SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ ठाणंगसुत्ते चउत्थे अज्झयणे चउट्ठाणे [सू० २३६अहावरा चउत्था अंतकिरिया-अप्पकम्मपच्चीयाते यावि भवति, से णं मुंडे भवित्ता जाव पव्वतिते संजमबहुले जाव तस्स णं णो तहप्पगारे तवे भवति णो तहप्पगारा वेयणा भवति, तहप्पगारे पुरिसजाते णिरुद्धणं परितातेणं सिज्झति जाव सव्वदुक्खाणमंतं करेति, जहा सा मरुदेवा भगवती, चउत्था अंतकिरिया ।। २३६. चत्तारि रुक्खा पन्नत्ता, तंजहा--उन्नते णाममेगे उन्नते १, उन्नते णाममेगे पणते २, पणते णांममेगे उन्नते ३, पणते नाममेगे पणते ४,१। एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा-उन्नत्ते नौममेगे उन्नते, तहेव जाव पणते नाममेगे पंणते, २। चत्तारि रुक्खा पन्नत्ता, तंजहा—उन्नते नाममेगे उन्नतपरिणते १, उण्णते १० नाममेगे पणतपरिणते २, पणते णाममेगे उन्नतपरिणते ३, पणए नाममेगे पणयपरिणए ४, ३। ऎवामेव चत्तारि पुरिसजाँता पन्नता, तंजहा--उन्नते नाममेगे उन्नतपरिणते, चउभंगो ४, ४। चत्तारि रुक्खा पन्नत्ता, तंजहा—उन्नते णाममेगे उन्नतरूवे, तहेव चउमंगो ४,५। ऎवामेव चत्तारि पुरिसजाता पन्नता, तंजहा—उन्नते नामं० ४, ६। १५ चत्तारि पुरिसजाता पन्नता, तंजहा--उन्नते नाममेगे उन्नतमणे, उन्न० ४,७। एवं संकप्पे ८, पन्ने ९, दिट्ठी १०, सीलांचारे ११, ववहारे १२, परक्कमे १३, एगे पुरिसाए, पडिवक्खो नत्थि।। १. रिता पा० ला०॥ २. चाताते तावि जे० पा० ला० ॥ ३. जाए क० । जाते णं णि' जे० पा० ला०॥ ४. °णं अंतं क०॥ ५. °देवी क० अटी० । “ यथासौ मरुदेवी"-अटी०॥ ६. दृष्टान्त-दार्टान्तिकसूत्राणि षड्रिंशतिमाह-चत्तारि रुक्खेत्यादि"-अटी० ॥ ७. नाम एगे क० ला० । नामेगे जे० मु० । “नामेति सम्भावने वाक्यालङ्कारे वा, एकः कश्चिद्वक्षविशेषः"अटी० ॥ ८, ९, १०. नामेगे जे०॥ ११, २१. एवमेव क० मु० विना ॥ १२. नामेगे मु०॥ १३, १५. पणगेजे०॥ १४. नामेगे मु०। णामगे पा०॥ १६. एवमेव क० ॥ १७. जाया क० । एवमग्रेऽपि प्रायः सर्वत्र ॥ १८. चत्तारि भंगा क० । 'उन्नते नाममेगे पणतपरिणते २, पणते नाममेगे उन्नतपरिणते ३, पणते नामभेगे पणतपरिणते ४' इति चतुर्भङ्गी ज्ञातव्या ॥ १९. नामंएगे क. जे० ला । नामेगे मु०॥ २०. 'उनते नाममेगे पणतरूवे २, पणते नाममेगे उन्नतरूवे ३, पणते नाममेगे पणतरूवे ४' इति चतुर्भङ्गी अत्र ज्ञातव्या॥ २२. ' उन्नते नामं एगे उन्नतरूवे 1, उन्नते नाम एगे पणतरूवे २, पणते नाम एगे उन्नतरूवे ३, पणते नाम एगे पणतरूवे ४' इति चतुर्भङ्गी अत्र ज्ञातव्या॥ २३. 'उन्नते नाममेगे पणतमणे २, पणते नाममेगे उन्नतमणे ३, पणते नाममेगे पणतमणे ४' इति चतुर्भङ्गी अत्र ज्ञातव्या॥ २४. वन्ने जे० । “प्रकृष्टं ज्ञानं प्रज्ञा,...... तस्याश्चोन्नतत्वमविसंवादितयेति"-अटी०॥ २५. अत्र सीले माचारे इति पाठभेदोऽपि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy