SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ २४० ठाणंगसुत्ते [सू०५८५५८५. सतविधे 'विणए पन्नते, तंजहा—णाणविणए, दंसणविणए, चरित्तविणए, मणविणए, वतिविणए, कायविणए, लोगोवैयारविणए । पसत्थमणविणए सत्तविधे पन्नत्ते, तंजहा–अपावते, असावजे, अकिरिते, निरुवकेसे, अणण्हवकरे, अच्छविकरे, अभूताभिसंकणे । अपसत्थमणविणए सत्तविधे पन्नत्ते, तंजहा—पावते, सावज्जे, सकिरिते, सउवैक्केसे, अण्हवकरे, छविकरे, भूताभिसंकणे । पसत्थर्वइविणए सत्तविधे पन्नत्ते, तंजहा—अपावते, असावज्जे, जाव अभूताभिसंकणे। अपसत्थवइविणते सत्तविधे पन्नत्ते, तंजहा—पावते जाव भूताभिसंकणे । पसत्यकातविणए सत्तविधे पन्नत्ते, तंजहा-आउत्तं गमणं, आउत्तं ठाणं, आउत्तं निसीयणं, आउत्तं तुअट्टणं, आउत्तं उलंघणं, ऑउत्तं पलंघणं, आउत्तं सव्विंदियजोगजुंजणता। अपसत्थकातविणते सत्तविधे पन्नत्ते, तंजहा-अणाउत्तं गमणं जाव अणाउत्तं सबिंदियजोगजुंजणता। लोगोवतारविणते सत्तविधे पन्नत्ते, तंजहा-अँभासवत्तितं, परछंदाणुवत्तितं, कजहेडं, कतपडिकैतिता, अत्तगवेसणता, देसकालण्णता, सव्वत्थेसु अपडिलोमता। ५८६. सत्त समुग्घाता पन्नत्ता, तंजहा-वेदणासमुग्धाते, कैसायसमु 1. विणते पा० ला० । एवमग्रेऽपि प्रायः ॥ २. °वतार° पा० ला०॥ ३. वक्कमे जे० ॥ १. अणण्हकरे क. विना। "आस्नवः आश्रवः......अनास्नवकरः"-अटी०॥ ५. कच्छवि जे० । “अक्षयिकरः प्राणिनां न क्षयेः व्यथाविशेषस्य कारकः"-अटी० ॥ ६. अभिभू जे०। अभूताभिसंकमणे मु० । “अभूताभिशङ्कनः न भूतान्यभिशङ्कन्ते बिभ्यति यस्मात् स तथा, अभयङ्कर इत्यर्थः"-अटी० ॥ ७. °वक्कसे जे० पा० ला २, ४, ५॥ ८. क० विना अण्हकरे मु०। अम्हकरे जे० पा० ला०। ९, ११. वतिवि॰ जे. पा० ला०॥ १०. अभिभू' जे०॥ १२. तणं जे. पा. ला०॥१३. तुय क.॥१४. माउत्तं पलंघणं नास्ति पा०। "प्रलवनम् अर्गलादेः"-अटी.॥ १५, १६. 'दितजो क० विना ॥ १७. भाभास जे० पा०॥ १८. कितिता मु० । किइया क० । “कृतप्रतिकृतिता, कृते भक्तादिनोपचारे प्रसन्ना गुरवः प्रतिकृति प्रत्युपकरणं सूत्रादिदानतः करिष्यन्तीति भक्तादिदानं प्रति यतितव्यमिति"-अटी० ॥ १९. लण्णुता मु०॥ २०. क० ला ५ विना सुयपडि जे० पा० ला ३ । सुयापडि मु० । सु पडि ला २,४॥ २१. कसात° पा०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy