SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ चउत्थं अज्झयणं 'चउट्ठाणं' [पढमो उद्देसओ] २३५. चत्तारि अंतकिरियांओ पन्नत्ताओ, तंजहा तत्थ खेल इमा पढमा अंत किरिया – अप्पकम्मपैच्चायाते यावि भवति, से णं मुंडे भवित्ता अंगारातो अणगारितं पव्वतिते संजमबहुले संवरबहुले समाहिबहुले लूहे तीरट्ठी उवहाणवं दुक्खक्खवे तवस्सी, तस्स णं णो तहप्पगारे तवे भवति, णो तँधप्पगारा वैयँणा भवति, तधप्पगारे पुरिसजांते दीहेणं परितातेणं सिज्झति बुज्झति मुच्चति पैंरिणिव्वाति सव्वदुक्खाणमंतं कैरेइ, जहा से भरहे राया चाउरंतचक्कवट्टी, पढमा अंतकिरिया १ | अहावरा दोच्चा अंतकिरिया- - महाकम्मपंचायाते यावि भवति, से णं मुंडे भवित्ता अगाराओ अणगारितं पव्वतिते संजमबहुले संवरबहुले जाव उवधाणवं दुक्खक्खवे तवस्सी, तस्स णं तहप्पगारे तवे भवति तहप्पगारा वेयणा भवति, तहप्पगारे पुरिसर्जीते निरुद्धेणं परितातेणं सिज्झति जाव अंतं करेति, जहा से गतसूमाले अणगारे, दोच्चा अंतकिरिया २ | अहावरा तच्चा अंतकिरियाँ - महार्केम्मपेच्चायाते यावि भवति, से णं मुंडे भवित्ता अगारींतो अणगारियं पव्वतिते, जैहा दोच्चा, नवरं दीहेणं परितातेणं सिज्झति जाव सव्वदुक्खाणमंतं करेति, जहा से सणकुमारे राया चाउरंतचक्कवट्टी, तच्चा अंतकिरियाँ ३ । "( १. यात मु० ॥ २. खलु पढमा इमा मु० । 'खलुर्वाक्यालङ्कारे, इयमनन्तरं वक्ष्यमाणत्वेन प्रत्यक्षासन्ना, प्रथमा” – अटी० ॥ ३. रिता जे० पा० ॥ ४. " प्रत्यायातः प्रत्यागतो मानुषत्व इति अल्पकर्मप्रत्ययातो य इति गम्यते, अथवा एकत्र जनित्वा ततोऽल्पकर्मा सन् प्रत्याजातः स तथा लघुकर्मतयोत्पन्न इत्यर्थः " - अटी० ॥ ५. आगा पा० ॥ ६, ८ तहप्प मु० । तप पा० ॥ ७. चेतना जे० पा० ला० ॥ ९ जाते क० जे० मु० ॥ १०. परिणे पा० ॥ ११. करे हि पा० ला० ॥ १२. महाकम्मे मु० ॥ १३. 'वाजाते जे० मु० । च्चाताते पा० ला० । सन् प्रत्यायातः प्रत्याजातो वा ” — - अटी० ॥ १४. तधप्पगारे १५. तप° पामू० । तहप पासं० ॥ १६. 'जाते क० ।। १८. 'कम्मे प° मु० ॥ १९. 'पञ्चाताते तावि जे० पा० ला० ॥ << महाकर्मभिः महाकर्मा वा तवे भवति तहाप पा० ॥ १७, २३. रिता पा० ला० ॥ २०. 'रातो जाव पव्वतिए पा० ला० क० ॥ २१, २२. जधा पा० ला० ॥ ९१ Jain Education International For Private & Personal Use Only १० १५ www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy