SearchBrowseAboutContactDonate
Page Preview
Page 697
Loading...
Download File
Download File
Page Text
________________ ६०८ स्थानाङ्गसूत्रस्य चतुर्थे परिशिष्टम् गन्धकथं सयनकथं आतिकथं यानकथं गामकयं निगमकथं नगरकथं जनपदकथं इत्यिकथं सूरफथं विसिखाकथं कुम्भट्ठानकथं पुब्बपेतकथं नानत्तकथं लोकक्खायिकं समुद्दक्खायिक इतिभवाभवकथं इति वा ति। अथ खो भगवा सायन्हसमयं पटिसल्लाना वुट्टितो येन उपट्टानसाला तेनुपसङ्कमि; उपसङ्कमित्वा पञते आसने निसीदि। निसज खो भगवा भिक्खू आमन्तेसि—'काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना सन्निपतिता, का च पन वो अन्तराकथा विप्पकता' ति। . इध मयं, भन्ते,........."तिरच्छानकथं अनुयुत्ता विहराम, सेय्यथीदं राजकथ........। न खो पनेतं, भिक्खवे, तुम्हाकं पतिरूपं कुलपुत्तानं सद्धाय अगारस्मा अनगारियं पब्बजितानं, यं तुम्हे अनेकविहितं तिरच्छानकथं अनुयुत्ता विहरेय्याथ, सेय्यथीदं-राजकथं चोरकथं......। दसयिमानि, भिक्खवे, कथावत्थूनि । कतमानि दस ? अप्पिच्छकथा, सन्तुष्टिकथा, पविवेककथा, असंसग्गकथा, विरियारम्भकथा, सीलकथा, समाधिकथा, पञ्जाकथा, विमुत्तिकथा, विमुत्तिाणदस्सनकथा ति । इमानि खो, भिक्खवे, दस कथावत्थूनि । इमेस चे तुम्हे, भिक्खवे, दसन्नं कथावत्थून उपादायुपादाय कथं कथेय्याथ, इमेस पि चन्दिमसूरियानं एवंमहिद्धिकानं एवंमहानुभावानं तेजसा तेज परियादियेय्याथ, को पन अतित्थियानं परिब्बाजकानं ति।" इति अंगुत्तरनिकाये १.७।९।१-४। पृ. २०१-२०२। अल्पेच्छकथादीनां दशानामपि कथानां विस्तरेण स्वरूपम् अंगुत्तरनिकाये इतोऽनन्तरे एव दुतियकथावत्थुसुत्ते वर्तते पृ० २०२२०४॥ पृ० ११६ पं० १० चत्तारि इत्थीओ...। तुला-" सत्त खो इमा, सुजाते, पुरिसस्स भरियायो । कतमा सत्त? वधकसमा, चोरीसमा, अय्यसमा, मातासमा, भगिनीसमा, सखीसमा, दासीसमाइमा खो, सुजाते, सत्त पुरिसस्स भरियायो । तास त्वं कतमा ति। न खो अहं, भन्ते इमस्स भगवता सङित्तेन भासितस्स वित्थारेन अत्थं आजानामि । साधु मे, भन्ते भगवा तथा धम्म देसेतु यथाहं इमस्स भगवता सङ्कित्तेन भासितस्स वित्थारेन अस्थं जानेय्यं ति। तेन हि, सुजाते, सुणाहि, साधुकं मनसि करोहि; भासिस्सामी ति। एवं, भन्ते ति खो सुजाता घरसुण्हा भगवतो पच्चस्सोसि । भगवा एतदवोच पदुट्ठचित्ता अहितानुकम्पिनी, अजेसु रता अतिमञ्जते पति । धनेन कीतस्स वधाय उस्सुका, या एवरूपा पुरिसस्स भरिया। 'वधा च भरिया' तिच सा पवुच्चति॥ यं इत्थिया विन्दति सामिको धनं, सिप्पं वणिज्जं च कसिं अधिट्ठहं । अप्पं पि तस्स अपहातुमिच्छति, या एवरूपा पुरिसस्स भरिया। 'चोरी च भरिया' ति च सा पवुच्चति ॥ अकम्मकामा अलसा महग्घसा, फरसा च चण्डी दुरुत्तवादिनी। उद्यायकानं अभिभुय्य वत्तति, या एवरूपा पुरिसस्स भरिया । 'अय्या च भरिया' ति च सा पवुच्चति ॥ या सब्बदा होति हितानुकम्पिनी, माता व पत्तं अनुरक्खते पतिं । ततो धनं सम्भतमस्स रक्खति, या एवरूपा पुरिसस्स भरिया। 'माता च भरिया' ति च सा पवुच्चति॥ यथा पि जेट्ठा भगिनी कनिट्ठका, सगारखा होति सकम्हि सामिके। हिरीमना भत्तुवसानुवत्तिनी, या एवरूपा पुरिसस्स भरिया। 'भगिनी च भरिया' ति च सा पवुच्चति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy