SearchBrowseAboutContactDonate
Page Preview
Page 698
Loading...
Download File
Download File
Page Text
________________ बौद्धपालित्रिपिटकतुला। ६०९ ६०९ या चीघ दिस्वान पति पमोदति, सखी सखारं व चिरस्समागतं । कोलेय्यका सीलवती पतिब्बता, या एवरूपा पुरिसस्स भरिया। 'सखी च भरिया' ति च सा पवुञ्चति ॥ अक्कुद्धसन्ता वधदण्डतज्जिता, अदुद्दचित्ता पतिनो तितिक्खति । अकोधना भतुवसानुवत्तिनी, या एवरूपा पुरिसस्स भरिया। 'दासी च भरिया' ति च सा पवुच्चति ॥ 'या चीध भरिया वधका' ति वुच्चति, 'चोरी च अय्या' ति च या पवुच्चति । दुस्सीलरूपा फरुसा अनादरा, कायस्स भेदा निरयं वजन्ति ता॥ 'या चीध माता भगिनी सखी' ति च, 'दासी च भरिया' ति च सा पवुच्चति । सीले ठितत्ता चिररत्तसंवुता, कायस्स भेदा सुगतिं वजन्ति ता ति ॥ इमा खो, सुजाते, सत्त पुरिसस्स भरियायो । तासं त्वं कतमा ति ? अज्जतग्गे मं, भन्ते, भगवा दासीसम सामिकस्स भरियं धारेत् ति ।" इति अंगुत्तरनिकाये ७६.१० पृ. २२३-२२५॥ पृ० १३१ पं. ५ चत्तारि रातीओ। तुला-"तयोमे, भिक्खवे, पुग्गला सन्तो संविजमाना लोकस्मि। कतमे तयो १ पासाणलेखूपमो पुग्गलो, पथविलेखूपमो पुग्गलो, उदकलेखूपमो पुग्गलो। कतमो च, भिक्खवे, पासाणलेखूपमो पुगालो ? इध, भिक्खवे, एकच्चो पुग्गलो अभिण्हं कुज्झति। सो च ख्वस्स कोधो दीघरत्तं अनुसेति। सेय्यथापि, भिक्खवे, पासाणे लेखा न खिप्पं लुजति वातेन वा उदकेन वा, चिरट्ठितिका होति; एवमेव खो, भिक्खवे, इधेकच्चो पुग्गलो अभिण्हं कुज्झति। सो च ख्वस्स कोधो दीघरतं अनुसेति। अयं वुच्चति, भिक्खवे, पासाणलेखूपमो पुग्गलो। ___ कतमो च, भिक्खवे, पथविलेखूपमो पुग्गलो? इध, भिक्खवे, एकच्चो पुग्गलो अभिण्हं कुज्झति। सो च ख्वस्स कोधो न दीपरत्तं अनुसेति। सेय्यथापि, भिक्खवे, पथविया लेखा खिप्पं लुजति वातेन वा उदकेन वा, न चिरद्वितिका होति; एवमेव खो, भिक्खवे, इधेकच्चो, पुग्गलो अभिण्हं कुज्झति । सो च स्वस्स कोधो न दीपरत्तं अनुसेति। अयं वुच्चति, भिक्खवे, पथविलेखूपमो पुग्गलो। ___ कतमो च भिक्खवे, उदकलेखूपमो पुग्गलो ? इध, भिक्खवे, एकच्चो पुग्गलो आगाळ्हेन पि वुच्चमानो फरसेन पि वुञ्चमानो अमनापेन पि वुच्चमानो सन्धियतिमेव संसन्दतिमेव सम्मोदतिमेव। सेय्यथापि, मिक्खवे, उदके लेखा खिप्पंयेव पटिविगच्छति, न चिरद्वितिका होति; एवमेव खो, भिक्खवे, इधेकच्चो पुग्गलो आगाळ्हेन पि बुच्चमानो फरुसेन पि वुच्चमानो अमनापेन पि वुच्चमानो सन्धियतिमेव संसन्दतिमेव सम्मोदतिमेव। अयं वुच्चति, भिक्खवे, उदकलेखूपमो पुग्गलो। इमे खो, भिक्खवे, तयो पुग्गला सन्तो संविज्जमाना लोकस्मि ति ।” इति अंगुत्तरनिकाये ३।१३।१०। पृ० २६३-२६४ ॥ __ "चचारोमे, भिक्खवे, आसीविसा। कतमे चत्तारो। आगतविसो न घोरविसो, घोरविसो न आगतविसो. आगतविसोच घोरविसो च.नेवागतविसोन घोरविसो-इमे खो, भिक्खवे, चत्तारो आसीविसा। एवमेव खो, भिक्खवे, चत्तारो आसीविसूपमा पुग्गला सन्तो संविज्जमाना लोकस्मि । कतमे चत्तारो? आगतविसो न घोरविसो, घोरविसो न आगतविसो, आगतविसो च घोरविसो च, नेवागतविसो न घोरविसो। कथं च, मिक्खवे, पुग्गलो आगतविसो होति, न घोरविसो? इध, भिक्खवे, एकच्चो पुग्गलो अभिण्हं कुज्मति। सो च रब्वस्स कोधो न दीपरत्तं अनुसेति। एवं खो, भिक्खवे, पुग्गलो आगतविसो होति न घोरविसो। सेय्यथापि सो, भिक्खवे, आसीविसो आगतविसो, न घोरविसो; तथूपमाहं, भिक्खवे, इमं पुमगलं वदामि। म. ३९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy