SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ ठाणंगसुत्ते तइए अज्झयणे तिहाणे (सू० १३४ - १३४. ततो गुत्तीतो पन्नत्ताओ, तंजहा—मणगुत्ती, वैतिगुत्ती, कायगुत्ती। संजतमणुस्साणं ततो गुत्तीओ पण्णत्ताओ, तंजहा—मणगुत्ती, वइगुत्ती, कायगुत्ती। ___ तो अगुत्तीओ पन्नत्ताओ, तंजहा–मणअगुत्ती, वइअगुत्ती, कायअगुत्ती। एवं नेइताणं जाव थणियकुमाराणं, पंचिंदियतिरिक्खजोणियाणं असंजतमणुस्साणं ५ वाणमंतराणं जोइसियाणं वेमाणियाणं। ततो दंडा पन्नत्ता, तंजहा-मणदंडे, वइदंडे, कायदंडे। [नरेंइयाणं तओ दंडा पण्णत्ता, तंजहा–मणदंडे, वइदंडे, कायदंडे।] विगलिंदियवजं जाव वेमाणियाणं । १३५. तिविहा गरहा पन्नत्ता, तंजहा—मणसा वेगे गरहति, वयसा वेगे गरहति, कायसा वेगे गरहति पावाणं कम्माणं अकरणयाए। अहवा गरहा तिविहा पन्नत्ता, तंजहा–दीहं पेगे अद्धं गरहति, रहस्सं 'पेगे अद्धं गरहति, कायं पेगे पडिसाहरति पावाणं कम्माणं अकरणयाए । १३६. तिविहे पञ्चक्खाणे पन्नत्ते, तंजहा—मणसा वेगे पचक्खाति, वयसा वेगे पञ्चक्खाति, कायसा वेगे पच्चक्खाति । एवं जैधा गरहा तधा पञ्चक्खाणे वि दो आलावगा भाणितव्वा । १३७. ततो रुक्खा पन्नत्ता, तंजहा—पत्तोवते, पुप्फोवते, फलोवते । एवामेव तँतो पुरिसज्जाता पन्नत्ता, तंजहा—पत्तोवारुक्खैसामाणे, पुप्फोवारुक्खसामाणे, फलोवारुक्खसाँमाणे । ततो पुरिसज्जाता पन्नत्ता, तंजहा—नामपुरिसे, ठवणपुरिसे, दव्वपुरिसे १। १. वइगुत्ती जे. क. ॥ २. मण० वइ० काय० मु०। मु० विना मणवइकाए जे. क.। मणवइकाते पा० ला०। ३. नेरइयाणं जे० क०॥४. °णिताणं जे०। °णियाणं अस्संयत पा० ॥ ५. [ ]एतदन्तर्गतपाठो मु. विना नास्ति। “विशेषचिन्तायां नेरइयाणं तओ दंडा इत्यादि यावद् वैमानिकानामिति सूत्रं वाच्यम् , नवरं विगलिंदियवजं ति एक-द्वित्रि-चतुरिन्द्रियान् वर्जयित्वेत्यर्थः"-अटी०॥ ६. वतसा पा० ला० ॥ तुलना सू० ५१॥ ७. कातसा पा० ला० ॥ ८, १०. °णताते जे० पा० ला० ॥ ९. वेगे क०॥ ११. तुलना सू० ५२॥ १२. जहा गरहा तहा पा० ला० विना। "नवरं गरिह ति गहोयाम्"अटी०॥ १३. पत्तोवगा पुप्फोवगा फलोवगा क० । “पत्राण्युपगच्छति प्राप्नोति पत्रोपग:"-अटी० ॥ १४. तो पुरिसजाता मु०॥ १५, १६, १७. समाणे पा०। समाणा जे.। "इह च पत्तोवग इत्यादी वाच्ये पत्तोवा इत्यादि प्राकृतलक्षणवशादुक्तम्, समाण इत्यत्रापि च सामाण इति"अटी० ॥ १८. तओ मु० क० विना॥ “अथ पुरुषप्रस्तावात् पुरुषान् सप्तसूत्र्या निरूपयन्नाह-तमो (ततो-प्र०) इत्यादि कण्ठ्यम् ।”-अटी० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy