SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ ॥श्रीऋषभदेवस्वामिने नमः॥ ॥श्रीशङ्खश्वरपार्श्वनाथाय नमः॥ ॥'धामा'मण्डन श्रीशान्तिनाथाय नमः॥ ॥णमोऽत्थु णं समणस्स भगवओ महइमहावीरवद्धमाणसामिस्स ॥ ॥ श्रीगौतमस्वामिने नमः॥ श्रीसद्गुरुदेवेभ्यो नमः॥ , पंचमगणहरभयवंसिरिसुहम्मसामिविरइयं चउत्थमंगं समवायंगत्तं ॥ 'ॐ नमो वीतरागाय ॥ [१] सुयं मे आउसं ! तेणं भगवता एवमक्खातं [२] * ईंह खलु समणेणं भगवता महावीरेणं आदिकरेणं तित्थकरेणं ५ सयंसंबुद्धेणं पुरिसोत्तमेणं पुरिससीहेणं पुरिसवरपुंडरीएणं पुरिसवरगंधहत्थिणा १. ॐ नमो वीतरागाय ॥ नमो सुयदेवयाए-जे० । अत्रेदमवधेयम्-अस्य समवायाङ्गसूत्रस्य संशोधनेऽस्माभिः खं० जे० हे १, २ ला १, २ इति षड् हस्तलिखिताः प्रतय उपयुक्ताः। तत्र खं० प्रतिः 'खम्भात' नगरे श्री शान्तिनाथजैनतालपत्रीयज्ञानभाण्डागारे विद्यमाना विक्रमसंवत् १३४९ वर्षे तालपत्रोपरि लिखिता अभयदेवसूरिविरचितटीकासहिता प्रतिः। जे० प्रतिः जेसलमेरदुर्गे विद्यमाना विक्रमसंवत् १४०१ वर्षे तालपत्रोपरि लिखिता प्रतिः। हे १, २ प्रतिद्वयं पाटणनगरे हेमचन्द्राचार्यज्ञानमन्दिरे विद्यते, ला १, २ प्रतिद्वयं 'लालभाई दलपतभाई भारतीयसंस्कृतिविद्यामन्दिरे' अहमदाबादनगरे विद्यते, एतच्च प्रतिचतुष्टयमपि षोडशे सप्तदशे वा वैक्रमे शतके कागजपत्रोपरि लिखितमस्ति । कागजपत्रोपरिलिखिता एका T प्रतिरप्यत्रोपयुक्ता कचित् । एका च भागमोदयसमित्या विक्रमसंवत् १९७४ वर्षे प्रकाशिता सटीकस्य समवायाङ्गस्य मु० [मुद्रिता] प्रतिरप्यत्रोपयुक्ता । हस्तलिखितादर्शषु कचिदप्यनुपलभ्यमानाः केवलं मु० मध्ये विद्यमाना बहवोऽशुद्धाः पाठाः केवलेन मु० इति संकेतेन टिप्पणेष्वस्माभिर्दशिताः। अटी. शब्देन अभयदेवरिविरचिता समवायानसूत्रटीका विज्ञेया, तस्याश्च त्रयो हस्तलिखितादर्शा अत्रोपयुक्ताः-खं० = 'खम्भात' नगरे विद्यमानस्तालपत्रोपरि लिखितः१, जे०=जेसलमेरदुर्गे विद्यमानस्तालपत्रोपरि लिखितः२, हे० ='पाटण'नगरे श्रीहेमचन्द्राचार्यज्ञानमन्दिरे विद्यमानः कागजपत्रोपरि लिखितः ३, एका च आगमोदयसमित्या प्रकाशिता मु० [=मुद्रिता] प्रतिरत्रोपयुक्ता ४, इति अटी० प्रतिचतुष्टयमत्रोपयुक्तम् । मू० = मूललिखितः पाठः, सं० = पश्चात् संशोधितः ३२५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy