SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ ३२६ समवायंगसुत्ते एगट्ठाणं। [सू०१लोगोत्तमेणं लोगनाहेणं लोगहितेणं लोगपईवेणं लोगपज्जोयगरेणं अभयदएणं चक्खुदएणं मग्गदएणं सरणदएणं जीवदएणं धम्मदएणं धम्मदेसएणं धम्मणायगेणं धम्मसारहिणा धम्मवरचाउरंतचक्कवट्टिणा अप्पडिहतवरणाणदंसणधरेणं विअट्टच्छउमेणं जिणेणं जाणएणं तिन्नेणं तारएणं बुद्धेणं बोहएणं मुत्तेणं मोयगेणं सव्वण्णुणा सव्वदरिसिणा सिवमयलमरुयमणंतमक्खयमव्वाबाहमपुणरावेत्तयं सिद्धिगतिणामधेयं ठाणं संपाविउकामेणं इमे दुवालसंगे गणिपिडगे पण्णत्ते, तंजहा-आयारे १, सूयगडे २, ठाणे ३, समवाए ४, विवाहपण्णत्ती ५, णायाधम्मकहाओ ६, उवासगदसातो ७, अंतगडदसातो ८, अणुत्तरोववातियदसातो ९, पण्हावागरणाइं १०, विवागसुते ११, दिट्ठिवाए १२। तत्थ णं जे से चउत्थे अंगे समवाए त्ति आहिते तस्स णं अयमढे, तंजहा-* [३] एके आता, एके अणाया। एगे दंडे, एगे अदंडे । एगा किरिया, एगा अकिरिया । पाठः। एवं च खंमू० खंसं० इत्यादिसङ्केतानामर्थो विविधादर्शप्रत्यनुसारेण ज्ञेयः। विस्तरेण त्वासां स्वरूपं प्रस्तावनातोऽवगन्तव्यम् ॥ २. माउसंतेणं अटीपा० । आवसंतेणं अटीपा० । भामुसंतेणं अटीपा० । "सुयं मे इत्यादि । श्रुतमाकर्णितं मे मया हे भायुष्मन् ! चिरजीवित जम्बूनामन् ! तेणं ति"तेन महावीरेण भगवता...एवमिति वक्ष्यमाणेन प्रकारेण आख्यातम् अभिहितम् 'आत्मादिवस्तुतत्त्वम्' इति गम्यते। अथवा उसंतेणं ति 'भगवता' इत्यस्य विशेषणम् , आयुष्मता चिरजीवितवता भगवतेति। अथवा पाठान्तरेण 'मया' इत्यस्य विशेषणमिदम् , भावसता मया गुरुकुले, भामृशता वा संस्पृशता मया विनयनिमित्तं करतलाभ्यां गुरोः क्रमकमलयुगलमिति। यद्वा भाउसंतेणं ति आजुषमाणेन वा प्रीतिप्रवणमनसेति"अटी० ॥ ३. * * अटी०कृतां समये एतच्चिह्नान्तर्गतः पाठो वाचनान्तरे नासीत् । “यदाख्यातं तदधुनोच्यते-एगे भाया इत्यादि। कस्याञ्चिद् वाचनायामपरमपि सम्बन्धसूत्रमुपलभ्यते, यथा-इह खलु समणेणं भगवया इत्यादि। तामेव च वाचना बृहत्तरत्वाद् व्याख्यास्यामः । इदं च द्वितीयसूत्रं संग्रहरूपप्रथमसूत्रस्यैव प्रपञ्चरूपमवसेयम् ।"-अटी० ॥ ४. °सोत्तिमेणं जे०। सुत्तमेणं मु०॥ ५. पोंड खं०॥ १. लोगोत्तिमेणं जे० ॥ २. लोगपतीवेणं खं० जे० ॥ ३. जावएणं हे १ लासं०१ मु०। “रागादिजयश्चास्य रागादिस्वरूपतज्जयोपायज्ञानपूर्वक एव भवतीत्येतदस्याह-जानाति छाद्मस्थिकज्ञानचतुष्टयेनेति ज्ञायकः, तेन"-अटी० ॥ ४. मोयएणं जे० ॥ ५. वित्तिसिद्धि मु० । “अपुनरावर्तकम्"-अटी० ॥ ६. पण्णत्ते नास्ति खं० ॥ ७. आयारो १ सूतगडो २ खंमू०। आयारे १ सूतगडे २ खंसं० ॥ ८. समवाते खं०॥ ९. गायधम्म जे. हे २॥ १०. रणाति १० जे० । रणं १० मु०॥ ११. °मटे पन्नत्ते तंजहा मु०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy