 1100 कल्प0 110, 115, 116117, 118, AcA0 2 / 15, जम्बू0 2/30-31 सूत्र0 2 / 2 राजप्र0 215 राजप्र0 215 औप0 40 / 17, राजप्र0 215 औप0 40 / 18, सूत्र0 2।2। भग0 1/9/76 9, राजप्र0 215 औप0 40 6, भग0 9 / 33 / 384 / 12 कल्प0 147 चन्द्र0 10 । 4 | 36 जीवा0 1 / 3 / 211 Ava0 156 जम्बू0 2 / 18, 25-30 जीवा 0 1 / 3 / 112/9 प्रज्ञा0 23 / 2 / 13 जीवा0 1/3/97|17 जीवा0 1 / 3 / 97/12 स्था0 125, 233, 387, 473, 540, 592, 660, 782 स्था0 48, 126, 234, 388, 474, 540, 593, 660, 783 स्था0 171, 286, 498, भग0 1 / 6 / 54 स्था0 310, 429, 430, 571, 647 स्था0 427, 487 स्था0 165, 355 स्था0 396, मूलाचारे 8/62, तित्थोगाली0 1207 भग0 25 / 7 / 802 / 39, औप0 20 / 16 प्रज्ञा0 13 / 182, 184 Ava0 ni0 1335- 1431 स्था0 368, 429,430, 521, 615 स्था0 616, दशा0 8, कल्पसूत्रसामा 0 729 Page #819 -------------------------------------------------------------------------- ________________ 730 pR0 पं 0 294 13 295 3 295 10 295 13 295 15-19 296 1-3 296 4-13 296 17 297 1 297 4 297 6-9 297 13 297 18 298 5 298 299 1 299 3 299 5 299 8 299 299 21 10 13 299 16-20 299 19 299 21 300 5-7 300 9 300 11 300 13 300 15 301 6-10 301 11 302 4 302 7 302 10 302 13 स्था0 469 जम्बू0 4 / 104 भग0 13/4/479 सप्तमं परिशिष्टम् मग0 10 / 1 / 394 / 3-4 जीवा0 1 / 3 / 171 जीवा0 1 / 3 / 156 जम्बू0 4178/2 जम्बू0 6 / 126 जीवा0 1 / 3 / 178 जीवा0 1 / 3 / 18314, 15 जीवा0 1 / 3 / 185/15,9 भग0 2 / 8 / 116 भग0 16 / 9 / 587 प्रज्ञा0 21 / 169/5 प्रज्ञा0 21 / 269/9, 10 कल्प0 202-203, तित्थोगाली0 500 स्था0 463 सम0 147 pR0 448 paM0 14, नन्दी 0 46 भग0 25/71799 भग0 25 / 7 / 799, भगवती आराधना 564 भग0 25/7 / 799, स्था0 604 भगवती आराधना 419-420 स्था0 198, 203 263, 489, 604, 688, भग0 25/7/799, औप0 2012 Ava0 ni0 303-305 Ava0 ni0 405 Ava0 ni0 380, 305 Ava0 ni0 403, 405 प्रज्ञा0 1138 2, भग0 8 / 1 / 310 / 16, जीवा0 1 / 3 / 115 स्था0 198, 425 स्था0 198 स्था0 254, 308, दशवै0 ni0 273, भगवती आराधना 1187 स्था0 254, दशवै0 ni0 274 दशवै 0 0 275 Page #820 -------------------------------------------------------------------------- ________________ [1] स्थानाङ्गसूत्राणां तुला 731 पृ. 50 302 20 304 1 304 तुला-AcA0ni0 36 भग0 7 / 2 / 272 / 6, Ava0ni0 1578-1579, मूलाचारे 140-141 bhaga025/7/800, Ava0ni0666-667, उत्तरा0 2612-4, मूलाचारे 125 भग0 166 / 579 308 308 6 308 12 308 14 310 1-8 311 1 312 7 312 12 312 13 312 14 313 1 313 3 स्म् प्रज्ञा0 1137115, उत्तरा0 28 / 16 प्रज्ञा0 81147 भग0 78296 स्था0 450,478,567, 610, भग0 8 / 2 / 317 उपासक0 112 तत्त्वार्थराजवा0 120, षट्खण्डागमधवला 1/12 दशा. 1-10 जम्बू0 2119 प्रज्ञा0 2 / 43 / 4 प्रज्ञा 4/94 / 4, anu0 139, उत्तरा0 36 प्रज्ञा0 4 / 94 / 13, anu0 139, uttarA0.36 प्रज्ञा0 4 / 9 / 16, anu0 139, उत्तरा0 36 प्रज्ञा0 4 / 95 / 13, anu0 139, उत्तरा0 36 प्रज्ञा0 4 / 96 / 37, anu0 139, उत्तरा0 36 प्रज्ञा0 4 / 100 / 1, anu0 139, उत्तरा0 36 प्र्ज्ञ्या04।102।39, anu0 139, उत्तरा0 36 प्रज्ञा0 4 / 102 / 40, anu0 139, उत्तरा0 36 स्था0 410 स्था0 559 स्था0 556, जम्बू0 2 / 20, जीवा0 1 / 3 / 111, सम0 10 [2], तित्थो गाली. 46, 56-59, 1163 स्था0 556 पृ. 231 paM0 9 स्था0 556 pR0 231 paM0 20 जम्बू04 स्था0 644, जम्बू0 5 / 11915, आवश्यक cU0 pR0 146 स्था0 545, 645, 687, व्यव0 9/264, सम0 100 जीवा0 1 / 9243 जीवा0 2 / 9 / 271 जीवा0 2 / 9 / 272 दशवै0 ni0 10 स्था0 149, 244, 431, 484, 614, dazavai0 4 jamba0 1 / 12 / 10 sh sh 315 315 6 8 315 12 315 20 316 13 317 1 317 3 317 5 317 9 318 1 318 3 Page #821 -------------------------------------------------------------------------- ________________ सप्तमं परिशिष्टम् 319 14 320 4 320 8.15 320 16 321 1 321 2 321 3 जम्ब0 1112 / 16 जीवा0 1 / 31211 / 3 भग0 1555317 तित्थोगाली. 888-889 जीवा0 1 / 2 / 72 जीवा0 1131172 जग्बू0 4 / 74 / 1 जम्बू0 4 / 7512 जम्बू0 4 / 858 सम0 10 [2] जीवा0 1139715 जीवा0 11319713 स्था0 125, 233, 387 473, 540,592, 660, 702 स्था0 48, 126, 234, 388, 474,540, 593, 660, 703 10 321 12 321 14 321 18 [2] समवायाङ्गसूत्राणां तुला AcA0 11, सूत्र0 2 / 1, 2, 3, 4, स्था0 1 भग. 114 सम0 136, नन्दी0 31 स्था0 2--9 pR0 paM0 325 4 326 5 326 6 326 1 327 6 327 7 327 7-10 327 13 327 1 328 329 3 329 8 स्था0 44, जम्बूबु 0 113 स्था0 330 स्था0 47 सूर्य0 10 / 9 / 42, जम्बू0 6.15 प्रज्ञा0 4, anu0 139 प्रज्ञा0 7, 28 स्था0 58 स्था0 106 329 10 स्था0 107, Ava0 4 329 11-14 स्था0 121, सूर्य0 10 / 9 / 42, जम्बू0 6 / 159 Page #822 -------------------------------------------------------------------------- ________________ pR0 paM0 329 330 330 330 331 1 331 3 331 * 331 331 332 332 6-8 332 12 332 14 332 16 332 18 333 1-3 333 333 333 21 334 1 334 3 334 4-5 334 9 334 334 335 335 15 12 15-16 20-21 6-12 13 2 4-12 16-17 12 14-18 1-9 14-15 335 19 335 21 336 336 336 7 336 10 336 337 337 1-4 12-20 4-6 10 [2] समवायाङ्गसूत्राणां तुला प्रज्ञा0 4, anu0 139 प्रज्ञा0 7, 28 स्था0 134, Ava0 4, उत्तरा0 31 स्था0 188, Ava0 4 स्था0 215, Ava04, स्था0 198, Ava04 स्था0 227, सूर्य0 10 । 9|42 प्रज्ञा 04, anu0 139 प्रज्ञा0 7, 28 स्था0 249, प्रज्ञा0 14 स्था0 247, औप0 2018, भग0 25/7/803 स्था0 282, Ava0 4, प्रज्ञा0 5, उत्तरा0 31 स्था0 356, प्रश्न05, आव 4, उत्तरा0 310 स्था0 386, सूर्य0 10/9 प्रज्ञा0 4, anu0 139 प्रज्ञा0 7, 28 स्था0 419, Ava0 4, प्रश्न0 5, उत्तरा0 31 प्रज्ञा0 22 स्था0 389, प्रश्न0 5, Ava0 4, उत्तरा0 31 स्था0 390, प्रश्न05, Ava0 4, उत्तरा0 31 स्था0 418 स्था0 457, उत्तरा0 24 स्था0 441, भग0 2 / 10 / 118 स्था0 472, सूर्य0 10 9 42, जम्बू0 6 / 159 प्रज्ञा0 4, anu0 139 प्रज्ञा0 7, 28 स्था0 504, प्रज्ञा0 17, Ava0 4, उत्तरा0 31; 34 स्था0 480, AcA0 1 / 1, दशवै0 4, प्रज्ञा0 1, जीवा0 1/5/226, Ava0 4, उत्तरा0 31 स्था0 511, भग0 25 / 7802, औप0 18 - 20, उत्तरा0 30 भग0 13/10, प्रज्ञा0 36 / 341 स्था0 525, नन्दी 0 17 स्था0 539, सूर्य0 10 । 9| 42, जम्बू 6 / 159 प्रज्ञा0 4, anu0 139 प्रज्ञा0 7,28 स्था0 549, Ava0 4, उत्तरा0 31 733 Page #823 -------------------------------------------------------------------------- ________________ 324 सप्तमं परिशिष्टम् pR0 paM0 337 12 स्था0586, bhaga02/2, प्रज्ञा0 36 337 15 स्था0 568, औप 10 337 16-19 स्था0 555; जम्बू0 6.126 337 20 स्था0 566 338 1-6 स्था0 589, सूर्य0 10 / 9 / 42, जम्बू0 6 / 159 338 7-18 प्रज्ञा0 4, anu0 139 339 3-4 प्रज्ञा0 7, 28, 339 9 स्था0606, Ava04, उत्तरा0 31 339 11 .स्था0 603, उत्तरा0 24 339 15-16 स्था0 635, जम्बू0 4/91,101 339 17 स्था0 642, जम्बू0 114 339 180 स्था 652, औप0 42, प्रज्ञा0 363 / 47 340 1 स्था0 618, कल्प0 160 340 5 स्था0 656, सूर्य0 10 / 11 / 44 340 8-15 प्रज्ञा0 4, anu0 139 340 19-20 प्रज्ञा0 7, 28 स्था0 663, उत्तरा031, Ava0 4 341 10 स्था0 662, AcA0 1-9 . 341 13 स्था0 690, आव. ni0 380 14 स्था0 669, सूर्य0 10 / 22, जम्बू0 6.161 341 15 स्था0 669, सूर्य. 10,11 जम्बू0 6,157 342 1 स्था0 670, सूर्य0 1889 342 3 स्था0 671 जीवा0 1 / 3 / 132 342 7 प्रज्ञा0 23, उत्तरा0 33 342 12-15 प्रज्ञ0 4, anu0 139 343 1-2 प्रज्ञा0 7,28 स्था0 396, 712, उत्तरा0 31 343 8 दशाश्रुत05 स्था0 719, जम्बू0 41104 स्था0 735, Ava0ni0 380 343 21 स्था0 735, आव. ni0 403 Ava0ni7403 स्था0 781 स्था0 556, 766, जम्बू0 2 / 20, जीवा0 1 / 3 / 111, तित्थोगाली. 46, 56-59, 1163-1166 Page #824 -------------------------------------------------------------------------- ________________ [2] समवायाङ्गसूत्राणां तुला pR0 50 344 - प्रज्ञा0 4, anu0 139 345 11-13 प्रज्ञा0 7, 28 दशाश्रत06, उत्तरा031, Ava04 जम्बू0 7 / 166, सूर्य0 1892 कल्पसूत्रस्थ0 1 346 8 सूर्य0 109 प्रज्ञा0 2 346 10 जम्बू0 4, 103 प्रज्ञा0 4, anu0 139 347 12-14 प्रज्ञा0 7, 28 / 347 18 दशाश्रुत0 7, उत्तरा0 31, आव.4 Ava0ni0 1216 जीवा0 3 / 135 348 10 Ava0ni0 407 जम्बू0 4 / 107 348 12 जम्बू0 114 348 13 सूर्य0 111 / 11 349 1-6 औप0 43, प्रज्ञा0 2054 349 7-14 प्रज्ञा0 4 anu0 139 349 17-18 प्रज्ञा0 7, 28 350 1 सूत्र. 212 350 8 जीवा0 3 / 97 350 10 नन्दी0 46 350 11-14 प्रज्ञा0 16 जम्बू0 7 ॥ 130 350 17-24 प्रज्ञा0 4, anu0. 139 351 4-7 प्रज्ञा0 7, 28 351 11 भग0 25 / 1 / 717 .. 351 15- नन्दी0 46 .. कल्प0 134 जम्बू0 1116 जम्बू0 3167 जम्बू0 61126 352 10 352 14 352 17 ., प्रज्ञा04, anu0 139 Page #825 -------------------------------------------------------------------------- ________________ सप्तमं परिशिष्टम् '736 पृ. paM0 353 13 353 18 353 19 354 3 प्रज्ञा0 7, 28 भग0 3171166 Ava0ni0 393 भग0 1216 / 453, चन्द्र0 21103 चन्द्र0 10 ॥ 22 ॥ 60, जम्बू0 61161 भग0 111111425 नन्दी0 46 प्रज्ञा0 16 / 203, भग0 25/11719 प्रज्ञा0 4, anu0 139 354 354 8 354 9 354 15 355 8-10 प्रज्ञा0 7,28 355 16 सूत्र. 111-16 355 19 प्रज्ञा0 14 / 186, 188 356 1 जम्बू0 4 / 110 356 6 कल्प0 161 356 8 नन्दी0 46 356 9 भग0 2 / 8 / 116 356 11 जीवा0 3.170 356 12-19 प्रज्ञा04, anu0 139 357 1-2 प्रज्ञा0 7, 28 357 4 Ava0 4, उत्तरा0 31 357 12 जीवा0 31178 जीवा0 1631159 357 15 जीवा0 13 / 172 भग0 2019 357 18 भग0 218 358 3 भग0 1317496 358 11-19 प्रज्ञा0 4, anu0 139 359 4-6 प्रज्ञा0 7, 28 359 10 Ava0 4, उत्तरा0 31 359 कल्प0 176 360 दशवै06 360 3 नन्दी0 32 प्रज्ञा0 1137 360 नन्दी0 46 360 10 जीवा0 3168 360 11 भग0 111111425, चन्द्र 15/16 Page #826 -------------------------------------------------------------------------- ________________ [2] समवायाङ्गसूत्राणां तुला 737 pR0 360 50 11-1 प्रज्ञा0 4, anu0 139 361 9-11 प्रज्ञा0 7, 28 ज्ञाता0, उत्तरा0 31, Ava0 4 भग0 8581344, जम्बू0 6 / 140, चन्द्र0 4 / 25 प्रज्ञा0 4, anu0 139 प्रज्ञा0 7, 28 दशाश्रुत01 Ava0ni0 379 जीवा0 2072 प्रज्ञा0 2053 प्रज्ञा0 231294 नन्दी0 46 भग0 6 / 1247, जम्बू0 2119 364 14 364 15 364 20 64 21- / प्रज्ञा04, anu0 139 365 11-12 प्रज्ञा0 7, 28 365 16 दशाश्रुत0 2 366 7- / भग0617247, ज्म्बू02|19,35-37 367 3-11 प्रज्ञा0 4, anu0 139 367 14-15 प्रज्ञा0 7, 28 उत्तरा0 2, भग0 8181343, Ava0 4 368 5-8 // नन्दी0 45 448 6 / 368 भग 81101356 368 15- / प्रज्ञा0 4, anu0 139 369 7 / 369 10-11 प्रज्ञा0 7, 28 369 15 सूत्र0, Ava0 4, उत्तरा0 31 370 5- / Ava0ni0 253, 236, 223, तित्थोगाली0 403, 390-391 371 3 / 371 4-11 प्रज्ञा0 4, anu0 139 371 14-15 प्रज्ञा0 7, 28 371 21 जम्बू0 4 / 73, 112 372 3 जीवा0 32208 Page #827 -------------------------------------------------------------------------- ________________ 738 सप्तमं परिशिष्टम् pR0 paM0 372 4 उत्तरा0 26, चन्द्र0 10 / 10 / 43 जम्ब0 4 / 75, 112 372 10-20 प्रज्ञा0 4, anu0 139 372 21-22 प्रज्ञा0 7, 28 373 2-9 AcA0 2 / 15, Ava0 4, उत्तरा0 31 373 10 ज्ञाता08 Ava0ni0379 जम्बू0 1112 373 13 जीवा0 113170, प्रज्ञा0 2 / 43 373 14 नन्दी0 32 जम्बृ0 4 / 75 374 10 नन्दी0 46 374 11-19 प्रज्ञा0 4, anu0 139 374 20 प्रज्ञा0 7, 28 Ava0 4, उत्तरा0 31 चन्द्र0 12172 जीवा0 113 / 210 376 प्रज्ञा0 4, anu0 139 377 20 378 4 378 प्रज्ञा0 7, 28 स्था0 525, नन्दी017, राज0 165, भग0 8 / 2 / 318 प्रज्ञा0 2053 प्रज्ञा0 4, anu0 139 379 379 379 4-6 10 14-19 प्रज्ञा0 7, 28 4 Ava0 , उत्तरा0 31, स्था0 678 उत्तरा0 26 चन्द्र0 12 / 72 प्रज्ञा 4, anu0 139. प्रज्ञा0 7, 28 दशाश्रुत09, उत्तरा031, Ava0 4 Ava0ni0 650-656 जम्बू. 153 चन्द्र0 10 ॥ 13147 380 15-16 380 20 384 15 384 15-1 385 4 383 5 383 6 383 7 383 9 Ava0 ni0 379 प्रज्ञा0 2 कल्प0 168, Ava0ni0 299 कल्प0 147, Ava0ni0 299, bhg015|540, AcA0 2015 Page #828 -------------------------------------------------------------------------- ________________ [2] समवायाङ्गसूत्राणां तुला 739 paM0 प्रज्ञा0 2043 383 11-20 प्रज्ञा0 4, anu0 139 383 21-22 प्रज्ञा0 7, 28 AcA0 115|6,aav04, उत्तरा0 31 386 12 जम्बू0 4 / 104 386 14 जम्बू0 134 386 17- / चन्द्र0 12 / 72 s 387 3-13 प्रज्ञा0 4, anu0 139 387 14-15 प्रज्ञा0 7, 28 387 19 Ava0 4, उत्तरा0 31 288 7 भग0 3181169 388 प्रज्ञा0 2052 388 11 चन्द्र0 10 ॥ 9 388 12 राज0 136 388 15-1 प्रज्ञा0 4, anu0 139 389 5 प्रज्ञा07, 28 दशाश्रुत03, Ava0 3, 4, उत्तरा0 31 391 1 भग0 [वृत्ति0] 2 / 8 / 116 391 3 जम्ज्ञ0 4186 391 5 जम्ज्ञ0 61134 391 8- / प्रज्ञा0 4, anu0 139 392 2 392 3-4 प्रज्ञा0 7, 28 औप0 10 394 5 जम्बू0 4 / 96-97, 6 / 126 394 7 ज्म्बू06|126 394 8 जम्बू0 7176 394 9-10 प्रज्ञा0 2,भग0 1 / 543, जीवा0 11381 394 13 औप. 10 394 14 Ava0ni0 379 394 15-16 Ava0ni0 403 394 17 भग0 15 / 5 / 405 394 20 प्रज्ञा0 2, bhg015|43, जीवा0 11381 395 2 उत्तरा0 1-36 395 11 भग0 218 Page #829 -------------------------------------------------------------------------- ________________ 740 सप्तमं परिशिष्टम् 395 13 396 5 396 17 397 4 कल्प0 135 395 14 चन्द्र0 10 / 10 / 43, उत्तरा0 26113-14 Ava0ni0 268-269 17 जम्ज्ञ0 4 / 77 395 20 जीवा0 3.135 चन्द्र0 10 / 10 / 43, उत्तरा0 26113-14 . कल्प0 162 जम्बू0 4 / 112 396 10 जग्बू0 4 / 109 396 15 जम्बू0 61126 प्रज्ञा0 2, जीवा0 3281, भग0 15/243, 397 1 प्रज्ञा0 23 कल्प. 177 जम्बू0 4 / 107 397 6 Ava0ni0379 प्रज्ञा0 21139 397 10 चन्द्र0 10 / 10 / 43, उत्तरा0 26 / 13-14 397 12 प्रज्ञा0 2053 397 14 Ava0ni0 263 397 15 प्रज्ञा0 2, bhg015|43, जीवा0 11381 20 कल्प0 146 398 1 स्था0 302 398 4 जीवा0 1 / 3 / 175 प्रज्ञा0 4198142 प्रज्ञा0 231293415 398 15 जीवा0 1 / 3 / 158 398 18-21 bhg06||247 399 3 प्रज्ञा0 2, जीवा0 1 / 3181, भग0 115643 स्था0 305 399 10 ऋषि 399 13 प्रज्ञा0 2 / 46 / 10, जीवा0 113381, भग0 115 / 43 399 17 स्था0 330, सूर्य0 19100 / 29 399 20 प्रज्ञा0 2054, औप0 43 400 1 Ava0 ni0 379 400 2 जम्बू0 4 / 104 400 4 चन्द्र0 10 ॥ 3 ॥ 35, जम्बू0 6.161 400 13 प्रज्ञा0 2046 / 141 Page #830 -------------------------------------------------------------------------- ________________ [2] स्वमवायाङ्गसूत्राणां तुला pR0 paM0 400 14 40. 1 17 401 401 3 4 001 401 8 401 10 401 401 13 401 14 401 15 402 1 402 10 402 12 402 14 403 12 403 16 403 10 जम्बू0 ॥ 13412 Ava0ni0 650 जम्बू0 3170 Ava0ni0 267 जम्बू0 131 दशाश्रुत0 7, व्यव0 9 जम्बू0 2025 प्रज्ञा0 4/9716, उत्तरा0 36 Ava0ni0 263 Ava0ni0 379 Ava0 ni0 403 जम्बू0 1 / 12 प्रज्ञा0 2 / 15415 जम्बू 1 / 12 / 8 जीवा0 1 / 3 / 150 Ava0ni0 406 प्रज्ञा0 23 भग0 1216449 स्था0 302 प्रज्ञा0 23 प्रज्ञा0 2 / 52-53 जम्बू0488 जम्बू0 4 / 80 प्रज्ञा0 4 / 98133 जम्बू0 7.176 कल्प0 174, 183 Ava0ni0 267 ज्ञाता. 1885, Ava0ni0 305 जीवा0 113 / 128-129, जम्बू. 17-8 कल्प0 147 प्रज्ञा0 2, भग0 115 ॥ 43, जीवा0 1 / 3 / 81 प्रज्ञा0 23 चन्द्र. 10 / 22160 Ava0ni0 267 ज्ञाता0 15885 जम्बू0 4 / 80 प्रज्ञा0 2, भग0 1.5 / 43, जीवा0 113181 my Page #831 -------------------------------------------------------------------------- ________________ 742 सप्तमं परिशिष्टम् pR0 paM0 4 2.3 12 910 11 प्रज्ञा0 23 चन्द्र0 12172 Ava0ni0 279 ज्ञाता0 1885 जीवा0 3.158 आव. ni0 379 प्रज्ञा0 2 प्र्ज्ञ्या02,bhg01।5।43, चन्द्र0 12 / 74 जम्बू0 4 / 109 चन्द्र0 13180 Ava0ni0 267 जम्बू0 6 / 135 कल्प0 211, 228, जम्बू0 2030 दशाश्रुत0 7, व्यव0 9 प्रज्ञा0 2, जीवा0 1 / 3 / 117, 119 जीवा0 113181 प्रज्ञा0 2 जम्बू0 128 आव.नि. 650 जीवा0 113177 आव. ni0 267 प्रज्ञा0 181241, भग0 8 / 2 / 323 चन्द्र0 12174 जम्बू0 4177 जीबा0 1 / 3.161 चन्द्र0 10 ॥ 22 ॥ 61 Ava0ni0 262 प्रज्ञा0 23 कल्पसूत्रस्थ. कल्प0 168 Ava0ni0 379 प्रज्ञा0 23, उत्तरा0 33 प्रज्ञा0 2 आव.नि. 278 Ava0ni0 395 प्रज्ञा0 2146 4.7 410 18 411 1 , 11 __ 15 Page #832 -------------------------------------------------------------------------- ________________ paM0 pR0 411 16 412 1 3 " 22 " dr 413 "7 "" dr wr :::::: "" "" "" 415 414 4 33 ," 416 " " rw 33 "" 417 "" "" " "" dr " 7 10 13 " 6 dr 9 "" 2 5 2 x 12 15 10 14 17 2 3 5 1 ma 5-6 . 9 - m 2 4, 10 12 13 15 418 1 3 5 17 20 [2] समवायाङ्गसूत्राणां तुला जीवा0 1 / 3 / 158 कल्प0 147 Ava0 ni0 656 सूर्य0 19/100/26 जम्बू0 3 / 70 औप0 40 11, राजप्र0 211, जम्बू0 2 / 30 प्रज्ञा0 4 / 98149 जम्बू 0 4 / 83 Ava0 ni0 405 Ava0 ni0 655 जम्बू 1 / 4 / 85 प्रज्ञा0 2, भग0 1 / 5/43, जीवा0 1 / 3 / 81 Ava0 ni0 286 Ava0 ni0 292 प्रज्ञा0 2 / 46 / 139, भग0 1/5/43 जम्बू0 3 / 72 भग0 6 / 5 / 243 जम्बू0 2 / 18, anu0 137, भग0 6 / 7 / 247 भग0 3 / 7 / 168 Ava0 ni0 656 जम्बू0 119 Ava0 ni0 379 Ava0 ni0 403 जीवा 0 1 / 3 / 72 प्रज्ञा0 2/53 सूर्य0 1/5/17, दशाश्रुत0 7, व्यव 09 जम्बू 6 / 135 कल्प 0 29 Ava0 ni0 267 Ava0 ni0 655 कल्प0 211, जम्बू 2/30, 33 जम्बू0 3 / 71 प्रज्ञा0 2, भग0 1/5/43, जीवा0 1 / 3 / 81 कल्प0 227, जम्बू 2 / 33 Ava0 ni0 304 Ava0 ni0 405 743 Page #833 -------------------------------------------------------------------------- ________________ 744 pR0 418 " " dr 33 33 "" 419 "" "" " " "" 420 " " "" 421 rw "" " " 422 " wr " " " " RRR " d. paM0 , Fm 5 2 vo " 7 11 13 15 17 18 19 423 1 4 9 1 3 7 10 14 16 1 12 17 20 3 12 15 17 1 11 14 20 10 13 15 17 "" 424 2 x प्रज्ञा0 2 / 52 जीवा 0 1 / 3 / 183 जम्बू 0 4 83 जीवा0 1 / 3 / 79 सप्तमं परिशिष्टम् सम0 140, नन्दी0 36 प्रज्ञा0 22468, भग0 1 / 5 / 43, जीवा0 1 / 3 / 120 नन्दी0 31 जम्बू0 2 / 18 कल्प 0 213 - 214, जम्बू0 2 / 31 / 8-9 प्रज्ञा0 2 / 51 / 1 नन्दी 0 32, सम0 136 जम्बू 0 41109 Ava0 ni0 267 जीवा0 1 / 3 / 79 प्रज्ञा0 23 जम्बू0 7 / 127, जीवा0 1 / 3 / 194, सूर्य 0 18/91 नन्दी0 45 सूर्य 0 111199 कल्प 0 228, जम्बू0 2 / 33 कल्प0 147 Ava0 ni0 262 भाव0 ni0 379 Ava0 ni0 266 जीवा0 1 / 3 / 175/2 प्रज्ञा0 23 Ava0 ni0 655 Ava0 ni0 266 जम्बू 0 7/135 जम्बू0 4 84, 111 Ava0 ni0 266 जीवा0 1 / 3 / 156 / 1 जीवा0 1 / 3 / 170 Ava0 ni0 305 Ava0 ni0 655 जम्बू0 3 / 70 प्रज्ञा0 2146, भग0 1/5/43 जम्बू0 2119/5, भग0 6 / 7 / 247, anu0 133 Page #834 -------------------------------------------------------------------------- ________________ [2] समवायाङ्गसूत्राणां तुला 745 14 2 प्रज्ञा0 23 जम्बू0 4 / 105-107 जम्बू0 111 सूर्य0 111111 सूर्य0 10 / 9 / 42 जम्बू0 4 / 104 जम्बू0 41105 ज्म्बू06|133 दशाश्रुत0 7, व्यव0 9 सूर्य0 101942 Ava0ni0 378 कल्प0 168, Ava0 ni0 305 Ava0 ni0 655 जम्बू0 1112 जम्बू0 4 / 73 जीवा0 1 / 3 / 150 Ava0ni0 378 प्रज्ञा0 2 / 5319, भग0 15 / 43 Ava0ni0 378 जम्बू0 4 / 80 जम्बू0 6 / 126 Ava0ni0 378 Ava0ni0 378 कल्प0 172, Ava0ni0 298 कल्प0 138 औप0 43, उत्तरा0 36165, प्रज्ञा0 2 / 54 कल्प0 165 Ava0ni0378 जम्बू0 4 / 84, 111 जम्बू0 4 / 87 प्रज्ञा0 2 / 53.8 कल्प. 143 Ava0ni0 378 आव. नि. 392 जम्बू0 4 / 87-103 जम्बू0 4 / 76 जम्बू0 2 / 33, Ava0ni0 378 :2 >> 18 20 5 ,, 8-10 - Page #835 -------------------------------------------------------------------------- ________________ 746 pR0 paM0 428 926 1 3 5-7 232 233 33 "" 430 33 " 33 "" " " "" >> "" 431 ARRA " " " 22 "" 23 14 23 15 9 12 14 15 18 20 21 22 1 5 7 9 12 14 16 19 22 23 1 7 432 1 3 6 8 9 10 13 16 20 11 Ava0 ni0 392 जम्बू 0 4 / 87, 92, 98, 102 जम्बू 0 4 / 75-103, 93, 103 जम्बू0 4 / 105 जीवा0 1 / 3 / 211 जम्बू0 4 / 73, 76 कल्प0 166, स्था0 520 Ava0 ni0 156, स्था0 518 Ava0 ni0 224, स्था0 520 जीवा0 1 / 3 / 211 कल्प0 140 कल्प0 141 कल्प0 183 जम्बू0 4 / 80, 82 जीवा 0 1 / 3 / 211 प्रज्ञा0 2 / 47 / 1 कल्प0 145 जीवा0 1 / 3 / 195 सप्तमं परिशिष्टम् कल्प0 181 जीवा0 1 / 3 / 211 17-18 कल्प0 166 जम्बू 0 4 / 74 जीवा0 1 / 3 / 211 कल्प0 166 जम्बू0 4 / 81 जीवा0 1 / 3 / 69, 72 जम्बू0 4 84, 111 जम्बू0 4 84, 85 Ava0 ni0 156 जीवा0 1 / 3 / 195/4 जम्बू 0 4 / 84 जीवा0 1 / 3 / 211 जम्बू 0 4189 जम्बू0 4/99 जम्बू0 4 / 78 जम्बू0 4/93, 103, 105 कल्प0 183 Page #836 -------------------------------------------------------------------------- ________________ [2] समवायाङ्गसूत्राणां तुला 747 19 21 , 3, 11 जम्बू0 4 / 104 प्रज्ञा0 2 / 5317 जम्बू0 4 / 84,111 जम्बू0 4 / 83, 112 जम्बू0 111113 जम्बू0 4 / 104 जम्बू0 7 / 177 जीवा0 1 / 3 / 1543 कल्प0 164 जीवा0 1 / 3 / 174 / 2 जम्बू. 3171, स्था0 519 प्रज्ञा0 2053 / 3 Ava0ni0 405 कल्प0 228 18 21 434 4 434 6- / 452 2 / 452 3-10 452 11- / नन्दी0 31-51 प्रज्ञा0 1 प्रज्ञा0 2, bhg015|43,जीवा0 3181,116-122 प्रज्ञा0 4, उत्तरा0 36 456 457 459 459 10-19 1- / 3 / 4 प्रज्ञा0 12 , , 12 14 प्रज्ञा0 33 प्रज्ञा0 35 प्रज्ञा0 17 प्रज्ञा0 34 प्र्ज्ञ्या06|145, स्था0 536 प्रज्ञा0 6 / 145, स्था0 535 " 9-18 460 19- / 462 10 461 3 प्रज्ञा0 21, 23 / 2 / 22-23 भग0 115/45/5 जीवा0 1 / 3 / 42, 3 / 214 कल्प0 स्था0 156 स्था0 767 स्था0 556, जम्बू0 2 / 28, Ava0ni0 155 स्था0 556, Ava0ni0 159 64 1-3 Page #837 -------------------------------------------------------------------------- ________________ सप्तमं परिशिष्टम् pR0 paM0 4646 Ava0 ni0 387-389, प्रवचनसारोद्धारे 322-324, अभिधानचिन्तामणौ " 15 Ava0ni0 385-386, प्रवचनसारोद्धारे 320-321, अभिधानचिन्तामणौ 39-41 आचा. 2015/760, तित्थोगाली. 1078 आवश्यकमूलभाष्ये 99, तित्थोगाली0 1079 AcA0 2115/761 आव. नि. 229, तित्थोगाली. 392 Ava0ni0 227 Ava0ni0 224-225, तित्थोगाली0 394-395 Ava0ni0 228, तित्थोगाली0 400, प्रवचनसारोद्धारे 454 आव. नि. 327-330 Ava0ni0 319-320, तित्थोगाली0 401-402 Ava0ni0 331, तित्थोगाली0 570-571 ,, 11 13-16 467 1-8 9-12 तित्थोगाली0 409.411 467 15- / 468 4 / 468 5-8 468 11 तित्थोगाली. 408 तित्थोगाली0452-470, प्रवचनसारोद्धारे 304-309 470 5-8 , 14 . 14- / आव.नि. 374-375 स्था0 672, आव.नि. 411 titthogAlI0602.604 472 10-11 आवश्यकमूलभाष्ये 40-41, तित्थोगाली. 577-578 472 14 titthogAlI06.2617 474 473 12 आवश्यकमूलभाष्ये प्रक्षिप्ता गाथा 6 " 14 आवश्यकमूलभाष्ये प्रक्षिप्ता गाथा . आवश्यकमूलभाष्ये गाथा 42-43 474 1-6 Ava0ni0413-415 स्था0 672, आव. नि. 415 474 - / तित्थोगाली0 313-337, प्रवचनसारोद्धारे 296-298 475 6 / 475 7-10 स्था0 556, 767, त्रिषष्टिशलाका पुरुषचरिते दशमे पर्वणि 13 / 181-182 स्था0 767, तित्थोगाली. 1005 475 14- / तित्थोगाली0 1115-1119, प्रवचनसारोद्धारे 293-295, अभिधान476 10 चिन्तामगौ 53-56, त्रिषष्टिशलाकापुरुषचरिते दशमपर्वणि 13 / 188-200 Page #838 -------------------------------------------------------------------------- ________________ [2] समवायाङ्गसूत्राणां तुला 749 pR0 paM0 प्रवचनसारोद्धारे 457-470, त्रिषष्टिशलाकापुरुषचरिते दशमपर्वणि 13 ॥ 188-200 तित्थोगाली0 1128-1129, त्रिषष्टिशलाकापुरुषचरिते दशमे पर्वणि 13 / 201-202 तित्थोगाली0 1147-1148, त्रिषष्टिः दशमे पर्वणि 131203-205 478 13-14 तित्थोगाली. 1150-1151, त्रिषष्टि0 दशमे पर्वणि 13 / 206-207 , 14-16 स्था0 672 478 15-1 479 14 / / तित्योगाली0 1120-1126, प्रवचनसारोद्धारे 299-302 Page #839 -------------------------------------------------------------------------- ________________ अष्टमं परिशिष्टम् कतिपयानि विशिष्टानि टिप्पणानि । pR0 1950 7 जूस्न्नाझ्सितान्न्ण्। अत्र भूसणाझूसिताणं इति je0 lA0 1-5 पाठः स्मीचीन्ः। दृश्यतामग्रेतनं टिप्पणम् ॥ pR0 1950 23 जूसण त्ति...जूसियाणं ति। अत्र 'झूसण ति...झूसियागं ति' इति जेसलमेरादिस्थेषु हस्तलिखितादर्शषु पात्थ्ः। स च स्मीचीन्ः। दृश्यतामुपरितनं टिप्पणम् ॥ pR0 24 paM0 1 प्रिप्(पा?)द्दिज्ति। एतन्मुद्रणानन्तरं पत्तननगरे श्री हेमचन्द्राचार्यज्ञानमन्दिरे विद्यमाने कागदोपरि लिखिते एकस्मिन् स्थानाङ्गसूत्रस्य हस्तलिखितादर्श परिपाडिजंति इति पाठोऽस्माभिः दृष्ट एव्। स च shuddhH। __ pR0 24 paM0 1 viddhNsNti| atra विद्धस्संति इति je0 pA0 ला. पाठ एव 'विध्वस्यन्ते' इति aTI0 अनुसारेण समीचीनः । दृश्यतां pR0 23 टि. 10 / pR0 54 paM08, 13, 15, pR0 55 paM0 2, 4, 9, 11 दुप्प्द्दियार्ण्...| अत्र जेसलमेरादिस्थेषु हस्तलिखिताशेषु aTI0मध्ये "दुःखेन कृच्छ्रेण प्रतिक्रियते...इति खल्प्रत्यये सति दुःप्रतिकरम्'... अम्बापितुर्दुष्प्रतिकरम्...सुपडियरं ति सुखेन प्रतिक्रियत प्रत्युपक्रियत इति सुप्रतिकरम् , भावसाधनोऽयम्...सर्वस्वदायकेनापि वा दुःप्रतिकरमेवेति" इति पाठो दृश्यते, अतस्तदनुसारेण पृ. 54 paM08, 13 मध्ये दुप्पडियरं, pR0 54 5 15 मध्ये सुपडियरं, pR0 55 paM0 2 मध्ये दुप्पडियरं, pR0 55 50 4 मध्ये सुपडियरं, pR0 55 paM0 9 मध्ये दुप्पडियरं, pR0 55 paM0 11 मध्ये च सुपडियरं इति पाठः अटीकृतां सम्मतः समीचीनश्चेति प्र्तिभाति। pR069 paM0 17 तिहिं ठाणेहिं वत्थं ... / तुला-" जस्स वि अवभिचारी दोसो तिहाणिगो विहारम्मि । सो वि हु संथारगदो गेण्हेजोस्सुग्गियं लिंग ॥ 77॥"-भ्ग्व्ती भाराधना ॥ pR0 101 paM0 11 वाउकुमारा । je0 pA0 ला 2, 3 मध्येऽत्र 'वायकुमारा' इति पाठो दृश्यते, भगवतीसूत्रे पीदृशः पाठः सप्तदशे शतके षोडशे उद्देशके उपलभ्यते, अतः समीचीनतरोऽयं पात्थ्ः। pR0 118 paM0 4 चत्तारि केत्न्ना.....| "वाचनान्तरे तु पूर्व क्रोध मानसूत्राणि, ततो मायासूत्राणि । तत्र क्रोधसूत्राणि 'चत्तारि राइओ पन्नताओ, तंजहा-पवयराई पुढविराई रेणुराई जलराई, एवामेव चउब्विहे कोहे' इत्यादि मायासूत्रान्नीवाधीतानीति|" इति aTI0मध्ये दर्शनाद् वाचनान्तरानुसारेणात्र एवंविधः पाठः सम्भाव्यते 1. चत्तारि राइमो पत्नत्तामो, जहा-पवयराई पुढविराई रेणुराई ज्ल्राई। एवामेव चउविहे कोहे पन्नत्ते तंजहा-पस्वयराइसमाणे जाव ज्ल्राइस्मान्ने। पव्वयराइसमाणं कोहमणुपविटे जीवे कालं करेति रइयेसु उववजति, पुढविराइसमाणं कोहमणुपविढे जीवे कालं करेति तिरिक्खजोणितेसु उववजति, रेणुराहसमाणं कोहमणुपविटे जीवे कालं करेति मणुस्सेसु उववजति, जलराइसमाणं कोहमणुपविढे जीवे कालं करेति देवेसु उव्ध्ज्ति। 2. चत्तारि थंभा पन्नता, तंजहा-सेलथंभे अद्विथंभे दारुथंभे तिन्निस्ल्तार्थ्भे। एवामेव चउम्विधे माणे पन्नते, तंजहा-सेलथंभसमाणे जाव तिमिस्ल्तार्थ्भ्स्मान्ने। सेलयंभसमाणं माणं अणु 750 Page #840 -------------------------------------------------------------------------- ________________ कतिपयानि विशिष्टानि टिप्पणानि 751 पविटे जीवे कालं करेति नेरतिएसु उववजति, एवं जाव तिणिमलतार्थभसमागं माणं अणुपविटे जीवे कालं करेति देवेसु उव्व्ज्ति। 3. चत्तारि केतगा पनत्ता, तंजहा-सीमूलकेतगते मेंढविसाणकेतणते गोमुत्तिकेतणते अवलेहणिताकेत ग्ते। एवामेव चउविधा माया पन्नत्ता, तंजहा-सीमूलकेतणासमाणा जाव अव्लेह्न्नितास्मान्ना। वंसीमूलकेतणा समाणं मायं भगुपविटे जीवे कालं करेति णेरइएसु उववजति, मेंढविसाणकेतणासमा मायमणुपविटे जीवे कालं करेति तिरिक्खजोणितेसु उववजति, अवलेहणिता जाव देवेसु उववजति, गोमुत्ति जान कालं करेति मणुस्सेसु उववजति, अवलेहणिता जाव देवेसु उव्व्ज्ति॥ [4] चत्तारि वस्था पत्नत्ता, तंजहा-किमिरागरत्ते कद्दमरागरत्ते खंजणरागरत्ते ह्लिद्दाराग्र्त्ते'...| pR0 198505 अवलेहणिताकेतणते इति शुद्धः पाठोऽत्र ज्ञ्येय्ः। pR0 118 paM0 6, 8 अत्र pA0 मध्ये ऽवंसीमूलकेतणासामाणा....'ऽमेंढविसाणकेतणासामाणं' इति पात्थ्ः। pR0 11850 24 गोमुत्तित जाव । je0 मध्येऽप्ययमेव पात्थ्ः॥ pR0 135 paM0 26 प्थियायी। जेसलमेरस्थे प्राचीने हस्तलिखितादर्श पथयायी इति पात्थ्ः॥ pR0 148 paM0 17 अंतोवणीते । अत्र अत्तोवणीते इति शुद्धः paatthH॥ pR0 156 paM0 22 suNtthkdde| yadyapi भगवतीसूत्रे [13 / 9 / 498 मध्ये] आगमोदयसमितिमुद्रिते स्थानाङ्गसूत्रे च 'सुंब' इति पाठो दृश्यते तथापि अस्मत्समीपे विद्यमानेषु सर्वेष्वपि प्राचीनेषु हस्तलिखितादशेषु मूलसूत्रे aTI0 मध्ये च 'सुंठकडे' इत्येव पाठः स्पष्टं दृश्यते, अतोऽस्माभिरत्र सुंठकडे इति पाठ आहत इति ध्येय्म्॥ pR0 17950 18 संगामिता अन्निताधिव्ती। अत्र संगामिताणिताधिवती इति हस्तलिखितादर्शस्थः पाठः shuddhH॥ pR0 180 50 5 पायत्ताणिते । अत्र pA0 मध्ये पत्ताणिते इति पात्थ्ः॥ pR0 192 paM0 28 'प्रति, ते लक्षणीकृत्य' इति जेसलमेरादिस्थे हस्तलिखितादर्श शुद्ध पात्थ्ः। pR0 249 paM0 5 भायार्व्ण्...| " इमे य एत्थ पंचमे सुत्ते आलोयणारिहा भाणियब्वामायारवं आहारवं, ववहारोब्वीलए पकुम्वी y। णिजवगवायदंसी, अपरिस्सावी य अट्ठमए ॥ पंचविहं आयारं जो मुगै आयरै वा सम्मं सो आयारवं । आलोइजमाण जो सभेदं सव्वं अवधारेति सो आहार्व्ण्। पंचविहं आगमादिववहारं जो मुणै सम्म सो व्व्हार्व्ण्। आलोययं गृहंतं जो महरादिवयणपयोगेहिं तहा भणइ जहा सम्मं आलोएति सो उव्वील्गो। आलोइए जो पच्छित्तं कारवेति सो प्कुची। जहा णिव्वहै तहा पायच्छितं कारवेति सो न्निज्ज्व्गो। अणालोएंतस्स पलिउंचंतस्स वा पच्छित्तं च अकरेंतस्स संसारे जम्मणमरणादी दुल्लभबोहीयत्तं परलोगावाए दरिसेति इहलोगे च ओमाऽसिवादी, सो अवाय्द्ण्सी। आलोइयं जो ण परिस्सवति अण्णस्स ण कहेति ति वुत्तं भवति सो अप्रिस्सावी। एरिसो आलोय्न्नारिहो|" इति 6577 निशीथभाष्यगाथाया निशीथचूर्णौ । "मायारवं च माधारवं च ववहारवं पकुव्वी y। आयावायविदंसी तहेव उप्पीलगो चेव ॥ 19 ॥ अपरिस्साई णिव्वावमओ य णिज्जावओ फिद्कित्ती। णिज्जवणगुणोवेदो एरिसो होइ आयरिभो ॥ 420 ॥ " इति भगवती आराधनायाम् । तत्रैव अस्य विस्तरेण व्याख्या 509 गाथापर्यन्तं वर्तते । / pR0286 paM015 अचेल्ग्ण्...| तुला-"तथा नवस्थाने यदुक्त यथा हमचेलो तथा हौ पा इदि होक्खदि ति तेन विरोधः" इति भगवतीआराधनाया विजयोदयाटीकायाम् [gA0 423] ॥ 1. अवशिष्टं सूत्रं यथात्र मुद्रितं तथैव ज्ञेयम् ॥ Page #841 -------------------------------------------------------------------------- ________________ 752 अष्टमं परिशिष्टम् pR0 298 पं. 7 बलिस्स न्न्ण्...| अटी. मध्ये "बलिस्सेत्यादि । बईत्यादि सूत्र्सूचा। एवं दृश्यम्-वहरोयणिदस्स वैरोयणरनो सोमस्स य महारनो एवं चेव त्ति atideshH|" इति दृश्यते । अतो je0 मध्ये बलिस्स गं वैरोयणिंदस्स एवं चेव इति यः संक्षिप्तः पाठो दृश्यते सः अटीकृतां समक्षमासीदिति भाति । pR0 299 paM0 14 माक्ण्पित्ता...| गाथेयं भगवतीसूत्रे 25/71799 सूत्रेऽपि वर्तते, 6577 निशीथभाष्यगाथाया निशीथचूर्णावपि उद्धृता। दिगम्बरग्रन्थेषु मूलाचारे भगवती-आराधनायां [gA0 564] च दृश्यते, रत्नकरण्डकश्रावकाचारस्य प्रभाचन्द्राचार्यविरचितायां टीकायामपि चोद्धृता। "इमे आलोयगस आलोयणा दोसा-आगंपैत्ता अणुमाणइत्ता, जं दिटुं बायरं च सुहुमं वा। छण्णं सहाउलगं बहुजण अन्वत्त तस्सेवी ॥ ॥ वेयावच्चकरणेहिं आयरियं आराहेत्ता आलोयण देंति-चरम योवं एस पच्छित्तं दाहिति ण वा दाहिति॥1॥ पुवामेव आयरियं अणुणेति-'दुब्बलो हं योवं मे पच्छित्तं देज्जह' ॥ 2 ॥ जो अतियारो अण्णेणं कज्जमाणो दिवो तं आलोएति, इयरं नो आलोएति ॥ 3 ॥ 'बायरं' महंता अवराहा, ते आलोएति, सुहुमा न्नो॥4॥ अहवा-सुहुमे आलोएति, नो बाय्रे। जो सुहुमे आलोएति सो कहं बायरे ण आलोएति, जो वा बायरे स कहं सुहुमे नालोएति ॥5॥'छ्न्न्न्न्ण् 'ति, तहा अवराहे अप्पसद्देण उच्चरै जहा अप्पणा चैव सुणेति, णो गुरु । 6 / 'सहाकुलं' ति, महंतेण सद्देण वा आलोएति जहा अगीयातिणो वि सुगंति । 7 / बहुजणमझे वा आलोएति, अहवा एक्करत आलोएति पुणो अण्णेसिं आलोएति । 81 'अव्वत्तो' अगीयत्थो तस्म आलोएति । 9 / 'तस्सेवित्ति, जो आयरिओ तेहिं व अवराहपदेहिं वति तस्सालोएति, 'एस मे अतियारतुल्ले, ण दाहिति, ण वा मे ख्र्ण्त्तेहिति'।10। ति ॥ 6577 ॥ " इति निशीयचूर्णौ । भगवतीमाराधनायां 565 त आरभ्य 608 गाथापर्यन्तमस्या अतिविस्तरेण व्याख्या उप्ल्भ्य्ते। सा तत्रैव विलोक्नीया। "माकंपिय अणुमाणिय जं दिटुं बादरं च सुहुमं च । छण्णं सहाउलयं बहुजण भव्वत्त त्स्सेवी॥ 564 ॥ भाकंपिय अनुकम्पामात्मनि सम्पाद्य आलोच्ना। अणुमाणिय गुरोरभिप्रायमुपायेन shaatvaa''locnaa| जं विटुं यद् दृष्टं दोषजातं परैस्तस्यालोचना । बादरं च यत्स्थूलमतिचारजातं तस्यालोचना । 'सुहुमंच' यत्सूक्ष्ममतिचार जातं त्स्यालोच्ना। छण्णं प्रच्छन्नं अदृष्टालोचना । 'सहाउलयं' शब्दा आकुला यस्यां आलोचनायां सा shbdaakulaa। बहुजनशब्दः सामान्यविषयोऽपीह गुरुजनबाहुल्ये वर्तते । गुरोरालोचनायाः प्रस्तुतत्वाद् बहूनां गुरुणां आलोचना क्रियते सा bhujnshbdenocyte| 'अम्वत्ता' अव्यक्तस्य क्रियमाणा आलोच्ना। 'तस्सेवी' तानात्मचरितान् दोषान् यः सेवते स तत्सेवी, तस्य आलोच्ना। इदं सूत्रम् । अस्य व्याख्यानायोत्तरप्रवन्धः ॥ 564 ॥ " इति भगवतीमाराधनाया विजयोदयायां त्तीकायाम्॥ pR0 253 paM0 11 उद्दाय्न्ने। श्वेताम्बरग्रन्थेषु यद्यपि 'उदायनः' इति नाम्नः प्रसिद्धिः, तथापि digambaragrantheSu'uddAyanaH' इति नाम उप्ल्भ्य्ते। तथाहि-"तावदञ्जनचौरोऽङ्गे ततोऽनन्तमतिः स्मृता। उहायनस्तृतीयेऽपि तुरीये रेवती मता ॥ 19 ॥ " इति rtnaakrnnddkshraavkaacaare| "एकदा सौधर्मेन्द्रेण निजसभायां सम्यक्त्वगुणं व्यावर्णयता भरते वत्सदेशे गैरकपुरे उहायनमहाराजस्य निर्विचिकित्सितगुणः prshNsitH। तं परीक्षितुं वासवदेव उदुम्बरकुष्ठकुथितं मुनिरूपं विकृत्य तस्यैव हस्तेन विधिना स्थित्वा सर्वमाहारं जलं च मायया भक्षयित्वाऽतिदुर्गन्धं बहु वमनं कृतवान् । दुर्गन्धभयाद् नष्टे परिजने प्रतीच्छतो राज्ञस्तद्देव्याश्च प्रभावत्या उपरि छदितम् । हा हा विरुद्ध आहारो दत्तो मया इत्यात्मानं निन्दयतस्तं च प्रक्षालयतः मायां परिहत्य प्रकटीकृत्य पूर्ववृत्तान्तं कथयित्वा प्रशस्य तं svarga gtH। उद्दायनमहाराजो वर्धमानस्वामिपादमूले तपो गृहीत्वा मुक्तिं gtH। प्रभावती च तपसा ब्रह्मस्वर्गे देवो बभूव" इति रस्नकरण्डकश्रावकाचारटीकायाम् ॥ Page #842 -------------------------------------------------------------------------- ________________ कतिपयानि विशिष्टानि टिप्पणानि 753 pR0 326 paM0 8 पण्हावागरणाई । अत्र जे 1 मध्ये 'पण्ह' इति पाठः । तुला - " जं तमंगपविट्ठ तं बारसविहं-- आयारो सूदयदं ठाणं समवाओ वियाहपण्णत्ती नाहधम्म कहा उवाखयज्झयणं अंतयडदसा अणुत्तरोववादियदसा पण्हवायरणं विवायसुतं दिट्टिवादो वेदि " इति कषायप्राभृतस्य जयधवलायां टीकायाम्, pR0 26 / अत्रेदं ध्येयम् -- जेसलमेरमध्ये समवायाङ्गसूत्रस्य सवृत्तिकस्य आदर्शद्वयमुपलभ्यते, पूज्यपादमुनिराजश्री पुण्यविजयजीमहाराजसंकलिता 'जेसलमेर दुर्गस्थहस्तप्रति संग्रहगतानां संस्कृत - प्राकृतभाषानिबद्धानां ग्रन्थानां नूतना सूची' प्रकाशिता वर्तते, तदनुसारेण ' क्रमाङ्क 8 - क्रमाङ्क 91 मध्ये तालपत्रोपरिलिखितम् इदमादर्शद्वयं वर्तते । तत्र ' क्रमाङ्क 8' मध्ये समवायाङ्गसूत्रं 1-45 पत्रेषु वर्तते, ततः परम् अभयदेवसूरिविरचिता टीका 46 - 134 पत्रेषु वर्तते, सर्वमिदं विक्रमसंवत् 1487 वर्षे लिखित्म्। ' क्रमाङ्क 9 ' मध्ये 1-64 पत्रेषु समवायानसूत्रं वर्तते, ततः परं 65 - 215 पत्रेषु अभयदेवसूरिविरचिता टीका वर्तते, एतत् पुस्तकं 'विक्रमसंवत् 1401 वर्षे मूल्येन गृहीत्वा रौलाश्रावकेग श्रीजिन चन्द्रसूरिसुगुरोः प्रादायि' इति तत्र प्रान्ते लिखितमस्ति । समवायाङ्गसूत्रस्य संशोधनसमये अस्माकं पुरतः केवलं 'क्रमाङ्क 9 ' मध्ये निर्दिष्टं 1-64 पत्रात्मकं मूलमात्रं समवायानसूत्रमेव आसीत्, तस्यैव च पाठाः je0 इति संकेतेनास्माभिः सर्वत्र निर्दिष्टाः । सम्प्रति तु अस्माकं पुरतः सम्पूर्ण 'क्रमाङ्क 8 क्रमाङ्क 9 द्वयं वर्तते । इतः परं समवायाङ्गस्य टिप्पणेषु ये विशिष्टाः पाठभेदा अस्माभिरुपदर्शयिष्यन्ते तेषु ' क्रमाङ्क 8 ' मध्ये वर्तमानाः पाठाः जे 1 इति संकेतेन ज्ञेयाः, ' क्रमाङ्क 9' मध्ये विद्यमानास्तु je0 इति जे 2 इति वा संकेतेन ज्ञेयाः । pR0 330 paM0 13 सुभं सुभकतं... / तुला - " सौधर्मे कल्पे प्रथमे प्रस्तटे जघन्या स्थितिः पल्योपमम्... त्रयोदशे प्रस्तटे शुभकान्त-शुभवर्ण- शुभगन्ध-शुभलेश्य- शुभस्पर्श - सौधर्मावतंसकप्रभृतिषु विमानेषु द्वे परिपूर्णे सागरोपमे उत्कृष्टा स्थितिः । " इति बृहत्संग्रहण्या [gA0 21] मलयगिरिसूरिविरचितायां टीकायाम् ॥ pR0 332 paM0 4 चंदलेसं चंदक्षयं चंदरूत्रं डो चंदसिंगं । जेसलमेरमध्ये समवायाङ्गस्य तालपत्रोपरिलिखितं प्राचीनं प्रतिद्वयं वर्तते, तत्र जे 1 मध्ये खं0 मध्ये च ' चंदलेस्सं चंदरूवं चंदसिंग' इत्येव पाठः । जे 2 mu0 aTI0 प्रभृतिषु तु 'चंदलेसं चंदज्ज्ञयं चंदसिंगं' इत्येव पाठः ॥ pR0 339 paM0 1 समं समप्पभं... / तुला - " सनत्कुमारस्य प्रथमे प्रस्तटे जघन्या स्थितिद्वै सागरोपमे... / द्वादशे प्रस्तटे संपूर्णानि सप्त सागरोपमाणि उत्कृष्टा स्थितिः । तानि च सम-समप्रभप्रभात भास्वर-त्रिमल-काञ्चनकूट- सनत्कुमारावतंसकप्रभृतिविमानेषु द्रष्टव्यानि । उक्तं च- जे देवा समं समप्प पभासं भासुरं विमलं कं चणकूडं सणकुमारवर्डिसगविमाणं देवत्ताए उवबन्ना तेसि णं देवानं उक्कोण सत्त सागरोवमाइं ठिई पत्ता [समवायाङ्गे sU0 7] इति । " इति बृहत्संग्रहण्या [gA0 24] मलयगिरिसुरिविरचितायां टीकायाम् ॥ pR0 342 paM0 16, pR0 345 paM0 8. जे देवा अचिं... जे देवा पन्हं सुषम्हं... जे देवा घोसं सुघोसं... / तुला - " ब्रह्मलोके... द्वितीये प्रस्तटे उत्कृष्टा स्थितिरष्टौ सागरोपमाणि । तानि अर्चिरचिर्मालि-वैरोचन-प्रभङ्गर-चन्द्राभ- सूर्याभ- रिष्टाभा-रुणाभानु (स्रुणो) त्तरावतसंकप्रभृतिषु विमानेषु । ... चतुर्थे प्रस्तटे नव सागरोपमाणि । तानि ब्रह्म- सुब्रह्म ब्रह्मावर्त ब्रह्मप्रभ-ब्रह्मकान्त ब्रह्मवर्ण ब्रह्मलेश्यब्रह्मोत्तरावतंसक-सूर्य-सूर्यावर्त - सूर्यप्रभ सूर्यकान्त - सूर्योत्तरावतंसकप्रभृतिषु विमानेषु । ... षष्ठे प्रतरे दश अतराणि सागरोपमाणि । तानि च घोष - सुघोष - महाघोष - नन्दिघोष - सुस्वर - मनोरम- रम्य - रम्यकरमणीयब्रह्मलोकावतंसकादिषु विमानेषु । " इति बृहत्संग्रहण्या [ gA0 26 ] मलयगिरिसूरिविरचितायां टीकायाम् ॥ pR0 342 paM0 16 जे देवा म्हं सुपरहं "सु सुसुमं सुजावतं । इदमत्रावधेयम् - ठा. 40 Page #843 -------------------------------------------------------------------------- ________________ 754 अष्टमं परिशिष्टम् अत्र जे 1 खं0 मध्ये ऽपम्हं सुपम्हं पम्हावत्तं पम्हपहं वम्हकंतं बंभवण्णं वम्हलेसं जाव बम्भु(लंबु जे 1)त्तरवडेंसगं सुजं सुजावत्तं' इति पात्थ्ः। जे 2 मध्ये तु 'वम्हं वम्हावत्तं बंभष्पहं बंभकंतं बंभवणं बंभलेसं जाव वम्हुत्तरवडेंसगं सुजं [सुसुजं जे 2 मध्ये पश्चात् पूरितं] सुजावत्तं' इति पात्थ्ः। अत्र नवस्थाने 'पम्हं' इत्यादिपाठमनुसृत्य "पक्ष्मादीनि द्वादश, सूर्यादीन्यपि द्वादशैव, रुचिरादीन्येकादश च विमाननामानि" इति aTI0मध्ये व्याख्यात्म्। 'वह' इत्यादिपाठं त्वनुसृत्य मलयगिरिसूरिभिबृहत्संग्रहण्याः [gA0 26] टीकायां "ब्रह्मलोके...."चतुर्थे प्रस्तटे नव साग्रोप्मान्नि। तानि ब्रह्मसुब्रह्म-ब्रह्मावर्त-ब्रह्मप्रभ-ब्रह्मकान्त-ब्रह्मवर्ण-ब्रह्मलेश्य-ब्रह्मोत्तरावतंसक-सूर्य-सूर्यावर्त-सूर्यप्रभ-सूर्यकान्तसूर्योत्तरावतंसकप्रभृतिषु विमानेषु" इत्य्भिहित्म्। द्वादशस्थानेऽपि [pR0 347 paM0 10] जे 1 खं0 प्रभृतिहस्तलिखितादर्शेषु 'पम्हं सुपम्हं' इत्यादिपाठो विद्यते तथापि तत्र जे 2 आदिहस्तलिखितादर्शेषु विद्यमानं 'बंभं सुबंभं' इत्यादिपाठमनुसृत्य " ब्रह्मादीनि द्वादश विमाननामानि" इति aTI0मध्ये व्याख्यातम् । / pR0 342 paM0 18 रुतिल्लं । अत्र जे 1 खं0मध्ये 'रुतिल्लं रुविल्लावत्तं रुइलप्पभं जाव रुइलुत्तरवडेंसगं' इति पात्थ्ः। जे 2 मध्ये 'रुत्तिलं रुइल्लावत्तं रुयलप्पभं जाव रुयलुत्तरवडेंसगं' इति पात्थ्ः॥ pR0 344 paM04-5 उवस्थिया पण्णत्ता, त्ण्झा। अत्र 'पण्णत्ता' इति पदं तालपत्रप्रतिषु कुत्रापि नास्ति। प्राचीनेषु हस्तलिखितादर्शेषु कुत्राप्यभावात् 'उवस्थिया, तंजहा' इत्येव शोभन: पाठोऽत्र ज्ञ्येय्ः। " उवभोगत्ताए ति उपभोग्यत्वाय उवन्थिय त्ति उपस्थिताः, उपनता इत्यर्थः |"-अत्ती0 ॥ pR0 346 paM0 1 अवाहाए। अत्र जे 1 मध्ये भावाहाए इति पात्थ्ः। दिगम्बरग्रन्थेषु आवाधाशब्दस्य प्रयोगस्तत्र तत्र दृश्यत इति ध्येय्म्। "कम्मसरूवेणागयदव्वं ण य एइ उदयरूवेण । रूवेणुदीरणस्स व आबाहा जाव ताव ह्वे॥ 155 ॥ " इति गोम्मटसारे कर्मकाण्डे ॥ pR0 346 paM0 19-20 'एकादश एक्वारे त्ति' इति हस्तलिखितादर्शस्थः पाठः shuddhH॥ pR0 348 paM0 8 चउसिरं तिगुत्तं, दुप्वेस्। अत्र जे 1 मध्ये 'चउसिरं विगुत्तं च, दुपवेसं' इति पाठः, आवश्यकनियुक्तावपि अयमेव पाठः, अतः 'तिगुत्तं च' इति समीचीनतरः पाठो भाति । aTI0मध्ये 'तिहिं गुत्तं' इति पाठः, 'तिहि सुद्धं' इति च पाठान्तरम् ॥ pR0 350 paM0 3 अब्भ(ज्झ ?)थिए। अत्र हस्तलिखितादर्शेषु 'अज्झथिए' इत्येव पाठः, स एव च shuddhpaatthH। अतः pR0 350 paM0 25 मध्ये विद्यमानं '2 अज्झस्थिए mu0॥' इति टिप्पणं निर्र्थ्क्त्वानिस्स्कास्नीय्म्॥ pR0 350 paM0 14 वेउब्वियसरीरकायपयोगे इति शुद्धः पात्थ्ः॥ pR0 352 paM0 4 चोद्दस जीव्त्त्त्थान्ना। तुला-"जेहिं दु लक्खिज्जते उदयादिसु संभवेहिं भाव्हिण्। जीवा ते गुणसण्णा णिहिट्ठा सव्वदरसीहिं । / 8 ॥ मिच्छो सासण मिस्सो अविरदसम्मो य देसविरदो y। विरदा पमत्त इदरो अपुव्व अणियहि सुहमो y॥9॥ उवसंत खीणमोहो सजोगकेवलिजिणो अजोगी y। चौदस जीवसमासा कमेण सिद्धा य णादव्वा ॥ 10 ॥ " इति गोम्मटसारे जीवकाण्डे । "जीवसमास इति किम् ? जीवाः सम्यगासतेऽस्मिन्निति जीव्स्मास्ः। क्वासते ? गुणेषु । के गुणाः 1 औदयिकौपशमिकक्षायिक-क्षायोपशमिक-पारिणामिका इति गुन्नाः। गुणसहचरितत्वादात्मापि गुणसंज्ञां प्रतिलभते" इति षट्खण्डागमधवलाटीकायां प्रथमे खण्डे pR0 161-162 ॥ pR0 358 paM0 3 bhaayNtiymrnne| je 1 madhye'tra अंतितमरणे इति पात्थ्ः। तदनुसारेण अतितमरणे इति पाठोऽप्यत्र संभवेत् ॥ 1 सुसुजं खं0 je1 जेमू02 मध्ये नास्ति। बृहत्संग्रहण्याष्टीकायां मलयगिरिसूरिभिरपि न निर्दिष्टमिति ध्येयम् ॥ Page #844 -------------------------------------------------------------------------- ________________ कतिपयानि विशिष्टानि टिप्पणानि 755 pR0 360 paM0 5 अट्ठारसविहे लेखविहाणे । जे 1 मध्येऽत्र ईदृशः पाठः - बंभी जवणालिया दीसेपिया खरोट्टिया क्खरसाविया पहाराइया अच्चत्तरिया अक्खरपुट्टिया भोगवयता वेयणतिया froster अंकवि [गणियलिवि ?] गंधव्वलिवि भादंसलिवि माहेसरलिवि दामिलि बोलिदि । तुला - " पुणो भगवया बेभीए दरिसिया अक्खरलिवी । तीए लिवीए पढमं बंभीर दरिसिय ति काऊ बंभी व नामं जायें । तओ पच्छा बंभी भिईओ अट्ठारस लिवीओ जायाओ, तंजहा - बंभी 1 1, हंसी 2, उड्डी 3, दोमिली 4, जक्खी 5, खसाणिया 6, आयरिसी 7, भूयलिवी 8, गंधवी 9, डीयरा 10, सण्णामत्ता 11, परकम्मी 12, बब्बरी 13, खरोट्ठी 14, खडवियडा 15, जवणि 16, पोक्खरी 17, लोयपयास 18त्ती (ति) / " इति चउप्पन्न महापुरिसचरिये pR0 38 / " लिपिविधान लिपिभेदो ज्ञातम् । तच्चाष्टादशधा - 'हंसलिवी भूयलिवी जक्खी तह रक्खसी य बोधव्वा । उड्डी जवणी फुडुक्की कीडी दविडीय सिंघविया ॥ 1 ॥ मालविणी नडी नागरि लाडलिवी पारसी य बोद्धव्वा । तह अणिमत्ता या चाणक्की मूलदेवी य ॥ 2 ॥ तद्देशप्रसिद्धाश्चैताः" इति उपदेशपदस्य नवगाथाया मुनिचन्द्रसूरिविरचितायाम् उपदेशपट्टीकायाम् pR0 81 ॥ 88 'दरुशन माडलन्याचार्य वान्ग्मय । परियलि ब्राह्मियु व य दे । हिरियळादुदरिन्द मोदलिन 1 लिपियंक । नेदु 2 यवनांक ॥ 146 / / म्रळिद 3 दोषौपरिका मू । वराटिका नाल्कने 4 अंक । सर्वजे खरसापिका लिपि ऐदंक 5 / वर प्रभारात्रिका आरुम् 6 ॥ 147 ॥ सर उच्चतारिका एळुम् 7 ॥ 148 ॥ सर पुस्तिकाक्षर एन्टु 8 ॥ 149 ॥ वरद भोगयवत्ता नवमा 9 ॥ 150 ॥ सर वेदनतिका हत्तु 10 ॥ 151 ॥ सिरि निन्हतिका हन्मोंदु 11 ॥ 152 ॥ सर माले अंक हनेरडु 12 ॥ 153 ॥ परम गणित हदमूरु 13 ॥ 154 ॥ सर हर्दिनाल्कु 14 गान्धवं ॥ 155 ॥ सरि हदिनय्दु 15 आदर्श ॥ 156 ॥ वर माहेश्वरि हदिनारु 16 ॥ 157 ॥ बरुव दामा हदिनेछु 17 ॥ 158 ॥ गुरुवु बोलिंदि हदिनेन्दु 18 ॥ 159 ॥ इरुविवेल्लत्रु अंकलिपियु ॥ 160 ॥ " इति कन्नड भाषानिबद्धे कुमुदेन्दुविरचिते भूवलये [10 77 ] पञ्चमेऽध्याये । "6 x 3 = 18 / 18x 3 = 54 कावुदु हंसद लिपियम् 1 ॥ 101 ॥ नावरियद भूत लिपियु 2 ॥ 102 ॥ शूरो वीर यक्षिय लिपियु 3 य 103 ॥ ठाविन राक्षसि लिपियु 4 ॥ 104 ॥ तावल्लि ऊहिया लिपियु 5 ॥ 105 ॥ कावे यवनानि य लिपियु 6 ॥ 106 ॥ कावद तुर्किय लिपियु 7 ॥ 107 ॥ पावक द्रमिळर लिपियु 8 ॥ 108 ॥ पावेय सैन्धव लिपियु 9 ॥ 109 ॥ ताव मालवणिय लिपियु 10 ॥ 110 ॥ श्रीविध कीरीय लिपियु 11 ॥ 111 ॥ पावन नाडिन लिपियु 12 ॥ 112 ॥ देवनागरियाद लिपियु 13 ॥ 113 ॥ वयविध्य लाडद लिपियु 14 ॥ 114 ॥ काविन पारशि लिपियु 15 ॥ 115 ॥ का आमत्रिक लिपियु 16 ॥ 116 ॥ भूवलयद चाणाक्य 17 ॥ 117 ॥ देवि ब्राह्मियु मूलदेवि 18 ॥ 118 ॥ श्रीवीरवाणि भूवलय । / 119 ॥ " इति भूवलये पञ्चमेऽध्याये । "अथ बोधिसत्त्व उरगखारचन्दनमयं लिपिफलकमादाय दिव्यार्षसुवर्णतिरकं समन्तान्मणिरत्नप्रत्युतं विश्वामित्रमाचार्यमेवमाह -- कतमां मे भो उपाध्याय लिपिं शिक्षापयसि । ब्राह्मीखरोष्टी पुष्करसारिं अङ्गलिपिं वङ्गलिपिं मगधलिपिं मङ्गल्यलिपिं अङ्गुलीयलिपिं शकारिलिपिं ब्रह्मवलिलिपिं पारुष्यलिपिं द्राविडलिपिं किरातलिपि दाक्षिण्यलिपिं उग्रलिपिं संख्यालिपिं अनुलोमलिपिं अवमूर्धलिपिं दरदलिपिं खाप्यलिपिं चीनलिपिं लूनलिपिं हूणलिपिं मध्याक्षरविस्तरलिपिं पुष्पलिपिं देवलिपि नागलिपिं यक्षलिविं गन्धर्वलिपिं किन्नरलिपिं महोरगलिपिं असुरलिपिं गरुडलिपिं मृगचक्रलिपिं वायसरुतलिपिं भौमदेवलिपिं अन्तरीक्ष देवलिपि उत्तरकुरुद्वीपलिपिं अपरगोडानी लिपिं पूर्वविदेहलिपिं उत्क्षेपलिपिं निक्षेपलिपिं विक्षेप 1 मृगलिपिं चक्रलिपिं R. ॥ Page #845 -------------------------------------------------------------------------- ________________ 756 अष्टमं परिशिष्टम् लिपि प्रक्षेपलिपि सागरलिपिं वज्रलिपि लेखप्रतिलेखलिपि अनुद्रुतलिपि शास्त्रावर्ती गणनावर्तलिपि उक्षेपावर्तलिपि निक्षेपावर्तलिपि पादलिखितलिपि द्विरुत्तरपदसंधिलिपिं यावद्दशोत्तरपदसंधिलिपि मध्याहारिणीलिपि सर्वरुतसंग्रहणीलिपिं विद्यौनुलोमाविमिश्रितलिपि ऋषितपस्तप्तां रोचमानां धरणीप्रेक्षिणीलिपि गगनप्रेक्षिणीलिपि सर्वोषधिनिष्यन्दा सर्वसारसंग्रहणी स्र्व्भूत्रुत्ग्र्ह्न्नीम्। आसां भो उपाध्याय चतुष्षष्टीलिपीनां कतमां त्वं शिष्यापयिष्यसि ?" इति ललितविस्तरे दशमे लिपिशालासंदर्शनपरिवर्ते pR0 88 ॥ pR0 365 paM07 सातं विसात्ण्....."| अत्र द्वाविंशतिनामानि पठितानि, किन्तु "सातादीनि चैकविंशतिर्विमाननामानीति" इति aTI0मध्ये व्याख्यात्म्। हस्तलिखितादशेषु खं0 प्रभृतिषु द्वाविंशतिर्नामानि दृश्यन्ते । जे 1 मध्ये ऽसायं विसातं सुविस(सा?)तं सिद्धार्थ उप्पलं तिगिच्छं दिसासोवस्थियं पद्धमाणयं पलंबं पुष्पं सुपुष्फ पुप्फावत्तं पुप्फपभं पुष्फकंतं पुप्फवण्णं पुष्फलेसं पुप्फज्झयं पुप्फसिंग पुप्फविद्धं पुप्फुत्तरवडेंसगं' इति विंशतिर्नामानि दृश्यन्ते । जे 2 मध्ये तु 'सातं विसातं सुविसायं सिद्धत्यं उप्पलं रुतिलं तिगिच्छं दिसासोवत्थियं वद्धमाणयं पलंबं पुष्फ पुप्फावत्तं पुप्फपभं पुप्फकंतं पुप्फवण्णं पुप्फलेसं पुष्फज्झयं पुप्फसिंग पुप्फसिटुं पुप्फकूडं पुप्फत्तरवडेंसगं' इति एकविंशतिनामानि दृश्यन्ते । अतोऽयमेव पाठः अभयदेवसूरिभिः टीकायामनुसृतो भाति। अतोऽयमेवात्र मूले स्थापयितुमुचित इति प्र्तिभाति॥ pR0 368602 जायणापरीसहे इति जे 1 मध्ये पात्थ्ः॥ pR0 378 paM0 7 वेउब्विय्स्रीर्ण्गोव्ण्ग्न्नाम्। अत्र वेउब्वियंगोवंगणाम इति जे 2 मध्ये पात्थ्ः। सोऽपि समीचीन एव्॥ pR0 381 paM0 16 म्क्खीन्न्झ्ण्झे। अत्र हस्तलिखितादर्शेषु 'अज्झीणझंझे' इति पात्थ्ः। स एव स्मीचीन्त्र्ः। pR0 385 paM0 1 'अभियंदे' इति पाठोऽत्र shuddhH॥ pR0 392 paM08 चोत्तीसं बुद्धातिसेसा...| एते चतुस्त्रिंशदतिशया बृह्द्वाच्नानुसारेन्न्। लघुवाचनायां तु अत्र वर्णितं 25-26 इत्यतिशयद्वयं नासीत्, किन्तु 18 अतिशयानन्तरमपरमतिशयद्वयमधिकं तत्रासीदिति अन्येन प्रकारेण तत्र ctustriNshdtishyaaH| दृश्यतां pR0 393 Ti0 3, 11 / प्रवचनसारोद्धारादिषु तु चतुस्त्रिंशदतिशया एवं दृश्यन्ते-- "रय-रोय-सेयरहिओ देहो 1 धवलाई मंस-रुहिराई 2 / आहारा नीहारा अदिस्सा 3 सुरहिणो सासा 4 ॥ 441 / / जम्माउ इमे चौरो एक्कारसकम्मखयभवा इण्हि । खेत्ते जोयणमेचे तिजयजणो माइ बहुओऽवि 5 ॥ 442 ॥ नियमासाए नर-तिरि-सुराण धम्माऽवबोहया वाणी 6 / पुन्वभवा रोगा उवसमंति 7 न य हुंति वेराई 8 ॥ 43 ॥ दुब्भिक्ख 9 डमर 10 दुम्मारि 11 II 12 ऐवुट्ठि 13 अन्न्भिवुत्त्त्थीओ। हुंति न 14 जियबहुतरणी पसरै भामंडलुज्जोओ 15 ॥ 444 ॥ सुररैयाणिगुवीसा मणिमयसीहासणं सपयवीढं 16 / छत्तत्तय 17 इंदद्धय 18 सियचामर 19 धम्मचक्काई 20 ॥ 445 ॥ सह जगगुरुणा गयणट्ठियाई पंच वि इमाई वियरंति । पाउन्भवै असोओ 21 चिट्ठइ जत्थ प्पहू तत्थ ॥ 446 ॥ चउमुहमुचिचउकं 22 मणि-कंचण-ताररैयसालतिगं 23 / नव कणयपंकयाई 24 अहोमुहा कंटया हुंति 25 ॥ 447 ॥ निच्चमवट्ठियमिता पहुणो चिट्ठति केस-रोम-नहा 26 / इंदियात्था पंच वि मणोरमा 27 हुंति छप्पि रिऊ 28 ॥ 448 ॥ गंधोदयस्स वुडी 29 वुट्ठी कुसुमाण पंचवन्नाण 30 / डिंति पयाहिण सठणा 31 पहुणो पवणोऽवि अणुकूलो 32 ॥ 449 ॥ पणमंति दुमा 33 वज्जति दुंदुहीओ गहीरघोसाओ 34 / चौतीसाइसयाण सव्वजिणिंदाण हुंति इमा ॥ 450 ॥ " इति प्र्व्च्न्सारोद्धारे। 1 अध्यहारिणिं R. ॥ 2 विद्यानुलोमलिपि विमिश्रितलिपि R. ॥ Page #846 -------------------------------------------------------------------------- ________________ कतिपयानि विशिष्टानि टिप्पणानि 757 " तेषां च देहोऽद्भुतरूपगन्धो, निरामयः स्वेदमलोज्झितश्च 1 | श्वासोऽब्जगन्धो 2 रुधिरामिषन्तु, गोक्षीरधाराघवलं ह्यविस्रम् 3 ॥ 57 | आहारनीहारविधिस्त्वदृश्य 4 श्वत्वार एतेऽतिशयाः सहोत्थाः । क्षेत्रे स्थितिर्योजनमात्रकेऽपि, नृदेव तिर्य्यग्जन कोटिकोटेः 5 ॥ 58 ॥ वाणी नृतिर्य्यक्सुरलोकभाषासंवादिनी योजनगामिनी च 6 / भामण्डलं चारु च मौलिपृष्ठे, विडम्बिताहपतिमण्डलश्रि 7 ॥ 59 ॥ साग्रे च गव्यूतिशतद्वये रुजा वैरेतयो मार्य्यतिवृष्टयवृष्टयः 8-13 / दुर्भिक्षमन्यस्वकचक्रतो भयं 14-15 स्यान्नैत एकादश कर्म्मघातजाः ॥ 60 ॥ खे धर्मचक्रं 16 चमराः 17 सपादपीठं मृगेन्द्रासनमुज्ज्वलञ्च 18 / . छत्रत्रयं 19 रत्नमयो ध्वजो 20 'ङ्घ्रिन्यासे च चामीकरपङ्कजानि 21 ॥ 61 ॥ वप्रत्रयं चारु 22 चतुर्मुखाङ्गता 23 वैश्यद्रुमो 24 घोवदनाश्च कण्टकाः 25 / द्रुमानति 26 र्दुन्दुभिनाद उच्चकै 27 तोस्नुकूलः 28 शकुनाः प्रदक्षिणाः 29 ॥ 62 ॥ गन्धाम्बुवर्षे 30 बहुवर्णपुष्पवृष्टिः 31 कचश्मश्रुनखाप्रवृद्धिः 32 / चतुर्विधामर्त्यनिकायको टिर्जघन्यभावादपि पार्श्वदेशे 33 ॥ 63 ॥ ऋतूनामिन्द्रियार्थानामनुकूलत्वमित्यमी 34 / एकोनविंशतिर्देव्याश्चतुस्त्रिंशच्च मीलिताः ॥ 64 ॥" इति अभिधानचिन्तामणइअउ । केचिद् योगशास्त्रे एकादशप्रकाशे, वीतरागस्तोत्रस्य द्वितीये तृतीये चतुर्थे च प्रकाशे एत एव चतुस्त्रिंशदतिशया अभिधानचिन्तामणिनिर्दिष्टरूपेण वर्णिता आचार्यश्री हेमचन्द्रसूरिभिः ॥ pR0 393 paM0 10 अण्णतिस्थिय... 25, आगया... 26 / अत्र वर्णितं "बृहद्वाचनायामिदमन्यदतियद्वयमधीयते यदुत - अन्यतीर्थकप्रावचनिका अपि च णं वन्दन्ते 'भगवन्तम्' इति गम्यते इति पञ्चविंशः 25, आगताः सन्तोऽर्हतः पादमूले निष्प्रतिवचना भवन्ति इति षड्विंशः 26 " इति aTI0 वचनात् लघुवाचनायामेतदतिशयद्वयं नासीदिति स्पष्टं प्रतीयते, किन्तु अत्रवर्णिताष्टादशातिशयानन्तरं लघुवाचनायामपरमतिशयद्वयमासीदिति चतुस्त्रिंशदतिशयसंख्या लघुवाचनायामपि पूर्यते, तथाहि - " तथा कालागुरुपवरकुंदुरुक्कतुरुक्कधूव मघमघंतगंधुद्धयाभिरामे भवै त्ति कालागुरुश्च गन्धद्रव्यविशेषः प्रवरकुन्दुरुक्कं च चीडाभिधानं गन्धद्रव्यं तुरुक्कं च शिल्हकाभिधानं गन्धद्रव्यमिति द्वन्द्वः, तत एतलक्षणो यो धूपस्तस्य म मधायमानो बहुलसौरभ्यो यो गन्ध उद्भुत उद्भूतस्तेनाभिरामम् अभिरमणीयं यत् तत् तथा, स्थानं निषीदनस्थानमिति प्रक्रम इत्येकोनविंशतितमः 19, तथा उभयोपासि च णं अरहंताणं भगवंताणं दुवे जक्खा कडयतुडियथंभियभुया वामरुक्खेवणं करंति त्ति कटकानि प्रकोष्ठाभरणविशेषाः, त्रुटितानि बाहा - भरणविशेषाः, तैरतिबहुत्वेन स्तम्भिताविव स्तम्भितौ भुजौ ययोस्तौ तथा यक्षौ देवाविति विंशतितमः 20, बृहद्वाचनायामनन्तरोक्तमतिशयद्वयं नाधीयते, अतस्तस्यां पूर्वेऽष्टादशैव" इति aTI0 वचनादेतदतिशयद्वयं लघुवाचनायामेवासीत् । एवं च अत्र वर्णिताः 34 अतिशया बृहद्वाचनानुसारेण शेयाः । दिगम्बराणां मतेन चतुस्त्रिंशदतिशयाः किञ्चिद् भिन्नाः, तथाहि " णिस्सेदत्तं 1 णिम्मलगत्चत्तं 2 दुद्धधवलरुहिरत्तं 3 | आदिमसंहडणतं 4 समचौरस्संगसंठाणं 5 ॥ 896 ॥ अणुवमरूवत्तं 6 णवचंपयवरसुरहिगंधधारितं 7 | अद्भुत्तरवरलक्खणसहस्सधरणं 8 अनंतबलविरियं 9 ॥ 897 ॥ मिद हिदमधुरालाओ 10 साभावियादिसयं च दसभेदं । एदं तित्थयराणं म्हणादि उप्पण्णं ॥ 898 ॥ जोयणसदमजादं सुभिक्खदा चउदिसासु नियराणा 11 / णहगमणाणमहिंसा 12 - 13 भोयणउवसग्गपरिहीणा 14-15 / / 899 ॥ सव्वाहिमुहट्ठियत्तं 16 अच्छायत्तं 17 अपहदित्तं 18 / विज्जाणं ईसत्तं 19 समणहरोमत्तणं सजीवम्हि 20 ॥ 900 ॥ अट्ठरस महाभासा खुल्लभासासयाईं सत्त था। अक्खराणक्खरप्पय सण्णीजीवाण सयलभासाओ । / 909 ॥ एदासुं भासा तालुवदंतोडकंठवावारे । परिहरिय एककालं भव्वजणे दिव्वभासितं ॥ 902 ॥ पगदीए अक्खलिओ संत्तिदयम्मि णव मुहुत्ताणि । णिस्सरदि णिरुवमाणो दिव्वझुणी जाव जोयणयं ॥ 903 ॥ सेसेसुं समएसुं गणहरदेविंदचकवट्टीणं । पण्हाणुरूवमत्थं दिव्वझुणी अ सत्तभंगीहिं ॥ 904 ॥ छद्दव्व णवपयत्थे पंचट्ठीकाय सत्ततच्चाणि । णाणाविहद्देदूहिं दिग्वणी भणइ भव्वाणं 29 ॥ 905 ॥ घादिकखण Page #847 -------------------------------------------------------------------------- ________________ 758 अष्टमं परिशिष्टम् जादा एक्कारस अदिसया म्ह्च्छ्रिया। एदे तिस्थयराणं केवलणाणम्मि उप्पण्णे ॥ 906 ॥ माहप्पेण जिगाणं संखेज्जेसु च जोयणेसु वणं । पल्लवकुसुमफलद्वीभरिदं जायदि अकालम्मि 22 ॥ 907 ॥ कंटयसक्करपहुदि अवर्णतो वादि सुक्खदो वाऊ 23 / मोत्तूण पुन्ववेरं जीवा वहृति मेत्तीसु 24 ॥ 908 / / दप्पणतलसारिच्छा रयणमई होदि तेत्तिया भूमी 25 / गंधोदकाइ वरिसइ मेघकुमारो य सक्कआणाए 26 ॥ 909 ॥ फलभारणमिदसालीजवादिसस्सं सुरा विकुव्वंति 27 / सवाणं जीवाणं उम्पजदि णिच्चमाणंदं 28 ॥ 910 वायदि विकिरियाए वाउकुमारो य सीयलो पवणो 29 / कवतडायादीणि णिम्मलसलिलेण पुण्णाणि 30 ॥ 911 ॥ धूमुक्कपडणपहुदी हिं विरहिदं होदि णिम्मलं गयणं 31 / रोगादीणं बाधा ण होंति सयलाण जीवाणं 32 ॥ 912 ॥ jakhidamatthaeK किरणुजलदिव्वधम्मचक्काणि दळूण संठियाई चचारि जणस्स अच्छरिया 33 ॥ 913 / / छप्पण चउद्दिसासुं कंचणकमलाणि तित्थ्क्त्तान्न्ण्। एक्कं च पायपीढं अच्चणदव्वाणि दिव्वविविधाणि 34 ॥ 914 / / चोत्तीस ऐसया स्म्त्ता|"तिलोय्प्न्न्न्न्त्ती 41896-914 ॥ pR0398 paM02 अबाहाते। अत्र जेमध्ये आबाहाते इति पाठः, दृश्यतां pR0 754 paM0 18 // पृ. 400 paM0 3, pR0 409 paM0 16 अबाधाते। अत्र जेपमध्ये आबाधाते इति पात्थ्ः। दृश्यतामुपरितनं टिप्पणम् ॥ pR0 401 paM0 13 'अणंतती गं' इति जे 1 जे 2 खं0 प्रभृतिप्रतिस्थः पाठ एव shuddhH॥ pR0 406 paM0 11 अबाहाए। अत्र जे 1 मध्ये आवाहाए इति पात्थ्ः। दृश्यतां pR0 754 paM0 18 // pR0409 paM0 16 अत्र जे 1 जे 2 खं0 मध्ये पुरथिमिल्ले इति पाठः, स च समीचीन एव ॥ pR0 412 paM0 9 बावत्तरि क्लातो...| तुला-"तए णं से कलायरिए मेहं कुमारं लेहाइयाओ गणितप्पहाणाओ सउणरुतपज्जवसाणाओ बावत्तरि कलाओ सुत्ततो य अस्थतो य करणतो य सेहाविति सिक्खावेति, तंजहा-लेहं गणियं एवं णट्ट गीयं वाइयं सरगयं पोक्खरगयं समतालं जूय 10 जणवायं पासयं अट्रावयं पोरेकव्वं दगमट्टियं अन्नविहिं पाणविहिं वत्थविहिं विलेवणविहिं सयणविहिं 20 अज्ज पहेलियं मागहियं गाहं गीइयं सिलोयं हिरण्णजुत्तिं सुवनजुत्तिं चुनजुत्ति आभरणविहिं 30 तरुणीपडिकम्म इथिलक्खणं पुरिसलक्खणं हयलक्खणं गयलक्खणं गोणलक्खणं कुक्कुडलक्खणं छत्तलक्खणं डंडलक्खणं असिलक्खणं 40 मणिलक्खगं कागणिलक्खणं वत्थुविज खंधारमाणं नगरमाणं वूहं परिवारं चारं परिचार चक्कबूहं 50 गलवूहं सगडवूहं जुद्धं निजुद्धं जुद्धातिजुद्धं अहियुद्धं मुट्ठियुद्धं बाहुयुद्धं लयायुद्धं ईसत्थं 60 छरुप्पवायं धणुव्वेयं हिरन्नपागं सुवन्नपागं सुत्तखेडं वट्टखेडं नालियाखेडं पत्तच्छेज्जं कडच्छेज्ज सज्जीवं 70 निज्जीवं सउणरुयमिति ॥ 1 ॥ 20 ॥ " इति ज्ञ्याताध्र्म्क्थान्ग्गे॥ द्वासप्ततेः कलानां नामानि सूत्रेषु समवायाङ्गे, ज्ञाताधर्मकथाङ्गे प्रथमेऽध्ययने, औपपातिके, राजप्रश्नीये चोपलभ्यन्ते, किन्तु केवलं ज्ञाताधर्मकथाङ्गे एव द्वासप्ततिर्नामानि दृश्यन्ते, अन्यत्र अधिकानि नामानि दृश्यन्ते, एतच्च सहोपन्यस्तकोष्ठकानुसारेण सम्यग् विज्ञ्येय्म्। अत एव " इह च द्विसप्ततिरिति कलासंख्योक्ता, बहुतराणि च सूत्रे तन्नामानि उपलभ्यन्ते, तत्र च कासाञ्चित् कासुचिदन्तर्भावोऽवगन्तव्यः" इति अभयदेवसूरिभिः समवायाङ्गसूत्रस्य टीकायां स्पष्टीकृतम् । समवायाङ्गे ज्ञाताधर्मकथाङ्गे लेहं औपपातिके लेहं गणितं रूवं गणियं 2 गणियं 3 रूवं 4 नह राजप्रश्नीये लेहं गणियं रूवं नई न णट्ट Page #848 -------------------------------------------------------------------------- ________________ समवायाने 5 गीयं 6 वाइयं 7 सरगयं 8 पुक्खर गयं 9 समताल 10 जूयं 11 जणवायं 12 पोरेकव्वं 13 अट्ठावयं 14 दगमडियं 15 अण्णवी 16 पाणविहिं 17 लेणविहिं 18 सयण विहिं 19 अज्जं 20 पहेलिय 21 मागहियं 22 गाहं 23 सिलोग 24 गंधजुत्ति 25 मधुसित्यं 26 आभरणविहिं 27 तरुणीपडिक 28 इत्थीलक्खणं 29 पुरिस लक्खणं 30 हयलक्खणं 31 गयलक्खणं 32 गोणलक्खणं 33 कुक्कुडलक्खर्णं 34 मिंढयलक्खणं 35 चक्कलक्खणं 36 छत्तलक्खणं 37 दंडलक्खणं 38 असिलक्खणं 39 मणिलक्खणं 40 काकणिलक्खणं 41 चम्मलक्खणं कतिपयानि विशिष्टानि टिप्पणानि ज्ञाताधर्मकथाङ्गे गीयं वाइयं सरगयं पोक्खर गयं समतालं जूयं जणवायं पासयं अट्ठावयं पोरेकव्यं दगमट्टिय अवी पाणविहिं वत्थविहिं विलेवणविहिं सण विहिं अज्जं पहेलियं माहिय गा गीयं सिलोयं हिरण्णजुति सुवणजुति चुण्णजुत्तिं आभरण विहिं तरुणी पडकम्मं इथिलक्खणं पुरिस लक्खणं हयलक्खणं जयलक्खणं गोलक्खणं कुक्कुडलक्खणं छत्तलक्खणं दंडलक्खणं असिलक्खणं मणिलक्खणं औपपाति गीयं वाइयं सरगयं पुक्खरयं समतालं जूयं जणवार्य पासकं अट्ठावयं पोरेकच्च दगमट्टिय अण्णविहिं पाणविहिं वत्थविहिं विलेवणविहिं vii अज्जं पहेलिय मागहियं गाहं गीइयं सिलोयं हिरण्णजुत्ती सुवणजुती गंधजुत्ती चुण्णजुत्ती आभरणविहिं तरुणीपडिक मं इथिलक्खणं पुरिस लक्खणं हलवणं गयलक्खणं गोलक्खणं कुक्कुडलक्खणं चक्कलक्खणं छत्तलक्खणं चम्मलक्खणं राजनी गीयं वाइयं सरगयं पुक्खर गयं समतालं जयं जणवयं पासगं अट्ठावयं पोरेकव्वं दगमट्टियं अन्नविहिं पाणविहि वत्थविहिं विलेवणविहि सण विहिं अज्जं पहेलिय माहियं णिद्दाइयं गाहं गीइयं सिलोगं हिरण्णजुत्तिं सुवण्णजुत्तिं आभरणविहि तरुणीपडिकम्मं इथिलक्खणं पुरिस लक्खणं हयलक्खणं गयलक्खणं कुक्कुडलक्खणं छत्तलक्खणं चक्कलक्खणं दंडलक्खणं असिलक्खणं मणिलक्खणं 759 Page #849 -------------------------------------------------------------------------- ________________ 760 समवाया 42 चंदचरियं 43 सूरचरियं 44 राहुचरि - 45 गहचरियं 46 सोभाकरं 47 दोभाकरं 48 विजागयं 49 मंतगयं 50 रहस्सगयं 51 सभासं 52 चारं 53 पडिचारं 54 वूहं 55 पडिवूहं 56 खंधावारमाणं 57 नगरमाणं 58 वरथुमाणं 59 60 नगर निवे 61 वत्थुनिवेसं धावारनिवे 62 ईसत्थं 63 छप्पयं 64 आससिक्खं 65 इत्थिसिक्खं 66 धणुव्वेयं 67 हिरण्णपाग 68 सुवण्णपागं 69 मणिपागं 70 धातुपागं 71 बाहुजु 72 दंडजुद्धं 73 मुट्ठिजुद्ध 74 अट्ठिजुद्धं 75 जुद्धं 76 निजुद्धं 77 जुद्धातिजुद्ध 78 सुतखेडुं ज्ञाताधर्मकथाङ्गे कागणिलक्खणं वरथुविजं खंधारमाणं नगरमाणं वहं पडिबू चारं पडिवारं चक्कवूहं गरुलवूह सगडवूहं जुद्धं निजुद्धं अष्टमं परिशिष्टम् जुद्धाइजुद्धं अजुद्धं मुट्ठि बाहुजु लयाजुद्धं ईसत्थं छरुप्पवायं घणुवेयं हिरण्णपागं सुवण्णपागं सुतखेड्ड वट्टखेड्ड नालिया खेड् पत्तच्छेज्जं कडच्छेज्जं सज्जीवं निज्जीवं सउणरुतं औपपातिके दंडलक्खणं अखिलक्खणं मणिलक्खणं काकणिक्खणं वथुविज्जं खंधारमाणं नगरमाणं थुनिवेस वूहं पडिवूहं चारं पडिचारं चक्कवूहं गरुलवूह गडवू जुद्धं निजुद्धं जुद्धा तिजुद्धं मुट्ठिजुद्धं बाहुजुद्धं लयाजुद्धं इत्थं छरुप्पवाहं गुव्वेयं हिरण्णपागं सुवणपागं वट्टखे सुत्तखेडुं णालियाखेडुं पत्तच्छेज्जं कडगच्छेज्जं सज्जीवं निज्जीवं सउणरुतं राजप्रश्नीये कागणिलक्खणं वत्थुविज्जं नगरमार्ण धवारमाण चारं परिचारं व्ह चकवूह गरुलवू हं गडवू जुद्धं नियुद्धं जुद्धजुद्धं अट्ठिजुद्धं मुट्ठिजुद्धं बाहुजुद्धं लयाजुद्धं ईसत्थं छरुप्पवायं धणुवेयं हिरण्णपागं सुवणपागं मणिपागं घाउपाग सुत्तखेडुं खे णालियाखेडुं पत्तच्छेज्जं कडगच्छेज्जं सज्जीवं निज्जीवं सउणरु Page #850 -------------------------------------------------------------------------- ________________ समवायाङ्गे 79 नालियाखेड 80 वट्टखेडुं 81 पत्तच्छेज्जं 82 कडगच्छेज्जं 83 पचगच्छेज्जं 84 सज्जीवं 85 निज्जीवं 86 उणस्यं कतिपयानि विशिष्टानि टिप्पणानि जम्बूद्वीपप्रज्ञप्तिवृत्तौ द्वितीये वक्षस्कारे शान्तिचन्द्रोपाध्यायै राजप्रश्रीयाद्यनुसारेण कलानां द्वासप्ततिर्नामानि वर्णितानि, किन्तु सम्प्रति राजप्रश्नीयसूत्रे त्रिसप्ततिर्नामानि दृश्यन्ते, कश्चित् क्रमभेदोऽपि दृश्यते । जम्बूद्वीपप्रज्ञप्तिवृत्तौ यादृशः पाठो यथा च तद्वयाख्यानं तत् सर्वमत्रोपन्यस्यते - 761 " विस्तरतस्तु श्री राजप्रश्नीयादिसूत्रादर्शेषु दृश्यमाना द्वासप्ततिकलास्तत्पाठोपदर्शनपूर्वकं वित्रियन्ते, यथा - "लेहं 1, गणिअं 2, रूवं 3, नहं 4, गीअं 5, वाइयं 6, सरगयं 7, पोक्खरगयं 8, समताल 9, जूअं 10, जणवा 11, पासयं 12, अट्ठावयं 13, पोरकव्वं 14, दगमट्टि 15, अन्नविहिं 16, पाणविहिं 17, वत्थविहिं 18, विलेवणविहिं 19, सयणविहिं 20, अज्ज 21, पहेलिअं 22, मागहिअं 23, गाहं 24, गीअं 25, सिलोगं 26, हिरण्णजुत्तिं 27, सुवण्णजुत्तिं 28, चुण्णजुत्तिं 29, आभरणविहिं 30, तरुणीपरिकम्मं 31, इत्थिलक्खणं 32, पुरिसलक्खणं 33, हयलक्खणं 34, गयलक्खणं 35, गोणलक्खणं 36, कुक्कुडलक्खणं 37, छत्तलक्खणं 38, दंडलक्खणं 39, असि - लक्खणं 40, मणिलक्खणं 41, कागणिलक्खणं 42, वत्थुविज्जं 43, खंधावारमाणं 44, नगरमाणं 45, चारं 46, पडिचारं 47, वूहं 48, पडिवूहं 49, चक्कवूहं 50, गरुडवूहं 51, सगडवूहं 52, जुद्धं 53, नियुद्धं 54, जुद्धातियुद्धं 55, दिट्ठिजुद्धं 56, मुट्ठियुद्धं 57, बाहुयुद्धं 58, लयायुद्धं 59, इसत्थं 60, छरुप्पवायं 69, धणुव्वेयं 62, हिरण्णपागं 63, सुवण्णपागं 64, सुत्तखेडुं 65, वत्थखेडुं 66, नालिआखेडुं 67, पत्तच्छेज्जं 68, कडच्छेज्जं 69, सज्जीवं 70, निज्जीवं 71, सउणरुअ 72 मिति । अत्र लेहमित्यादीनि द्वासप्ततिपदानि राजप्रश्रीयानुसारेण द्वितीयान्तानि प्रतिभासन्ते इत्यत्रापि व्याख्यायां तथैव दर्शयिष्यन्ते, समवायाङ्गानुसारेण वा विभक्तिव्यत्ययेन प्रथमान्ततया स्वयं योजनीयानीति, तत्र लेखनं लेखः अक्षरविन्यासः, तद्विषया कला विज्ञानं लेख एवोच्यते, तं भगवानुपदिशतीति प्रकृते योजनीयम्, एवं सर्वत्र योजना कार्या, स च लेखो द्विधा - लिपि - विषयभेदात्, तत्र लिपिरष्टादशस्थानोक्ता, अथवा लाटादिदेशभेदतस्तथाविधविचित्रोपाधिभेदतो वाऽनेकविधेति, तथापि पत्र - वल्कल - काष्ठ- दन्त- लोहताम्र-रजतादयोऽक्षराणामाधारास्तथा लेखनोत्किरण- स्यूत- ब्यूत-च्छिन्न-भिन्न दग्ध-सङ्क्रान्तितोऽक्षराणि भवन्तीति, विषयापेक्षयाऽप्यनेकधा स्वामिभृत्य पितृपुत्रगुरुशिष्यभार्यापतिशत्रु मित्रादीनां लेखविषयणामनेकत्वातथाविषप्रयोजनमेदाच्च, अक्षरदोषाश्चैते - 'अतिकामतिस्थौल्यं, वैषम्यं पङ्क्तिवक्रता । अतुल्यानां च सादृश्यमविभागोऽवयवेषु च ॥ 1 ॥ ' इति 1, तथा गणितं - सङ्ख्यानं सङ्कलिताद्यनेकमेदं पाटीप्रसिद्धं 2, रूपं -- लेप्यशिला सुवर्णमणिवस्त्र चित्रादिषु रूपनिर्माणं 3, नाट्यं साभिनयनिरभिनय भेदभिन्नं ताण्डवं 4, गीतं गन्धर्वकलां गानविज्ञानमित्यर्थः 5, वादितं - वाद्यं ततविततादिभेदभिन्नं 6, स्वरगतं गीतमूलभूतानां षड्जऋषभादिस्वराणां ज्ञानं 7, पुष्करगतं पुष्करं - मृदङ्गमङ्गयादिमेदभिन्नं तद्विषयकं विज्ञानं, वाद्यान्तर्गतास्त्र्स्य यत् पृथकथनं तत् परमसङ्गीताङ्गखख्यापनार्थे 8, समतालं - गीतादिमानकाळस्तालः, सं Page #851 -------------------------------------------------------------------------- ________________ 762 अष्टमं परिशिष्टम् समोऽन्यूनाधिकमात्रिकरवेन यस्माद् ज्ञायते तत् समतालं विज्ञान, क्वचित्तालमानमिति पाठः 9, द्यूतं सामान्यतः प्रतीतं 10, जनवादं द्यूतविशेषं 11, पाशक-प्रतीतं 12, अष्टापदं-शारिफलकबूतं तद्विषयककलां 13, पुरःकाव्यमिति पुरतः पुरतः काव्यं शीवकवित्वमित्यर्थः 14, 'dagamaTTia'miti दकसंयुक्तमृत्तिका विवेचकद्रव्यप्रयोगपूर्विका तद्विवेचनकलाप्युपचाराद्दकमृत्तिका तां 15, अन्नविधि-सूपकारकलां 16, पानविधि-दकमृत्तिकाकलया प्रसादितस्य सहजनिर्मलस्य तत्तत्संस्कारकरणं, अथवा जलपानविधि जलपानविषये गुणदोषविज्ञानमित्यर्थः, यथा 'अमृतं भोजनस्याद्धे, भोजनान्ते जलं विष 'मित्यादि 17, वस्त्रविधि-वस्त्रत्य परिधानीयादिरूपस्य नवकोगदैविकादिभागयथास्थाननिवेशादिविज्ञानं, वानादिविधिस्तु अनन्तविज्ञानान्तर्गत इति नेह गृह्यते 18. विलेपनविधि-यक्षकईमादिपरिज्ञानं 19, शयनविधि-शयनं शय्या-पल्यङ्कादिस्तद्विधिः, स चैवं-"कर्माङ्गलं यवाष्टकमुदरासक्तं तुषैः prityktm। अलशतं नृपाणां महती शय्या जयाय कृता॥1॥ नवतिः सैव षडूना द्वादशहीना त्रिषट्कहीना c। नृपपुत्रमन्त्रिबलपतिपुरोधसां स्युर्यथासङ्खयम् ॥ 2 ॥ अर्द्धमतोऽष्टांशोनं विष्कम्भो विशुद्धकर्मणा प्रोक्त्ः। आयामस्व्यंशसमः पादोच्छायः skupyshiraaH॥3||" इत्यादिकं विज्ञानं, अथवा शयनं-स्वप्नं तद्विषयको विधिस्तं, यथा 'पूर्वस्यां शिरः कुर्यादित्यादिकं विधि 20, आर्या-सप्तचतुःकलगणादिव्यवस्थानिबद्धां मात्राच्छन्दोरूपां 21, प्रहेलिका-गूढाशयपद्यं 22, मागधिकां-छन्दोविशेषं, तल्लक्षणं चेदं-विसमेसु दुन्नि टगणा समेसु पो टो तओ दुसुवि ज्त्थ्। लहुओ कगणो लहुओ कगणो तं मुणह मागहि ॥ 1 ॥ ति [द्वित्रिचतुःपञ्चषड्मात्रिका गणाः कचटतपसंज्ञाः] 22, गाथां-संस्कृतेतरभाषानिबद्धामार्यामेव 24, गीतिका पूर्वार्द्धसदृशाऽपरार्द्धलक्षणामार्यामेव 25, श्लोकं-अनुष्टुपविशेष 26, 'हिरण्ययुक्तिं' हिरण्यस्य-रूप्यस्य युक्ति-यथोचितस्थाने योजनं 27, एवं सुवर्णयुक्तिं 28, चूर्णयुक्ति-कोष्ठादिसुरभिद्रव्येषु चूर्णीकृतेषु तत्तदुचितद्रव्यमेलनं 29, आभरणविधि व्यक्तं 30, तरुणीपरिकर्म-युवतीनामङ्गसक्रियां वर्णादिवृद्धिरूपां 31, स्त्रीलक्षण-पुरुषलक्षणे सामुद्रिकप्रसिद्ध 32-33, हयलक्षणं 'दीर्घग्रीवाक्षिकूट' इत्यादिकमश्वलक्षणविज्ञानं 34, गजलक्षणं 'पञ्चोन्नतिः सप्त मृगस्य दैर्ध्यमष्टौ च हस्ताः परिणाहमानम् । एकद्विवृद्धावथ मन्दभद्रौ, स्न्ग्कीर्न्न्नागोऽनिय्त्प्र्मान्न्ः॥1॥" इत्यादिकं ज्ञानं 35, 'गोणलक्खणं 'ति गोजातीयलक्षणं 'सास्नाविलरूशाक्ष्यो मूषिकनयनाश्च न शुभदा गावः' इत्यादिकं 36, कुकुटलक्षणं 'कुर्कुटजतनुरुहागुलिस्ताम्रवक्रनखचूलिकः सितः' इत्यादिकं 37, छत्रलचणं यथा चक्रिणां छत्ररत्नस्य 38, दण्डलक्षणं " यष्टयातपत्राकुशवेत्रचापवितानकुन्तध्वजचामराणाम् । व्यापीत 1 तन्त्री 2 मधु 3 कृष्ण 4 वर्णा, वर्णक्रमेणैव हिताय दण्डाः ॥ 1 ॥ मन्त्रि 1 भू 2 धन 3 कुल 4 क्षयावहा रोग 5 मृत्यु 6 जननाश्च प्र्व्भिः। द्वयादिभिबिकविवर्द्धितैः क्रमाद्, द्वादशान्तविरतैः समैः फलम् ॥ 2 ॥ यात्राप्रसिद्धिः 1 द्विषतां विनाशो 2, लाभाः 3प्रभूता वसुधाऽऽगमश्च 4 / वृद्धिः 5 पशूनामभिवाञ्छिताप्ति 6 स्त्र्यादिष्वयुग्मेषु तदीश्वराणाम् ॥ 3 ॥ " इत्यादि 39, असिलक्षणं 'अङ्गुलशतार्द्धमुत्तमः ऊनः स्यात्पञ्चविंशति खङ्गः । अंगुलमानाद् शेयो व्रणोऽशुभो विस्स्म्प्र्व्स्थ्ः॥1॥ अत्र व्याख्या-अङ्गलशतार्द्धमुत्तमः खड्गः, पञ्चविंशत्यगुलानि ऊनः, अनयोः प्रमाणयोर्मध्यस्थितः पञ्चाशदङ्गलादूनः पञ्चविंशतेरधिको म्ध्य्म्ः। अङ्गुलमानाद्-अङ्गुल. प्रमाणाद् यो व्रणो विषमपर्वस्था-विषमपर्वाशले स्थितः प्रथमतृतीयपञ्चमसप्तमादिष्वङ्गुलेषु स्थितः सः अशुभः, अर्धादेव समाङ्गलेषु द्वितीयचतुर्थषष्ठाष्टमादिषु यः स्थितः स शुभः, मिश्रेषु समविषमाङ्गुलेषु मध्यम इत्यादि 40, मणिलक्षणं रत्नपरीक्षाग्रन्थोक्तकाकपदमक्षिकापदकेशराहि त्यसशर्करतास्ववोचितफलदायित्वादिमणिगुणदोषविज्ञानं 41, काकणी-चक्रिणो रत्नविशेषस्तस्य लक्षणं-विषहरणमानोन्मानादियोगप्रवर्तकत्वादि 41, वास्तुनो-गृहभूमेर्विद्या वास्तुशास्त्रप्रसिद्ध गुणदोषविज्ञानं 42, स्कन्धावारस्य मानं -"एकेभैकरथास्त्यश्वाः, पत्तिः प्न्य्च्प्दातिका। सेना सेनामुखं गुल्मो, वाहिनी पृतना चमूः ॥ 1 ॥ अनीकिनी च पत्तेः स्यादिभाद्यैस्त्रिगुणैः क्रमात् । दशाकिन्योऽक्षौहिणी' त्यादि 44, नगरमानं Page #852 -------------------------------------------------------------------------- ________________ कतिपयानि विशिष्टानि टिप्पणानि 763 द्वादशयोजनायामनवयोजनव्यासादिपरिज्ञानं, उपलक्षणाच्च कलशादिनिरीक्षणपूर्वकसूत्रन्यासयथास्थानवर्गादिव्यवस्थापरिज्ञानं 45, चारो-ज्योतिश्चारस्तद्विज्ञानं 46, प्रतिचारः-प्रतिकूलश्चारो ग्रहाणां वक्रगमनादिस्तत्परिज्ञानं, अथवा प्रतिचरणं प्रतिचारो-रोगिणः प्रतीकारकरणं तद्शानं 47, व्यूहयुयुत्सूनां सैन्यरचनां, यथा चक्रव्यूहे चक्राकृतौ तुम्बारकप्रध्यादिषु राउन्यकस्थापनेति 48, प्रतिव्यूहतत्प्रतिद्वन्द्विनां तद्भङ्गोपायप्रवृत्तानां व्यूहं 49, सामान्यतो व्यूहान्तर्गतत्वेऽपि प्रधानत्वेन त्रीन् व्यूहविशेषानाह-चक्रव्यूह चक्राकृतिसैन्यरचनामित्यर्थः 50, गरुडव्यूहं गरुडाकृतिसैन्यरचनामित्यर्थः 51, एवं शकटव्यूहं 52, युद्धं कुर्कुटानामिव मुण्डामुण्डि शृङ्गिगामिव शृङ्गाङ्गि युयुत्सया योधयोर्वल्गनं 53, नियुद्धं मल्लयुद्धं 54, युद्वातियुदं-बङ्गादिप्रक्षेपपूर्वकं महायुद्धं यत्र प्रतिद्वन्द्विहतानां पुरुषाणां पातः स्यात् 55, दृष्टियुद्ध-योधप्रतियोवयोश्चक्षुषोर्निर्निमेषावस्थानं 56, मुष्टियुद्धं-योधयोः परस्परं मुष्टया हननं 57, बाहुयुद्धं योधप्रतियोधयोः अन्योऽन्यं प्रसारितबाह्वोरेव निनंसया वल्गनं 58, लतायुद्धं योधयोः, यथा लता वृक्षमारोहन्ती आमूलमाशिरस्तं वेवेष्टि तथा यत्र योधः प्रतियोधश[री] रं गाढं निपीड्य भूमौ पतति तल्लतायुद्धं 59, इसत्थं 'ति प्राकृतथैल्या इषुशास्त्रं नागबाणादिदिव्यास्त्रादिसूचकं शास्त्रं 60, 'छरुप्पवायं 'ति त्सरुः खड्गमुष्टिस्तदवयवयोगात् त्सरुशब्देनात्र खड्ग उच्यते, अवयवे समुदायोपचारः, तस्य प्रवादो यत्र शास्त्रे तत्सरुप्रवादं, खड्गशिक्षाशास्त्रमित्यर्थः, प्रश्नव्याकरणे तु सरुप्रगतमिति पाठः 61, धनुर्वेद-धनुःशास्त्रं 62, हिरण्यपाक-सुवर्णपाको रजतसिद्धि-कनकसिद्धी 63, 64, 'सुत्तखेड्डे ऽति सूत्रखेलं सूत्रक्रीडा, अत्र खेलशब्दस्व खेड्ड इत्यादेशः 65, एवं वस्त्रखेड्डमपि 66, एतत्कलाद्वयं लोकतःप्रत्येतव्यं, 'नालिआखेड्डेति नालिकाखेलं द्यूतविशेषं, मा भूदिष्टदायविपरीतपाशकनिपातनमिति नालिकया यत्र पाशकः पात्यते, द्यूतग्रहणे सत्यपि अभिनिवेशनिबन्धनत्वेन नालिकाखेलस्य प्राधान्यज्ञापनार्थ भेदेन ग्रहः 67, पत्रच्छेद्यं अष्टोत्तरशतपत्राणां मध्ये विवक्षितसङ्ख्याकपत्रच्छेदने हस्तलाघवं 68, कटच्छेद्यं कटवत् क्रमच्छेद्यं वस्तु यत्र विज्ञाने तत्तथा, इदं च व्यूतपटोद्वेष्टनादौ भोजनक्रियादौ चोपयोगि 69, 'सजीवंति सजीवकरणं मृतधात्वादीनां सहजस्वरूपापादनं 70, 'निजीवंति निर्जीवकरणं हेमादिधातुमारणं, रसेन्द्रस्य मूर्छाप्रापणं वा 71, शकुनरुतं, अत्र शकुनपदं रुतपदं चोपलक्षणं, तेन वसन्तराजाद्युक्तसर्वशकुनसंग्रहः गतिचेष्टाग्बलादिपरिग्रहश्च 72, इति द्वासप्ततिः पुरुस्स्क्लाः॥" इति जम्बूद्वीपप्रज्ञप्तिवृत्तौ pR0 136-139 / "लिखितं 1 गणितं 2 गीतं 3 नृत्यं 4 वाद्यं च 5 पठन 6 शिक्षे c। ज्योति 8 श्छन्दो 9 'लङ्कति 10 व्याकरण 11 निरुक्ति 12 काव्यानि 13 ॥ 1 ॥ कात्यायनं 14 निघण्टु 15 गज-तुरगारोहणं 16-17 तयोः शिक्षा 18 / शस्त्राभ्यासो 19 रस 20 मन्त्र 21 यन्त्र 22 विष 23 खन्य 24 गन्धवादाश्च 25 ॥ 2 ॥ प्राकृत 26 संस्कृत 27 पैशाचिका 28 'पभ्रंशाः 29 स्मृतिः 30 पुराण 31 विधी 32 / सिद्धान्त 33 तर्क 34 वैद्यक 35 वेदा 36 'ऽगम 37 संहिते 38 तिहासाश्च 39 / सामुद्रिक 40 विज्ञाना 41 'ऽचार्यकविद्या 42 रसायनं 43 कपटम् 44 / विद्यानुवाददर्शन 45 संस्कारौ 46 धूर्तशम्बलकम् 47 ॥ 4 ॥ मणिकर्म 48 तरुचिकित्सा 49 खेचर्य 50 मरीकले 51 न्द्रजालं च 52 / पातालसिद्धि 53 यन्त्रक 54 रसवत्यः 55 सर्वकरणी च 56 ॥ 5 ॥ प्रासादलक्षणं 57 पण 58 चित्रोपल 59 लेप 60 चर्मकर्माणि 61 / पत्रच्छेद 62 नखच्छेद 63 पत्रपरीक्षा 64 वशीकरणम् 65 ॥ 6 ॥ काष्ठबटन 66 देशभाषा 67 गारुड 68 योगाङ्ग 69 धातुकर्माणि 70 / केवलविधि 71 शकुनक्ते 72 इति पुरुषकला द्विसप्ततिर्रायाः ॥ 7 ॥ " इति पर्युषणाकल्पसूत्रस्य सुबोधिकायां व्याख्यायाम् अन्येन प्रकारेण कलानां द्वासप्ततिर्नामानि ॥ __ pR0 413 paM0 3 व्त्त्त्त्खेद्द्ण्। तुला-" वट्टखेड्डणमक्खरालिहणं ति वृत्तानां खटिकामयगोलकानां खेलनं क्रीडनं तैः सह कृतम् । तेन चाक्षरपातानुरूपतद्गोलकप्रतिबिम्बद्वारेण अक्षराणामकारादीनामालेखनं कारितास्ते, ते हि यदा शिक्ष्यमाणा अपि न शिक्षामाद्रियन्ते तत उपाध्यायेन तत्क्रीडनकमेवानुवर्तमानेन Page #853 -------------------------------------------------------------------------- ________________ 764 अष्टमं परिशिष्टम् तथा गोलकपातं यथा भूमावक्षराणि शिक्षितं समुत्पन्नानीति" इति उपदेशपदस्य नवमगाथाया मुनिचन्द्रसूरिविरचितायां टीकायाम् pR0 82 ॥ pR0 414 paM0 17 महारायाभिसेयं पत्ते इति शुद्धः पाठः ॥ pR0 416 paM0 2 आबाहाए इति जे 1 जे 2 मध्ये पाठः, दृश्यतां pR0 754 paM0 18 // pR0 420 paM0 8 एवं मंदररूस [णं पव्वतस्त्र] पञ्च्चत्थिमिल्लातो इति शोभनः पाठः ॥ pR0 420 paM0 14 हेट्ठिले इति शुद्धः पाठः ॥ pR0 424 paM0 14 अगारवास मज्झावसित्ता इति शुद्धः पाठः ॥ pR0 427 paM0 5 मुंडे जाव पव्वतिते इति जे 1 जे 2 खं0 मध्ये पाठः ॥ pR0 432 paM0 18 आबाहाए इति जेमू0 1 मध्ये पाठः । दृश्यतां pR0 754 paM0 18 // pR0 434 paM0 5 आबाधाए इति जे 1 मध्ये पाठः । दृश्यतां pR0 754 paM0 18 // pR0 437 paM0 1 समवाए णं । अत्र जे 1 मध्ये 'समाए णं' इति पाठः ॥ pR0 437 paM0 1 3 ससमया सूइज्जंति... लोगालोगे सूइजति । एतत्पाठस्थाने जे 1 खं0 हे 1 ला 2 मध्ये ' ससमया सूतिजति 2' इत्येतावानेव पाठः, जे 1 मध्ये ऽसमया सूतिज्जति 2' इति पाठः । ला 1 मध्ये ऽसमया सूतिज्जंति 3 ' इति पाठः । इमे प्राचीनाः पाठाः । हे 2 मध्ये तु ' ससमया सूहज्जंति परसमया सूहजंति जाव लोगालोगो सुइजंति' इति पाठः । आगमोदयसमित्या प्रकाशिते [ = mu0 मध्ये ] तु' ससमया सूइति परसमया सूहज्जंति ससमयपरसमया सूइज्जंति जाव लोगालोगा सूइज्जंति' इति पाठो मुद्रितः । अस्माभिः pR0 435-436 मध्ये विद्यमानं सूत्रकृताङ्ग - स्थानाङ्गवर्णनं मनसि निधाय अत्र विस्तृतः पाठो मुद्रितः, किन्तु प्राचीन हस्त लिखितादर्शानुसारेण - ' ससमया सूइज्जंति, परसमया सूइज्जति, ससमयपरसमया सूइजंति । एतावानेवात्र पाठः, स च समीचीन एव । नन्दीसूत्रे तु समवाए णं जीवा समासिज्जंति, अजीवा समासिजंति, जीवाजीवा समासिज्जंति, ससमए समासिज्जइ, परसमए समासिजइ, ससमयपर समए समासिज्जइ, लोए समासिज्जह, अलोए समासिज्जह, लोआलोए समासिज्जह' इति पाठ इत्यपि ध्येयम् ॥ pR0 437 paM0 5 ठाणगसयस्स । अत्र जे 1 खं0 हे 1 ला 2 मध्ये 'ठाणगसयस्त य' इति पाठः । अभयदेवसूरिविरचितायाष्टीकायाः खं0 [ खंभातनगरस्थे ] तालपत्रोपरिलिखिते आदर्शे " ठाणगसयस्स ति स्थानकातस्य एकादीनां शतान्तानां संख्यास्थानानां च तद्विशेषितात्मा दिपदार्थानामित्यर्थः" इति पाठः, अन्येष्वादशैषु 'च' इति नास्ति । यदि टीकायां चसहितः पाठो रोचते तदा मूलेऽपि 'ठाणगसयस्स य' इति पाठ एव आदरणीयः । 1 pR0 439 paM0 7 सहपरुद्धरुद्ध' इति जे 1 मध्ये पाठः । aTI0 मध्ये पाठान्तरमपि तथैव ॥ pR0 441 paM0 5 ' उवसग्गा हितासण निरुत्रसग्गा य' इति je0 पाठोऽत्र सम्यक् ॥ pR0 441 paM0 14 जे 2 aTI0 विना 'पयसहस्सा हूं ' इति पाठः । pR0 445 paM0 9 मरगगमणाई । अत्र जे 1 मध्ये पूर्वे नगरगमणाई इति पाठो लिखित आसीत्, पश्चात् 'नरगगमणाइं' इति केनचित् पाठः संशोधितः । "नगरगमणाहं ति भगवतो गौतमस्य भिक्षाद्यर्थे नगरप्रवेशनानीति" इति अभयदेवसूरिभिः aTI0मध्ये व्याख्यातम् । mu0 हे 2 मध्येऽपि नगरगमणाई इति पाठः । तथापि mU0 1 mu0 हे 2 aTI0 विना सर्वत्र नरगगमणाइं इति पाठ उपलभ्यते, नन्दी सूत्रेऽपि अत्रैव प्रसङ्गे " निरयगमणाई दुहपरंपराओ संसारभवपवंचा दुकुलपच्चायाईओ दुलहबोहियत्तं आघविज्जति । से तं दुहविवागा" इति पाठ उपलभ्यते, अतो दुःखविपाकानां प्रस्तुतत्वात् समीचीनत्वेन नरगगमणाई पाठोऽत्रास्माभिः स्वीकृत इति ध्येयं सुधीभिः ॥ pR0 447 paM0 13 पाढो अट्ठपयाणि आगासपदाणि । अत्र सर्वेष्वपि समवायाङ्गस्य हस्तलिखिता - Page #854 -------------------------------------------------------------------------- ________________ कतिपयानि विशिष्टानि टिप्पणानि दर्शेषु यद्यपि 'पाढो अट्ठपयाणि आगासपदाणि' इति पाठस्तथापि 'अटुपयाणि पाढो आगासपदाणि' इति समीचीनः पाठो भाति । यतः paM0 18 मध्ये 'पाढाइयाई एक्कारसविहाणि' इत्यभिहितम् , तच्च 'अट्ठपयाणि पाढो' इति पाठे एव स्ण्ग्च्छ्ते। किञ्च, नन्दीसूत्रेऽपि ईदृश एव पाठो दृश्यते, तथाहि " से किं तं सिद्धसेणियापरिकम्मे ? सिद्धसेणियापरिकम्मे चोद्दसविहे पण्णत्ते, 1 तंजहा-माउगापयाई 1, एगट्ठियपयाइं 2, अट्टापयाई 3, पाढो 4, आमासपयाई 5, केउभूयं 6, रासिबद्धं 7, एगगुणं 8, दुगुणं 9, तिगुण 10, केउभूयपडिगहो 11, संसारपडिगहो 12, गंदावत्तं 13, सिद्धावत्तं 14 / से तं सिद्ध्सेन्नियाप्रिक्म्मे॥ से किं तं मगुस्ससेणियापरिकम्मे ? मगुस्ससेणियापरिकम्मे चोद्दसविहे प्न्न्न्न्त्ते। तंजहा-माउगापयाई 1, एगठियपयाई 2, अट्ठापयाई 3, पाढो 4, मामापपयाई 5, के उभूयं 6, रासिबद्धं 7, एगगुणं 8, दुगुणं 9, तिगुणं 10, केउभूयपडिग्गहो 11, संसारपडिग्गहो 12, णंदावत्तं 13, मणुस्सावत्तं 14 / से तं म्न्नुस्स्सेन्नियाप्रिक्म्मे। से किं तं पुट्ठसेणियापरिकम्मे ? पुट्ठसेणियापरिकम्मे एक्कारसविहे पण्णत्ते, तंजहा-पाढो 1, मामासपयाइं 2, केउभूयं 3, रासिबद्धं 4, एगगुणं 5, दुगुणं 6, तिगुणं 7. केउभूयपडिग्गहो 8, संसारपडिग्गहो 9, णंदावत्तं 10, पुट्ठावत्तं 11 / से तं पुत्त्त्थ्सेन्नियाप्रिक्म्मे|" इत्यादि नन्दीसूत्रे । / एवं सप्तस्वपि सूत्रेषु, 'पाढो, मामासपयाई' इतिक्रमेण पाठो नन्दीसूत्रे उपलभ्यते ॥ pR0 454 paM0 11 देग्कालागरु' इति जे 1 मध्ये पात्थ्ः॥ pR0 455 paM0 9 जालंतररयण पंजर इति अत्र पठितव्यम् aTI0 अनुसारेण ॥ pR0456 paM01 गेवेजमणु । अत्र 'गेवेजगमणु' इति जे 1 खं0 मध्ये पात्थ्ः। स च स्मीचीन्त्र्ः॥ pR0 459 50 4 भेदे विस्य्..| अत्र 153. भेदे विसय' इति पठितव्यम् ॥ pR0 459 paM0 5 चेव अपडि । अत्र जे 1 मध्ये 'चेव पडिवाती' इति पात्थ्ः। तदनुसारेण 'ceva'paDivAtI' इति अत्र पाठो ज्ञेयः, स चात्र स्मीचीन्ः। प्रज्ञापनासूत्रेऽपि उभयविधः पाठ उप्ल्भ्य्ते॥ pR0 463 paM01 ते णं काले णं ते णं समए णं कप्पस्स समोसरणं णेतव्वं जाव गणहरा सावच्चा णिरवच्चा वोच्छिन्ना। अत्र aTI0मध्ये " कप्पस्स समोसरणं नेयव्वं ति इहावसरे कल्पभाष्योक्तक्रमण समवसरणवक्तव्यताऽध्येया, सा चावश्यकोक्ताया न व्यतिरिच्यते, वाचनान्तरे तु पर्युषणाकल्पोक्तक्रमेणेत्यभिहितम्" इति व्याख्या dRshyte। आवश्यकनियुक्तौ "लभ्रूण य स्म्म्त्त्ण्...॥ 147 ॥ इति गाथात आरभ्य "तित्थं च सुहम्माओ निरवच्चा गणहरा सेसा ॥ 595 ॥ " इतिपर्यन्तासु गाथासु समवायाङ्गे वक्ष्यमाणं किञ्चिद् वर्णनं समानं dRshyte। बृहत्कल्पभाष्ये "समोसरणे केवैया... ... ॥ 1176 // " इत्यत आरभ्य " संखाईए वि मवे... ... ॥ 1217 // " इतिगाथापर्यन्तं समवसरणवक्तव्यता वर्तते, मावश्यकनिर्युक्तावपि 543-590 गाथासु सा व्र्त्ते। किञ्च, पर्युषणाकल्पे तु "ते णं काले गं" इत्यतः प्रारभ्य स्थविरावल्यां "जे इमे अजताए समणा निमांथा विहरंति, एए णं सव्वे अजसुहम्मस्स अणगारस्स आवच्चिजा, भवसेसा गणहरा निरवच्चा वुच्छिन्ना" इति पाठो dRshyte॥ pR0463 paM03-11 stt...ds...| यथा अतीतायामुत्सर्पिण्यां सप्त दश च कुलकरा उक्तास्तथा आगामिन्यामुत्सर्पिण्यामपि सप्त दश च कुलकरा वक्ष्यन्ते, दृश्यतां pR0 475 paM0 7-13 / अत्र 'तीताए ओसप्पिणीए सत्त...तीताए उस्सप्पिणीए दस' इति पाठं स्वमत्या कल्पयित्वा 'अतीतायामवसर्पिण्यां सप्त अतीतायामुत्सर्पिण्यां दश' इति केचिद् वदन्ति, pR0 475 paM0 7-13 मध्येऽपि 1 हस्तलिखितादर्शेषु गकार-मकारयोः समानप्रायत्वात् समवायाङ्गस्य हस्तलिखितादर्शेषु 'आगासपदाणि' इति पाठो दृश्यते, नन्दीसूत्रस्य हस्तलिखितादर्शेषु तु 'आमासपयाई' इति पाठो दृश्यते । Page #855 -------------------------------------------------------------------------- ________________ अष्टमं परिशिष्टम 'आगामिन्यामवसर्पिण्यां सप्त आगामिन्यामुत्सर्पिण्यां दश' इति कल्पनया 'आगमेसाते ओसप्पिणीए सत्त... आगमेसाते उस्सप्पिणीते दस ' इति पाठं कल्पयन्ति, तदस्मभ्यं न रोचते । अत्र विवक्षाविशेषः ग्रन्थकृता मतद्वयं वा निर्दिष्टमिति तु वयं मन्यामहे । हस्तलिखितान् आदर्शाननुसृत्यैवात्र अस्माभिः पाठः स्वीकृत इति ध्येयम् । इदं तु ध्येयम् - हस्तलिखितादर्शेषु 'उ - भो' इत्यक्षरद्वयम् उ इति समानप्रायं लिख्यते । अतो लेखकानां विपर्यांसोऽपि बहुशः जायते । ततोऽत्र 'उसप्पिणी' इति पाठो विवक्षितः 'ओसप्पिणी ' इति वा एतदस्माभिः सम्यग् निर्णेतुं न पार्यते । हस्तलिखितादर्शस्थाः पाठभेदाः टिप्पणे तत्र तत्र दर्शिता एव इति तत्रैव विलोकनीयाः ॥ 766 pR0 463 paM0 1 सत्त कुलगरा । तुला - " तीसे णं समाए पच्छिमे तिभाए पलिओ मट्टभागावसेसे एत्थ णं इमे पण्णरस कुलगरा समुप्पज्जित्था, तंजहा - सुमई 1, पडिस्सुई 2, सीमंकरे 3, सीमंधरे 4, खेमंकरे 5, खेमंधरे 6, विमलवाहणे 7, चक्खुमं 8, जसमं 9, अभिचंदे 10, चंदामे 11, पसेणई 12, मरुदेवे 13, णाभी 14, उसमे 15 चि । " इति जम्बूद्वीपप्रज्ञसौ द्वितीये वक्षस्कारे । दिगम्बरमतानुसारेण चतुर्दश कुलकराः, तेषां नामानि तिलोयपण्णत्तिमध्ये चतुर्थेऽधिकारे एवं निर्दिष्टानि - सुदी 1, सम्मदि 2, खेमंकरे, 3, खेमंधरे 4, सीमंकरे 5, सीमंधरे 6, विमलवाहणे 7, चक्खुम्मो 8, जसस्सी 9, अभिचंदो 10, चंदाभो 11, मरुदेवो 12, पसेणजि 13, णाभिराया 14 / तेषां पत्नीनां नामानि एवम् -- सयंपहा 1, जसरसदी 2, सुनंदा 3, विमला 4, मणोहरी 5, जसोधरा 6, सुमदी 7, धारिणी 8, कंतमाला 9, सिरिमदी 10, पहावदी 11, अणुवमा 12, अमिदमदी 13, मरुदेवी 14 / pR0 465 paM0 5 वतिरणाभे... / तुला - " वजनाह 1 विमलवाहण 2 विउलबल 3 महाबला 4 ऐबलो 5 / अवराइओ य 6 नंदी 7 पउम 8 महापउम 9 पउमा 10 य ॥ 44 ॥ नलिणीगुम्मो 11 पडमोत्तरो य 12 तह पउमसेण 13 पउमरहा 14 / दढरह 15 मेहरहा वि अ 16 सीहावह 17 घणवई व 18 ॥ 45 ॥ वेसमणो 19 सिरिवम्मो 20 सिद्धत्थो 21 सुप्पट्ट 22 आनंदी 23 / नंदणनामा 24 पुवि, पढमो चक्की निवा सेसा ॥ 46 ॥ " इति सप्ततिशतस्थानप्रकरणे । त्रिषष्टिशलाकापुरुषचरितानुसारेण त्विमानि नामानि -- वज्रनाभः 1, विमलवाहनः 2, विमलकीर्तिः 3, महाबलः 4, पुरुषसिंहः 5, अपराजितः 6, नन्दिषेणः 7, पद्मः 8, महापद्मः 9, पद्मोत्तरः 10, नलिनगुल्मः 11, पद्मोत्तरः 12, पद्मसेनः 13, पद्मरथः 14, दृढरथः 15, मेघरथः 26, सिंहावहः 17, धनपतिः 18, महाबलः 19, सुरश्रेष्ठः 20, सिद्धार्थः 21, शङ्खः 22, सुवर्णबाहुः 23, नन्दनः 24 / pR0 465 paM0 14 सीया सुदंसणा । तुला - " सीया सुदंसणा 1, सुप्पभा य 2, सिद्धत्थ 3 अत्थसिद्धा य 4 / अभयंकरा य 5 निव्वुइकरा 6 मणोहर 7 मणोरमिया 8 ॥ 150 ॥ सुरपहा 9 सुक्कपदा 10 विमलपहा 19 पुहवि 12 देवदिन्ना य 13 / सागरदत्ता 14 तह नागदत्त 15 सव्व 16 विजया य 17 ॥ 151 ॥ तह वेजयंतिनामा 18 जयंति 19 अपराजिया य 20 देवकुरु 21 बारवई अ 22 विसाला 23 चंदपहा 24 नरसहसयुज्झा ॥ 152 ॥ " इति सप्ततिशतस्थानप्रकरणे । एतान्येव नामानि त्रिषष्टिशलाकापुरुषचरित्रे, नवरं तृतीये पर्वणि अष्टमे सर्गे ' सुक्कपहा 10' स्थाने " चन्द्रप्रभा ' इति नाम । " वयसिविंग त्ति - सुदंसणा 1 सुप्पभा 2 सिद्धत्था 3 अभयकरा 4 निव्वुइकरा 5 मणोहरा 6 मणोरमा 7 सूरप्पहा 8 सुकप्पहा 9 विमलप्पहा 10 पुहवी 11 देवदिन्ना 12 सागरदत्ता 13 नागदत्ता 14 सव्वट्टसिद्धा 15 विजया 16 वेजयंती 17 जयंती 18 अपराजिया 19 देवकुरु 20 उत्तरकुरु य 21 बारवई य 22 विसाला 23 चंदप्पा 24" इति विचारसारे । " सुदर्शना तु शिबिका सुप्रभा तदनन्तरा । सिद्धार्था चार्थसिद्धा च तत्राभयङ्करी प्रभा । / सा निवृत्तिकरी षष्ठी सप्तमी सुमनोरमा । परा मनोरमा सूर्यप्रभा शुक्रप्रभा परा ॥ ततः परेण विज्ञेया शिबिका Page #856 -------------------------------------------------------------------------- ________________ कतिपयानि विशिष्टानि टिप्पणानि 767 विम्ल्प्र्भा। पुष्पाभा देवदत्ताख्या परा साग्र्प्त्रिका॥ नागदत्ताभिधा चान्या चार्वी सिद्धार्थसिद्धिका । विजया वैजयन्ती च जयन्ताख्याऽपराजिता ॥ नाम्नोत्तरकुरुश्चान्या दिव्या devkurushrutiH। विमलामा च चन्द्राभा जिनानां शिबिकाः क्र्मात्॥60/221-225॥" इति hrivNshpuraanne|| पृ. 466 paM0 13 एक्को..."| तुला-"पव्वजिदो मल्लिजिणो रायकुमारेहिं तिसयमेत्तेहिं । पासजिणो वि तह चिय एकच्चिय वड्ढमाणजिणो ॥ 668 ॥ मल्लि 300 / पास 300 / वीर 1 / छावत्तरिजुदछस्सयसंखेहिं वासुपुज्जसामी y। उसहो तालसएहिं सेसा पुह पुह सहस्सेहिं ॥ 669 ॥ वासु 676 / उसह 4000 / सेसे 1000 / " इति तिलोयपण्णत्तिमध्ये च्तुर्थेऽधिकारे। "वीरस्यैकस्य nisskraantistrishtairmllipaarshvyoH| षडुत्तरैः शतैः षड्भिर्वासुपूज्यजिनस्य तु ॥ 350 ॥ चतुःसहस्रसंख्यानैनिष्क्रान्तो वृषभो नृपैः। सहस्रपरिवारास्तु प्रत्येकमितरे जिनाः॥ 351 ॥ " इति हरिवंशपुराणे षष्टितमे सर्गे ॥ pR0 466 paM0 17 sumati'ttha णिच्चभत्तेण...... / दिगम्बराणां ग्रन्थेषु हरिवंशपुराणे "निष्क्रान्तिः सुमतेर्भुक्त्वा मल्लेः सास्स्त्त्म्भ्क्त्का। तथा पार्श्वजिनस्यापि जयाजस्य चतुर्थका ॥ 601216 ॥ षष्ठभक्तभृतां दीक्षा शेषाणां तीर्थदर्शिनाम् । " इति उल्लेख्ः। तिलोयपण्णत्तिमध्ये तु चतुर्थेऽधिकारे ऽभगवतो वासुपूज्यस्य एकोपवासेन, ऋषभदेव मल्लिनाथ-पार्श्वनाथानां षष्ठभक्तेन, शेषाणां तु तीर्थकराणाम् अष्टमभक्तेन दीक्षा' iti vrnnitm॥ pR0 467 paM0 1 sejNs...| atra दिगम्बरग्रन्येषु भिक्षादायकानां नामान्येवमुपलभ्यन्ते___"स श्रेयान् ब्रह्मदत्तश्च सुरेन्द्र इव स्म्प्दा। राजा सुरेन्द्रदत्तोऽन्यः इन्द्रदत्तश्च पद्मकः ॥ 245 ॥ सोमदत्तो महादत्तः सोमदेवश्च पुस्स्प्क्ः। पुनर्वसुः [नन्दः] सुनन्दश्च जयश्चापि विशाखकः ॥ 246 ॥ धर्मसिंहः सुमित्रश्च ध्र्म्मित्रोऽप्राजित्ः। नन्दिषेणश्च वृषभदत्तो दत्तश्च स्न्न्य्ः॥247॥ वरदत्तश्च नृपतिर्धन्यश्च ब्कुल्स्त्था। पारणासु जिनेन्द्रेभ्यो दायकाश्च त्वमी स्मृताः॥248॥" इति हरिवंशपुराणे षष्टितमे स्र्गे। अत्र हरिवंशपुराणे 246 तमे श्लोके [नन्दः] इति पाठ आवश्यकः, तथैव चतुर्विंशतिसंख्यापूरणात् । उत्तरपुराणानुसारेण तु इमानि नामानि-श्रेयान् 1, ब्रह्मा 2, सुरेन्द्रदत्तः 3, इन्द्रदत्तः 4, पद्मः 5, सोमदत्तः 6, महेन्द्रदत्तः 7, सोमदत्तः 8, पुष्पमित्रः 9, पुनर्वसुः 10, नन्दः 11, सुन्दरः 12, कनकप्रभः 13, विशाखः 14, धन्यसेनः 15, सुमित्रः 16, धर्ममित्रः 17, अपराजितः 18, नन्दिषेणः 19, वृषभसेनः 20, दत्तः 21, वरदत्तः 22, धन्यः 23, कूलः 24 / pR0 467 paM0 9 संवच्छरेण... तुला-"एकवरिसेण उसहो उच्छुरसं कुणै पारणं अव्रे। गोक्खीरे णिप्पणं अण्णं बिदियम्मि दिवसम्मि ॥ 671 ॥ सव्वाण पारणदिणे णिवडै' / vrismNbrdo। पणषणहददहलक्खं जेठं अवरं सहस्सभागं च ॥ 672 ॥ " इति तिलोयपण्णत्तिमध्ये च्तुर्थेऽधिकारे। __ "वर्षेण पारणाद्यस्य जिनेन्द्रस्य प्र्कीर्तिता। तृद्वितीयदिवसेऽन्येषां पारणाः प्रथमा म्ताः॥237॥ आयेनेक्षुरसो दिव्यः पारणायां प्वित्रित्ः। अन्यैर्गोक्षीरनिष्पन्नपरमान्नमलालसैः ॥ 238 ॥ ...अर्धत्रयोदशोत्कर्षाद् वसुधारासु कोत्त्य्ः। तावन्त्येव सहस्राणि दशध्नानि जघन्यतः ॥ 250 ॥ " इति हरिवंशपुराणे षष्टितमे स्र्गे॥ pR0 467 paM0 15 चेतियरुक्खा... तुला-"णाणतरुनाम चि-नग्गोह 1 सत्तिवन्ने 2 साले 3 पियए 4 पियंगु 5 छत्तोहे 6 / सिरीसे य 7 नागरुक्खे 8 मल्ली य 9 पिलंखुरुक्खे य 10 / / 148 ॥ तिंदुग 11 पाडल 12 जंबू 13 आसोत्थे 14 खलु तहेव दहिवन्ने 15 / नंदीरुक्खे 16 तिलए 17 अंबयरुक्खे 18 असोए य 19 ॥ 149 ॥ चंपगरुक्खे 20 बौले 21 वेडसरुक्खे 22 तहेव धयरुक्खे । 23 साले 24 चउवीसइमे इय रुक्खा जिणवराणं तु ॥ 150 ॥ " इति विचार्सारे। Page #857 -------------------------------------------------------------------------- ________________ अष्टमं परिशिष्टम "नगोह 1, सतवन्नो 2, साल 3, पिआलो 4, पियंगु 5, छत्ता 6 / सिरीसो 7, नागो 8, मी 9, पिलंख 10, तिंदुयुग 19, पाडलया 92 ॥ 86 ॥ जंबू 13, असत्थ 14, दहिवन्न 15, नंदि 16, तिलगा य 17, अंबग 18 असोगो 19 / चंपग 20, बौलो 21, वेडस 22, धाइअ 23, सालो अ 24 नाणतरू ॥ 87 ॥ " इति सप्ततिशतस्थानप्रकरणे । 768 " बत्तीसई घणूइं बेइयरुक्खो उ वड्ढमाणस्स । सेखाणं पुण रुक्खा सरीरओ बारसगुणा उ ॥ 408 ॥ नगोह 1 सत्तवन्ने 2 साली (ले) 3 पियए 4 पियंगुरुक्खे 5 य । छत्तोहे 6 य सिरीसे 7 नागे 8 मालू 9 पियंगू (पिलक्खू 1) 10 य ॥ 409 ॥ तेंदुय 11 पाडलि 12 जंबुय 13 आसोडे 14 तहय होइ दहिवन्ने 15 / ततो य नंदीरक्खे 16 तिलए 17 चूए 18 असोगे 19 य ॥ 410 ॥ चंपग 20 बौले 21 वेडस 22 धावोडग ( धायैरुक्खे य 1) 23 सालते 24 येव । नाणुप्पयाय रुक्खे जिणेहिं एए अणुगहिया ॥ 411 ॥ " इति तित्थोगाली प्रकीर्णके । " जेसिं तरूण मूले उप्पण्णं जाण केबलं गाणं । उस हप्पहुदिजिणाणं ते चिय असोयरुक्ख त्ति ॥ 915 ॥ गोह 1 सतपणं 2 साल 3 सरल 4 पियंगु 5 तं चैव 6 / सिरीसं 7 णागतरू वि य 8 अक्खा 9 धूलीपलास 10 तेंदूवं 11 ॥ 996 ॥ पाडल 12 जंबू 13 पिप्पल 14 दहिवण्णो 15 दि 16 तिलय 17 चूदा य 18 / कंकल्लि 19 चंप 20 बौलं 21 मेसयसिंगं 22 धवं 23 सालं 24 ॥ 997 ॥ सोहंति असोयतरू पल्लव कुसुमाणदाहि साहाहिं । लंबंतमालदामा घंटाजाला दिरमणिजा ॥ 998 ॥ नियणियजिण उदएहिं बारसगुणिदेहिं सरिसउच्छेहा । उसहजिणप्पहुदीणं असोयरुक्खा विरायंति ॥ 919 ॥ " इति तिलोयपण्णत्तिमध्ये चतुर्थेऽधिकारे । हरिवंशपुराणे [60 / 182 - 205 ] त्विमानि नामानि - न्यग्रोधः 1, विषमच्छदः 2, शालः 3, सरलः 4, प्रियङ्गुः 5, प्रियङ्गुः 6, शिरीषः 7, नागतरुः 8, शालिः 9, प्लक्ष्ः 10, तिन्दुकः 11, पाटला 12, जम्बू: 13, अश्वत्थः 14, दधिपर्णः 15, नन्दी 16, तिलकः 17, चूतः 18, अशोकः 19, चम्पकः 20, बकुलः 21, मेषशृङ्गः 22, धवः 23, शालः 24 / pR0 468 paM0 11 पढमेव्थ उसभसेणे... / तुला - तित्थोगाली0 452 - 464 / "सिरि उसमसेण 1 पहु सीहसेण 2 चारु 3 वजनाहक्खा 4 / चमरो 5 पज्जोय 6 वियम्भ 7 दिण्णपहवो -28 वराहो व 9 ॥ 304 ॥ पहुनंद 10 कोत्थुहा वि य 11 सुभोम 12 मंदर 13 जसा 14 अरिट्ठो य 15 | चक्काह 16 संबा 17 कुंभ 18 भिसय 19 मल्ली 20 य सुंभो य 21 ॥ 305 ॥ वरदत्त 22 अज्जदिन्ना 23 तहिंदभूई 24 गणहरा पढमा । सिस्सा रिसहाईणं हरंतु पावाई पणयाणं । / 306 ॥ " इति प्रवचनसारोद्धारे । एता एव तिस्रो गाथाः " चमरो 5 सुज्जोय 6 वियन्भ 7 दिन्नपहुणो 8... जसो 14... महिंदभूई य 24 गणहरा..." इति पाठभेदेन विचारसारेऽपि विद्यन्ते gA0 174-176 / "पढमो उ उत्सहसेणो 1 केसरि सेणो य 2 चारुदत्तो य 3 / वज्जचमरो य 4 वज्जो 5 चमरो 6 बलदत्त 7 वेदम्भा 8 ॥ 964 ॥ जागो 9 कुंथू 10 धम्मो 11 मंदिरणामा 12 जभो 13 अरिट्ठो य 14 / सेणो 15 चक्कायुधभो 16 सयंभु 17 कुंभो 18 विलाखो य 19 ॥ 965 ॥ मल्लीणामो 20 सुप्पह 21 वरदत्ता 22 सयंभु 23 इंदभूदीभो 24 / उसहादीणं आदिमगणधरणामाणि पदाणि ॥ 966 ॥ " इति तिलोयपण्णत्तिमध्ये चतुर्थेऽधिकारे । pR0 469 paM0 3 बंभी फग्गू सम्मा... / तुला - "उसभस्स होइ बंमी 1 फग्गू अजियस्स 2 संभवे सम्मा 3 | अभिणंदणस्स अजिया 4 कासवि सुमती जिनिंदस्स 5 ॥ 465 ॥ पउमप्पभस्स तु रती 6 सोम सुपासस्स पढमसिस्सिणि य 7 / चंदप्पभस्स सुमणा 8 वारुणि सुविहिस्स जेट्ठज्जा 9 ॥ 466 ॥ सीयलजिणस्स सुजसा 10 सेजंसजिणस्स धारिणी पढमा 11 / धरणी य वासुपुजे 12 वरा य विमलस्स जेजा 13 ॥ 467 ॥ पउमा अनंतैजिणे 14 सिवा य धम्मे 15 सुती य संतिरस 16 / कुंथुस्स दामिणी खलु 17 जेहज्जा रक्खिय अरस्स 18 ॥ 468 ॥ बंधुमती मल्लित्स उ 19 मुणि सुम्बय Page #858 -------------------------------------------------------------------------- ________________ कतिपयानि विशिष्टानि टिप्पणानि जिणवरस्स पुप्फवती 20 / मणिला य नमिजिणे 21 जक्खदिण्ण taha'riTTanemissa 22 // 469 // पासस्स पुष्फचूला 23 वीरजिणिंदस्स चंदणज्जा उ 24 / एयाओ पढमाओ बक्खाया सिस्सिणीओ उ ॥ 470 ॥ " इति तित्वोगालीप्र्कीर्न्न्के। "बंमी 1 फगु2 सामा 3 अजिया 4 तह कासवी 5 रई 6 सोमा 7 / सुमणा 8 वारुणि 9 सुजसा 10 धारिणी 11 धरणी 12 धरा 13 पउमा 14 ॥ 307 ॥ अजा सिवा 15 सुहा 16 दामणी य 17 रक्खी 18 य बंधुमहनामा 19 / पष्फवई 20 अनिला 21 जक्खदिन्न 22 पुप्फचूला 23.. y॥308॥ चंदण 24 सहिया उ पवत्तिणीओ चुवीस्जिन्न्व्रिण्दान्न्ण्। दुरियाई हरंतु सया सत्ताणं भत्तिजुत्ताण ॥ 309 ॥ " इति प्रवचनसारोद्धारे । एते एवाये द्वे गाथे "अज्जा सिवा 15 सुई 16 दामणि 17 रक्खीय 18 बंधुमैनामा 19 / पुप्फवई 20 नीला 21 अक्खदिन्न 22 तह पुप्फचूला 23 य चंदणा 24 ॥ 184 ॥ " इति पाठभेदेन विचारसारेऽपि स्तः, gA0 183-184 / / _ "बम्ह 1 प्पकुजणामा 2 धम्मसिरी 3 मेरुसेण 4 अयणता 5 / तह रतिसेणा 6 मीणा 7 वरुणा 8 घोसा य 9 धरणा य 10 ॥ 1178 ॥ चा(धा ?)रण 11 वरसेणाओ 12 पम्मा 13 सव्वस्सि 14 सुव्वदाओ 15 वि । हरिसेण 16 भावियाओ 17 कुंथू 18 मधुसेण 19 पुन्व(प्फ)दत्ताओ 20 ॥ 1177 ॥ मग्गिणि 21 जक्खि 22 सुलोया 23 चंदणणामाओ 24 उसहपहुदीणं । एदा पढमगणीओ एकेक्का स्व्व्विर्दाओ॥ 1180 ॥ " इति तिलोयपण्णत्तिमध्ये चतुर्थेऽधिकारे । उत्तरपुराणानुसारेण तु इमानि नामानि-ब्राह्मी 1, प्रकुब्जा 2, धर्मार्या 3, मेरुषेणा 4, अनन्तमतिः 5, रात्रिषणा 6, मीना 7, वरुणा 8, घोषा 9, धरणा 10, धारणा 11, सेना 12, पद्मा 13, सर्वश्रीः 14, सुव्रता 15, हरिषेणा 16, भाविता, 17, यक्षिला 18, बन्धुषेणा 19, पुष्पदन्ता 20, मंगिनी 21, यक्षी 22, सुलोचना 23, चन्दना 24 / pR0 469 paM0 12 उसमे..." / अत्र यदि 'सुमित्रः 2 विजयः 3' इति नामद्वयं स्वीक्रियते, एकादशस्य च 'विजयपद्मः' इति नाम स्वीक्रियते तदा 'द्वादश 'संख्यायाः सम्यक् संगतिर्भवेत् । तुलाविचारसारे gA0 538 / अभिधानचिन्तामणौ [zlo0 692-694] 'ऋषभः 1, सुमित्रः 2, विजय 3, अश्वसेनः 4, विश्वसेनः 5, सूरः 6, सुदर्शनः 7, कृतवीर्यः 8, पद्मोत्तरः 9, हरिः 10, विजयः 11, ब्रह्मा 12' इति च्क्र्व्र्तिपितृनामानि। त्रिषष्टिशलाकापुरुषचरिते तु 'ऋषभः 1, सुमित्रविजयः 2, समुद्रविजयः 3, अश्वसेनः 4, विश्वसेनः 5, शूरः 6, सुदर्शनः 7, कृतवीर्यः 8, पद्मोत्तरः 9, महाहरिः 10, विजयः 11, ब्रह्मा 12' इति नामानि । उत्तरपुराणे तु ऋषभः 1, समुद्रविजयः 2, सुमित्रः 3, अनन्तवीर्यः 4, विश्वसेनः 5, सूरसेनः 6 सुदर्शनः 7, कृतवीरः 8, पद्मनाभः 9, पद्मनाभः 10, विजयः 11, ब्रह्मा 12' इति नामानि । चउप्पलमहापुरिसचरिये तु ऋषभः 1, सुमित्रः 2, ....... 3, विश्वसेनः 4, विश्वसेनः 5, सूरः 6, सुदर्शनः 7, कृतवीर्यः 8, पद्मः 9, .....10,....."11, ब्रह्मा' इति नामानीत्यपि ध्येयम् ॥ pR0 470 paM0 1 सुम्ण्ग्ला....."| तुला-विचारसारे gA0 540 / त्रिषष्टिशलाकापुरुषचरिते ऽसुमंगला 1, यशोमती 2, भद्रा 3, सहदेवी 4, अचिरा 5, श्रीः 6, महादेवी 7, तारा 8, ज्वाला 9, महिषी 10, वप्रा 11, चुलनी 12' इति नामानि । उत्तरपुराणे तु 'सुमंगला 1, सुबाला 2, भद्रा 3, सहदेवी 4, ऐरा 5, श्रीकान्ता 6, मित्रसेना 7, चित्रमती 8, रामा 9, ऐरा 10, प्रभाकरी 11, चूडादेवी 12' इति चक्रवर्तिमातृनामानि । चउप्पन्नमहापुरिसचरिये तु 'सुमङ्गला 1, विजयवती 2, ....."3, सहदेवी 4, अचिरा 5, सिरी 6, देवी 7, तारा 8, ज्वाला 9, ..... 10, ...... 11, चुलनी 12' इति नामानि ॥ Page #859 -------------------------------------------------------------------------- ________________ 770 अष्टमं परिशिष्टम् __ pR0470 paM05 भ्र्हे..| तुला-वित्थोगाली0 570-571 | विचारसारे gA0 542 / सप्ततिशत. स्थानके gA0 348 / अभिधानचिन्तामणौ zlo0 292-294, तत्र च 'महापन 'स्थाने 'पन्नः' इति नाम्। "भरहो सागरो मघवो सणकुमारो ya sNti-kuNthu-araa| taha ya subhomo paumo hari-जयसेणा य बह्मदत्तो y॥515॥... 1281 // " इति तिलोयपण्णत्तिमध्ये च्तुर्थेऽधिकारे। "भरतश्चक्रवाद्यः सगरो म्घ्व्स्तित्ः। सनत्कुमारनामान्यः शान्तिः कुन्थुररस्तथा ॥ 286 ॥ सुभूमश्च महापद्मो हरिषेणो ज्योऽप्र्ः। ब्रह्मदत्तश्च षट्खण्डनाथा द्वादश च्क्रिन्न्ः॥287॥" इति हरिवंशपुराणे षष्टितमे स्र्गे॥ pR0 470 paM0 14 प्याव्ती...| तुला-तिस्थोगाली. 602 / विचारसारे gA0 563, तत्र षष्ठस्य वासुदेवस्य पितुः 'महाशिराः' इति नाम, त्रिषष्टिशलाकापुरुषचरिते षष्ठे पर्वणि तृतीये सर्गे मभिधानचिन्तामणी [zlo0 695-697] चापि त्थैव्। उत्तरपुराणानुसारेण इमानि नामानिप्रजापतिः 1, ब्रह्मा 2, भद्रः 3, सिंहसेनः 4, सोमप्रभः 5, वरसेनः 6, अग्निशिखः 7, दशरथः 8, वसुदेवः 9 / चउप्पन्नमहापुरिसचरिये सप्तमस्य वासुदेवस्य पितुः 'अग्गिसिर(व)' इति नाम ॥ pR0 470 paM0 18 मियाव्ती..| तुला-मावश्यकनियुक्तौ gA0 410, तित्थोगाली0 603, विचारसारे gA0 564 / इदमत्र ध्येयम्-अत्र सर्वत्र अष्टमस्य वासुदेवस्य लक्ष्मणस्य मातुः केकई [=कैकेयी] इति नाम निर्दिष्टम् , आवश्यकनियुक्ती केगमई इति पात्थ्ः। त्रिषष्टिशलाकापुरुषचरिते कैकेय्या एव अपरं नाम सुमित्रा इति प्रोक्तम् , लोकेऽपि सुमित्रेति प्र्सिद्धिः। दिगम्बराणाम् उत्तरपुराणे 'कैकेयी' इति नाम वर्तते, तथाहि तत्र इमानि नवानां वासुदेवानां मातृणां नामानि-मृगावती 1, उषा 2, पृथिवी 3, सीता 4, अम्बिका 5, लक्ष्मीमती 6, केशवती 7, कैकेयी 8, देवकी 9| चउप्पन्नमहापुरिसचरिये तु 'मृगावती 1, वसुमती 2, पृथ्वी 3, चन्द्रप्रभा 4, सुयशाः 5, नन्दिनी 6, वसुमती 7, सुमित्रा 8, देवकी 9' इति नामानि । __ pR0 471 paM0 3 भ्हा...| तुला-आवश्यकनियुक्तौ gA0 410, तित्थोगाली. gA0 604, विचारसारे gA0 565 / उत्तरपुराणे तु 'जयावती 1, सुभद्रा 2, सुभद्रा 3, जयवन्ती 4, विजया 5, वैजयन्ती 6, अपराजिता 7, सुबाला 8, रोहिणी 9' इति नामानि । / pR0 472 paM0 6 विलसिय । अत्र जेर विना विलसिय" इति सर्वत्र पात्थ्ः। किन्तु aTI0 मध्ये "विलासिता संजातविलासा" इति पाठदर्शनाद् देग्विलासियदेग् इति जे 2 मध्ये स्थितः पाठः aTI0 कृतां smmtH॥ pR0 472 paM0 10 तिविठ्ठ... तुला-तित्थोगाली0 577 / विचारसारे gA0 566 / मभिधानचिन्तामणौ zlo0 695-697 / सप्ततिशतस्थानके gA0 349 / "तह य तिविठ्ठ-दुविठ्ठा सयंभु पुरिसुत्तमो पुरिस्सीहो। पुंडरिय-दत्त णारायणा य किण्हो हुवंति णव विण्हू ॥ 518 ॥ " इति तिलोयपण्णत्तिमध्ये च्तुर्थेऽधिकारे। "त्रिपृष्ठश्च द्विपृष्ठश्च स्वयंभूः पुरुस्सोत्त्म्ः। पुरुषोपपदी सिंह-पुण्डरीको प्रचण्डको ॥ 288 ॥ दत्तो नारायणः कृष्णो वासुदेवा न्वोदिताः|" इति हरिवंशपुराणे षष्टितमे सर्गे ॥ pR0 472 paM0 11 अय्ले...| तुला-तित्थोगाली0 578 / विचारसारे gA0 567 / अभिधानचिन्तामणी zlo0 698 / सप्ततिशतस्थानके gA0 350 / "विजयो अचल सुधम्मो सुप्पहणामो सुदंसणो न्न्ण्दी। तह णंदिमित्त रामो पउमो णव होंति बलदेवा ॥ 517 ॥ " इति तिलोयपण्णत्तिमध्ये च्तुर्थेऽधिकारे। "विजयोऽचलः सुधर्माख्यः सुप्रभश्च sudrshnH। नान्दी च नन्दिमित्रश्च रामः पद्मो बला नव ॥ 290 ॥ " इति हरिवंशपुराणे षष्टितमे सर्गे ॥ __ pR0 472 paM0 14-pR0 473 paM0 14 विस्प्भूती...| अत्र pR0 473 paM0 3 मध्ये 'सागर दत्ते असोगललिए य' इत्यपि पदच्छेदं केचित् मन्यन्ते । नाम्नां ग्रन्थान्तरैः सह तुला-तित्थोगाली0 605-609 / त्रिषष्टिशलाकापुरुषचरितानुसारेण वासुदेवानां पूर्वभवनामानि-विश्वभूतिः 1, पर्वतः 2, Page #860 -------------------------------------------------------------------------- ________________ कतिपयानि विशिष्टानि टिप्पणानि धनमित्रः 3, समुद्रदत्तः 4, विकटः 5, प्रियमित्रः 6, ललितमित्रः 7, पुनर्वसुः 8, गंगदत्तः 9 / धर्माचार्याः-सम्भूतिः 1, संभवः 2, सुदर्शन: 3, श्रेयांसः 4, अतिभूतिः 5, वसुभूतिः 6, घोषसेनः 7,...8,...9 / निदानभूमयः-मथुरा 1, अन्यानि 2-9 नामानि न निर्दिष्टानि । निदानकारणानिगौः1, संग्रामः 2, द्यूतम् 3, स्त्री 4, युद्धे पराजयः5, भार्यानुरागः 6, मन्त्रिकृतः पराभवः 7, कन्याप्राप्ति 8, माता 9 / बलदेवानां पूर्वभविकनामानि-सुबलः 1, पवनवेगः 2, नन्दिसुमित्रः 3, महाबलः 4, पुरुषवृषभ 5, सुदर्शनः 6, वसुन्धरः 7, श्रीचन्द्रः 8, ललितः 9 / धर्माचार्याः-मुनिवृषभः 1, श्रवणसिंहः 2, सुव्रतः 3, ऋषभः 4, प्रजापालकः 5, दमधरः 6, सुधर्मा 7, समाधिगुप्तः 8,...9 / __उत्तरपुराणानुसारेण वासुदेवानां पूर्वभविकानि नामानि-विश्वनन्दी 1, सुषेण 2, सुकेतुः 3, वसुषेणः * 4, श्रीविजयः 5,...6,...7, चन्द्रचूलः 8, निर्नामकः 9 / धर्माचार्याः-सम्भूतः 1, सुव्रतः 2, सुदर्शनः 3, श्रेय 4, नन्दनः 5,...6, शिवगुप्तः 7, महाबलः 8, द्रुमसेनः 9 / निदानभूमयःमथुरा 1, कनकपुरम् 2, श्रावस्ती 3, पोदनपुरम् 4, प्रभाकरी 5,...6, अयोध्या 7, खड्गपुरम् 8, ...9 / निदानकारणानि-गौः 1, संग्रामः 2, तम् 3, स्त्रीः 4, भोगः 5,...6, राज्यम् 7, परऋद्धिदर्शनम् 8, ऐश्वर्यदर्शनम् 9 / बलदेवानां पूर्वभविकानि नामानि-विशाखभूतिः 1, वासुरथः 2, मित्रनन्दी 3, महाबलः 4, अपराजितः 5,...6,...7, विजयः 8, शङ्खः 9 / / pR0 47 3 paM0 15 अस्लगीवे... / तुला-तित्थोगाली* 610-611 / विचारसारे gA0 568 / सप्ततिशतस्थानके gA0 352 / "अश्वग्रीवस्तारकश्च मेरको मधुरेव च । nishumbhbliprhlaadlngkeshmgdheshvraaH||699||" इति अभिधानचिन्तामणौ । "अस्सग्गीवो तारय-मेरक-मधुकीडभा तह न्निसुण्भो। बलि-पहरण-रावणओ जरसंधो गव य पडिसत्तू ॥ 519 ॥ " इति तिलोयपण्णत्तिमध्ये च्तुर्थेऽधिकारे। "अश्वग्रीवो भुवि ख्यातस्तारको मेरुक्स्त्था। निशुंभः शुम्भदम्भोजवदनो मधुकैटभः ॥ 291 ॥ बलिः प्रहरणाभिख्यो रावणः खेच्रान्व्य्ः। भूचरस्तु जरासन्धो नवैते प्रतिशत्रवः ॥ 292 ॥ " इति हरिवंशपुराणे षष्टितमे स्र्गे। चउप्पन्नमहापुरिसचरिये 'पहराए' इत्यस्य स्थाने 'पल्हाओ =प्रह्लादः' इति नाम्॥ pR0 474 paM01-6 एक्को। तुला-तित्थोगाली0614-616 / "अणिदाणगदा सव्वे बलदेवा केसवा न्निदान्न्ग्दा। उड्ढंगामी सव्वे बलदेवा केसवा अघोगामी ॥ 1436 ॥ णिस्सेयसमट्ठ गया हलिणो carimo du bhmkppgdo| tatto कालेण मदो सिज्झदि किण्हस्स तित्थम्मि ॥ 1437 ॥ पढमहरी सत्तमिए पंच छट्टम्मि पंचमी एक्को। एक्को तुरिमे चरिमो तदिए निरए तहेव प्द्दिस्त्तू॥1438॥" इति तिलोयपण्णत्तिमध्ये च्तुर्थेऽधिकारे। ___"एकस्य सप्तमी पृथ्वी पञ्चानां स्स्स्स्त्थ्युदीरिता। पञ्चम्येकस्य चान्यस्य पर्यन्तस्य तृतीयभूः ॥ 302 ॥ अष्टानां मुक्तिरुद्दिष्टा बलानां तु तपोबलात् । अन्तस्य ब्रह्मकल्पस्तु तीर्थे कृष्णस्य setsytH(ti)॥303||" iti हरिवंशपुराणे षष्टितमे स्र्गे॥ pR0 474 paM0 9 च्ण्दाग्न्न्ण्...| तित्थोगाली gA0 314-337, 527-553]प्रकीर्णकानुसारेण इमानि नामानि-बालचंदाणणो 1, सुचंदो 2, अग्गिसेणो 3, नंदिसेणो 4, इसिदिण्णो 5, वयधारी 6 सामचंदो 7, दीहसेणो 8, सयाऊ 9, सव्वई 10, जुत्तिसेणो 11, सेजंसो 12, सीहसेणो 13, असंजलो 14, उवसंतो 15, दीह(देव ?)सेणो 16, महाहिलोगवलो 17, ऐपासो 18, मरुदेवि(व?). जिणो 19, धरो 20, सामकोट्टो 21, अग्गिसेणो 22, अग्गिदत्तो 23, वारिसेणो 24 / / "बालचंदं 1 सिरिसिचयं 2 अग्गिसेणं च 3 नंदीसेणं च 4 / सिरिदत्तं च 5 वयधरं 6 सोमचंद 7 जिणदीहसेणं च 8 ॥ 296 ॥ वंदे सयाउ 9 सच्चै 10 जुत्तिसेणं 11 जिणं च सेयंसे 12 / सीहसेणं 13 सयंजल 14 उवसंतं 15 देवसेणं च 16 ॥ 297 ॥ महाविरिय 17 पास 18 मरुदेवं 19 Page #861 -------------------------------------------------------------------------- ________________ 772 अष्टमं परिशिष्टम् सिरिहरं 20 सामिकुडमभिवंदे 21 / अग्गिसेणं 22 जिणमग्गदत्तं 23 सिरिवारिसेणं च ॥ 298 ॥ इय संपैजिणणाहा एरवए कित्तिया सणामेहिं । " इति प्र्व्च्न्सारोद्धारे। "बालेत्यादिगाथाचतुष्कम् । बालचन्द्रं श्रीसिचयम् अग्निषेणं च नन्दिषेणं च श्रीदत्तं च व्रतधरं सोमचन्द्रं जिन दीर्घसेनं चेति प्रथमगाथायामष्टौ वन्दे इति क्रिया। शतायुषं सत्यकिं च युक्तिसेनं जिनं च श्रेयांसं सिंहसेनं स्वयंजलम् उपशान्तं देवसेनं चेति द्वितीय्गाथायाम्स्स्त्तौ। महावीर्य पार्श्व मरुदेवं श्रीधरं स्वामिकोष्ठमभिवन्दे इति क्रिया। अमिसेनं जिनमग्रदत्तं मार्गदत्तं वा श्रीवारिषेणं चेति तृतीय्गाथायाम्स्स्त्तौ। इत्येवमैरवते साम्प्रतिकजिननाथाः कीर्तिताः स्वनामभिः" इति सिद्धसेनसूरिविरचितायां प्र्व्च्न्सारोद्धार्त्तीकायाम्। pR0 475 paM0 7-13 stt"ds| दृश्यतां pR0 765 paM0 32 // pR0 476 paM0 1 म्हापुमे"| अत्र हस्तलिखितादर्शेषु जे 1 खं0 हे 1 ला 2 मध्ये एव तीर्थकृतां नामभ्यः परतः 1, 2, 3 इत्यादयः अङ्का दृश्यन्ते, तदनुसारेणैव च अस्माभिरपि अङ्का अत्र मुद्रिताः, प्रवचनसारोद्धारटीकायाम् [gA0 295 pR0 218] उद्धृते समवायाङ्गसूत्रपाठेऽपि इत्थमेव nirdeshH। तथापि अत्र "महापद्मादयो विजयान्ताश्चतुर्विंशतिः" इति aTI0 मध्ये उल्लेखस्य दर्शनात् aTI0 कृतां श्री अभयदेवसूरीणाम् 'अनन्तः 23, विजयः 24' इति द्वयोस्तीर्थकरयो मद्वयमभिप्रेतमिति भाति, तथा च सति तदनुसारेण "मुणिसुब्बते य अरहा सव्वभाविद् जिणे 11 ॥ 148 ॥ अममे 12णिकसाए य 13 निप्पुलाए य 14 निम्ममे 15 / चित्तौत्ते 16 समाही य 17 आगमिस्सेण होक्खई । / 149 ॥ संवरे 18 अनियट्टी य 19 विवाए 20 विमले ति य 21 / देवोववाए अरहा 22 अणंत 23 विजए ति य 24 ॥ 150 ॥ " इत्येवमङ्कयोजना अत्र विधेया। विविधेषु प्राचीनेषु श्वेताम्बर-दिगम्बरग्रन्थेषु यथा नामानि उपलभ्यन्ते तथात्रोपन्यस्यन्ते "महापउमे 1 य सुरदेवे 2 सुपासे 3 य सयंपमे 4 / सव्वाणुभूति अरहा 5 देवगुत्तो य होहिही 6 ॥ 1115 ॥ उदगे 7 पेढालपुत्ते 8 य पोट्टिले 9 सयगे 10 त्ति y। मुणिसुव्वते य अरहा सव्वभावविहंजणे 11 ॥ 1116 ॥ अममे 12 निक्कसाए 13 य निप्पुलाए 14 य निग्ममे 15 / चित्तगुत्ते 16 समाही 17 य आगमेसाए होहिति॥1117॥ संवरे 18 अणियट्टी 19 य विवागे2. विमले 21 त्ति y। देवोववायए अरहा 22 अणंत 23 विजए 24 ति y॥ 1118 ॥ एए वुत्ता चउव्वीसं भरहे वासम्मि केव्ली। आगमेसाए होहिंति धम्मतित्थरस देसगा ॥ 1119 ॥ " इति तित्थोगालीप्र्कीर्न्न्के। अत्र तीर्थकरनाम्नां पुरतोऽङ्काः तत्समादकेन स्वकल्पनया लिखिताः इत्यपि ध्येय्म्॥ ___ "जिण पउमनाह 1 सिरि सुरदेव 2 सुपास 3 siri syNpbhyN4| सव्वाणुभूह 5 देवसुय 6 उदय 7 पेढाल 8 मभिवंदे ॥ 293 ॥ पोहिल 9 सयकित्तिजिणं 10 मुणिसुवय 11 अमम 12 निक्कसायं च 13 / जिण निप्पुलाय 14 सिरि निममत्तं 15 जिणचित्तगुत्तं 16 च ॥ 294 / / पणमामि समाहिजिणं 17 संवरय 18 जसोहरं 19 विजय 20 मलिं 21 / देवजिण 22 'णतविरियं 23 भैजिणं 24 भाविभरहम्मि । / 295 ॥ " इति प्रवचनसारोद्धारे ॥ __"पउमाभ 1 सूरदेवो 2 तह य सुपासो 3 सयंपभो पवरो 4 / सव्वाणुभूइनामो5 होही तह देवगुत्तो ya6 ॥ 61 ॥ उदयजिणो 7 पेढालो 8 पुट्टिल 9 सयकित्ति 10 मुणिसुव्वयनामो 11 / अममो य 12 निक्कसाओ 13 चौदसमो निप्पुलायजिणो 14 ॥ 62 ॥ निम्ममजिणो य होही 15 सोलसमो चित्त. गुत्त्तित्थ्य्रो16| तह य समाही 17 संवर 18 जसोहरो 19 विजयनामो य 20 ॥ 63 ॥ होही मल्ली 21 देवोववायजिण 22 अणतविरिय 23 भद्दो य 24 / भरहम्मि भावियजिणे चउवीसं वंदिमो निचं ॥ 64 ॥ " इति विचार्सारे। ___ "भाविन्यां तु पद्मनाभः शूरदेवः सुपार्श्वकः ॥ 53 ॥ स्वयंप्रभश्च srvaanubhuutirdevshrutodyau| पेढालः पोटिलश्चापि शतकीर्तिश्च सुवतः ॥ 54 ॥ मममो निष्कषायश्च निष्पुलाकोऽथ निर्ममः । चित्रगुप्तः Page #862 -------------------------------------------------------------------------- ________________ कतिपयानि विशिष्टानि टिप्पणानि 773 समाविश्व संवरश्च यशोधरः ॥ 55 ॥ विजयो मल्ल-देवौ चानन्तवीर्यश्च भद्रकृत् । " इति अभिधान्चिन्ताम्न्नौ। ___ "तकाले तित्थयरा चउत्रीस हवंति ताण प्द्ध्म्जिन्नो। अंतिल्लकुलकरसुदो विदेहवत्ती तदो होदि ॥ 1578 ॥ महापउमो 1 सुरदेओ 2 सुपासागामो 3 सयपहो तह य 4 / सव्वपहो 5 देवसुदो 6 कुलसुय 7 उदका 8 य पोटिलो 9 ॥ 1591 ॥ जयकित्ती 10 मुगिसुन्वय 11 अरय 12 अपापा य 13 निकसायाओ 14 / विउलो 15 निम्मलगामा अ 16 चित्तगुत्तो 17 समाहिगुत्तो य 18 ॥ 1580 ॥ उणवीसमो सयंभू 19 अगिअट्टी 20 जयो य 21 विमलणामो य 22 / तह देवपालगामा 23 अगंतविरिओ अ 24 होइ चउवीसा । / 1581 ॥ " इति तिलोयपण्णत्तिमध्ये च्तुर्थेऽधिकारे। __ "तीर्थकृच्च महापद्मः सुरदेवो जिनाधिप्ः। सुपार्श्वनामधेयोऽन्यो यथार्थश्च स्वयंप्रभः ॥ 558 / / सर्वात्मभूत इत्यन्यो देवदेवः प्र्भोद्य्ः। उदकः प्रश्नकीर्तिश्च जयकीर्तिश्च सुव्रतः ॥ 559 ॥ भरश्च पुण्यमूर्तिश्च निकषायो jineshvrH। विपुलो निर्मलाभिख्यश्चित्रगुप्तोऽपरः स्मृतः ॥ 560 ॥ समाधिगुप्तनामाऽन्यः स्वयंभूरनिवर्तकः । जयो विमलसंज्ञश्च दिव्यपाद इतीरितः ॥ 561 ॥ चरमोऽनन्तवीर्योऽमी वीर्य-धैर्यादिसद्गुणाः । चतुर्विशतिसंख्याना भविष्यत्तीर्थकारिणः ॥ 562 ॥ " इति हरिवंशपुराणे षष्टितमे स्गें। "तेषामाद्यो महापद्मः सुरदेवः सुपार्थवाक् ॥ 477 ॥ स्वयंप्रभश्च सर्वात्मभूताख्यो देवपुत्रवाक् । कुलपुत्रस्तथोदकः प्रोष्ठिलो जप्रकीर्तिवाक् ॥ 478 ॥ मुनिसुव्रतनामाऽरसंज्ञोऽपापाभिधानकः । निष्कषायः सविपुलो निर्मलचित्रगुप्तकः ॥ 479 ॥ समाधिगुप्तसंज्ञश्च स्वयंभूरिति नामभाक् । अनिवर्ती च विजयो विमलो देवपालवाक् ॥ 480 ॥ अनन्तवीर्यो vishvendrvnditaaNhisroruhH|" इति उत्तरपुराणे षट्सप्ततितमे प्र्व्न्ने। pR0476 paM0 13 सेगिय्...| तुला-प्रवचनसारोद्धारे gA0 457-470, त्रिषष्टिशलाकापुरुषचरिते दशमपर्वणि 13 / 188-200 / ___"एदे तित्थयरजिणा तदियभवे तिभुवणस्स खोभकरं ॥ 1583 ॥ तित्थयरणामकम्मं बंधते ताण ते इमे न्नामा। सेणिग-सुबासगामा उदंक-पोहिल्ल-कदसूया ॥ 1584 | खत्तिय-पाविल-संखा य गंदसुगंदा ssNk-sevgyaa। pemaga-तोरण-रेवद-किहा सिरि-भगलि-विगलिणामा य ॥ 1585 ॥ दीवायण-माणवका णारदणामा सुरुवदत्तो य । सञ्चैपुत्तो चरिमो गरिंदवंसम्मि ते जादा ॥ 1586 ॥ " इति तिलोयपण्णत्तिमध्ये चतुर्थे म्हाधिकारे। "ततस्तीर्थकरोत्पत्तिस्तेषां नामाभिधीय्ते। आदिमः श्रेणिकस्तस्मात् सुपार्बोदकसंज्ञकः(कौ ?) ॥ 471 ॥ प्रोठिलाख्यः कटप्रूश्च क्षत्रियः shresstthisNshkH| सप्त(अष्ट ?)मः शङ्खनामा च नन्दनोऽथ सुनन्दवाक् ॥ 472 ॥ शशाङ्कः सेवकः premkshcaa'tornnsNjnykH| रैवतो वासुदेवाख्यो बलदेवस्ततोऽपरः ॥ 473 ॥ भगलियंगलिपायनः कनकसंज्ञकः । पादान्तो नारदश्वारुपादः सत्यकिपुत्रकः । / 474 ॥ त्रयो(चतुर्विंशति?)विंशतिरित्येते स्प्त्र्निप्र्मादिकाः|" इति उत्तरपुराणे षट्सप्ततितमे पर्वणि । अत्र श्लोकेषु तिलोयपष्णत्तिग्रन्थानुसारेण 'सुपार्श्वेदिकसंज्ञको...अष्टमः शङ्खनामा...चतुर्विंशतिरित्येते' इति पाठो यदि भवेत् तदा सर्व सुस्यं भवेत् । pR0 477 paM0 9 भरहे... / तुला-"भरहो अ दिग्वदंतो मुत्तदंतो य गूढदंतो य ॥ 1587 ॥ सिरिसेणो सिरिभूदी सिरिकंतो पुप्र्न्नाम्-म्ह्पुमा। तह चित्तवाहणो विमलवाहणो रिसेणणामा य ॥ 1588 ॥ " इति तिलोयपण्णतिमध्ये च्तुर्थेऽधिकारे। "भरतो दीर्बदन्तश्च जन्मदन्तश्च च्क्रिन्न्ः। गूढदत्तोऽरो नाम्ना श्रीषेग इति vishrutH॥563 ॥ श्रीभूतिरिति भूतोऽन्यः श्रीकान्तः पद्मनामकः । Page #863 -------------------------------------------------------------------------- ________________ 774 अष्टम परिशिष्टम् mhaapdmstthaivaanyshcitrvaahnsNjnykH||564|| विमुक्तमलसम्पर्को नाम्ना विम्ल्वाह्न्ः। अरिष्टसेन इत्येते चक्रिणो dvaadshoditaaH॥565||" इति हरिवंशपुराणे षष्टितमे सर्गे । दृश्यतां त्रिषष्टिशलाकापुरुषचरिते दशमे पर्वणि 131201-202 ॥ pR0 478 paM0 4 गंदे य" / तुला-"नंदी य 1 नंदिमित्ते 2 सुंदरबाहू य 3 तह महाबाहू 4 / ऐबल 5 महब्बले या 6 भद्द 7 दिविठू 8 तिविळू य ॥ 1147 ॥ कण्हा उ जयंति(तस्)जिए 1-2 [भद्दे 3] सुप्पम 4 सुदंसणे चेव 5 / आणंदे 6 गंदणे 7 पौसे 8 नाम संकरिसणे 9 चेव ॥ 1148 ॥ एतेसिं तु नवण्हं पडिसत्तू व तत्तिया जान्ने। गरुयपडिवक्खमहणा तेसिं नामाणिमे सुणह ॥ 1149 ॥ तिलए ya1 जंघलोहे (लोहजंघे) य 2 वैरजंघे ya3 केसरी चेव 4 / पहराए 5 स(a)पराजिय 6 भीम 7 महाभीम 8 सुग्गीवे 9 ॥ 1150 ॥ " इति तित्थोगालीप्रकीर्णके । दृश्यतां त्रिषष्टिशलकापुरुषचरिते दशमे पर्वणि 13 / 203-207 / "चंदो य महाचंदो चंदधरो च्ण्द्सीह्व्र्च्ण्दा। हरिचंदो सिरिचंदो सुचंदो सुपुण्णचंदो य ॥ 1589 ॥ पवभवे अणिदाणा एदे जायंति पुण्णपाकेहिं । अणजा कमसो गंदी तह गंदिमित्तसेणा य ॥ 1590 ॥ तुरिमो य गंदिभूदी बलमहबलदिबला तिविट्ठो y। णवमो दुविठ्ठणामो ताणं जायंति णव य पडिसत्त ॥ 1591 ॥ सिरि-हरि-णीलंकंठा yskNtth-sukNtth-सिखिक्ण्त्था। अस्सगीव-हयगीव-मौरगीवा य पडिसत्त ॥ 1592 ॥ " इति तिलोयपण्णत्तिमध्ये च्तुर्थेऽधिकारे। __ "नन्दी च नन्दिमित्रश्च नन्दिनो न्न्दिभूतिक्ः। महातिबलनामानौ बलभद्रश्च सप्तमः ॥ 566 ॥ द्विपृष्ठश्च त्रिपृष्ठश्च वासुदेवा नवैव ते। bhvissyntynyjncchaayaashchaayaacchnndigntraaH||567|| चन्द्रश्चापि महाचन्द्रस्तथा cndrdhrshrutiH। सिंहचन्द्रो हरिचन्द्रः श्रीचन्द्रः पूर्णचन्द्रकः । / 568 ॥ सुचन्द्रो बालचन्द्रश्च नवैते च्न्द्र्स्प्र्भाः। बलाः प्रतिद्विषश्चान्ये नव श्रीहरिकण्ठको ॥ 569 ॥ नीलकण्ठाश्वकण्टौ च सुकण्ठः shikhiknntthko। अश्वग्रीव-हयग्रीवो मयूरग्रीव इत्यपि ॥ 570 ॥ " इति हरिवंशपुराणे षष्टितमे स्र्गे॥ उत्तरपुराणानुसारेण भाविवासुदेवानां नामानि-नन्दी 1, नन्दिमित्रः 2, नन्दिसेनः 3, नन्दिभूतिः 4, सुप्रसिद्धबल: 5, महाबलः 6, अतिबलः 7, त्रिपृष्ठः 8, द्विपृष्ठः । भाविबलदेवानां नामानि-चन्द्रः1, महाचन्द्रः 2, चक्रधरः 3, हरिचन्द्रः 4, सिंहचन्द्रः 5, वरचन्द्रः 6, पूर्णचन्द्रः 7, सुचन्द्रः 8, shriicndrH9| _pR0 479501 sumNgle...| atra षट्सु गाथासु विविधाः पाठभेदा उप्ल्भ्य्न्ते। je0 अनुसारेण पाठे ऽसुमङ्गलः1, अर्थसिद्धः 2, निर्वाणः3, धर्मध्वजः 4, श्रीचन्द्रः5, पुष्पकेतुः6, महाचन्द्रः7, श्रुतसागरः8, सिद्धार्थः9, पूर्णघोषः10, महाघोषः11, सत्यसेनः12, अनन्तविजयः13, शूरसेन: 14, महासेनः 15, देवसेनः16, सर्वानन्दः17, देवगुप्तः 18, सुपार्श्वः 19, सुव्रतः 20, कोशल: 21, देवानन्दः 22, विजयविमलः 23, देवोपपातः 24' इति नामानि यदि अभ्युपगम्यन्ते तदा चतुर्विंशतिसंख्यायाः संगतिः सम्यग् भवेदिति भाति । यदि त्वत्र एकस्यैव तीर्थकृतः किञ्चिद् नामद्वयं भवेत् तदा अन्यथापि नामयोजनां विधाय स्ण्ख्यास्ण्ग्तिर्विचार्न्नीया। "सिद्धत्थे 1 पुनघोसे य केवली सुय्साग्रे। [पुप्फकेऊ] य अरहा समाहिं पडिदिसंतु मे ॥ 1121 ॥ सुमंगले अत्थसिद्धे य नेवाणे य महायसे । धम्मज्झए य अरहा समाहिं पडिदिसंतु मे॥1122॥ सिरिचंदे दढकेत्ते (कित्ती) महाचंदे य केव्ली। दीहपासे य अरहा समाहिं पडिदिसंतु मे ॥ 1123 ॥ सुब्बए य सुपासे य अरहा य सुकोस्ले। अणंतपासी य अरहा समाहिं पडिदिसंतु मे ॥ 1124 ॥ [पुण्णघोसे महाघोसे सव्वाणंदे य केव्ली। सच्चसेणे य अरहा समाहिं पडिदिसंतु मे ॥ 1125 1 ॥ ] विमले उत्तरे चेव अरहा य म[हाब] ले। देवाणंदे य अरहा समाहिं पडिदिसंतु मे Page #864 -------------------------------------------------------------------------- ________________ कतिपयानि विशिष्टानि टिप्पणानि ॥ 1126 ॥ एए वुत्ता चउवीस एरवतम्मि य केव्ली। आगमेसाए होहिंति धम्मतित्थस्स देसगा ॥ 1127 ॥ " इति तित्थोगालीप्र्कीर्न्न्के। अत्र [ ] एतादृशकोष्ठकान्तर्गतः पाठः कथंचिदपि संख्यापूरणार्थ सम्पादकेन कल्पितोऽस्तीति ध्येयम् । / "इय संपइ जिणणाहा एरवर कित्तिया सणामेहिं । अहुणा भाविजिणिंदे नियनामेहिं पकित्तेमि ॥ 299 ॥ सिद्धत्यं 1 पुन्नघोस 2 जमघोसं 3 सायरं 4 सुमंगलयं 5 / सव्वदृसिद्ध 6 निव्वाणसामि 7 वंदामि धम्मधयं 8 ॥ 30 ॥ तह सिद्धसेण 9 महसेणनाह 10 रविमित्त 11 सव(सच्च 1)सेणजिणे 12 / सिरिचंदं 13 दढकेउं 14 महिंदयं 15 दीहपासं च 16 ॥ 301 ॥ सुब्बय 17 सुपासनाहं 18 सुकोसलं 19 जिणवरं अणंतत्थं 20 / विमलं 21 उत्तर 22 महरिद्धि 23 देवयाणंदयं 24 वंदे ॥ 302 ॥ " इति प्र्व्च्न्सारोद्धारे॥ Page #865 -------------------------------------------------------------------------- ________________ पाठान्तराणां वृद्धिपत्रकम् । [अत्रेदमादाववधेयम् -स्थानाङ्ग-समवायाङ्गसूत्रयोर्हस्तलिखिताद्यादशेषु विद्यमाना विशिष्टाः प्रायः सर्वेऽपि पाठभेदास्तत्र तत्र टिप्पणेषु निर्दिष्टा एवास्माभिः। ये तु केचित् पाठभेदा अस्माकं दृष्टिपथात्तदानीं बहिर्याताः तेऽत्र वृद्धिपत्रके सम्प्रति drshyissynte। किश्चान्यत् , समवायाङ्गसूत्रस्य मुद्रणावसरे जे । आदर्शोऽस्माकं सविधे नासीदेव, सम्प्रति तु तालपत्रोपरिलिखितः प्राचीनो जे 1 आदर्शः pratibimba(Photo-prints)रूपेणास्मत्सविधे विद्यत इति तदन्तर्गतानि पाठान्तराणि अत्र विशेषत updrshyissynte। यद्यपि जे 1 मध्ये विद्यमानानि सुबहूनि पाठान्तराणि अन्येषु खं0 प्रभृति हस्तलिखिताद्यादशेषु विद्यन्त एवेति तान्यपिटिप्पणेष तत्र तत्र दर्शितान्येव सन्ति, तथापि जे संकेतस्य निर्देशो न विहितस्तत्र, अतः खं0 आदिसंकेतैः सह जे 1 इति संकेतो वर्धयित्वा अत्र वृद्धिपत्रके drshyissyte। यत्र x ईदृशं चिह्न विहितं तत्र स पाठः तस्मिन् विवक्षित आदर्श नास्तीति शेयम् । यानि च पाठान्तराणि अस्मत्स्वीकृतमूलपाठापेक्षया समीचीनतराणि इति अस्माकमधुना यत्र यत्र प्रतिभाति तत्र तत्र # एतादृशं स्वस्तिकचिह्न विहितमस्ति । ] पाठान्तरम् पृष्ठम् पंक्तिः 23 19 मुद्रितः पाठः परिपडंति परिप(पा)डिजंति विद्धंसंति pA0 ला। भग्गिला je0| ka0 mu0॥ pA0 lA0 k0विना। * * * * * * परिसडंति je0 परिपाडिजंति' विद्धस्संति जे. pA0 lA013 अग्गिला je0 ला 3,5 / ka0 ला 2, 5 mu0॥ pA0 ला 2-5 ka0 विना। दुप्पडियरं अत्ती0॥ 36 30 54 8, 13 // दुप्पडियारं 101 28 103 22 , 29, 30 117 19 सुप्पडितारं सुप्पडियार वायकु pA0 जामधम्म pA0 चाउजामं paa0॥ pA0 lA0 दलतमाणे je0| केतणासमाणा केतणासमाणं जाव pA0 बलिता paa0॥ pA0 विना॥ सुप्पडियरं अटी.. सुपडियरं अटी.. वायकु je0 पा.. जामधम्म je0 pA0 चाउजामं je0 pA010 जे. pA0 ला. दलतमाणे je0 pA0 केतणासामाणा pA0 केतणासामाणं pA0 जाव je0 pA0 बलिता pA0 ला 4 ॥ je0 paa0विना॥ " 8 , 24 143 21 170 22 1. पाटण नगरे श्रीहेमचन्द्राचार्यजैनज्ञानमन्दिरे विद्यमाने कागदपत्रोपरिलिखिते एकस्मिन् प्राचीन आदर्श पाठोऽयं दृस्स्त्तोऽस्माभिः॥ Page #866 -------------------------------------------------------------------------- ________________ 777 पृष्ठम् पंक्तिः 231 9, 20 " , 27 32 je0 खं0 पाठान्तराणां वृद्धिपत्रकम् मुद्रितः पाठः पाठान्तरम् 202 25 16 नई laa5॥ 16 देग्नई je0 / नई ला 5 ॥ उस्स उस' ला 3, 4 ला 5 mu0॥ je0 ला 5 mu0॥ 273 je0 paa0|| je0 pA0 k0|| 326 पण्डा पण्ह जे 1 जे। जे. जे 1 / ख्ण्मू0| खंमू0 जे 1 जे. हे 1 328 6 अत्थेगतियाणं एगैयाणं जे 1 " 24, 26 खं0 जे 1 329 22, 24 खं0 खं. जे 1 , 25 नास्ति khN0॥ नास्ति खंजे 1 ॥ 330 26 khN0|| खं0 जे 1 ॥ khN0| खं0जे 1 332 4 चंदज्झयं चंदज्झयं नास्ति खं0 जे 1 ॥ चंदलेसं चंदज्झये । चंदलेसं चंदझयं जे 2 अटी.. KIcaMdarUvaM khN0|| खं0 जे 1 ॥ खं0 खं0 जे 1 333 14 किटिलेस्सं जे 1 ॥ 333 14 किहिलेसं 24, 25 खं. खं0 जे 1 334 2 माहाओ ग्गहातो जे 1 , 21 खं. खं0 जे 1 335 20 लेस्सा जे 1 , 27 खं0 खं0 जे 1 336 7 सोतेंदियदेग् सोतिंदिय जे 1 , 22, 23 / खं0 खं0 जे 1 , 26,27,28 337 21, 26 खं0 खं0 जे 1 338 20 खंमू0 जे 1, 339 22 je0॥ जे 1 ॥ बेरागु चेराग जे 1 ॥ यावि xje 1 , 17, 18 खं0 खं0 जे 1 342 17 सुसुजं नास्ति खं0 जे 1 जेमू0 2 346 1 अबाहाए भाबाहाए जे 1 , 18, 20 खं0] खंसं0] लेसा खंमू0, सुसुज्ज Page #867 -------------------------------------------------------------------------- ________________ पाठान्तराणां वृद्धिपत्रकम् पृष्ठम् पंक्तिः मुद्रितः पाठः शतानि खं0 347 " 25 14, 24 खं0 , 26 बाबा तणू ति खं0 348 , 349 4 350 25, 26 351 23 352 5 353 5 354 10 खं. पाठान्तरम् x mu0 विना खं. जे 1 खं0जे 1 मु. जे 1 / xje 1 तणूय चि जे 1 खं0 जे 1 खं0 जे 1 सम्ममि जे 1 माहिंदं जे 1 सञ्चमोजे 1 खं0 जे 1 विना-अतितमरणे जे । खं0 je1 खं0 जे 1 खं0 je1 सम्मामि महिंदं सच्चामो खं. 358 21 विना khN0| खं. खं. 360 26, 29 362 हे 2 / 363 365 365 2 8 * * * * * * * " पुप्फ सुपुष्पं पुष्फावतं khN0॥ मु.॥ खं0 जायणप गरुयलहुयपरिणामे । अगदलहुयपरिणाम khN0| खंमू0 हे 2जेर्स्01| पुप्फ पुप्फावत्तं जे 2, खं0 / सुविसतं जे 1 ॥ मु. जे 1 ॥ खं0 जेसं. 1 जायणाप जे 11 अगरुयलहुयगुरुलहुयपरिणामे जे 1 खं0 जे 1 / खमू. जे 1 जे. जे 1 ॥ खं0 जे 1 ॥ तित्थकराणं जे 1 सोतिंदियदेग् जे 1 ॥ kha0 je1| खं0 je1॥ जेमू02 मु.॥ घेउम्वियंगोजे 2 मदु जे 1 ." 372 25 373 1 * * * * * * * * * 374 23 375 25 377 22 378 7 381 10 je0|| khN0|| तित्थगराणं सोईदियौं खं । khN0॥ mu0॥ वेउव्वियसरीरंगो अदुव Page #868 -------------------------------------------------------------------------- ________________ पृष्ठम् पंक्तिः 382 20, 21 22, 23 385 23 386 4 "3 "" 387 25, 26 392 22 393 13 "" "" 399 4 398 22 23 25 " "" "" "3 400 "" 402 33 "" 8 24 403 405 2 406 12 407 18 412 11 20 27 29 4 "" 413 35 "" 427 51 33 19 23 8 21, 22 19, 24 33 415 25, 27 416 17 20 35 419 25 422 25 423 25 26, 29 5 मुद्रितः पाठः हे 1 खं0 / गुणा एकतीसं पाठान्तराणां वृद्धिपत्रकम् खं0 खं0 जे 0 अप्पप्पणी खं0 गोभ पुर आबहाते है 2 / je0 ला 1 ॥ खं0 je0 नास्ति mu0 ॥ दिसं je0 ॥ भाबाधाते je0 सभा सुधम्मा खं0 द्दिसिं अबाहाए बाव बावहिं पोरेकव्व पडिवूहं लेहविहिं हे 1 ला 2 ॥ सजीवं खं0 खं0 हे 1 आबा je0 ॥ आसी खं0 खं0 आबा je0 खं0] हे 1 खं0 मुंडे भवित्ता जाव पाठान्तरम् जे 1 हे 1 खं0 जे 1 / जे 1 गुणा एक्कत्तीस जे 1 खं0 जे 1 खं0 जे 1 je0 जे 1 अप्पणी जे 1 खं0 जे 1 गोभस जे 1 पुरस्थि खं0 जे 1, 2 भाबाहाते जे 1 हे 2 | je0 जे 1 ला 1 ॥ खं0 je0 जे 1 ॥ नास्ति जे 1 mu0 ॥ दिसं je0 जे 1 ॥ आबाधाते je0 जे 1 सभासु सुधम्मा जे 1 / खं0 जे 1 दिसं जे 1 / भाबाहार जे 1 / बावहिं je0 जे 1 पोरेकथं जे 1 / परिवहं जे 1 / लेहविहिं जे 1 हे 1 ला 2 / 'सामणं जे 1 ॥ अजीवि जे 1 / खं0 जे 1 खं0 जे 1 हे 1 भाबा' je0 जे 1 ॥ आसी खं0 जे 1 खं0 जे 1 आबा je0 जे 1 खं0 जे 1 हे 1 खं0 जे 1 मुंडे जाव जे 1 जे 2 खं0 779 Page #869 -------------------------------------------------------------------------- ________________ 780 पाठान्तराणां वृद्धिपत्रकम् पृष्ठम् पंक्तिः 427 7 24 429 2 430 जे. : : 437 1-3 437 : : मुद्रितः पाठः पाठान्तरम् तिण्णि तिष्णि तिण्णि जे 1 खंमू0 खंमू0 जे 1 पंच पंच पंच जे 1 खंमू0 खंमू0 जे 1 जे जे 1 ससमया सूइज्जति । समया सूतिज्जंति 2 ....."समवाए णं समवाए णं जे 1 विविहा विवधा जे 1 देग्स्स य खं0 स्स य खं0 जे 1 खं । खं0 जे 1 णाया णायदेग् जे 1 खं0 खं0 जे 1 परियागा परियागो जे 1 देग्प(पा ?)रद्ध देग्परुद्ध जे 1 ताणि xje 1 चलियाण चंलियाण जे 1 वित्थरेण वित्थरेणं जे 1 "यथा च "यथा वा खं0 मूलगुणुत्तर मूलउत्तर जे 1 देघियासणा, णिरुवसगा य, हिवासण णिरुवसग्गा, जे 1 पयगोणं 438 439 : * * * * * * * * * * * * ) 20, 23, 24,29, खं0 खं0 je1 " " 16 18, 23 रयोघविप्पमुक्को किरिया तो]य आव खं0 मुक्का खं0 चेव खं0 je0 443 2 17 23, 29 रयोषमुक्का जे 1 किरिया माघ je0 1 खं0 जे 1 मुक्का खं0 जे 1 4 जे 1 खं0 जे. je1 जे 1 हे 1 खं0 je1 देग्विगुण जे 1 ठी जे 1 देग्दुख जे 1 खं0 je01 खं0 विगुण थिति 'दुरोव खं0 Page #870 -------------------------------------------------------------------------- ________________ पृष्ठम् पंक्तिः 444 22 449 35 " " 450 451 "" 33 452 34 " = = = 453 454 मि - इ । m उ ओ 456 33 33 "" 458 28 32 1 ;; 455 9 12 24, 27, 28, 29 17 "" "" 13 25 29 13 26 33 460 461 27 6 ऊ 21 " 457 17 18 21 27 22, 27 27 1 11 21 19 22 25 1 459 5 8 मुद्रितः पाठः सव je0 जे 0 पुव्वरस पण्णवी खं टो पाठान्तराणां वृद्धिपत्रकम् पाठान्तरम् सव्वण्णु je0 जे 1 je0 जे 1 पुव्वस्त य जे 1 पण्णुवी जे 1 पाहुयात अव्वए नासि खं0 खं0 अट्ठहत्तरे अस्स खं0 मग्गीणं णाम पंचमते खं0 खुरप्पठाण कालागुरुपवरकुंदुरुक रुक खं 0 वेजम च्छत्तातिच्छत्तकलिया खं0 जे ॥ खं0 je0 खं0 खं0 हे 1, खं 0 हे 1 O सारीर 18, 20, 28 खं0 22 11 20 खं0 खं 0 1 हे 1, खं0 खं0 चेव अप अणिदातिं खं0 सिज्झणयाए अणा खं0 जे 1 पाहुडिबाहुडियातो जे 1 अच्चुए जे 1 नासि खं0 जे 1 खं0 जे 1 असत्तरे जे 1 असी जे 1 हे 2 खं0 जे 1 अग्गीणं जे 1 णाम पंचमते खं0 जे 1 पोक्खरकण्णियासंठाण' जे 1 कालागरुपवरकुंदुरुक्कड' जे 1 खं0 जे 1 च्छत्तातिच्छत्तातिच्छत्तकलिया जे 1 खं0 je0 जे 1 खं0 जे 1 ॥ खं 0 जे 1 वेजगणु खं0 जगमणु जे 1 खं0 je0 हे 1, खं0 जे 1 हे 1 खं0 जे 1 खं0 जे 1 हे 1, खं0 जे 1 जे खं 0 1 चेव पडि जे 1 सरीर जे 1 खं0 जे 1 अणिदार्ति खं0 जे 1 सिज्झणया जे 1 ANA जे 1 781 Page #871 -------------------------------------------------------------------------- ________________ 782 पाठान्तराणां वृद्धिपत्रकम् मुद्रितः पाठः पाठान्तरम् पृष्ठम् पंक्तिः 20, 22, खं0 23, 28 / उस्स सतरहे भरहे खं0 खं0 " 24, 25 जिणिंदाणं पुण खं0 ओम् वरदत्ते मिक्खा0 [लद्धा 21,23 je0 468 1 आसोत्थे अंबगरुक्खे रुक्खे तहा वाराहे कुंभे भूती य 19, 20 खं0 खं0 वारुणि अजा 18, 30, 31 खं0 4703 जंबुद्दीवे णं दीवे । भरहे वासे इमाए एतेसि खं. जे 1 उस जे 1 सत्तरहे जे 1 भरहे खं0 जे 1 खं. जे 1 खं071 जिणंदाणं जे 1 विना xje 1 वरददत्ते जेसं01 भिक्खा लद्धाजे 1 खं0 जे 1 जे. जे 1 मासोट्टे जे 1 अंबरुक्खे जे 1 रुक्खे य तहा जे 1 वराहे जे 1 कुंभे या जे 1 भूती या जे 1 खं. जे 1 खं0 je1 वारुलि जे 1 अज जे 1 खं. जे 1 जंबुद्दीवे भरहे इमाए जे 1 तेसि जे 1 वम्हे जे 1 xje 1 xje 1 केकै देवई I य जे 1 खं0 जे 1 खं0 / ईय वासुदेवमातरो या जे । रातिय जे 1 असमच्छरा जे 1 गंभीरा जे 1 देग्विद्धजे 1 24, 25 469 4 v बंमे णं दीवे भरहे वासे ओसप्पिणीए केकई देवई इय खं0 v. khN0| रातिया अमच्छरा गंभीरविद्ध 2 Page #872 -------------------------------------------------------------------------- ________________ 783 पृष्ठम् पंक्तिः 471 खं0 473 474 " सययं खं0 पाठान्तराणां वृद्धिपत्रकम् मुद्रितः पाठः पाठान्तरम् 'कुल' कुसल जे 1 खं0 जे 1 खंमू. जे 1, खं0 खं0 जे 1 विलसिय विलासिय जे. यावि अपच्छिमे y। मपच्छिमे जे 1 आसि मासि या जे 1 खं0 खं0 जे 1 एक्को य एगा य जे 1 सिद्धं जे 1 खं0 जे 1 देग्णाणि देग्णाणी जे 1 च धुयरयं धुवरयं जे 1 निव्वाणगयं च घरं नेव्वाणगयं च वरं जे 1 खं0 खं0 खं0 जे 1 उस हे 1 उस जे 1 हे 1 खं0 खं0 जे 1 उस ला 1 उस जे 1 ला 1 मिस्सेण 'मिस्साए जे 1 खं0 खं0 जे 1 हे 2 / जे 1हे 21 जे 1 हे 1 ॥ य होति ज होति जे 1 उस जे 1 खंमू0 खंम0 je1 खं0 खं. जे 1 उस je0 उस जे. je1 ग्रं0 ग्रंथान जे 1 " 17,18 70 * * * * * * * * * * उस्स0 478 30 * * * Page #873 -------------------------------------------------------------------------- ________________ शुद्धिपत्रकम् शुद्धिपत्रकम् [अत्रेदमवधेयम् -एतग्रन्थमुद्रणावसरेऽस्माकं दृष्टिदोषाद् येऽशुद्धाः पाठा अत्र मुद्रितास्तेऽत्र शुद्धिपत्रके sNshodhitaaH। किञ्चान्यत् , केचित् शुद्धपाठा हस्तलिखितादर्शेषु विद्यमाना अपि अस्माकं दृष्टिपथं पूर्व ग्रन्थमुद्रणकाले नायाताः पश्चात्तु दृष्टिपथमायातास्तेऽपि अत्र शुद्धिपत्रके संगृहीताः, केचित् पाठा मुद्रणसमये टिप्पणेषु पाठभेदरूपेणोपन्यस्ताः पश्चात्तु ते समीचीनतरा इत्यस्माकं मनसि प्रतिभातं ते पाठा अपि अत्र शुद्धिपत्रके समीचीनतरत्वेन संगृहीताः, ते चात्र स्वस्तिकचिह्नन अङ्किताः, स्वस्तिकचिह्नस्य पुरतश्च येषु आदर्शेषु ते पाठा उपलभ्यन्ते तेषां हस्तलिखिताद्यादर्शानां संकेता अपि उप्न्य्स्ताः। यत्र च x ईदृशं चिह्न कृतं तत्र स पाठो निष्कासनीय इति तदर्थो ज्ञ्येय्ः। यत्र पङ्क्त्यकोऽस्माभिः शुद्धिपत्रकेऽत्र न निर्दिष्टः स पाठस्तस्मिन् पृष्ठे शीर्षकस्थ इति ज्ञेयम् । ] pR0 paM0 मुद्रितम् शुद्धम् सिमीचीनतरं वा] प्रतयो प्रतयो * * * तदाश्रित शरीरिका, दी एवं च सर्वत्र वगण्णा खांधणं एगट्टाणं णक्खते जीवच्चेव socacceva abhisameccacceva * d br s m m m m h h h h h h h m : d tr h dh तदाश्रित्य शरीरिकाः, दी एवं सर्वत्र वाणा खंधाणं एगट्ठाणं णक्खत्ते जीव च्चेव* सोच्च च्चेव अभिसमेच्च च्चेव घेव केवलि मंस-सोणित झुसणा झूसण झुसियाणं योग परिपाडिजति ' विद्धस्संतिक जे. pA0 lA0 मद्वितीया कवलि मंससोणितदेग् जूसणा * * * * * * * * => जूसण जूसियाणं योग परिप(पा)डिजति विद्धंसंति मादृतीया * एवमप्रेऽपि 4-5-6 पंक्तिषु 'अजीव चेव्। [1] तस चेव थावर चेव 1, सजोणिय चेव अजोणिय च्चेव 2, साउय चेव अणाउथ चेव 3, सइंदिय चेव अणिंदिय चेव 4' इति शुद्धं ज्ञेयम् । 1. पाटणनगरे श्रीहेमचन्द्राचार्यजैनज्ञानमन्दिरे विद्यमाने कागजपत्रोपरिलिखिते एकस्मिन् प्राचीने - आदर्शेऽयं शुद्धपाठो दृस्स्त्तोऽस्माभिः॥ Page #874 -------------------------------------------------------------------------- ________________ paM0 36 4 pR0 33 "" 38 42 8 43 28 29 "" "" 48 " 59 60 66 30 54 8, 13 55 2, 9 "3 "" 12 54 15 55 58 58 4 33 69 " 19 न 33 24 9 20 29 1 76 12 80 22 87 15 101 11 28 4, 11 11 18 "" 102 14 102 21 27 मुद्रितम् हा ka0 mu0 ॥ pA0 lA0 ka0 विना । वेणुदेव बालग 12 जा । णिच्चं पाठान्तरेव कारणेन " विनातु आप्पणं lA5 / } दुष्पडियारं सुपडितारं सुपडियारं अज्झयण तिट्ठाण दीड ओसप्पिण ताई (i pA0 ) Ti0 15 समुग्धाते sU0 720 दशानमपि कट्टु पुढ शुद्धिपत्रकम् मंदरस्य दो वाउ कुमारा वायकु pA0 वियत्तकिचे 1 | 'कुमारी मह चियत्तकिच्चे pA0 ला 4 | शुद्धम् दहा, ka0 mu0 ला 2-5 / pA0 ला 2-5 ka0 विना । वेदेवे वालग्ग 12 जाव णिच्चं पाठान्तरे तु कारणेन अप्रतिक्रुष्टे " विना ॥ अप्पाणं lA5 / दुष्पडियरं अटी. सुपडियरं अटी 0 सुपडियरं अज्झणे तिहा अटी 0 दीवड्डूपुर * ओसप्पिणी ताई (i pA0 ) Ti0 16 समु sU0 499, 720 दशानामपि कट्टु हाराणं पुढवि मंदरस्स दोति वायकुमारा je0 pA0 ला 2, 3 वायकु je0 pA0 वियत्तकिच्चे पायच्छित्ते 1 / * कुम वियत्तकिच्चे ka0 pA0 ला 4 | वियत्तकिच्चे ला 3 / * पाठोऽयम् aTI0 अनुसारेण अस्माभिः संशोधितः । आदर्शेषु तु वियत्तकिच्चे पायच्छित्ते इत्यस्य पाठस्य स्थाने ka0pA0lA0 3, 4 मध्ये चि (वि lA3 ) पत्त कच्चे इति संक्षिप्तः पाठ एवोपलभ्यते । je0 ला 2, 5 mu0 मध्ये तु चि (चि lA2 mu0 ) यत्त किञ्चपायच्छित्ते इति पूर्णः पाठ उपलभ्यते । 785 Page #875 -------------------------------------------------------------------------- ________________ 786 शुद्धिपत्रकम् pR0 paM0 शुखुम् चि(वि je0 ला 5)यत्तकिञ्चपायच्छित्ते je0 102 मुद्रितम् चि(वि ला 5)य्त्त्-| किञ्च पायच्छित्ते je0 ज्ञातिमत्यर्थ सन्वेसुवि देग्सोग्गती संपागडपडिसेवी ओड्डादिः " -यस्य 105 क्षेत्रलीके फुडा तजहा ज्ञातमित्यर्थः सव्वेसु वि" सोगती संपागडपडिसेवी, ओड्डादिः यस्य 10 ॥ 5 ॥ क्षेत्रलोके फुडा, पन्नताओ तंजहा पन्नताओ, चन्द्रप्रभा दीणसेवी pR0 113 'दृतोऽस्माभिः दलतमाणे je0 paa0॥ अवलेहणिता? कालं करेति जाव je0pA0 चंद्रप्रभा दीणेसेवी pR0 13 हतोस्माभिः दलतमाणे je0| अवलेहणित? काले करेति जाव पा. दला निरंतराः बलिता paa0॥ जातिसंन्ने धम्मत्थि अंतोवणीते पहिणिमे 112 21 127 17 139 143 147 18 148 17 2mm म्य् 200 देग्सम्पन्ने ka0 ला विना। अज्झयचणेउठाणे पुरिसवेदग अचक्खु चउआगइया वा दिव्वा je0॥ "ख कन्दर-सन्ति' निरन्तराः बलिता pA0 laa04| जातिसंपन्ने धम्मत्थिअत्तोवणीते पडिणिभे, [चउत्थो उद्देसओ] संपन्ने क. ला 3 विना। अज्झयणे चउठाणे पुरिसवेदगा अचक्खुचौआगल्या, वा ए दिजा je0॥ "खकंदर-संति 175 2 Page #876 -------------------------------------------------------------------------- ________________ x BRas शुद्धिपत्रकम् 787 मुद्रितम् शुद्धम् पढमो अज्झयणे पंचमे अज्झयणे बंभचरेवासे बंभचेरवासे 14संगामिता संगामिता संगामिता अणिताधि संगामिताणिताधि 14 संगामता जे.॥ वेरमेणेणं वेरमणेणं वयमाणे वयमाणे, चउमासिए cA~ummAsie पंचट्ठाण पंचट्ठाणे आरोवणा, पंच आरोवणा पंच paa0laa0k0॥ pA0 lA0 k0| जंबुमदर जंबुमंदर प्रतीते प्रति ते पाराइठाव पारिट्ठाव पंच पंच अटी pA0 अटीपा0 सम्मूर्छन सम्मूर्छन वेदिगा तिता। वेदिगा तिता। इय इय उम्मायं उम्माय मवण्ण मवणं वझाया देग्वज्झाया जइक्खा जइक्खा छलेसाओ छ लेसाओ रूप्पी रुप्पी समुप्प समुप्पगीतंच गीतंच सत्तमहानदोओ सत्त महानदीओ भर हेरवते भरहेरवते ला 5 mu0॥ je0 ला 5 mu0॥ उसप्पि paa0॥ उसप्पि pA0 ला 3, 4 / ka0 मध्ये पत्रमत्र खण्डितम् ॥ धिक्कार धिक्कारे 483] 583] 207 20 2: 1 2 214 220 1 228 230 23. 231 29 " " . 7 232 233 16शियाई 17दि 17झियाइ 1"जदि व्र् : 15वदं 19वदं Page #877 -------------------------------------------------------------------------- ________________ 788 शुद्धिपत्रकम् pR0 paM0 मुद्रितम् 1 अभि 2देग्माती शुद्धम् 2देगभि "माती 22उव महिडिएसु 23जाव 249 करणादिदं ईसोणस्त sU0 299 मध्येऽत्र क्रमभेदः, दृश्यतां sU0 299, 259 1 2'उब महिडीएम जाव कारणादिद ईसाणस्स sU0 100 मध्येऽत्रा क्रमभेदः, दृश्यतां sU0 302, जबुमंदर tti0॥ tti0॥ वचन je0 paa0॥ गेवज नास्तिआं दृश्यत बलिस्सणं वैरोयणिंदस्स वैरोयणरण्णो सोमस्स "(आवासिया हरिवरु सुतथेरा 273 274 जंबुमंदर Ti0 15 ॥ त्ति.2॥ वचनजे0 pA0 k0॥ गेवेज नास्ति दृश्यतां बलिस्सणं वह 296 298 305 21 306 7 314 4 315 2 "आवासिया हरिवेरु सुतथेरा, * 9 * * * * * * टिप्पणम् 1 ॥ टिप्पणम् 14 ॥ पाठाभि पाठ अभि [जम्बू जम्बू ला 5 / je0ला 21 ला 5 / अचिं 2 करेंति करेत्ता je0| मध्येऽपीदृशः पाठः भचिं 2 करेति 2 करेत्ता ला 2 / स्ण्भाव्य्ते। पा. laa4| pA0 laa2,4| (dha0 विना-अंचिंचीं (dha0 विना-अंचिंअंचिई ति A. ष्मू* J1. ति A. अंचिचिई ति . | चिंचि इति saM0, अंचिंचिं इति J2. अचिंचिं इति अंचिअंची इति अंचिअंचि इति अंचिअंचि इति इति वा । अंचिंचिं इति वा 319 21-22 , 30 Page #878 -------------------------------------------------------------------------- ________________ शुद्धिपत्रकम् 789 मुद्रितम् शुद्धम् दस 328 202 षष्ठम्यां तिथौ श्रीमत्त ला। त्यादि सूत्रा je0 पलितो, 'अथेग चंदलेसं चंदज्झयं । <1चंदरूवं > चंदसिंग षष्टम्या 8 यां तिथौ श्रीत्त ला 2 / त्यादिसूत्रा जे. हे 1 पलितोअत्थेग चंदलेसं चंदज्झयं चंदसिंग 332 4 जे 2 अटी. " त्तस मु. 339 खं0 सत्त mu0 हे 2 ॥ प्न्न्न्न्ता। गत्ताते 340 12, 15 344 4 प्न्न्न्न्ता। गताते पण्णत्ता पभाए 18, 20 खं0] तिसुद्धं अटीपा0 प्पभाए खंसं0] तिहि सुद्धं अटीपा0 135 अज्झथिए वेउब्वियसरीर " 28 अन्भ(ज्झ 1)थिए वेउन्वियासरीर 2 अज्झस्थिए mu0॥ तेंदिथा नियट्टि, तेंदिया नियट्टि पभाए प्पभाए A(a-je0) A(a-खं0) 352 6 354 356 357 27 358 36. 2 राइयं राईयं य 16, पण्णत्ताई रसमुहुत्ता श्यकसूत्र दावद्दवे गजो जात्ः। जंबुद्दोवे पुप्फ पुप्फावत्तं पण्णताई रस मुहुत्ता श्यक-सूत्र दावद्दव गजो। जात्ः। जंबूद्दीवे पुष्पं सुपुप्फ पुप्फावत्तं 362 1 363 1 365 8 जे 2 Page #879 -------------------------------------------------------------------------- ________________ 790 शुद्धिपत्रकम् pR0 368 5,6 374 379 2 381 385 389 395 398 401 मुद्रितम् इतिहस्तदेग् छेय दीव धर्मा धिकारो वाससस्सेहि pnnnntaa। pnnnntte| अक्खीणदेग् अमियंदे करेस्संति आसायणा सेहस्स 1 / निव्वत्तति पुरस्थिदेग् चुयाणं पिट्टि मु.॥ मज्झा भवित्ता अणंती जइझम्" गोधू सोभाकर 46 सभांव' महराया अभिनिवुर्3अत मक्खाया रुयए एवं मंदरस्स हेट्ठिले वासुदेवस्ल अगारममा उच्चतेणं तथापि समणस्स ण 115 सूइज्जति mu0 he2॥ खं0 je0 णाण सुदिट्ठ शुद्धम् इति हस्त च्छेय दीवे धर्माधिकारो वाससहस्सेहिं प्न्न्न्न्त्ता। प्न्न्न्न्त्ते। अज्झीण अभियंदे kressNti। आसायणा सेहस्स 2 / निव्व्त्त्ति। पुरित्थि देग्चुयाणं पिट्टि mu0| मज्झा भवित्त अणंतती जैहयम्" गो) सोभाकरं 46, सेभावं महाराया अभिनिवुड्डेत्त मक्खाया रूयए एवं मंदरस्स [णं पन्वतस्स] * * * * * * * * * * * * * * * * * * * + * * * * * * * * न्ग् 405 412 414 415 419 1 2 428 430 वासुदेवस्स अगारवासमइज्झा उच्चत्तेणं तथापि समणस्सणं 115-136 सूइजति समवाएणं mu0 he2॥ खं0] णाणसुदिट्ठ 432 437 438 8 Page #880 -------------------------------------------------------------------------- ________________ शुद्धिपत्रकम 791 pR0 paM0 शुदम् अहिया 442 भावाश्चे? क्खाणाई, त्ति इह षष्ठी मुद्रितम् 'हिया भावश्चे क्खाणाई त्ति षष्ठी रोव सुदेवणास्थि प्रयणपंजरु पाठ:गेवेजमणु दुरव 7 450 451 " सी: * * * * * * * * * * s s * वासुदेवणस्थि रयण पंजरु पाठा:गेवेजगणु, खं0 दिहि. संजत 153. 'भेदे कतिविहे दिट्ठि संजत 5भेदे 479 153. कतिविहे . 461 मते भते [काइया णं भंते किंसंघयणी पण्णत्ता? [गोयमा !] * * * * * * [काइया णं भंते! किंसंघयणी पन्नत्ता? गोय्मा। संघयणे' संघयणी हुंड je0| lA0 1 / तेंति तेतिं lA02 या। तेणं कालेणं तेणं समएणं संघयणे पण्णत्ते' संघयणी पण्णचा हुंड je0| ला 1 / ति तेति laa2| ते णं काले णं तेणं समए णं क्रमेणेत्य देग्मत्राने * * * * क्रमेणत्य देग्मत्रा 329 दीव 10देवई थामु0॥11 विलसिय 330 दीवे 12 देवई तहा mu0॥ 13 विलासिय जे. aTI0 472 472 473 10 य. * * * * य 40-41 सुचंदं " 474 9 सुचंदं च * je0हे 2 ला 1 अटी. - जे. हे 2 ला 1 aTI0 मध्ये विद्यमानोऽयं पाठः समीचीनतरो भाति ॥ Page #881 -------------------------------------------------------------------------- ________________ 792 शुद्धिपत्रकम् pR0 paM0 मुद्रितम् 474 24 475 1 प्रकृत्तम् । अणंतयं प्रकृतम् 11 / अणंतई तंजहीं तंजहा 476 490 उकलिते 60 उक्कले 456 उक्कालिते 60 527 वकंती 273, 512 37 514 35 वकंती चंदप्पमा 273 x 518 2 जहन्न 180 523 17 431, 773 524 26 तरूपडणे तरुपडणे 528 37 दित्तइंत दित्तैत्तं 547 32 बुद्धबोधियखीणदेग् बुद्धबोधियछउमत्थखीणदेग् 558 30 लवतसमुद्द लवणसमुद्द 564 24 विमागो विमाणो 568 2 संभोतत संभोतित संनिक्वित्त संनिक्खित्त 574 30 सारसय सारस्सय 582 12 तहक्कारो तहक्कारो 305 कलुसमय कलुसमयं 288 228 273 नाथार्धम् गाथार्धम् बाससते वाससते 586 13 170 278 274 588 4 173 173 3 pR0 589 मध्ये paM07 तः 15 पर्यन्तं क्रमेण शुद्धपाठाः 655 265 1 111 430 656 38 340 663 267 8 9 668 269 13 9 342 669 ** - : ** vw 2. xxxxx 583 , 30 341 341 Page #882 -------------------------------------------------------------------------- ________________ zuddhipatrakam 793 270 270 / 112 23 671 430 342 342 470 474 672 1921 158 11119 619 18 hoti, 628 4 629 20 pR0 mudritam zuddham 725 735 591 16 भगबन्तं भगवन्तं सामानो समानो 592 7 सेय्वा सेय्या 601 11 वञ्जिय वजिय होति627 19 अब्यावज्झं अब्याबज्झं कतभो कतमो अत्तनाच अत्तना च 632 ठणेहिं ठाणेहिं 640 5 न्यताझ व्यताय 673 18 धंसेई धंसेइ 682 7 बंभकत बंभकंत 685 13 मत्तगय मत्तंगय 709 24 दोस य दोसंच 711 29 आप औप0 732 23 जम्बूबू0 जम्बू 748 25 602617 602-617 752 35 छदितम् । छर्दितम् । 765 18 'गेवेजगमणु' इति 'गेवेजगणु' इति je0 1 खं0 मध्ये खं0 मध्ये pR0 713 paM0 27 मध्ये इत्थं पठितव्यम् - . 46 17 स्था0 48, 234, 388, 474, 540, 593, 660, 703, 783 / / pR0 713 paM0 29 मध्ये निम्नलिखितं निरसनीयम् स्था0 48, 234, 388, 474, 540, 593, 660, 703, 783 Page #883 -------------------------------------------------------------------------- ________________ Page #884 -------------------------------------------------------------------------- ________________ and callon International For Private & Personal use only