SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ १३४ ठाणंगसुत्ते चउत्थे अज्झयणे चउट्ठाणे [सू० ३१९ अजुत्ते णाममेगे जुत्ते, अजुत्ते णाममेगे अजुत्ते। एवामेव चत्तारि पुरिसजाया पन्नत्ता, तंजहा—जुत्ते णाममेगे जुत्ते, जुत्ते णाममेगे अजुत्ते ₹ [४] । __चत्तारि जाणा पन्नत्ता, तंजहा-जुत्ते णाममेगे जुत्तपरिणते, जुत्ते णाममेगे अजुत्तपरिणते टू = ४] । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहाजुत्ते णाममेगे जुत्तपरिणते है = ४] । चत्तारि जाणा पन्नत्ता, तंजहा-जुत्ते णाममेगे जुत्तरूवे, जुत्ते णाममेगे अजुत्तरूंवे दे = ४] । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा-जुत्ते णाममेगे जुत्तरूवे हूँ [४]। चत्तारि जाणा पन्नत्ता, तंजहा–जुत्ते णाममेगे जुत्तसोभे ₹ = ४] । १० एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा-जुत्ते णाममेगे जुत्तसोभे हूँ[ = ४]। चत्तारि जुंग्गा पन्नत्ता, तंजहा–जुत्ते नाममेगे जुत्ते टू = ४]। एवामेव चत्तारि पुरिसजाया पन्नत्ता, तंजहा–जुत्ते णाममेगे जुत्ते ४। एवं बँधा जाणेण चतारि आलावगा तधा जुग्गेण वि, पंडिवक्खो तहेव पुरिसजाता जीव 'सोभे त्ति। चत्तारि सारथी पन्नत्ता, तंजहा—'जोयावइत्ता णाम एगे "नो "विजोया १. 'अजुत्ते णाममेगे जुत्ते, भजुत्ते णाममेगे अजुत्ते' इति शेषं भङ्गद्वयं ट [=४] इत्यनेन ज्ञेयम् ॥ २. 'अजुत्ते णाममेगे जुत्तपरिणते, अजुत्ते णाममेगे अजुत्तपरिणते' इति शेषं भङ्गद्वयं ट[४] इत्यनेन ज्ञेयम् ॥ ३. दृश्यतां पृ० १३४ पं०३ ॥ ४.°रूवे अजुत्ते णाममेगे जुत्तरूवे. ४. मु०॥ ५. 'अजुत्ते णाममेगे जुत्तरूवे, अजुत्ते णाममेगे अजुत्तरूवे' इति अवशिष्टं भगद्वयं टू [४] इत्यनेन ज्ञेयम् ॥ ६. दृश्यतां पृ० १३४ पं० ६॥ ७. 'जुत्ते णाममेणे अजुत्तसोमे, अजुत्ते णाममेगे जुत्तसोभे, अजुत्ते णाममोगे अजुत्तसोभे' इति शेषभङ्गत्रयं टू[= ४] इत्यनेन ज्ञेयम् ॥ ८. दृश्यतामुपरितनं टिप्पणम् ॥ ९. जुत्ता जे० पा०। दृश्यता टि. ११ । “युग्यं वाहनमश्वादि, अथवा गोल्लविषये जंपानं द्विहस्तप्रमाणं चतुरस्रं सवेदिकमुपशोभितं युग्यकमुच्यते"-अटी०॥ १०. दृश्यतां पृ०१३३ पं० २२॥ ११. जुत्तेण जे०पा०॥ दृश्यतां टि०९॥ १२. पडिपक्खो क० ला० विना॥ “प्रतिपक्षो दान्तिकः तथैव, कोऽसावित्याह-पुरिसजाय त्ति पुरुषजातानीति, एवं परिणत-रूप-शोभसूत्रचतुर्भेशिकाः सप्रतिपक्षा वाच्याः यावच्छोभसूत्रचतुर्भङ्गी यथा-अजुत्ते नाम एगे अजुत्तसोमे। एतदेवाह-जाव सोभे त्ति"--अटी०॥१३. जहेव जे॥ १४.मु.विना सोभे तिक०। सोभे ति पा०ला०1 सोमे इजे। दृश्यता टि. १२॥ १५. जोमावतिता(त्ता-ला०) पा० ला०। “योजयिता शकटे गवादीनाम्, न वियोजयिता मोक्ता,.."अथवा योक्त्रयन्तं प्रयुक्ते यः स योक्त्रापयिता, वियोक्त्रयतः प्रयोक्ता तु वियोक्त्रापयितेति, लोकोत्तरपुरुषविवक्षायां तु सारथिरिव सारथिर्योजयिता संयमयोगेषु साधूनां प्रवर्तथिता, वियोजयिता तु तेषामेवानुचितानां निवर्तयितेति"-अटी० ॥ १६. न विजो जे०॥ १७. विजोवावतिता पा०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy