SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ ३१९] तइओ उद्देसओ। १३३ पण्णत्ते ३, जत्थ वि' य णं अपच्छिममारणंतितसंलेहणाझूसणाझू सिते भत्तपाणपडितातिक्खिते पाओवगते कालमणवकंखमाणे विहरति तत्थ वि य से एगे आसासे पन्नत्ते ४। ३१५. चत्तारि पुरिसजाता पन्नत्ता, तंजहा-उदितोदिते णाममेगे, उदितत्थमिते णाममेगे, अत्थमितोदिते णाममेगे, अत्थमियत्थमिते णाममेगे। भरहे ५ राया चाउरंतचक्कवट्टी णं उदितोदिते, बंभदत्ते णं राया चाउरंतचक्कवट्टी उदितत्थमिते, हरितसबले णमणगारे णमत्थमिओदिते, काले णं सोयरिए अत्थमितत्थमिते । ३१६. चत्तारि जुम्मा पन्नता, तंजहा—कडजुम्मे तेयोए दावरजुम्मे कलिओए । नेरतिताणं चत्तारि जुम्मा पन्नत्ता, तंजहा--कडजुम्मे तेओए १० दीवरजुम्मे कलितोए। एवं असुरकुमाराणं जाव थणियकुमाराणं, एवं पुढविकाइयाणं आउ[काइयाणं] तेउ[काइयाणं] वाउ[काइयाणं] वणस्सति[काइयाणं]"बेंदिताणं तेंदियाणं चउरिंदियाणं पंचिंदियतिरिक्खजोणियाणं मणुस्साणं वाणमंतरजोइसियाणं वेमाणियाणं सव्वेसिं जैधा नेरतिताणं । . ३१७. चत्तारि सूरा पन्नत्ता, तंजहा-खंतिसूरे तवसूरे दाणसूरे १५ जुद्धसूरे। खंतिसूरा अरहंता, तवसूरा अणगारा, दाणसूरे वेसमणे, जुद्धसूरे वासुदेवे । ३१८. चत्तारि पुरिसजाया पन्नत्ता, तंजहा—उच्चे णाममेगे उच्चछंदे, उच्चे णाममेगे णीतछंदे, णीते णाममेगे उच्चछंदे, "णीते णाममेगे 'णीतछंदे । ३१९. असुरकुमाराणं चत्तारि "लेस्सातो पन्नत्ताओ, तंजहा--कण्हलेसा णीललेसा काउलेसा तेउलेसा। एवं जाव थणियकुमाराणं, एवं पुढविकाइयाणं २० आउ[काइयाणं] वणस्सइकाइयाणं वाणमंतराणं सव्वेसि जहा असुरकुमाराणं । चचारि जाणा पन्नत्ता, तंजहा-जुत्ते णाममेगे जुत्ते, जुत्ते णाममेगे अजुत्ते, १. वि त णं जे० पा० ला० ॥ २. हणाजूसणाजूसिते मु०। °हणज्यूसणाझूसितेपा० । "झूपण त्ति जोषणा सेवनालक्षणो यो धर्मस्तया झूसिय त्ति जुष्टः सेवितः, अथवा क्षपितः क्षपितदेहो यः स तथा"-अटी.॥ ३. °डियाइक्खित्ते क०॥ ४. वित से जे. पा. ला० ॥ ५. राता जे. पा. ला०॥ ६. गं नास्ति क०॥ ., ९. तेजोगे पावरजुम्मे कलिजोगे क०॥ ८, १०. वावर पा०॥ ११. बेइंदिणं तेइंदियाणं क०॥ १२. जहा णेरइयाणं क• मु०॥ १३. °च्छंदे मु०। एवमग्रेऽपि सर्वत्र ॥ १४. नीए पा० ला• विना ॥ १५. णीयछदे क० मु०॥ १६. लेसातो मु०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy