SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ ४२ १३३] पढमो उद्देसओ। विगलिंदियवजं जाव वेमाणियाणं । तिविहे करणे पन्नत्ते, तंजहा—आरंभकरणे, संरंभकरणे, समारंभकरणे। निरंतरं जाव वेमाणियाणं। १३३. तिहिं ठाणेहिं जीवा अप्पाउंयत्ताए कम्मं पगरेंति, तंजहा—पाणे अतिवातित्ता भवति, मुसं वंतित्ता भवति, तहारूवं समणं वा माहणं वा अफासुएणं अणेसणिज्जेणं असण-पाण-खाइम-साइमेणं पडिलाभेत्ता भवति, इचेतेहिं तिहिं ठाणेहिं ५ जीवा अप्पाउंयत्ताए कम्मं पैंगरेति। तिहिं ठाणेहिं जीवा दीहाउँयत्ताए कम्मं पंगरेंति, तंजहा—णो पाणे अंतिवातित्ता भवति, णो मुसं वैतित्ता भवति, तधारूवं समणं वा माहणं वा फाँसुतेसणिजेणं असण-पाण-खाइम-साइमेणं पडिलाभेत्ता भवति, इच्चेतेहिं तिहिं . ठाणेहिं जीवा 'दीहाउयत्ताँए कम्मं पैंगरेंति। तिहिं ठाणेहिं जीवा असुभदीहाउयत्तीए कम्मं पैंगरेंति, तंजधा—पाणे अतिवातित्ता भवति, मुसं वतिता भवति, तहारूवं समणं वा माहणं वा "हीलित्ता णिदित्ता खिंसित्ता गरहित्ता अवमाणित्ता अन्नयरेणं अमणुण्णेणं अपीतिकारतेणं असण-पाण-खाइम-साइमेणं पडिलाभित्ता भवति, इच्चेतेहिं तिहिं ठाणेहिं जीवा असुभदीहाउअत्ताए कम्मं पैंगरेति । तिहिं ठाणेहिं जीवा सुभदीहाउँअत्ताए कम्मं पैगरेंति, तंजहा-णो पाणे अतिवातित्ता भवति, णो मुसं वदित्ता भवइ, तहारूवं समणं वा माहणं वा वंदित्ता नमंसित्ता सकारत्ता सम्माणत्ता कल्लाणं मंगलं देवतं चेतितं पज्जुवासेत्ता मणुण्णेणं पीतिकारएणं असण-पाण-खाइम-साइमेणं पडिलाभत्ता भवति, इचेतेहिं तिहिं ठाणेहिं जीवा सुभदीहाउयत्ताए कम्मं पैगरेंति। १. माणिताणं पा०॥ २, ६, ८. °उअत्ताते पा० ला० मु०॥ ३. भवति नास्ति जे०। "क्वचित् पाणे अतिवायित्ता मुसं वयित्तेत्येवं भवतिशब्दवर्जा वाचना, तत्रापि स एवार्थः, क्त्वाप्रत्ययान्तता वा व्याख्येया-प्राणानतिपात्य मृषोक्त्वा श्रमण प्रतिलभ्य अल्पायुष्टया कमें बध्नन्तीति प्रक्रमः"--अटी०॥ ४. वइत्ता जे. क. मु०॥ ५. अफासुतेणं पा०॥ ७, ९, १८, २०. पकरेंति क.॥१०. भभिवा पा० ला ॥ ११.वइत्ता हवइ तहारूवं जे०॥ १२. तथारूवं मु०॥ १३. फासुएणं एसणिज्जेणं क० । फासुएसणिज्जेणं मु०॥ तुलना भगवतीसूत्रेऽष्टमे शतके षष्ठ उद्देशके ॥ १४. खातिम पा०॥ १५. असुहठाणेहिं क० ॥ .. १६. असुभदीहा जे० ॥ १७, १९. °त्ताते पा० ला०॥ २१. हीलेत्ता खिसेत्ता ग° पा० ला०॥ २२. अवमन्नेत्ता क०॥ २३. "क्वचित्तु 'अन्यतरेण' इति न दृश्यते"-अटी०॥ २४. °लामेत्ता जे० विना ॥ २५, २७. पकरेंति क० जे०॥२६. °त्ताते पा० ला०॥ २८. °वातेत्ता भवति णो • मुसं वदेत्ता पा० ॥ २९. चेइयं जे० ॥३०. सुहदीहाउतत्ताते जे०क० विना ॥ ३१. पकरेंति क०॥ ठा.४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy