SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ ३१९] तहओ उद्देसओ। वइत्ता, 'विजोयावइत्ता नाम एगे नो जोयावइत्ता, एगे जोयावइत्ता वि "विजोपावइत्ता वि, एगे नो जोयावइत्ता नो विजोयावइत्ता। चत्तारि हया पन्नता, तंजहा–जुते णाम एगे जुत्ते, जुते णाममेगे अजुत्ते हूं = ४]। एवामेव च तारि पुरिसजाता पन्नत्ता, तंजहा-जुते णाममेगे जुत्ते [४] । एवं जुत्तपरिणते, जुतरूवे, जुत्तसोभे । सव्वेसिं पडिवक्खो पुरिसजाता। ५ ___ चत्तारि गया पन्नत्ता, तंजहा—जुत्ते णाममेगे जुत्ते हूँ [४]। एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा-जुत्ते णाममेगे जुत्ते ₹ [४]। एवं जहा हयाणं तहा गयाण वि माणियव्वं, पडिवक्खो तहेव पुरिसजाता। चत्तारि जॅग्गारिता पन्नत्ता, तंजहा-पंथजाती णाममेगे णो उप्पधजाती, उप्पधजाती णाममेगे णो पंथजाती, एगे पंथजाती वि उप्पहजाती वि, एगे णो १० पंथजाती णो उप्पहजाती।। .. चत्तारि पुप्फा पन्नत्ता, तंजहा–रूवसंपन्ने नाममेगे णो गंधसंपन्ने, गंधसंपन्ने णाममेगे नो रूवसंपन्ने, एगे रूवसंपन्ने वि गंधसंपन्ने वि, एगे णो रूवसंपन्ने णो गंधसंपन्ने । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा-रुवसंपन्ने णाममेगे णो सीलसंपन्ने ₹ [४] । चत्तारि पुरिसजाता पन्नता, तंजहा—जातिसंपन्ने नाममेगे नो कुलसंपन्ने है [४], १। चत्तारि पुरिसजाता पन्नत्ता, तंजहा—जातिसंपन्ने नामं एगे णो बलसंपन्ने, १, ४. विजोवावतित्ता पा०॥ २, ३, ५. जोवावतित्ता पा०॥ ६. विजोवावितित्ता पा०॥ ७. एवामेव चत्तारि मु०। दृश्यतां पृ० १३४ टि० १५॥ ८. हता पा०॥९, १०. दृश्यतां पृ० १३४ पं० २॥११, १२. दृश्यतां पृ० १३४ पं०१॥ १३. हताणं पा० ला०॥ १४. गवाण पा०॥ १५. जुगारिता जे०। “जुग्गारिय त्ति युग्यस्य चर्या वहनं गमनमित्यर्थः। क्वचित्तु जुग्गायरिय त्ति पाठः, तत्रापि युग्याचर्येति। पथयायि एक युग्यं भवति, नोत्पथयायीत्यादिश्चतुर्भशी। इह च युग्यस्य चर्याद्वारेणैव निर्देशे चतुर्विधत्वेनोक्तत्वात् तचर्याया एवोद्देशेनोक्तं चातुर्विध्यमवसेयमिति। भावयुग्यपक्षे तु युग्यमिव युग्यं संयमयोगभरवोढा साधुः, स च पथियायी अप्रमत्तः, उत्पथयायी लिझावशेषः, उभययायी प्रमत्तः, चतुर्थः सिद्धः"- अटी०॥ १६. इतः परं एवामेव चत्तारि पुरिसजाया इति मु० मध्येऽधिकः पाठः॥ १७. एवमेव ला०॥ १४.सीलसंपने णाममेगे णो रूवसंपन्ने, एगे रूवसंपन्ने विसीलसंपन्ने वि. गे गो रुवसंपने णो सीलसंपन्ने' इत्यवशिष्टं भगत्रयं टू [= ४] इत्यनेन ज्ञेयम् ॥ १९. उपरिनिर्दिष्टटिप्पणानुसारेण शेषं भङ्गत्रयमत्र स्वधिया योजनीयम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy