SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ ४७१ १५८] समवायंगसुत्ते बलदेव-वासुदेववण्णओ। जंबुद्दीवे णं दीवे भरहे वासे इमाए ओसप्पिणीए णव बलदेवमायरो होत्था, तंजहा भंदा सुभद्दा य सुप्पभा सुदंसणा विजया य वेजयंती । जयंती अपरातिया णवमिया य रोहिणी बलदेवाणं मातरो ॥१२६॥ जंबुद्दीवे णं दीवे भरहे वासे इमीसे ओसप्पिणीए नव दसारमंडला होत्था, ५ तंजहा-उत्तमपुरिसा मज्झिमपुरिसा पहाणपुरिसा ओयंसी तेयंसी वचंसी जसंसी छायंसी कंता सोमा सुभगा पियदंसणा सुरूवा सुहसील-सुहाभिगम-सव्वजणणयणकंता ओहबला अतिबला महाबला अणिहता अपरातिया सत्तुमद्दणा रिपुसहस्समाणमधणा साणुक्कोसा अमच्छरा अचवला अचंडा 'मितमंजुपलावहँसित-गंभीरमधुरपडिपुण्णसच्चवयणा अब्भुवगयवच्छला सरण्णा लक्खणवंजणगुणोववेता १० माणुम्माणपमाणपडिपुण्णसुजातसव्वंगसुंदरंगा ससिसोमागारकंतपियदंसणा अमसणा पयंडदंडप्पैयारगंभीरदरिसणिज्जा तौलद्धयोव्विद्धगरुलकेऊ महाधणुविकड्या महासत्तसागरा दुद्धरा धणुद्धरा धीरपुरिसा जुद्धकित्तिपुरिसा विपुलकुलसमुभवा १. भद्दा तह सुभद्दा य सुप्पभा य सुदंसणा। विजया वेजयंती य जयंती अपराजिया ॥५२॥ णवमीया रोहिणी य बलदेवाणं मायरो॥-मु०। “भद्द सुभद्दा सुप्पभ सुदंसणा विजय वजयता अ। तह य जयंती अपराजि य तह रोहिणी चेव ॥४१०॥” इति आवश्यकनियुक्ती गाथा ॥ २. हा सुप्पभा य हे २॥ ३. जयंति जे०॥४. य नास्ति जे. हे २ ला १॥ ५. मंडणा खं० ला १ अटीपा० । "दसारमंडल त्ति दशाराणां वासुदेवानां मण्डलानि ......."केचित्त दसारमंडणा इति पठन्ति, तत्र दशाराणां वासुदेवकुलीनप्रजानां मण्डनाः शोभाकारिणो दशारमण्डना उत्तमपुरुषा इति"- अटी.॥ ६. °सीला खं० हे १, २ ला २ मु०। "पदत्रयस्य कर्मधारयः"-अटी.॥७. तोहयला जे०। तोहब्बला ला १। ८. मद्दणा जे०॥ ९. मितमंजुलाव खंमू०, मितमंजुपलाव खंसं०। मितमजुलाव हे १ ला २। मिजुवला जे। मितमंजुलपलाव मु०। “मिते परिमिते मजुनी कोमले प्रलापश्चालापो हसितं च येषां ते मितम प्रलापहसिताः"--अटी०॥ १०. हसिया मु०। “पदद्वयस्थ कर्मधारयः"-अटी.॥ ११. अमसिणा हे २। असमणा जे०। अमरिसणा मु०। “अमसण त्ति अमसृणाः प्रयोजनेष्वनलसाः, अमर्षणा वा अपराधिष्वकृतक्षमाः"-अटी०॥ १२. °प्पयारा खं०। 'प्पभारा मु०। “प्रकाण्ड उत्कटो दण्डप्रकार आज्ञाविशेषो नीतिभेदविशेषो वा येषां ते तथा, अथवा प्रचण्डो दुःसाध्यसाधकत्वाद् दण्डप्रचारः सैन्यविचरणं येषां ते तथा। गम्भीरा......"दृश्यन्ते ये ते तथा गम्भीरदर्शनीयाः, ततः पदद्वयस्य कर्मधारयः। प्रचण्डदण्डप्रचारेण वा ये गम्भीरा दृश्यन्ते"-अटी० ॥ १३. तालुद्धउन्विद्ध जे०। तालद्धउम्विद्ध हे २। तालद्धयोविद्ध' ख०। “तालध्वजोद्विद्धगरुडकेतवः"-अटी०॥ १४. महाधणुयकट्टगा जे० ला १। “महाधनुर्विकर्षकाः महाप्राणत्वात्"-अटी० ॥ १५. दुद्धरा महाबला धणु खं० । दुरंद्धरा महाबला वीरपुरिसा जे०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy