SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ ठाणंगसुत्ते तइए अन्झयणे विट्ठाणे [सू० १३१देवाणं देवीओ अभिमुंजिय २ परियारेति, अप्पणिजियाओ देवीओ अभिजुंजिय २ परियारेति, अप्पाणमेव अप्पणा विकुब्विय २ परियारेति । एगे देवे णो अन्ने "देवे णो अन्नसिं देवाणं देवीओ अभिमुंजिय २ परियारेति, अप्पणिजियाओ देवीओ अभिमुंजिय २ परियारेइ, अप्पाणमेव अप्पणा विकुब्विय २ परियारेति । ५ एगे देवे णो अन्ने "देवे णो अन्नेसिं देवाणं "देवीओ णो अप्पणिज्जियाओ"देवीओ अभिमुंजिय २ परितारेति], अप्पाणमेव अप्पणा विकुब्विय २ परियारेति । १३१. तिविहे मेहुणे पन्नत्ते, तंजहा—दिव्वे, माणुस्सते, तिरिक्खजोणीते। तओ मेहुणं गच्छंति, तंजहा—देवा, मणुस्सा, तिरिक्खंजोणिता। तओ मेहुणं सेवंति, तंजहा—इत्थी, पुरिसा, णपुंसगा। १३२. तिविहे जोगे पन्नत्ते, तंजहा—मणजोगे, वतिजोगे, कायजोगे। एवं गैरैइयाईणं विगलिंदियवजाणं जाव वेमाणियाणं । तिविहे पओगे पन्नत्ते, तंजहा—मणपओगे, वेतिपओगे, कायपओगे। जहा जोगो विगलिंदियवज्जाणं तेधा पओगो वि। १५ तिविहे करणे पन्नत्ते, तंजहा—मणकरणे, वैतिकरणे, कायकरणे । एवं १. अभि मु०। “अन्येषां देवानां सत्का देवीश्च अभियुज्याभियुज्य आश्लिष्याश्लिष्य वशीकृत्य वा परिचारयति परिभुङ्क्ते "-अटी०॥ २.यारेति पा० जे० ॥ ३. जिताओ जे. पा. ला०॥ ४, ६. परितारे(रें जे०)ति जे० पा० ला०॥ ५. क० ला ३ मु० विना-अप्पणामेव आप्पणं ला५ । अप्पाणमेव अप्पाणं जे. पा. ला २,४। दृश्यतां भगवती ०२।५, तदनुसारेण अत्र 'अप्पणामेव अप्पाणं' इति पाठोऽपि संभवेदिति भाति । “तथा आत्मानमेव परिचारयति, कथम्? आत्मना विकृत्य विकृत्य परिचारणायोग्यं विधायेति तृतीयः"-अटी.॥७. देवा पा० ला० मु०॥ ८, १०, १२. परितारेति जे. पा० ला०॥ ९. क. विना-अप्पणिजितातो जे. पा० ला० । अत्तणिजिभामो मु०॥ ११. ला ३, ५ मु० विना-अप्पणामेव अप्पाणं कअप्पाणमेव अप्पाणं जे. पा० ला २,४ । दृश्यतां टि. ५॥ १३. देवा पा० ला० ॥ १४. देवीमओ अभिमुंजिय २ परितारेति णो अप्पणिजिताओ मु०॥ १५. [ ] एतदन्तर्गतः पाठो मु०मध्ये एव वर्तते ।। १६. जे० ला ३,५ विना अप्पाणमेव अप्पाणं पा० ला २, ४ क० मु० । अत्र अप्पणामेव अप्पाणं इति पाठोऽपि सम्भवेत् , दृश्यतां टि० ५, ११ ।। १७. परितारेति मु०। परियारंति जे० पा०॥ १८. जोणीया क०॥ १९. ततो जे० विना ।। २०. वयजोगे क० ॥ २१. क. विना-णेरतिताणं विगलि मु० । जेरतिताइ वि विगलिं' जे। गेरतिता वि विगलिं पा० ला०॥ २२. वयप्पओगे कायप्पओगे क०॥ २३. तहा जे०॥ २४. वयकरणे क.॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy